स्यादेतत्—यदि नाम त्र्यात्मकं वस्त्विति सिद्ध्यति, तथाऽपि नाशादिरूपेण
त्र्यात्मकमित्येतत्कुत इत्याह—न नाशेन विनेत्यादि ।


न नाशेन विना शोको नोत्पादेन विना सुखम् ।

स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता ॥ १७७९ ॥

तेन सामान्यनित्यतेति । यस्मात् स्थित्यादिना न माध्यस्थ्यं, तेन—माध्य
स्थ्यस्य स्थित्यविनाभावित्वेन, सामान्यस्यापि—सवर्णत्वस्य, नित्यता प्रतीयते १७७९ ॥