1

अथ विधिविवेकः


श्रीगणेशाय नमः


साधने पुरुषार्थस्य सङ्गिरन्ते त्रयीविदः ।

बोधं विधौ समायत्तमतः स प्रविविच्यते ॥

अथ न्यायकणिका


श्रीसरस्वत्यै नमः

परामृष्टः क्लेशैः कथमपि न यो जातु भगवान्

न धर्माऽधर्माभ्यां त्रिभिरपि विपाकैर्न च तयोः ।

परं वाचां तत्त्वं यमधिगमयत्योमिति पदं

नमस्यामो विष्णुं तममरगुरूणामपि गुरुम् ॥ १ ॥

भुवनभवनस्थेमध्वंसप्रबन्धविधायिने

भवभयभिदे तुभ्यं भेत्रे पुरां तिसृणामपि ।

क्षितिहुतवहक्षेत्रज्ञाऽम्भःप्रभञ्जनचन्द्रम-

स्तपनवियदित्यष्टौ मूर्तीर्नमो भव विभ्रते ॥ २ ॥

अज्ञानतिमिरशमनीं परदमनीं न्यायमञ्जरीं रुचिराम् ।

प्रसवित्रे प्रभवित्रे विद्यातरवे नमो गुरवे ॥ ३ ॥

आचार्यकृतिनिवेशनमप्यवधूतं वचोऽस्मदादीनाम् ।

रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥ ४ ॥

प्रकरणाऽऽरम्भे प्रेक्षावत्प्रवृत्त्यङ्गं विषयप्रयोजनहेतुकं प्रकरणस्य
विधिविषयविवेचनं प्रयोजनमाह—


साधने पुरुषार्थस्य सङ्गिरन्ते त्रयीविदः ।

बोधं विधौ समायत्तमतः स प्रविविच्यते ॥

इह केचिदाहुः । यदप्रयोजनविषयं न तत्प्रेक्षावत्प्रवृत्तिगोचरः । यथा
काकदन्तपरीक्षा । तथा चैतन्मीमासाप्रकरणमिति व्यापकविरुद्धोपलब्धिः ।
2 न चेयमसिद्धा । प्रयोजनं खल्विह विधेर्वेदप्रामाण्यसिद्धिर्वा, पदार्थसंसर्ग
प्रतीतिर्वा, हिताऽहितसाधनताऽवगमो वा प्रवृत्तिनिवृत्तिनिमित्तम् । न ताव
त्प्रामाण्यसिद्धिरन्तरेणाऽपि विधिं तत्सम्भवात् ।


पूर्वपक्षः—स्यादेतत् । विधिविरहे कार्यशून्यतया भूताऽर्थाऽवगाहिनो
भूतस्य च मानान्तरविषयतया तदपेक्षत्वाद्वेदस्य प्रामाण्यं विहन्येत, पुरुष
वाक्यवत् । तदनुपपन्नम् । अत्रेदं तु भवान् पृष्टो व्याचष्टाम् यदेतत्पुरुष
वचसां मानान्तराऽपेक्षत्वम्, तत्किं भूतार्थतया, आहोस्वित् पुरुषबुद्धिप्रभव
तया ? न तावद्भतार्थतया । प्रत्यक्षादीनामप्रामाण्यप्रसक्तेः । तान्यपि हि
भूतार्थान्येव । चैत्यवन्दनादिवाक्यस्य च कार्याऽर्थाऽभिधायिनो निरपेक्षतया
प्रामाण्यप्रसङ्गात् । विनियोगमात्रपरमेतन्न कार्यपरमिति च स्वतन्त्रसिद्धान्त
श्रद्धामात्रविजृम्भितं न प्रामाणिकमिति निवेदयिष्यते । तस्माद्वक्तृधी
प्रभवत्वमेव सापेक्षत्वे हेतुः । तच्च भूतार्थेऽपि वैदिके नास्तीति नास्ति
सापेक्षता । सा च कार्यनिष्ठानामपि पुरुषवचसाम् । तन्न, प्रामाण्यसिद्धिरर्थो
विधेः ।


नाऽपि पदार्थसंसर्गप्रतीतिः । विनाऽपि विधिना स्थाल्यामोदनं पचति
चैत्र इति पदार्थसंसर्गप्रतीतेरुपपत्तेः । यदि मन्येत विवक्षाऽधीनरचनानि पुंसो
वचनानि, विवक्षा च मानान्तराऽवधारणाऽधीना, मानान्तरं च पदार्थसंसर्ग
गोचरं न पदार्थमात्रगोचरमिति तन्मानान्तरं प्रभवतया पुंस्यान्यपि
पदार्थसंसर्गमेव गोचरयन्ति । न त्वेवं वेदवाक्यान्यपौरुषेयाणीति पदार्थसंसर्ग
सिद्ध्यर्थ विधिरेषितव्य इति । तदयुक्तम् । विधावपि तदनुपपत्तेः । तस्मिन्
विधौ सति तद्विधिकाङ्क्षानिबन्धनः सम्बन्धः पदार्थानामिति चेत् ? तदा
काङ्क्षैव कुतः तदपर्यवसानादिति चेत् ? न । क्रियादिष्वपि साम्यात् ।
यथा हि शब्दाऽभिहितो विधिर्विषयनियोज्यादिभिर्विना न पर्यवस्यति
तथा क्रियादयोऽपि पदार्थाः कारकादिभिर्विनेति त एव पदैरुपात्ता आका
ङ्क्षायोग्यतासन्निधिसध्रीचीनाश्च संसर्ग गमयिष्यन्तीति कृतं विधिना ।
विशिष्टाऽर्थप्रतीतिप्रयुक्तत्वेन च पदानां समभिव्याहारस्य लोके विदित
लोकतदुपायत्वाच्च वैदिकाऽर्थप्रतीतेः ।


नाऽपि हिताऽहितसाधनताऽवगमस्तस्य प्रयोजनं सम्भवति ।
सन्तापमपनयति च तप्तस्य सलिलाऽवसेकः, दहति च ज्वलनज्वालाकला
पाऽऽलिङ्गनमिति वर्तमानाऽपदेशादपि हिताऽहितसाधनताऽवगमात् ।
ततश्चेप्साजिहासाभ्यां प्रमाणान्तरादिव प्रवृत्तिनिवृत्त्योरुपपत्तेर्व्यर्थो1
3 विधिरिति सिद्धा व्यापकविरुद्धोपलब्धिः2, अतो नाऽऽरम्भणीयमेतत्प्रकरण
मिति । तान् प्रत्याह—साधने पुरुषार्थस्य सङ्गिरन्ते त्रयीविदः । बोधं विधौ
समायत्तमिति । मा भूवन्नन्यानि प्रयोजनानि विधेः । पुरुषार्थसाधनता
ऽवबोधस्तु विधिनिबन्धनः । न हि स्वर्गकामो यजेते-ति विधौ असति स्वर्गो
भावनाया भाव्यः सम्भवति । सा हि भाव्यमात्राऽपेक्षिणी । भविता च
भाव्यो यागादयश्च भवितार इति समानपदोपादानतया प्रकृत्यर्थतया च
तदनुरक्ताया एव भावनायाः प्रतीतेः स्वर्गस्य च पदान्तरोपादानतया
पुरुषविशेषणतया च व्यवस्थानात्तमपहाय यागादीनेव3 भाव्यतया भावना
गृह्णीयात् । कर्त्रपेक्षितोपायतारूपविध्युपहितमर्यादा पुनरियं भावना समान
पदोपादानमपि प्रथमाऽवगतमपि दुःखाकरतया कर्त्रनपेक्षितमपहाय
धात्वर्थमसमानपदोपादानमपि पुरुषविशेषणमप्यपेक्षिततया स्वर्गमेव
भाव्यमवलम्बते । समासादिततयाविधभाव्या च यागादीन् करणतया
स्वीकरोतीति पुरुषार्थसाधनता तेषां सिद्धा भवति । कथं तर्हि वर्तमानाऽप
देशेभ्यो लोके4 पुरुषार्थसाधनताऽवगतिः ? प्रमाणान्तरवशान्न शब्दसामर्थ्यात् ।
यथा चैतत्तथा द्रव्यसंस्कारकर्मस्विति चाऽसाधकं तु तादर्थ्यादिति च
व्याचक्षाण उपपादयिष्यति स्वयमेवाऽऽचार्यः ।


