001
श्रीः । तत्त्वसङ्ग्रहः । पञ्जिकासमेतः ।

तत्त्वसंग्रहस्य प्रथमो भागः ।

Introductory verses (1-6)

प्रकृतीशोभयात्मादिव्यापाररहितं चलम् ।

कर्म-तत्फलसंबन्धव्यवस्थादिसमाश्रयम् ॥ १ ॥

गुणद्रव्यक्रियाजातिसमवायाद्युपाधिभिः ।

शून्यमारोपिताकारशब्दप्रत्ययगोचरम् ॥ २ ॥

स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चितम् ।

अणीयसाऽपि नांशेन मिश्रीभूतापरात्मकम् ॥ ३ ॥

असंक्रान्तिमनाद्यन्तं प्रतिबिम्बादिसन्निभम् ।

सर्वप्रपञ्चसन्दोहनिर्मुक्तमगतं परैः ॥ ४ ॥

स्वतन्त्रश्रुतिनिस्संगो जगद्धितविधित्सया ।

अनल्पकल्पासङ्ख्येयसात्मीभूतमहादयः ॥ ५ ॥

यः प्रतीत्यसमुत्पादं जगाद गदतांवरः ।

तं सर्वज्ञं प्रणम्यायं क्रियते तत्त्वसंग्रहः ॥ ६ ॥

(पञ्जिका)

ज्ञेयाम्भोनिधिमन्थनादधिगतैस्तत्त्वामृतैर्यो जग
ज्जातिव्याधिजरादिदुःखशमनैः कारुण्यतोऽतर्पयत् ।
तस्मै तत्त्वविदांवराय जगतः शास्त्रे प्रणम्यादरा
त्तत्त्वानामिह सङ्ग्रहे स्फुटतरा प्रारभ्यते पञ्जिका ॥ १ ॥


वक्तुं वस्तु न मादृशा जडधियोऽपूर्वं कदाऽपि क्षमाः
क्षुण्णो वा बहुधा बुधैरहरहः कोऽसौ न पन्थाः क्वचित् ।
किन्तु स्वार्थपरस्य मे मतिरियं पुण्योदयाकाङ्क्षिणः
तत्त्वाभ्यासमिमं शुभोदयफलं कर्त्तुं समभ्युद्यता ॥ २ ॥