361
ततः क्षारबलं वीक्ष्य सूत्रमन्यत्प्रवेशयेत् ॥
क्षाराक्तं मतिमान्वैद्यो यावन्न च्छिद्यते गतिः ॥
भगंदरेऽप्येष विधिः कार्यो वैद्येन जानता ॥ ११ ॥
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत् ॥ १२ ॥
सूचीभिर्यववक्त्राभिराचितं वा समन्ततः ॥
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्ब्रणम् ॥ १३ ॥
गुग्गुलुस्त्रिफलाव्योषैः समांशैराज्ययोजितः ॥
नाडीदुष्टव्रणहरो भगंदरविनाशनः ॥ १४ ॥
स्वर्जिकासिन्धुदन्त्यग्निरूयिकानलनीलिकाः ॥
खरमञ्जरिबीजेषु तैलं गोमूत्रपाचितम् ॥
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम् ॥ १५ ॥
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गम् ॥
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियंगूः ॥ १६ ॥
सौगन्धिकामोचरसाहिपुष्पचूर्णानि दत्त्वा खलु धातकीं च ॥
एतेन शल्यप्रभवा हि नाडी रोहेद्व्रणो वै सुखमाशु चैव ॥ १७ ॥