नन्वेष विधिः शब्दात्प्रसिद्धो वा स्यादप्रसिद्धो वा ? स चेत्प्रसिद्धो,
नाऽनेन प्रकरणेन प्रतिपादनीयः । शब्दप्रतिपन्नस्याऽप्रतिपित्सितत्वात् ।
निष्पादितक्रिये कर्मणि साधनस्य तत्राऽनुपपत्तेः । अप्रसिद्धश्चेन्नितरां वेदार्थ
तया प्रतिपाद्यः । तस्मादनर्थकमेतद्विषयं प्रकरणमिति । अत आह—अतः स
प्रविविच्यते इति । सत्यं शब्दाऽवगम्योऽपि विधिर्विप्रतिपत्तेः साधकबाधक
प्रमाणविरहे सति संशयमापन्नः सन्5 प्रतिपित्सित उपपत्त्यनुपपत्तिभ्यां
परीक्ष्य शङ्कितसमारोपितरूपव्यवच्छेदेन यथावत्प्रतिपाद्यते । तदुच्यते6
विविच्यते इति ।


नन्वस्य विवेकोऽपि वार्तिककृत्प्रभृतिभिरकारीति सोऽपि व्यर्थ
एवेत्यत आह—प्रेति । कृतोऽपि तैर्विवेकोऽकृतकल्प एव । अभिधाभावना
माहु
7 रित्यादिसङ्कीर्णशब्दप्रयोगात् । इह तु कर्तुरिष्टाऽभ्युपाय इति
4

स खलु शब्दभेदो वा, तद्व्यापाराऽतिशयो वाऽर्थभेदो वा ? यद
भिधानाच्छब्दोऽपि तथा व्यपदेश्यः ।


प्रमाणत्वादनियमात्प्रवृत्तेः संविदाश्रयात् ।

समभिव्याहृतेः शब्दो न विधिः कार्यकल्पनात् ॥

प्रमाणं हि शब्दः प्रतिज्ञायते । बोधकं च प्रमाणम् । तत्र प्रवृत्तिहेतुं
कञ्चनाऽर्थातिशयमवगमयन् शब्दश्चोदनात्वेन प्रमाणतामश्नुते । स्वयमेव
तु प्रवृत्तेः कारकस्तां प्रमाणतामपजह्यात् । न हि कारको हेतुः प्रमाणम् ।
अपि तु ज्ञापकः ।


निष्कृष्याऽभिधानात् तस्य च व्युत्पादनात्प्रकर्षोपपत्तेरर्थवदेतत्प्रकरणमिति8
तत्र प्रथमं तावद्विप्रतिपत्तिनिमित्तं विमर्शमाह—स खलु शब्दभेदो वा ।
लिङादिः शब्दान्तराद्भिद्यते इति भेदः । तस्य खलु लिङादेरयस्कान्त
मणेरिव वस्तुस्वभावजोऽतिशयो येन लोहमिव चेतनं प्रवर्तयति ?,
तद्व्यापाराऽतिशयो वा, प्रवृत्तिहेतुरुपेयते अर्थभेदो वा वक्ष्यमाणभेदः । ?
यद्यर्थभेदः, कथं तर्हि चोदनेति क्रियायाः प्रवर्तकं वचनमिति विधिना त्वेक
वाक्यत्वादिति चेत्यत आह—यदभिधानाच्छब्दोऽपि तथा व्यपदेश्यः ।


तत्र शब्दस्वरूपस्य तावद्विधिभावं निषेधति—


प्रामाणत्वादनियमात् प्रवृत्तेः संविदाश्रयात् ।

समभिव्याहृतेः शब्दो न विधिः कार्यकल्पनात् ॥

कारिकां व्याचष्टे—प्रमाणं हि शब्दः प्रतिज्ञायते चोदनालक्षणोऽर्थो
धर्म इति । बोधकं च प्रमाणम् । अबाधिताऽनधिगताऽसन्दिग्धाऽर्थप्रमाजनकम् ।
तत्र च प्रवृत्तिहेतुं कञ्चनाऽर्थातिशयमवगमयन् शब्दश्चोदनात्वेन प्रमाणता
मश्नुते शब्दस्वरूपविधिवादिनां मते । स्वयमेव तु प्रवृत्तेरप्रमायाः कारकस्तां
प्रमाणतामपजह्यात् । नन्वप्रमाया9 अपि प्रवृत्तेः कारकः कस्मान्न प्रमाणमत
आह—न हि कारको हेतुः प्रमाणम् । मा भूद् वीजादीनामङ्कुरादिकारकाणां
प्रामाण्यम् । किं तर्हि प्रमाणकमित्यत आह—अपि तु ज्ञापकः । इन्द्रियादौ
तथाभावात्10


ननु मा नामवादीत्प्रवृत्तिहेतुं कञ्चनाऽर्थातिशयम्, अस्तु शब्दः
स्वयमेव प्रवृत्तिहेतुः । तथापि यत्र प्रवृत्तिरनेन जनयितव्या तद्विषयः11 पुरुषस्य
5

विषयाऽवबोधनान्न दोष इति चेत् ? न । तन्मात्रस्याऽन्यत्राऽपि
तुल्यत्वात् । चोदनालक्षणोऽर्थो धर्म इत्यभ्युपगमाऽनर्थक्यात् । शब्दस्वा
तन्त्र्ये च नियोगतोऽवश्यं प्रवृत्तिः स्यात् । तथा चाऽकुर्वन् विहितं कर्मेति
निर्विषयं स्यात् । न हि तदानीं बलवदनिलसलिलौघनुद्यमानस्येवेच्छाऽपि
तन्त्रं प्रवृत्तिं प्रति पुरुषस्य । ज्ञापकश्च स्वरूपकर्मसम्बन्धविषयज्ञानम
पेक्षते । लिङादिस्वरूपं च प्रवृत्तेः कारकमित्यनुपयुक्तस्वरूपतत्कर्मसम्बन्ध
विषयसंविदो ऽपि पुंसः प्रवृत्तिप्रसङ्गः ।


व्यापारो बोध्यते13 इति कारकहेतोरपि विषये प्रमाजनकत्वात्प्रमाणतोप
पत्स्यते । अङ्कुरस्येव पचादिहेतोः स्वाकारणं प्रमाषयत इति शङ्कते—
विषयाऽवबोधनान्न दोष इति चेत् ? । निराकरोति—नेति । कुतः ? तन्मा
त्रस्याऽन्यत्रापि14 वर्तमानापदेशेऽपि चैत्रः पचतीत्यादौ तुल्यत्वात् । न हि
तत्र भावना यत्र नाऽबगम्यते । अस्तु तुल्यता, का नो हानिरित्यत आह—
चोदनालक्षणोऽर्थो धर्म इत्यभ्युपगमाऽऽनर्थक्यात् । प्रवर्तकत्वं चोदनात्वं
प्रवृत्तिहेतुं कञ्चनाऽर्थाऽतिशयमवगमयन्ननेन रूपेण प्रामाण्यमश्नुते, न भावना
मात्रवचनत्वेन । तस्याऽन्यत्राऽपि तुल्यत्वात् । तस्माद्येन रूपेण प्रामाण्यं
न तेन चोदना, येन चोदना न तेन प्रामाण्यम्, तस्य प्रवृत्तिं प्रति कारकत्वा
दित्यर्थः । प्रमाणत्वादिति हेतुं व्याख्याय अनियमात् प्रवृत्तेरिति व्याचष्टे,
शब्दस्वातन्त्र्ये च पुंसः प्रवृत्तौ नियोगतोऽवश्यं प्रवृत्तिः स्यात् । भवतु, को
दोष ? इत्यत आह—तथा चाऽकुर्वन् विहितं कर्मेति धर्मसूत्रकारवचनं
निर्विषयं स्यात् ।


