351
निम्बशम्याकजात्यर्कसप्तपर्णाश्वमारकाः ॥
कृमिघ्ना मूत्रसंयुक्ताः सेकालेपनधावनैः ॥ ४५ ॥
प्रच्छाद्य मांसपेश्या वा कृमीनपहरेद्व्रणात् ॥
लशुनेनाथ वा दद्याल्लेपनं कृमिनाशनम् ॥ ४६ ॥
ये क्लेदपाकस्रुतिगन्धयुक्ता व्रणा महान्तः सरुजः सशोथाः ॥
प्रयान्ति ते गुग्गुलुमिश्रितेन पीतेन शान्तिं त्रिफलारसेन ॥ ४७ ॥
त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृतः ॥
निर्यन्त्रणो विबन्धघ्नो व्रणशोधनरोपणः ॥ ४८ ॥
अमृतागुग्गुलुः शस्तो हितं तैलं च वज्रकम् ॥ ४९ ॥
विडङ्गत्रिफलाव्योषचूर्णं गुग्गुलुना सह ॥
सर्पिषा वटिकां कृत्वा खादेद्वा हितभोजनः ॥
दुष्टव्रणापचीमेहकुष्ठनाडीविशोधनः ॥ ५० ॥
अमृतापटोलमूलवासत्रिफलात्रिकटुकृमिघ्नानाम् ॥
समभागानां चूर्णं सर्वसमो गुग्गुलोर्भागः ॥ ५१ ॥
प्रतिवासरमेकैकां गुटिकां खादेदथाक्षपरिमाणाम् ॥
जेतुं व्रणवातासृग्गुल्मोदरश्वयथुपाण्डुरोगादीन् ॥ ५२ ॥
मनःशिला समञ्जिष्ठा सलाक्षा रजनीद्वयम् ॥
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः ॥ ५३ ॥