ननु चेत्यादिना प्रतिविधत्ते ।


ननु चाशुचिभावोऽऽयं सांवृतो न तु तात्त्विकः ।

तत्स्वयं परतो वाऽयं कथं नाम भविष्यति ॥ ८१९ ॥

अथवा भाविकत्वेऽपि श्वमांसादिवशादिमे ।

जायन्तेऽशुचयो भावा नैव नित्या अजन्मतः ॥ ८२० ॥

प्रदीपादिप्रभावाच्च ज्ञानोत्पादस्वरूपताम् ।

लभन्ते क्षणिका ह्यर्थाः कलशाभरणादयः ॥ ८२१ ॥

न विवादास्पदीभूतविशेषबलभाविनी ।

वैलक्षण्यमतिस्तेषु क्रमोत्पत्तेः सुखादिवत् ॥ ८२२ ॥

इति विशेषपरीक्षा ।

अशुचित्वं हि नाम भावानां कल्पनोपरचितं, न पारमार्थिकमनवस्थितत्वात् ।
तथाहि—यदेव द्रव्यं कस्यचिच्छ्रोत्रियादेरशुचित्वेनाभाति, तदेवान्यस्य कौटिकादेः
शुचित्वेन, न चैकस्य परस्परप्रत्यनीकानेकरूपसंपातो युक्त एकत्वहानिप्रसङ्गात् ।
अथवा भवतु भाविकमशुचित्वं भावानां, तथापि नेदं दृष्टान्तेन समम् । तथाहि—
श्वमांसादिकाशुचिद्रव्यसंपर्कादन्नादयो भावाः परित्यक्तपूर्वशुचिस्वभावा अन्य एवाशु
चयो जायन्ते । अतो युक्तमेषां परोपाधिकमशुचित्वम् । नत्वेवं किंचित्परमाण्वादिषु
निबन्धनमस्ति, येनैषां परोपाधिकं वैलक्षण्यं भवेत्तथा, नित्यत्वादेवाजन्मतोऽनुत्पत्तेः ।
265 एवं प्रदीपदृष्टान्तेऽपि घटादीनां ज्ञानोत्पत्तिहेतुत्वं परोपाधिकं योज्यम् । नेत्यादिना
—विशेषाणां बाधकं प्रमाणमाह । तस्यापि पूर्ववत् स्वरूपं प्रतिबन्धश्च वाच्यः
॥ ८१९ ॥ ८२० ॥ ८२१ ॥ ८२२ ॥