नन्विच्छाधीनप्रवृत्तित्वात्पुंसां तस्याश्च कादाचित्कत्वात् न विहिते
ऽप्यवश्यम्भावनियमः प्रवृत्तेरिति सम्भवति विहिताकरणेन15 निर्विषयता
वचनस्य, इत्यत आह—न हि तदानीं बलवदनिलसलिलौधनुद्य
मानस्येवेच्छाऽपि तन्त्रं प्रवृत्ति प्रति पुरुषस्य । संविदाश्रयादिति व्याचष्टे—
ज्ञापकश्च स्वरूपतत्कर्मसम्बन्धविषयज्ञानमपेक्षते, न तु कारकः16 । लिङादि
स्वरूपं च प्रवृत्तेः कारकमित्यनुपयुक्तस्वरूपतत्कर्मसम्बन्धविषयसंविदोऽपि
पुंसः प्रवृत्तिप्रसङ्गः । एतदुक्त भवति, स्वकार्ये संविदाश्रयत्वं ज्ञापकत्वेन
6

ननु शङ्खध्वनिवदेतत् स्यात् ? यथा हि शङ्खशब्दात् प्रवर्ति
तव्यमित्युपयुक्तस्वरूपसम्बन्धसंविद एव प्रवर्तन्ते, नेतरे । न च शङ्खशब्दः
प्रवृत्तेरभिधायकोऽन्यस्य वा कस्य चित्प्रवृत्तिहेतोः, येन ज्ञापकः स्यात् ।
वार्तमेतत् । न हि शङ्खध्वनिः प्रवृत्त्युपयुक्तसङ्गतितया प्रवृत्तिकारणं
शङ्खशब्दात् प्रवर्तितव्यमिति, अपि तु प्रवर्तितव्यमिति । प्रकृत्यर्थाऽति
रिक्ते प्रत्ययार्थे च विधेयस्य पुंसोऽभिप्रायभेदे कृतसङ्केतस्तमनुस्मारयति ।


व्याप्तम्, धूमादौ तथा दर्शनाद् वीजादौ चाऽनुपलब्धेः । तदिह तद्विरुद्धकार
कत्वोपलब्धिरूपाऽनुपलब्धिरेव17 संविदाश्रयत्वं नित्रर्तयेदिति ।


चोदयति ननु शङ्खध्वनिवदेतत् स्यात् ? । तदेव स्फुटयति—यथा हि
शङ्खशब्दात् प्रवर्तितव्यमिति प्रवृत्युपयुक्त18स्वरूपसम्बन्धसंविद एव प्रवर्तन्ते
नेतरे । न चाऽस्य तत्र ज्ञापकत्वम्, अनभिधानात् । अपि तु19 कारकत्व
मेवेत्याह—न च शङ्खशब्दः प्रवृत्तेरभिधायकोऽन्यस्य वा कस्यचित्प्रवृत्ति
हेतोः, येन ज्ञापकः स्यात् । अनभिधायकोऽपि शङ्खध्वनिर्न प्रवृत्तौ कारको
ऽपि तु प्रवृत्तिहेतुमभिप्रायविशेषमनुविधेयस्याऽवगयमन् ज्ञापक एवेति न
व्यभिचार इति । परिहरति—वार्तमेतत् । न हि शङ्खध्वनिः प्रवृत्त्युपयुक्त
सङ्गतितया प्रवृतेः कारणम् । कुतः ? शङ्खशब्दात् प्रवर्तन्ते इत्यस्मादपि
स्वकार्य20प्रवृत्तिं प्रति कारणत्वमस्याऽवगम्यते । हेतौ पञ्चमीविधानात् ।
ततश्चाऽनेन प्रकारेण विदितस्वकार्यशब्दाच्छङ्खध्वनेरेवाऽभिप्रायविशेषा
ऽनुमानसिद्धात् प्रवृत्तिप्रसङ्गात्21 । कथं ततः22 प्रवृत्तिरित्यत आह—
अपि तु प्रवर्तितव्यमिति प्रकृत्यर्थाऽतिरिक्ते प्रत्ययार्थेऽनुविधेयस्याऽभिप्राय
भेदे23 आज्ञादौ कृतसम्बन्धः कृतसङ्केतस्तमनुस्मारयति । तमभिप्रायविशेष
मुपलक्षणीकृत्याऽनुमातुमुद्दिश्येति24 यावत् । स्मारयति सम्बन्धम् । ततः
कृतसम्बन्धस्मरणसहकारिणः शङ्खध्वनेरेवाऽभिप्रायविशेषाऽनुमानसिद्धिः ।


क्वचित्पाठः । कृतं सम्बन्धमनुस्मारयति तावत् । अथ तत्स्मरण
सहकारी सन्नभिप्रायभेदमनुमापयतीति द्रष्टव्यम् । एतेन शङ्खध्वनेर्ज्ञापक
त्वाद् व्यभिचार इति दर्शितम् । भवत्वेवं, प्रवृत्तिस्तु कुत इत्यत आह—
ततो ऽभिप्रायभेदादनुमितात्तदनुविधायिनः प्रवर्तन्ते ।


7

ततस्तदनुविधायिनः प्रवर्तन्ते । अविदितविषयतया नाऽनधिगतसमयाः
प्रवर्तन्ते इत्यपि मिथ्या । तन्मात्रसङ्गतिज्ञस्याऽपि तत्प्रसङ्गात् । अप्रत्यय
पूर्वायां च शब्दपरतन्त्रस्य प्रवृत्तौ विषयवेदनाऽनुपयोगात् । प्रबलपवने
रितस्येवाऽन्धपङ्ग्वादेर्न वेदनं प्रवृत्त्यङ्गम् । कारको अपि प्राणिस्थो
ऽहिदंशो ज्ञानमपेक्षते । नैवम् । ज्ञानस्यैव तत्र कारकत्वात् । विनाऽप्यहिदंशं
शङ्काविषेणाऽपि मरणदर्शनात् ।


योऽप्याह—अभिधेयविज्ञानं प्रति कारकहेतुरपि शब्दो यथा
शक्तिज्ञानमपेक्षते तथा प्रवृत्तिशक्तिसंविदमपीति । तेनाऽपि न ज्ञापकादन्यत्र
ज्ञानाऽपेक्षा प्रदर्श्यते । ज्ञानकरकस्यैव ज्ञापक इत्याख्यानात् ।


ननु भवतु प्रवृत्तेः कारको यत्र त्वनेन प्रवर्तयितव्यः पुरुषः स
विषयोऽज्ञातो न25 प्रवृत्तिविषयो भवतीति तत्र लिङादिर्ज्ञापको ऽभ्युपगन्तव्यः ।
तथा चाऽस्य संविदाश्रयत्वमुपपन्नम् । प्रवृत्तिकारकस्याऽपि प्रवृत्तिविषये
प्रामाण्यादित्यत आह—अविदितविषयतया नाऽनधिगतसमयाः पुमांसो
लिङादिभ्यः प्रवृत्तिकारकेभ्योऽपि प्रवर्तन्ते इत्यपि मिथ्या । कुतः ?
तद्विषयमात्रसङ्गतिज्ञस्याऽपि तत्प्रवृत्तिप्रसङ्गात् । दूषणान्तरमाह—अप्रत्य
यपूर्वायाञ्च शब्दपरतन्त्रस्य प्रवृतौ विषयवेदनाऽनुपयोगात् । कस्मादुपयोगो
नास्तीत्यत आह—प्रबलपवनेरितस्येव नाऽन्धपङ्ग्वादेर्वेदनं प्रवृत्त्यङ्गम् ।
चोदयति—कारकोऽपि प्राणिस्थो26ऽहिदंशो ज्ञानमपेक्षते इति व्यभिचारः ।
परिहरति—नैवम् । ज्ञानस्यैव तत्र कारणत्वात्27 । कुतः ? विनाऽप्यहिदंशं
शङ्काविषेणा28ऽपि मरणदर्शनात् । दंशस्यैव मरणकारणत्वेऽसति तस्मिन्
न शङ्काविषेण प्रेयात् । न जातु बीजविज्ञानमङ्कुरमसति बीजे जनयति ।
बालानामपि प्राग्भवीयभावनाप्रबोधादहिदंशविज्ञाने सति भयसम्भवान्म
रणमिति मन्तव्यम् ।


