रूपवेदनादिभावस्तर्हि कथं निर्दिष्ट इत्याह—रूपादित्वमित्यादि ।
रूपादित्वमतीतादेर्भूतां तां भाविनीं तथा ।
अध्यारोप्य दशामस्य कथ्यते न तु भावतः ॥ १८४६ ॥
तां दशामिति । तामवस्थाम् ॥ १८४६ ॥
रूपवेदनादिभावस्तर्हि कथं निर्दिष्ट इत्याह—रूपादित्वमित्यादि ।
तां दशामिति । तामवस्थाम् ॥ १८४६ ॥