811
अभिव्यक्त्यन्यथात्वं चेन्नित्ये सा नन्वपाकृता ।

अतो रक्षामपि प्राज्ञा निष्फलामस्य कुर्वते ॥ ३१२२ ॥

द्विजपोतः—ब्राह्मणशिशुः । एवं तावत्स्वतःप्रामाण्याद्विनाशोऽस्य न सम्भव
तीति प्रतिपादितम् । इदानीं नित्यत्वादपि न सम्भवतीत्येतद्दर्शयितुं पृच्छति—को
वे
त्यादि । अभिव्यक्त्यन्यथात्वं चेदिति । विनाश इति सम्बन्धः । सेति । अभि
व्यक्तिः । अस्येति वेदस्य ॥ ३११९ ॥ ३१२० ॥ ३१२१ ॥ ३१२२ ॥


अतीन्द्रियेत्यादिनोपसंहरति ।


अतीन्द्रियार्थदृक्तस्माद्विधूतान्तस्तमश्चयः ।

वेदार्थप्रविभागज्ञः कर्त्ता चाभ्युपगम्यताम् ॥ ३१२३ ॥

इति स्वतःप्रामाण्यवादपरीक्षा ।

अन्तस्तमः—क्लिष्टाक्लिष्टमज्ञानम्, तस्य चयः—संहतिः, स विधूतो येन स
तथोक्तः । प्रविभागज्ञः—व्याख्याता । कर्त्तेति । वेदस्येति शेषः । तदेवं प्रतिज्ञा
तार्थस्य सर्वथा प्रमाणबाधितत्वम्, हेतोश्च तद्भावभावित्वादित्येतस्यानैकान्तिकत्वं
साधितम् । सपक्षसिद्ध्यर्थं च प्रमाणं यः संदेहविपर्यासविषयैरित्यादिना प्रदर्शित
मिति क्षेपार्थः ।


यत्तु पक्षचतुष्टयमुपन्यस्य पक्षत्रये दोषाभिधानं कृतम्, तत्रापि न काचिद्बौ
द्धस्य कृ(क्ष?)तिः, नहि बौद्धैरेषां चतुर्णामेकतमोऽपि पक्षोऽभीष्टोऽनियमपक्षस्येष्ट
त्वात् । तथाहि—उभयमप्येतत्किञ्चित्स्वतः किञ्चित्परत इति पूर्वमुपवर्णितम् ।
अतएव पक्षचतुष्टयोपन्यासोऽप्ययुक्तः । पञ्चमस्याप्यनियमपक्षस्य सम्भवात् ।


अपरे त्वन्यथा प्रतिज्ञार्थं वर्णयन्ति—बोधात्मकत्वं नाम प्रामाण्यम्, तच्च ज्ञा
नानां स्वाभाविकमेव, न गुणकृतं, गुणाभावेऽपि विपर्ययज्ञाने बोधात्मकत्वसम्भ
वात् । अतः स्वतःप्रामाण्यमित्युच्यते । गुणैस्तु दोषनिराकरणमेव क्रियत इत्यत
स्तन्निर्घाताय प्रामाण्यं गुणानपेक्षते नात्मप्रतिलम्भायेति । तदेतदसम्यक् । यतो
न बोधात्मकत्वमेव प्रामाण्यं युक्तम् । विपर्ययज्ञानेऽपि सम्भवात् । बोधविशेषः
प्रामाण्यमिति चेत्, न तर्हि वक्तव्यम्—तच्च ज्ञानानां स्वाभाविकमेव न गुणकृ
तम्, गुणाभावेऽपि विपर्ययज्ञाने सद्भावादिति । तथाहि—यदि बोधविशेषः प्रामा
ण्यमिष्टं स्यात्तदा तस्यैव गुणकृतत्वे व्यभिचारोपदर्शनं युक्तं नान्यस्य । नच विप