योऽप्याह—अभिधेयविशेषविज्ञानं प्रति कारकहेतुरपि शब्दो यथा
शक्तिज्ञानमपेक्षते तथा प्रवृत्तिशक्तिसंविदमपीति । तेनाऽपि न ज्ञापका
दन्यत्र ज्ञानाऽपेक्षिता प्रदर्श्यते । ज्ञानकारकस्यैव ज्ञापक इति आख्याना
दिति न सपक्षेण व्यभिचार इति भावः । सर्वस्यैव ज्ञापकस्य कार्यजनकता
स्वरूपतच्छक्तिसंविदाश्रयभावितोक्ते29ति मत्वा भ्रान्तश्चोदयति । ननु
8

ननु ज्ञानकारकोऽपि चक्षुरादिर्न शक्तिज्ञानमपेक्षते । किमतः ?
शब्दस्याऽकारकत्वप्रसंगः30 । अयमपरो दोषः । कुतस्तर्ह्यर्थबोधः ?
अभ्यासात् कशाऽङ्कुशवत् । उक्तञ्च—


अभ्यासात्प्रतिभाहेतुः सर्वः शब्दः समासतः ।

बालानां च तिरश्चां च यथाऽर्थप्रतिपादने ॥

ज्ञानकारकोऽपि चक्षुरादिर्न शक्तिज्ञानमपेक्षते । समाधातुं निगूढाऽभि
सन्धिराह—किमतः ? आन्तरे पत्रार्श्वस्थः प्रसङ्गमापादयति—ज्ञानं प्रति31
शब्दस्याऽकारकत्वप्रसङ्गः । ज्ञानकारकचक्षुरादिवैधर्म्यात् । अत्राऽनन्तर
तया पार्श्वस्थं प्रति तावदुत्तरमाह—अयमपरो दोषः । न वयं मीमांसकाः,
येन शब्दार्थयोः स्वाभाविकं सम्बन्धमाचक्ष्महे इति भावः । ननु यद्यवाचकः
शब्दः, कुतस्तर्ह्यर्थबोधः ? न च नास्तीति वक्तव्यं, वचनेन भवतो32
ऽस्मत्प्रतिपादनायाऽप्रवृत्तिप्रसङ्गादिति भावः । उत्तरम्—अध्यासात्
कशाङ्कुशाऽभिघातवत्33 । नाऽभिधानाऽधीनोऽर्थबोधः शब्दादपि34त्व
भ्यासाऽधीनः । यथा हि खलु कशाऽङ्कुशाऽभिघातादयोऽनभिघायका अपि
वाजिगजादीनामभ्यासात् स्वतः35 प्रवृत्तिनिवृत्तिहेतुमर्थप्रतिभासां प्रतिभां
भावयन्तः प्रवर्तका36 निवर्तकाश्च तथा संक्षेपतः सर्वः शब्दो37 व्युत्पन्नाना
मव्युत्पन्नानां चेह जनयतीत्यर्थः । उक्तञ्च—


अभ्यासात्प्रतिभाहेतुः सर्वः शब्दः समासतः ।


38व्युत्पन्नानां 39पुनरर्थाभिधानतः । अभ्यासजनितां भावनाम
भ्यासशब्देनाह । कार्ये कारणोपचारात् । अयं च प्राग्भवीयोऽभ्या
सोऽवश्याऽभ्युपेय इत्यत्र दृष्टान्तमाह—


बालानां40 च तिरश्चां च यथाऽर्थप्रतिपादने ।


न हि तेषां प्राग्भवीयभावनामन्तरेण प्रवृत्तिनिवृत्तिहेतुभूताऽर्थप्रति
भास41प्रतिभोत्पादनसम्भवः42 । अर्थाऽऽभासप्रतिभोत्पादनेन चाऽर्थप्रति
पादनमुक्तम् । एतच्च सिद्धान्ते विस्तरेण वक्ष्यते ।


9
अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते । इति ।

न च ब्रूमः सर्वो ज्ञापको ज्ञानाऽपेक्षः, किन्तु स एव, नेतरः ।
बीजादिष्वदर्शनात् ।


न च दृष्टविपरीतस्वभावकल्पना लिङादीनाम् अनुपपत्त्या ।
तादृशाऽनुसारेणाऽप्युपपत्तेः । प्रत्ययश्च सहाऽभिधानात्प्रकृत्या, तदनुवादाद्वा,


अनागमश्च सोऽभ्यासः


आगम्यते प्राप्यतेऽस्मादिति कारणमागमः । अविद्यमान आगमो
यस्मिन्नसावनागमोऽनादिरित्यर्थ ।


समयः कैश्चिदिष्यते ।


समय इत्यादिमत्तामाह43 । नैयायिकादयो हीश्वरनिर्माणं शब्दार्थ
सम्बन्धं44 समय इत्याचक्षते । स चाऽभ्यासस्य भावनाया विषय इत्यभ्यास
उक्तः । एवं पार्श्वस्यं निराकृत्य प्रकृतं चोदकं प्रत्युत्तरमाह—न च ब्रूमः,
सर्वो45 ज्ञापको ज्ञानाऽपेक्षः46 किन्तु स एव ज्ञापक एव, नेतरः कारकः ।
कुतः ? बीजादिष्वङ्कुरादिकारकेष्वदर्शनात् ज्ञानाऽपेक्षाऽवधार्यते स तु
ज्ञापकः47 एतेन निगूढोऽभिसन्धिरुद्घाटितः ।


ननु ज्ञापकत्वे समानेऽपि केचिदनाश्रितसंविदो ज्ञानं जनयन्ति, यथा
चक्षुरादयः । केचित्पुनराश्रितसंविदः48, यथा धूमादयो धूमध्वजादिविज्ञानम् ।
एवं यद्यप्यन्ये कारकाः हेतवः स्वकार्यजननं प्रत्यनाश्रितसंविदस्तथाऽपि
शब्दप्रवृत्तिकारकोऽपि संविदमाश्रयिष्यते49 अन्यथा प्रवृत्त्यनुपपत्तिरित्यत
आह—न च दृष्टविपरीतस्वभावकल्पना लिङादीनामन्यथाऽनुपपत्त्या ।
कुतः ? प्रवृत्तिहेतुभूताऽर्थज्ञापकतया दृष्टाऽनुसारेणाऽप्युपपत्तेः50 । प्रकृति
प्रत्यययोः सहाऽभिधानम् । तथा च प्रत्ययश्च सहाऽभिधानात्प्रकृत्या सह
समभिव्याहारमर्हति नाऽन्यथा । सहाऽभिधानप्रकारं दर्शयति—तदनुवादाद्वा
10

तद्द्योतनाद्वा, तत्सम्बन्ध्यर्थान्तराऽभिधानाद्वा तया समभिव्याहारमर्हति ।
अवाचकस्य तु प्रवृत्तेः कारकस्य स न युक्तः । संख्याद्यभिधेयान्तरनिबन्धनः
स इति चेत् ?


