352
अयोरजः सकासीसं त्रिफलाकुसुमानि च ॥
प्रलेपः कुरुते कार्ष्ण्यं सद्य एव नवत्वचि ॥ ५४ ॥
कालीयकलताम्रास्थिहेमकालारसोत्तमैः ॥
लेपः सगोमयरसः सबर्णकरणः परः ॥ ५५ ॥

Adhikāra 45

सद्यःक्षतं व्रणं वैद्यः सशूलं परिषेचयेत् ॥
यष्टीमधुकयुक्तेन किंचिदुष्णेन सर्पिषा ॥ १ ॥
बुद्ध्वाऽऽगन्तुव्रणं वैद्यो घृतक्षौद्रसमन्वितम् ॥
शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशनीम् ॥ २ ॥
कान्तक्रामुकमेकं सुश्लक्ष्णं गव्यसर्पिषा पिष्टम् ॥
शमयति नियतं लेपाद्व्रणमागन्तुं न संदेहः ॥ ३ ॥