429 तदभिप्रायापेक्षया मिथ्याज्ञानमुच्यते । अनित्यानेकविज्ञानादिहेतुत्वेन चक्षुरादीनां
सिद्धत्वात् । विरुद्धतेति । त्रिरूपलिङ्गपूर्वत्वस्याप्रमाणे क्वचिदप्यभावात् । प्रमाणे तु
तत्रैवेष्टविघातकृता जन्ये ज्ञाने भावात् । ननु च लोकायतं प्रति विरुद्धसाधने कर्त्तव्ये
दृष्टान्तो न सिद्ध एव । नहीष्टविघातकृज्जन्यं ज्ञानं प्रमाणमिच्छति परः, नचान्य
तरासिद्धो दृष्टान्तो भवति । य एव तूभयनिश्चितवाची स एव साधनदूषणमिति
न्याय(यात् ?) उच्यते—यद्यपि परेणात्र प्रामाण्यं नेष्टं वाचा, तथाप्यसंवादित्वं
त्वशक्यापह्नवत्वादिष्टमेव, तदिच्छतां सामर्थ्यात्प्रामाण्यमपि तेन वस्तुस्थित्याऽभ्युपग
न्तव्यमिति वस्तुबलप्रकृत्या विरुद्ध उद्भाव्यते न पराभ्युपगमानुरोधेन । अथवा
विरुद्धहेतुसंसूचनाद्विरुद्धः । तत्र विरुद्धो हेतु—यदविसंवादि तत्प्रमाणं यथा प्रत्यक्षं,
संवादि च त्रिरूपलिङ्गजन्यं ज्ञानमिति स्वभावहेतुः । नचासिद्धो निःस्वभावत्वानि
र्हेतुत्वप्रसङ्गात्, प्रत्यक्षाप्रामाण्यप्रसङ्गान्नैकान्तिकः । असाध्यतेति । नात्र साध्यम
स्तीत्यसाध्यस्तद्भावोऽसाध्यता । साध्यविकलतेति यावत् । द्वितीय इति । नच
त्रैरूप्य इत्यादौ । हेत्वसिद्धतेति । अननुमाने क्वचिदप्यभावात् । एतेनैवेति ।
त्रिरूपलिङ्गेत्यादिना न्यायेन ॥ १४६९ ॥ १४७० ॥ १४७१ ॥


अनुमानविरोधस्येत्यादौ परिहारमाह—यत्तादात्म्येत्यादि ।


यत्तादात्म्यतदुत्पत्त्या सम्बन्धं परिनिश्चितम् ।

तदेव साधनं प्राहुः सिद्धये न्यायवादिनः ॥ १४७२ ॥

अनुमानविरोधादिरीदृशेऽस्ति न साधने ।

नैव तद्ध्यात्महेतुभ्यां विना सम्भवति क्वचित् ॥ १४७३ ॥

परस्परविरुद्धौ न धर्मौ नैकत्र वस्तुनि ।

युज्येते सम्भवो नातो विरुद्धाव्यभिचारिणः ॥ १४७४ ॥

ईदृश इति । तादात्म्यतदुत्पत्तिप्रतिबद्धे । आत्महेतुभ्यामिति । स्वभावेन
कारणेन च विना यथाक्रमं तल्लिङ्गं न भवति निःस्वभावत्वनिर्हेतुत्वप्रसङ्गात् । यदु
क्तम्—विवक्षितः साध्यधर्मो न धर्मिविशेषणमिति, तत्र यदि साध्यधर्मो न धर्मि
विशेषणं तदा समुदाय एव नास्तीति ततश्चैतत्समुदायैकदेशत्वादित्यसिद्धो हेतुः
स्यात् । यच्चोक्तम्—सर्वत्रानुमाने विशेषविरुद्धानां सम्भव इति तदयुक्तम् । यतः
साध्यविपर्ययसाधनाद्बिरुद्ध इष्यते, नच विशेषः साधयितुमिष्टः । वस्तुबलप्रवृत्ता