एवं कर्मफलसंबन्धो नोपपद्यत इति प्रतिपादितम् । इदानीं कार्यकारणभावानुप
पत्तिं कुमारिलमतेनैव प्रतिपादयन्नाह—नाऽनागत इत्यादि ।


नाऽनागतो न वाऽतीतो भावः कार्यक्रियाक्षमः ।

वर्त्तमानोऽपि तावन्तं कालं नैवावतिष्ठते ॥ ४८२ ॥

तावन्तमिति । उत्पद्य यावता कालेन कार्यं निवर्त्तयति तावन्तं कालं नावतिष्ठते
क्षणिकत्वादिति भावः ॥ ४८२ ॥


168

नाऽनागत इत्यादेर्यथाक्रमं समर्थनमाह—न ह्यलब्धात्मकमित्यादि