अस्तु । प्रवृत्तेस्तु प्रत्ययेनाऽप्रतिपाद्यमानायाः कथं प्रवत्यभिसम्बन्धः ?
अभिधयैव प्रत्ययस्य प्रकृत्यर्थाऽनुरक्ता प्रवृत्तिरिति चेत् ? न तावद्भावना
कार्यरूपा लिङाद्यभिधेयेति शब्दविधिवादिभिः शक्यं वक्तुम् । तस्यां तर्हि
तादृशलिङादेः कारकत्वेन सङ्गतिः । समभिव्याहृतिस्तु तस्या । वाच्यं


प्रकृत्यर्थाऽनुवादात् । यथैको द्वौ बहवः इति । तद्द्योतनाद्वा प्रकृत्यर्थद्योतनाद्वा ।
यथा कुमारीति ईप्रत्ययः51 स्त्रीत्वं द्योतयति । तत्सम्बन्ध्यर्थान्तराभिधानात् ।
यथा पचति पाचको दण्डीति तिवके52 नयः प्रकृत्यर्थविशिष्टभावनाः
कर्तृसम्बन्धार्थाः । अस्तु, प्रस्तुते किमायातमित्यत आह—अवाचकस्य तु
लिङादेः प्रवृत्तेः कारकस्य न समभिव्याहारो युक्तः । सहाऽभिधाना
ऽसम्भवात् । शङ्कते—अभिधेयान्तरनिबन्धनः स इति चेत् ? । न हि
वयमनभिधेयतां53 सर्वथैव लिङादीनां ब्रूमः, येन सहाऽभिधाना
सम्भवात् प्रकृत्या54 समभिव्याहृतिर्न स्यात् । किन्तु कर्तृसंख्यादयो
हि तस्याऽभिधेयाः । ते च कथञ्चित्कृत्या सम्बद्धा इति
समभिव्याहारोपपत्तिरित्यर्थः । निराकरोति—अस्तु समभिव्याहारमात्रम्,
विशेषस्तु न सिध्यतीत्याह—प्रवृत्तेस्तु प्रत्ययेनाऽप्रतिपाद्यमानायाः कार्यायाः
कथं प्रकृत्यर्थसम्बन्धः ? न खलु समभिव्याहारमात्रं लिङादीनां प्रकृत्या
सहाऽवगम्यते, अपि तु कर्तव्यतोपहितसीमानं प्रवृत्तिभावनां प्रकृत्यर्थ
विशिष्टामभिदधताम् । न च कर्तृसंख्याद्यभिधाने सत्य55 प्ययं विशेषः सेद्धु
मर्हतीत्यर्थः56 । शङ्कते—अभिधेयैव प्रत्ययस्य प्रकृत्यर्थाऽनुरक्ता प्रवृत्तिर्भावना ।
तेन समभिव्याहारविशेष57 उपपन्न इति चेत् ? निराकरोति—न तावद्भावना
कार्यरूपा लिङाद्यभिधेयेति शब्दस्वरूपविधिवादिभिः शक्यं वक्तुम् ।
कर्तव्यता58ऽऽकाराया एव भावनायाः प्रवृत्तिहेतुतया विधित्वेन शब्दस्वरूपस्य
तत्त्वाऽनुपपत्तेः । तस्मात्प्रवृत्तिमात्रं लिङाद्यर्थो न पुनः कर्तव्यतारूपेति
तैरभ्युपगन्तव्यम् । तथा च तस्यां तर्हि प्रवृत्तौ तादृश्यां कर्तव्यताऽऽकारायां
लिङादेः कारकत्वेन सङ्गतिर्न पुनरभिधायकत्वेनेति प्रकृत्यर्थाऽनुरक्तकार्य
11

लक्ष्यं वा तथाविधेन सम्बन्धमुपाश्नुते । अप्रतीतयोर्घटनाऽयोगात् । कार्यायां
तु प्रवृत्तौ न नियमनिमित्तं समस्ति अनभिधेयस्य प्रवृत्तिहेतोः । अपि
चाऽश्रुतफलेषु फलाऽध्याहारः, क्वचित् क्रतूपकारकल्पना, श्रुतानामपि
स्वर्गादीनां फलत्वाऽध्यवसाय इति सर्व एष59 महिमा विधेः । स शब्दस्य
तद्भावेऽनुपपन्नः । न हि तदा शब्दादनवगम्यमानमन्यथा गम्यते । न हि
लिङादिस्वरूपस्यैवाऽन्यथाऽनुपपत्तिः । प्रवर्तकस्येति चेत् ? न । तस्याऽपि
पवनादिवर्तिन इवोपपत्तेः फलरूपं कारकं विना । तस्मान्न विधिः शब्द
स्तद्व्यापारो वा ।


रूपप्रवृत्त्यभिधायकत्वेन रूपेण । विशिष्टसमभिव्याहृतिस्तु कुतः60 सा
किमित्यहेतुकेत्यत आह—वाच्यं लक्ष्यं वा तथाविधेन वाच्येन लक्ष्येण वा
सम्बन्धमुपाश्नुते । शब्दादप्रतीतयोर्घटनाऽयोगात् । शाब्दे प्रमेये प्रवृत्तिमा
त्रस्याऽभिधेयत्वात् । कार्यायां तु कर्तव्यताऽऽकारायां प्रवृत्तावनभिधेयायां
न नियमनिमित्तं विशिष्टसमभिव्याहारनिमित्तं समस्ति अनभिधेयस्याऽ
विद्यमानविशिष्टाऽभिधेयस्य शब्दस्वरूपविधिवादिनो61 मते प्रवृत्तिहेतो
र्लिङादेः । कार्यकल्पनादिति विवृणोति—


अपि चाऽश्रुतफलेषु पिण्डपितृयज्ञादिषु स्वर्गादिफलाऽध्याहारः ।
क्वचित् क्रतूपकारकल्पना समिधादौ । श्रुतानामपि पुरुषविशेषणतया
स्वर्गादीनां फलत्वाऽध्यवसाय इति सर्व एष महिमा विधेः । स शब्दस्य
तद्भावे विधिभावेऽनुपपन्नः । कस्मात् ? न हि तदा शब्दादनवकल्प्यमान
मन्यथा फलं क्रतूपकारं विना62किञ्चिद्गम्यते । यच्छब्दा63दवगतं फलादिना
विनाऽनुपपद्यमानं फलादीनां कल्पनाबीजं भवेत् । मा भूद् लिङादिगम्यस्या
ऽन्यथाऽनुपपत्तिः । लिङादिरेव सेति64 चेत्तत्राह—न हि लिङादेः स्वरूपस्यैवाऽ
न्यथाऽनुपपत्तिः । न हि तद्रूपस्य श्रोत्रग्राह्यस्य सान्निध्ये फलादि वर्तते, येन
तद्विना नोपपद्यते । शङ्कते—प्रवर्तकस्येति चेत् ? लिङादयः खलु पुंसां
प्रवर्तकाः । न चैते निष्फले प्रवर्तयितुं पुरुषमीशते इति तदन्यथाऽनुपपत्त्या
फलकल्पनेत्यर्थः । निराकरोति—न । तस्याऽपि प्रवर्तकत्वस्य पवनादिवर्तिन
इवोपपत्तेः । न हि यो यः प्रवर्तयति स सर्वः फलमपेक्षते । पवनादीनां
प्रवर्तयतामपि तदनपेक्षत्वदर्शनादित्यर्थः । कारिकार्थमुपसंहरति—तस्माद्धेतु
पञ्चकान्न विधिः शब्दः । तद्व्यापारो वा न विधिः । अत एव हेतुपञ्च
12

नन्वनभिधेये एते दोषाः, अभिधेय एव तु लिङादिशब्दानां पुरुष
प्रति प्रयोजकव्यापार आत्मीयः प्रवर्तना । एवं ह्यक्तम् । अभिधाभावना
माहुरन्यामेव लिङादयः
। तथा च ज्ञापकत्वात्प्रामाण्यम् । प्रवृत्तिहेतुं
बुद्ध्वा पुरुषस्येच्छया प्रवृत्तिः संबन्धबोधाऽपेक्षा च अभिधेयसम्बन्ध
नियमश्च । अभिधेयत्वात् । प्रतीतप्रवर्तनाऽन्यथाऽनुपपत्त्या कार्यकल्पनेति ।


नैतत्सारम् ।

न प्रयोगाऽनिरूप्यत्वाद्वैयर्थ्यात्पूर्वदोषतः ।

अप्रवृत्तेः फलाऽयोगाद्रूपोक्तेर्व्यापृतिः श्रुतेः ॥

विधिरित्यनुषज्यते । न हि प्रेरणाऽध्येषणाऽभ्यनुज्ञालक्षणः शब्दस्य


काञ्चोदयति—नन्वनभिधेयशब्दव्यापारे एते दोषाः पूर्वोक्ताः । अभिधेये
एव तु लिङादिशब्दानां पुरुषं प्रवर्तमानं प्रयोज्यं प्रति प्रयोजकव्यापार
आत्मीयः प्रवर्तना । न चैतत्स्वोत्प्रेक्षितमित्याह—एवं ह्युक्तम्—


