तत्राविद्धकर्णोपन्यस्तमीश्वरसाधने प्रमाणद्वयमाह—यत्स्वारम्भकेत्यादि ।


यत्स्वारम्भकावयवसन्निवेशविशेषवत् ।

बुद्धिमद्धेतुगम्यं तत्तद्यथा कलशादिकम् ॥ ४७ ॥

द्वीन्द्रियग्राह्यमग्राह्यं विवादपदमीदृशम् ।

बुद्धिमत्पूर्वकं तेन वैधर्म्यैणाणवो मताः ॥ ४८ ॥

तदुक्तम्— द्वीन्द्रियग्राह्याग्राह्यं विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकं स्वार
म्भकावयवसंनिवेशविशिष्टत्वात्, घटादिवत्, वैधर्म्यैण परमाणव इति । तत्र—
द्वाभ्यां दर्शनस्पर्शनेन्द्रियाभ्यां ग्राह्यं महदनेकद्रव्यवत्त्वरूपाद्युपलब्धिकारणोपेतं पृथि
व्युदकज्वलनसंज्ञितं त्रिविधं द्रव्यं द्वीन्द्रियग्राह्यम् । अग्राह्यं वाय्वादि, यस्मान्महत्वम
नेकद्रव्यवत्त्वं रूपसमवायादिश्चोपलब्धिकारणमिष्यते, तच्च वाय्वादौ नास्ति । यथो
क्तम्—महदनेकमहत्त्वादनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः । अद्रव्यवत्त्वात्परमाण्वाव(द्य ?)नुप
लब्धिः । रूपसंस्काराभावाद्वायो(र)नुपलब्धिः । रूपसंस्कारो रूपसमवायः । द्व्यणु
कादीनां त्वनुपलब्धिरमहत्त्वा
दिति । अत्र सामान्येन द्वीन्द्रियग्राह्याग्राह्यस्य बुद्धिम
त्कारणपूर्वत्वसाधने सिद्धसाध्यता दोषो घटादिषु । उभयसिद्धेः । विवादाभावात् ।
042 अभ्युपेतबाधा च, अण्वाकाशादीनां तथाऽनभ्युपगमात् । तेषां च नित्यत्वात्प्रत्यक्षा
दिबाधा । अतस्तदर्थं विमत्यधिकरणभावापन्नग्रहणम् । विविधा मतिर्विमतिर्विप्रतिप
त्तिरिति यावत्, अस्या अधिकरणभावापन्नं विवादास्पदीभूतमित्यर्थः । एवंविधे सति
शरीरेन्द्रियभुवनादय एव पक्षीकृता इति नाण्वादिषु प्रसङ्गः । कारणमात्रपूर्वत्वेऽपि
साध्ये सिद्धसाध्यता माभूदिति बुद्धिमत्कारणग्रहणम् । सांख्यं प्रति बुद्धिसत्त्वानुपप
त्तेर्न सिद्धसाध्यता, अव्यतिरिक्ता हि बुद्धिः प्रधानात्सांख्यैरिष्यते । न च तेनैव त
देव तद्वद्भवति । स्वारम्भकाणामवयवानां संनिवेशः प्रचयात्मकः संयोगः । तेन वि
शिष्टं व्यवच्छिन्नं तद्भावस्तस्मात् । अवयवसन्निवेशविशिष्टत्वं गोत्वादिभिर्व्यभिचारी
त्यतः स्वारम्भकग्रहणम् । गोत्वादीनि तु द्रव्यारम्भकावयवसन्निवेशेन विशेष्यन्ते, नतु
स्वारम्भकावयवसन्निवेशेनेति । तेन योऽसौ बुद्धिमान स ईश्वर इति । तदेतत्प्रमाणं
यदित्यादिश्लोकद्वयेन निर्दिष्टम् । स्वारम्भकावयवसंनिवेश एव विशेषो—विशेषणं
सोऽस्यास्तीति तत्तथोक्तम् । तेन विशिष्टमित्यर्थः । एतेन हेतोर्व्याप्तिर्दर्शिता । पक्षध
र्मत्वादि दर्शयन्नाह—द्वीन्द्रियेत्यादि । विवादपदमिति । विवादाधिकरणापन्नमि
त्यर्थः ॥ ४७ ॥ ४८ ॥