350
सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः ॥
तेषां तिलानुमां चैव भृष्टान्पयसि निर्वृतान् ॥
तेनैव पयसा पिष्ट्वा कुर्यादालेपनं भिषक् ॥ ३८ ॥
पित्तविद्रधिवीसर्पशमनं लेपनादिकम् ॥
अग्निदग्धे व्रणे सम्यक्प्रयुञ्जीत चिकित्सकः ॥ ३९ ॥
वाताभिभूतान्सास्रावान्धूपयेदुग्रवेदनान् ॥
यवाज्यभूर्जमदनश्रीवेष्टकसुराह्वयैः ॥ ४० ॥
श्रीवासगुग्गुल्वगुरुसालनिर्यासधूपिताः ॥
कठिनत्वं व्रणा यान्ति नश्यन्त्यास्राववेदनाः ॥ ४१ ॥
तिलाः पयः सिता क्षौद्रं तैलं मधुकचन्दनम् ॥
लेपेन शोथरुग्दाहरक्तं निर्वापयेद्वणान् ॥ ४२ ॥
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रिमीन् ॥ ४३ ॥
कलायविदलीपत्रं कोशाम्रास्थि च पूरणात् ॥
सुरसादिरसैः सेको लेपनं लशुनेन वा ॥ ४४ ॥