अभिधाभावनामाहुरन्यामेव लिङादयः
। इति ।

अभिधायाः शब्दस्य भावनां प्रवर्तनामाहुरित्यर्थः । एवं च यत्कार
णत्वेना65ऽप्रामाण्यमासञ्जितं तत्स्वकार्यप्रवर्तनाज्ञापकत्वेन परिहृतं भवती
त्याह—तथा च ज्ञापकत्वात् प्रामाण्यम् । इच्छासहकारिणश्च प्रवर्तकत्वात्
इच्छायाश्चाऽवश्यम्भावा66ऽनियमात । प्रवृत्तिनियमोऽप्युपपन्न इत्याह—
प्रवृत्तिहेतुं बुद्धवा पुरुषस्येच्छया प्रवृत्तिः । ज्ञापकत्वे सति संविदाश्रयत्वमप्यु
पपन्नमित्याह—सम्बन्धबोधाऽपेक्षा च । प्रकृत्य67न्तराऽनुरक्तप्रवर्तनाऽभि
धायिना च प्रत्ययेन सह प्रकृतेः समभिव्याहारविशेषोऽप्युपपन्न इत्याह—
अभिधेयसम्बन्धनियमश्च । अभिधेययोर्धात्वर्थप्रत्ययार्थप्रवर्तनयोः सम्बन्ध
नियमात्प्रकृतिप्रत्यययोः समभिव्याहारविशेषोऽप्युपपन्न इत्यर्थः । कुतः ?
प्रवर्तनाया अभिधेयत्वात् । शब्दव्यापारश्चाऽभिहित68 इच्छासहकारी प्रवर्त
यतीति । कार्यकल्पनाऽप्युपपन्नेत्याह—शब्दप्रतीतप्रवर्तनाऽन्ययाऽनुपपत्त्या
कार्यकल्पनेति । तदेतद् दूषयति—नैतत्सारम् । तथा हि ।


न प्रयोगाऽनिरूप्यत्वाद्वैयर्थ्यात्पूर्वदोषतः ।

अप्रवृत्तः फलाऽयोगाद्रूपोक्तेर्व्यापृतिः श्रुतेः ॥

वेधिरित्यनुषज्यते । स च न व्यापृतिः श्रुतेरिति निषिध्यते ।
प्रयोगाऽनिरूप्यत्वादिति विवृणोति—न हि प्रेषणाऽध्येषणाऽभ्यनुज्ञालक्षणः
13

व्यापारो निरूप्यते । तस्य पुरुषधर्मत्वात् । नाप्यन्यस्तत्समर्थाचरणलक्षणः
कारीषादिवत् । अनुपलब्धेः । तत एवोपलब्धिः सम्बन्धाऽपेक्षणाद
समीचीना । न च णिज्वत्प्रेषणाद्यतिरिक्ते तत्समर्थाचरणमात्रे लिङादयो
निरूपितप्रयोगाः । कारीषादिस्तु शीतापनोदनादिना शक्ततां सम्पादयन्
प्रवृत्तिहेतुः । शब्दस्तु कथमिति न निरूप्यते ।


शब्दस्य प्रयोगो व्यापारो निरूप्यते । ननु शब्दोच्चारणाऽनन्तरं तदवगमा
त्तेनोक्तमिति69कथं प्रेषणादिलक्षणः शब्दप्रयोगो न निरूप्यत इत्याह—तस्य
पुरुषधर्मत्वात् । सत्यं शब्दविज्ञानाऽनन्तरमुपलभ्यते । न70 त्वसौ शब्दस्या
ऽभिप्रायभेदत्वात् । प्रेषणादेरचेतनत्वेन शब्देऽसम्भवादित्यर्थः ।


अथ मा भूवन् प्रेषणादयः पुरुषधर्माः शब्दे, यथा तु कारीषोऽग्निर
ध्यापयतीत्यध्ययनप्रवृत्तौ71 समर्थ शीताऽपनोदनमध्येतुर्भावयन् कारीषो
ऽग्निरध्ययने प्रवर्तयति पुरुषम् एवं लिङादयोऽपि प्रवृत्तिसमर्थं कञ्चिदुपकारं
पुरुषस्याऽऽचरन्तः स्वव्यापारेण प्रवर्तयिष्यन्तीत्यत आह—नाप्यन्यः प्रेषणा
दिभ्यस्तत्समर्थाऽऽचरणलक्षणः कारीषादिवत् । कुतः ? अनुपलब्धेः ।
प्रमाणान्तरेण ।


यद्युच्येत, मा ज्ञायि प्रामाणान्तरेण, शब्दादेव स व्यापारोऽवगंस्यते72
इत्यत आह—तत एवोपलब्धिरसमीचीना । कुतः ? सम्बन्धग्रहणा
ऽपेक्षणात्73 । अयमर्थः74 । गृहीतसम्बन्धः खलु शब्दः स्वार्थमवबोधयति ।
सम्बन्धबोधश्च सम्बन्धिसंवेदनाऽधीनः75 । शब्दादेव चेदर्थः सम्बन्धी प्रति
पतव्यो, दुरुत्तरमितरेतराश्रयं प्रसज्येत; सम्बन्धबोधे शब्दोऽर्थमवबोधयति,
तदवबोधे च सम्बन्धबोध इति । ननु यथा णिच्प्रत्ययः कारीषादीनाम
ध्ययनप्रवृत्यनुकूलं व्यापारमभिधत्ते अभिधास्यन्ते तथा लिङादयः स्वव्या
पारमेव पुरुषप्रवृत्त्यनुकूलां प्रवर्तनामित्यत आह—न च णिज्वत् प्रेषणा
द्यतिरिक्ते तत्समर्थाऽऽचरणमात्रे लिङादयो निरूपितप्रयोगाः मानान्तरेण
लिङादीनां व्यापारस्याऽनुपलब्धेरित्युक्तम् । णिज्वाच्यस्तु कारीषादीनां
व्यापारो न तथेत्यत आह—कारीषादिस्तु शीताऽपनोदनादिना शक्ततां
सम्पादयन् प्रवृत्तिहेतुः । शब्दस्तु कथमिति न निरूप्यते, वैयर्थ्यादिति
14

स्यान्मतम्—पवनादिरिव लिङादि प्रेरयति पुरुषम् । तदसत् ।
अभिधानवैयर्थ्यात् । अप्रतीतव्यापारस्याऽपि वाय्वादेरिव स्वभावत
प्रेरकत्वात् । पूर्वोक्तदोषापाताच्च । न हि प्रवृत्ति प्रति कारकत्वे शब्दस्य
सदपि तद्व्यापाराऽभिधानमङ्गम् । अनभिहितव्यापारस्याऽपि तस्य कारक
त्वात्76 । कारकस्याऽनपेक्षितज्ञानत्वात77 । उपेत्यापि तु शब्दस्य प्रयोग
ब्रूम । न प्रवर्तेन पुरुष । प्रवतयतोऽपि शब्दस्याऽननुरोध्यत्वात् । न हि
सर्वस्मिन् प्रवतयितरि प्रवृत्ति प्रेक्षावताम्, अपि त्वनुविधेये । न
चार्थाऽनथप्राप्तिपरिहाराद्यनुविधानकारण स्वाम्यादाविव शब्दे समस्ति ।
फलात्प्रवृत्तौ तद्वयथ्यम् । तत एव फलाऽवगमादवैयर्थ्यमिति चेत् ? तन्न ।


विवरीतु शङ्कते—स्यान्मतम् । पवनादिरिव लिङादि प्रेरयति पुरुषम्, कि
मानान्तरतस्तद्व्यापारग्रहणेनेति । निराकरोति—तदसत् । अभिधानस्य
वैयर्थ्यात् । कुत ? अप्रतीत78व्यापारस्याऽपि लिङादेर्वाय्वादेरिव स्वभावत
प्रेरकत्वात्, पूर्वोक्तदोषाऽऽपाताच्च । अप्रमाणत्वादिदोषप्रसङ्गादित्यर्थ ।


