69 नाच्च स्वप्नज्ञानादविशिष्टं विवादा250स्पदीभूतं जाग्रद्विज्ञान
मिति स्वभावहेतुः । यदि बाह्योऽर्थो नास्ति किं तर्हि परमार्थसत् ?
ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चविज्ञानमात्रं परमार्थसत् ।
यथोक्तम्--ग्राह्यग्राहकनिर्मुक्तं विज्ञानं परमार्थसत् इति ।
पुनश्चोक्तम्—

नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः ।

ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥

उक्तं चैतद्भगवता—
बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते ।

वासनालुठितं चित्तमर्थाभासं प्रवर्त्तते ॥ इति ।

तत्र केचिदेवमाहुः--विज्ञानमेवेदं सर्वं सर्वशरीर
विषयभावेन प्रसिद्धम् । तच्च स्वसंवेदनमिति न कस्यचित्
ग्राह्यं ग्राहकं वा । कल्पनया तु ग्राह्यग्राहकभाव इति व्यव
स्थाप्यते । ततः परिकल्पितग्राह्यग्राहकभावरहितं विज्ञानं
साकार251 सत्यमिति । अन्ये तु सकलाकारकलङ्कानङ्कितं
शुद्धस्फटिकसंकाशं वास्तवं विज्ञानम् । आकारास्त्वमी वितथा
एवाविद्यया दर्शिताः प्रकाशन्ते । तस्मात् ग्राह्यं नाम नास्त्येव ।
2ग्राह्याभावात्2252 तदपेक्षया यद्ग्राहकत्वं विज्ञानस्य तदपि
नास्तीति । माध्यमिकानां तु दर्शने तदपि विज्ञानं न परमा

  1. Gos. ध्यासितं.

  2. Not found in T. & Gos.

  3. T. सर्वत्र तदभावात्.