004 क्षावतः प्रवृत्तिरस्तीत्येतत्सिद्धं भवेत्तदा सर्वमेवैतत्स्यात्; यावता दृश्यन्ते हि केचि
दप्रत्यक्षफलानां केषांचित्प्रवृत्तिनिवृत्त्योर्महाशंसापायश्रवणादनाश्रित्यागमप्रामाण्यमा
सितुमशक्नुवन्तो वचनात्प्रवर्त्तमानाः । न चैतावता तेषां प्रेक्षावत्ताहानिः, अभ्युपा
येनैव प्रवृत्तेः; न ह्यागमादृतेऽत्यन्तपरोक्षार्थविषये प्रवृत्तावन्योऽभ्युपायोऽस्ति । अवश्यं
च प्रवर्त्तितव्यं त्वागमात् । व्याहतागमपरिग्रहं हि कुर्वाणा अप्रेक्षापूर्वकारिणः स्युः ।
अव्याहतागमसमाश्रयेण तु प्रवृत्तौ कथं न प्रेक्षावन्तो भवेयुस्तस्यैव सम्यगुपायत्वात् ।
न चागमस्य पुरुषातिशयप्रणीततया यथार्थत्वमवधार्य तत्र निश्चयादेव प्रवर्त्तन्त इति
युक्तं वक्तुम् । पुरुषातिशयस्यैवापरदर्शनैर्निश्चेतुमशक्यत्वात् । न चागमान्न प्रवर्त्तन्ते
प्रेक्षावन्तोऽपि । तद्वदिहापि । अव्याहतप्रयोजनादिवाक्यश्रवणाच्छास्त्रेषु प्रवर्त्तमानाः
प्रेक्षापूर्वकारिणो भविष्यन्ति । उपायेनैव प्रवृत्तेः । न ह्यत्रापि प्रवृत्तावभ्युपायान्तर
मस्ति । शास्त्रार्थस्य प्राक् प्रवृत्तेरत्यन्तपरोक्षत्वात् ॥


यच्चाप्युक्तं विवक्षायां यद्यपि प्रामाण्यमित्यादि । तदप्यसारम्, यतो यथाविव
क्षितमप्यर्थं शास्त्रेण परिसमापयन्त उपलभ्यन्ते; तद्वदिहापि कदाचिद्यथा प्रतिज्ञा
तार्थपरिसमाप्तिर्भविष्यतीति मत्त्वा प्रेक्षावतः प्रवृत्तिः केन वार्येत । न चाप्यस
म्भवाशङ्कया निवृत्तिर्युक्ता; अर्थसंशयेनापि प्रवृत्तेः । अन्यथा प्रमाणपूर्विकायामपि
प्रवृत्तौ फलासम्भवाशङ्कायाः सम्भवात्क्वचिदपि प्रवृत्तिर्न स्यात् । नाप्यनर्थावाप्ति
शङ्का, शास्त्रादनिष्टफलावाप्त्यसम्भवात् । न चाप्यभिमतफलाप्राप्तिसम्भावनालक्षणा
नर्थावाप्तिशङ्केति युक्तं वक्तुं, तस्याः सर्वत्र प्रवृत्तौ तुल्यत्वात् ॥


यच्चोक्तं योऽनधिगतशास्त्रप्रयोजनस्तं प्रति वाक्यमिदमारभ्यत इति । वयमप्येवं
ब्रूमः । किं तु—यद्यपि प्रयोजनवाक्योपन्यासात्प्राक्तस्य संशयोऽस्ति । स तु प्रयो
जनसामान्ये, किमिदं प्रयोजनवदाहोस्विन्नेति । न च प्रयोजनमात्रसन्देहात्प्रवृत्ति
र्युक्ता, सर्वत्रैव प्रवृत्तिप्रसङ्गात् । प्रयोजनमात्रस्य चानर्थितत्वात् । किं तु प्रतिनियत
साधनोपादानहेतोः प्रयोजनविशेषविषयात्संशयात्प्रवृत्तिर्दृश्यते । क्वचिदेव साधने
ऽर्थिनां प्रवृत्तेः प्रयोजनविशेषस्य चाकाङ्क्षितत्वात् । न चान्यः प्रयोजनवाक्यात्प्राक्
प्रयोजनविशेषविषयसंशयोत्पत्तिहेतुः कश्चिदस्ति येन शास्त्रान्तरपरिहारेण प्रतिनि
यतशास्त्रपरिग्रहं कुर्वीत ॥