नन्वनभिधेयत्वे व्यापारस्यैते दोषा न त्वभिधेयत्वे इत्युक्तम्, अत
आह—न हि प्रवृत्तिकारकत्वे शब्दस्य सदपि तद्व्यापाराऽभिधानमङ्ग
प्रवृत्ति प्रति । अनभिहितव्यापारस्याऽपि तस्य कारकत्वात् । कुत ?
कारकस्याऽनपेक्षितज्ञानत्वात् । एतेन वैयर्थ्यात्पूर्वदोषत इति च विवृते ।
अप्रवृत्तेरिति विवृणोति—उपेत्याऽपि तु शब्दस्य प्रयोग ब्रूम, न प्रवर्तेत
पुरुष । कुत ? प्रवर्तयतोऽपि शब्दस्याऽननुरोध्यत्वात् । न हि सर्वस्मिन्
प्रवर्तयितरि प्रवृत्ति प्रेक्षावताम्, अपि त्वनुविधेये । अथाऽनुविधेय शब्द
कस्मात्तेन भवतीत्यत आह—न चार्थाऽनथप्राप्तिपरिहाराद्यनुविधान
कारण स्वाम्यादाविव शब्दे समस्ति । आदिशब्दाभ्या करुणादु खिनो
र्ग्रहणम् । यद्युच्येत, फलप्राप्तिरनुविधानकारणमस्तीति, तत्राह—फला
त्प्रवृत्तौ तद्वैयर्थ्यम् । तदिति शब्दव्यापार परामृशति । शङ्कते—तत एव
शब्दव्यापारात् शब्देन कृताऽवभासनात्79 फलाऽवगमादवैयर्थ्यमिति चेत् ?
तन्न । फलाऽयोगात्, स्वव्यापारेण कृताऽवभासनेन । शब्दे प्रवर्तयितरि
फलस्याऽयुक्तत्वमाह—आप्ते हि सप्रत्ययक्रिये हितकरे एव प्रवर्तयितरि
अन्यथाऽनुपपत्त्या फलाऽवगम । प्रमाणेन हिताऽहितप्राप्तिपरिहारोपायत
त्त्वाऽवगतिराप्ति, तया सह वर्तते इत्याप्तस्तस्मिन् । स च हिताऽहित
प्राप्तिपरिहारोपायतत्त्वाऽवगतावपि कदाचिदकारुणिकतया नोपदिशति ।
अत उक्तम—हितकरे परेषाम् । एते च तत्त्वज्ञानकारुण्य परात्मवर्तिनी इति
15

फलाऽयोगात् । आप्ते हि सप्रत्ययक्रिये हितकरे एव प्रवर्तयितरि अन्यथानु
पपत्त्या फलाऽवगम । शब्दे तु किमनुपपन्नम् ? प्रवर्तनामात्रस्य वाय्वा
दाविव विपरीतेऽप्युपपत्ते ।


पुरुषश्रेयोऽर्थ प्रवृत्ते शास्त्रस्य नैवमिति चेत् ? न । प्रमाणाऽभावात् ।
प्राक् शास्त्रत्वाऽसिद्धे । लिङादिव्यापारे च विधौ स्वरूपाऽभिधान
प्रसङ्ग । अन्यथा शब्दविशिष्टव्यापाराऽप्रत्ययात्सन्निधानाद्विशिष्टत्वेऽर्थस्यापि
तत्प्रसङ्गात् । योग्यत्वस्योभयत्राऽपरिज्ञानात् । तस्मान्नाऽभिधेया भावना
विधिरूपम् ।


कुतोऽवगम्यते इत्यत उक्तम्—सप्रत्ययक्रिये । प्रत्यय उपदिष्टस्याऽर्थस्य
मानान्तरेण सवादस्तेन सह वर्तते इति सप्रत्यया क्रिया यस्योपदेशरूपा
सा यस्यो80पदेष्टु स तथोक्त, तस्मिन् ।


एतदुक्त भवति । यदेव यस्मै हितमुपदिशति कम तस्य तत्प्रवृत्तौ
हितप्राप्ते सवाददर्शनादुपदेष्टृवर्तिनी अपि तत्त्वज्ञानकारुण्ये ईषत्करज्ञाने
एवेति तदेतस्मिन् प्रवर्तयितरि81 तत्प्रवर्तनाऽन्यथानुपत्त्या फलाऽवगम इति
युक्तम् । शब्दे तु किमनुपपन्नम् ? प्रवर्तनेति चेत् ? तत्राह—प्रवर्तना
मात्रस्याऽऽ82प्ताऽनाप्तप्रणेतृकस्य वाय्वादाविव विपरीतेऽप्युपपत्ते । शङ्कते—
पुरुषश्रेयोऽर्थप्रवृत्ते शास्त्रस्य नैवमिति चेत् ? शासनाद्धि शिष्याणा शास्त्र
मुच्यते, शासन च शङ्कितसमारोपितरूपव्यवच्छेदेन हिताऽहितप्राप्ति
परिहारोपायतत्त्वज्ञापनम्, ततश्च शास्त्रत्वादेव पुरुषश्रेयोऽवगतिरित्यर्थ ।
निराचष्टे—न प्रमाणाऽभावात् । प्राक् फलाऽवगमाच्छास्त्रत्वाऽसिद्धे ।
फलाऽवगमाच्च शास्त्रत्वे परस्पराश्रयप्रसङ्गादिति भाव ।


तदनेन फलाऽयोगादिति विवृतम् । रूपोक्तेरिति व्याचष्टे—लिङादि
व्यापारे च विधौ लिङादिस्वरूपाऽभिधानप्रसङ्ग । कस्मात् ? अन्यथा यदि
लिङादिस्वरूप नाऽभिधीयते ततस्तन्नाऽवगतमिति विशिष्टव्यापाराऽप्रत्ययात्
लिङादे सनिधानात् तेन विशिष्टत्वेऽर्थस्याऽपि तद्व्यापारवत्त्वप्रसङ्गात् ।
सनिधानाऽविशेषात् । अयाऽर्थस्य प्रवर्तना प्रति योग्यत्व नाऽवधृतमिति
सनिधानेऽपि न तस्य प्रवर्तना व्यापार इति तत्राह—योग्यत्वस्योभयत्रा
ऽपरिज्ञानात् । न हि लिङादेरपि योग्यत्वमन्यतोऽवधृतमित्यर्थः ।
कारिकार्थमुपसहरति—तस्मान्नाऽभिधेया भावना विधिरूपम् ।


16

अथ मतम्—अभिधैव भावना विधिर्लिङ्गाद्यर्थ इति । अत्रोच्यते—


प्रवृत्तेः सर्वतोऽर्थे वा प्रसङ्गात्कार्यतो गतेः ।

अस्थानान्नियतेर्हेतोरभावाच्चाऽभिधैव न ॥

विधिरित्यनुषज्यते । अभिधा चेद्विधिः सर्वशब्दानां यथास्वमभिधेयेषु
तद्भाव इति घटादिशब्देभ्यो ऽपि प्रवृत्तिप्रसङ्गः । अस्या83 अविशेषात् ।
अभिधेयविशेषाद्भेदे स एव प्रवृत्तिहेतुरन्वयव्यतिरेकाभ्याम् । अनन्यलभ्यस्तु
शब्दार्थ इति स्थितौ कार्योन्नेयाया अभिधायाः शब्दार्थत्वमयुक्तम् ।


अथ मतं, नाऽभिधेया भावनाऽभिधाभावनेति, अपि त्वभिधैवाऽर्था
ऽभिधाव्यापारः शब्दस्य भावना विधिर्लिङाद्यर्थ इति । तस्य च शब्दाऽर्थ
संवेदनाफलप्रथितसद्भावस्य84 प्रवृत्तिजननं प्रति सामर्थ्यमात्रमुन्नेयमिति
भावः ।


