अविद्धकर्णस्तत्वटीकायामाह—ननु वा प्रमाणेन किमिति परः प्रतिपाद्यते, उभ
यसिद्धं हि प्रतिपादकं भवतीति । तदेतदयुक्तम् । यस्माद्वचनात्मकमनुमानं नच
वक्तुः प्रमाणम्, अथ च वक्ता तेन परं प्रचिपादयति,परप्रतिपादनार्थत्वात्प्रयासस्य ।
नावश्यमुभयसिद्धेन प्रयोजनमिति । तदाशङ्कते—अनुमानमित्यादिना ।


अनुमानं प्रमाणं चेद्वक्तुचेच्चक्रुर्न वचनात्मकम् ।

प्रकाशयति तेनायं यथा तद्वदिदं भवेत् ॥ १४८५ ॥

433
अज्ञातार्थाप्रकाशत्वादप्रमाणं तदिष्यते ।

नवक्तुःनाशक्तसूचकत्वेन तावकीनं तथा नतुननु ॥ १४८६ ॥

इत्यनुमानपरीक्षा ।

अयमिति । वक्ता । तेनेति । वचनात्मकेन । अज्ञातेत्यादिना दूषणमाह—
नहि वचनस्य वक्रपेक्षया संसूचनादप्रामाण्यमिष्टं, किं तर्हि ? । अज्ञातार्थाप्रकाश
नात् । वक्तुःसक्तसूचकत्वमस्यास्त्येव । त्वदीयं त्वनुमानं न वक्तुःसक्तसंसूचकमित्यसमानमेतत् ।
अन्यथा ह्युभयसिद्धमेव भवेत् । तस्मान्न्यायादनपेतं प्रमाणं सर्वेषां युक्तं प्रत्यक्षव
दिति न्याय्यम् ॥ १४८५ ॥ १४८६ ॥