पुनः स एव व्यतिरेकिणं हेतुमात्मसिद्धये प्रयुक्तवान् । नेदं निरात्मकं जीवच्छ
रीरमप्राणादिमत्त्वप्रसङ्गाद्धटादिवदिति । तद्दर्शयति—प्राणादिभिरित्यादि ।


प्राणादिभिर्वियुक्तश्च जीवद्देहो भवेदयम् ।

नैरात्म्याद्धटवत्तस्मान्नैवास्त्यस्य निरात्मता ॥ १८४ ॥

अस्य निरात्मतेति । जीवद्देहस्य । यद्वा—अस्यात्मनो निरात्मता निःस्वभावता
नास्ति, अपि तु सत्त्वं सिद्धमित्यर्थः ॥ १८४ ॥