341
श्वेतवर्षाभुवो मूलं मूलं वरुणकस्य च ॥
जलेन क्वथितं पीतमपक्वं विद्रधिं जयेत् ॥ १२ ॥
वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते ॥
ऊषकादिप्रतीवापं पिबेत्संशमनाय वै ॥ १३ ॥
अपक्वे चैतदुद्दिष्टं पक्वे तु व्रणवत्क्रिया ॥ १४ ॥
शमयति पाठामूलं क्षौद्रयुतं तण्डुलाम्भसा पीतम् ॥
अन्तर्भूतं विद्रधिमुद्धतमाश्वेव मनुजस्य ॥ १५ ॥
प्रियंगुधातकीलोध्रकट्फलं तिनिशत्वचम् ॥
एतैस्तैलं विपक्तव्यं विद्रधौ व्रणरोपणम् ॥ १६ ॥

Adhikāra 44

आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम् ॥
तृतीयमुपनाहं तु चतुर्थं(र्थी) पाटनक्रियाम् ॥ १ ॥
पञ्चमं शोधनं कुर्यात्षष्ठं रोपणमिष्यते ॥
एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् ॥ २ ॥