आधाराधेयनियमः स चैकत्वेऽपि विद्यते ।

द्रव्येष्विव हि तज्जातिकर्मस्वेव च कर्मता ॥ ८४१ ॥

स ह्याह—यद्यप्येकः समवायस्तथापि पञ्चपदार्थसङ्करो न भवति, आधाराधेय
नियमात् । तथाहि—द्रव्येष्वेव द्रव्यत्वं, गुणेष्वेव गुणत्वं, कर्मस्वेव कर्मत्वम्, इत्येवं
द्रव्यत्वादीनां प्रतीनियताधारावच्छेदेन प्रतिपत्तिरुपजायते ॥ ८४१ ॥