नाप्यसिद्धतेति प्रतिपादयन्नाह दोषाः सन्तीत्यादि ।


दोषाः सन्ति न सन्तीति पुंवाच्येषु हि शङ्क्यते ।

श्रुतौ कर्तुरभावान्नु दोषाशङ्कैव नास्ति नः ॥ २०८७ ॥

दोषा हि पुरुषाश्रितास्तद्धर्मत्वात्, तत्कथं ते स्वाश्रयमन्तरेण भवेयुः, संभवे वाऽना
श्रितत्वप्रसङ्गात् । एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम् । दोषाश्रयश्च पुरुषः
कर्त्ता, स च निवृत्तो वेद इति कुतो दोषाशङ्का । ये नष्टाः (एतेन नष्टा ?) संदिग्धा
सिद्धतापि ॥ २०८७ ॥