68 प्रत्यासन्नानां स्वभावानां च भेद इति षडंशतैव परमाणो
र्न्यायबलादापतति । यदाह—

षट्केन युगपद्योगात् परमाणोः षडंशता ।

षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः ॥

इति । न 241चैकासिद्धौ अनेकस्यापि सिद्धिरिति न सन्ति परमा
णवः । यदि बाह्योऽर्थो नास्ति किं विषयस्तर्ह्ययं प्रतिभासः ?
प्रतिभासः खल्वेषोऽनादि242वितत243वासनातः प्रवर्तमानो निरा
लम्बन एव 244लक्ष्यते । तथा हि--सति विषये सालम्बनता
स्यात् । तेन चावयविना भवितव्यम् परमाणुप्रचयेन वा ।
स चायमुभयोऽप्यनन्तरोक्तबाधकप्रमाण ग्राह245 ग्रस्तविग्रहो न
व्योमतामरसमतिशेते । यथोक्तम्—
न सन्नावयवी नाम न सन्ति परमाणवः ।246

प्रतिभासो निरालम्बः स्वप्नानुभवसन्निभः ॥

इति । स्वप्नज्ञानं निरालम्बनं 247विदितमेव । न च स्वप्नजाग्र
दनुभवयोर्भेदः कश्चिदप्यस्ति । सर्वप्रकारसाधर्म्यदर्शनात् ।
न चानालम्बनादनवाप्तरूपविशेषं विज्ञानं सालम्बनसम्बन्ध
मनुभवितुमुत्सहते । यदनालम्बनादविशिष्टं तदनालम्बनम्,
यथैकस्मादाकाशकेशदर्शनात् 6द्वितीयम् ज्ञानं2486249 । अनालम्ब

  1. M. चैकता

  2. M. स्थित.

  3. M. वासनाबलात्.

  4. Gos. सम्भाव्यते.

  5. not found in T.

  6. not found in T.

  7. Gos. विहित.

  8. not found in T.

  9. T. आकाशकेशदर्शनं दितीयँ.