अत्रोच्यते—


प्रवृत्तेः सर्वतोऽर्थे वा प्रसङ्गात्कार्यतो गतेः ।

अस्थानान्नियतेर्हेतोरभावाच्चाऽभिधैव न ॥

विधिरित्यनुषज्यते । स च नाभिधेति निषिध्यते । अस्यां प्रतिज्ञायां
प्रवृत्तेः सर्वतः प्रसङ्गादिति हेतुं विवृणोति—अभिधा चेद्विधिः सर्व
शब्दानां यथास्वमभिधेयेषु तद्भावोऽभिधाव्यापारसद्भाव85 इति घटादि
शब्देभ्योऽपि प्रवृत्तिप्रसङ्गः । कुतः ? अस्या अभिधाया अविशेषात् ।
यद्युच्येत, अर्थाभिधात्वमात्रेणाऽविशेषेऽपि अभिधेयविशेषाद्भेदो भविष्य
त्यभिधायाः । तादृशः खल्वभिधेयविशेषो लिङादीनां, येन लिङाद्यभिधैव
प्रवर्तयति, न तु घटादिशब्दाऽभिधेति, तत्राह—अभिधेयविशेषाद्भेदे स
एवाऽभिधाविशेष एव प्रवृत्तिहेतुर्नाऽभिधा । कुतः ? अन्वयव्यतिरेकाभ्यामभि
वेयविशेषाऽवगमे सति प्रवृत्तेः । सत्यामप्यभिधायां घटादिशब्देभ्यस्तदभावे
प्रवृत्तेरभावादित्यर्थः ।


तदनेनाऽर्थे वेति विवृतम् । कार्यतो गतेरिति विवृणोति—अनन्य
लभ्यस्तु शब्दार्थ इति स्थितौ सत्यामर्थप्रतीतिलक्षणकार्योन्नेयाया अभिधाया
17

अभिधायाश्चाऽभिधाऽपेक्षणेऽनवस्थापातात् । अर्थाऽभिधैवाऽपेक्षते इति
चेत् ? न । नियामकस्य हेतोरभावात् । अर्थाऽभिधानस्य च । न ह्यत्र
हेतुरस्ति । अर्थाभिधैवापेक्षते नाऽभिधेति । अभिधीयतेऽभिधेति पुरुषस्य
च प्रवृत्तिरिति किं केन सङ्गतम् ? तस्मादभिधा न विधिः ।


अस्तु तर्ह्यर्थभेदः । नैतदपि ।

अपौरुषेये प्रेषादिर्नृधर्मो नाऽवकल्पते ।

अन्यलब्धत्वाच्छब्दार्थत्वमयुक्तम् । अस्थानादिति विवृणोति—अभिधायाश्चा
ऽभिधाऽपेक्षणेऽभिधाऽभिधाऽप्यभिधात्वेनाऽभिधेया,86 एवं तदभिधाऽपीत्य
नवस्थापातः । शङ्कते—अर्थाऽभिधैवाऽपेक्षतेऽभिधां नाऽभिधेति चेत् ?
निराकरोति—न । नियामकस्य हेतोरभावात् ।


अपि चाऽर्थाऽभिधाऽभिधीयमाना तयैवाऽभिधीयेताऽभिधान्तरेण
वा ? यदाऽभिधान्तरेण तदा तयोयौगपद्यं क्रमो वेति विकल्पा उपप्लवन्ते ।
तत्र न तावत्प्रथमः कल्पः । स्वात्मनि वृत्तिविरोधेनाऽपास्तत्वात् । नाऽपि
यौगपद्यम् । फले फलान्तराऽनुपपत्तेः । न ह्यस्ति सम्भवः, पाकः, पच्यते,
छिदा87 च्छिद्यते इति । क्वचिदस्ति, यथा ज्ञानं ज्ञायते इति चेत् । न ।
फलावस्थायां तदनुपपत्तेः फलान्तरोत्पादसमये च तस्य ज्ञेयतया कर्मकार
कत्वेन फलाभावाऽभावात् । अस्तु तर्हि क्रमः । प्रथमं लिङादिभिः स्वार्थो
ऽभिधीयते, अथ स्वार्थो ऽभिधेति । तन्न । शब्दबुद्धिकर्मणामनावृत्तानां विरम्य
व्यापाराऽनुपपत्तेः ।


एतेनैव क्रमशोऽभिधानं प्रत्युक्तम् । तदनेनाऽभिसन्धिनाऽऽह—
अर्थाऽभिधानस्य च । अर्थाऽभिधाया अपि हेतोरभावादित्यर्थः । अनेन
नियतेर्हेतोरभावाच्चेति व्याख्यातम् । चेत्यभिधानाऽभावहेतुसमुच्चयादिति ।
नियमहेत्वभावमाह—न ह्यत्र हेतुरस्ति । अर्थाऽभिधैवाऽपेक्षतेऽभिधां नाऽभि
धाऽभिधेति । अन्यलभ्यस्याऽपि शब्दार्थत्वाऽभ्युपगमादिति भावः । अपि
चाऽभिधीयते लिङादिभिः स्वार्थाऽभिधेति च प्रेक्षावतां हिताऽहितप्राप्ति
परिहारार्थनां प्रवृत्तिरिति किं केन सङ्गतम् ? न खलु प्रासादः श्वेत88 इति
पिपासवो दहनमाहरन्ति । उपसंहरति—तस्मादभिधानमपि न विधिः ।


अस्तु तर्ह्यर्थभेद एव लिङादीनां विधिः नैतदपि । कुतः ?


अपौरुषेये प्रैषादिर्नधर्मो नाऽवकल्पते ।

18
न च प्रवर्तनामात्रमविशेषमकर्तृकम् ॥

लोके हि प्रतीतः प्रेषणाऽध्येषणाऽभ्यनुज्ञालक्षणोऽभिप्रायाऽतिशयः
प्रयोक्तृधर्मो लिङर्थः । तस्याऽपौरुषेयेषु वेदवाक्येष्वसम्भवः । प्रतीतेः
सम्भव इति चेत् ? न । पौरुषेयत्वापत्तेः । वेदात्मनोऽभिप्राय
इत्यतिस्थवीयः । तेनाऽसंदृब्धत्वेऽभिप्रायाऽवगत्यभावात्, संदृब्धत्वे पौरु
षेयत्वदोषात् ।


न च प्रवर्तनामात्रमविशेषमकर्तृकम् ॥

लिङाद्यर्थभेदश्चेद्विधिस्तस्य लोकाऽधीनाऽवधारणत्वाल्लोके च
प्रेषणाध्येषणाऽभ्यनुज्ञालक्षणस्य तस्योपलब्धेः स एव विधिः स्यात् ।
तस्य च पौरुषेयतयाऽपौरुषेयेषु वेदवाक्येष्वसम्भव इत्याह—लोके हि
प्रतीतः प्रैषणाऽध्येषणाऽभ्यनुज्ञालक्षणोऽभिप्रायाऽतिशयोऽनुविधेयपुरुषधौरेय
धर्मतयाऽतिशयः प्रयोक्तुर्धर्मो लिङर्थः । तस्याऽपौरुषेयेषु वेदवाक्येष्वसम्भवः ।
शङ्कते—लोकाऽवगतसामर्थ्याल्लिङादेर्वेदेऽपि श्रूयमाणात्प्रेषणादिप्रतीतेः
सम्भव इति चेत् ? न हि दृष्टेऽनुपपन्नं नामेति भावः । निराकरोति—न,
पौरुषेयत्वापत्तेः89 । येऽपि वेदान्तवादिनोऽपौरुषेयमङ्गीकृत्य वेदं वेदशरीरि
णमन्तर्यामिणमास्थिषत अथाऽधिदैवं90 यः सर्वेषु वेदेषु प्रतिष्ठन् सर्वेभ्यो
वेदेभ्योनन्तरो यं सर्वे वेदा न विदुर्यस्य सर्वे वेदाः शरीरं यः सर्वान् वेदा
नन्तरो यमयति एष त आत्माऽन्तर्याम्यमृत
इति श्रुतेः; तान् प्रत्याह—
वेदात्मनोऽभिप्राय इत्यतिस्थवीयः । चेष्टेन्द्रियार्थाश्रयः शरीरमिति हि
तद्विदः । न च कस्यचिदात्मनश्चेष्टादीनां वेदराशिराश्रयो भवितुमर्हति ।
न जातु देवदत्तादिशरीरवदस्मिन् बुद्धिपूर्वाः सन्ति क्रियाः । न च पार्थिवा
ऽऽप्यतैजसवायवीयाऽदृष्टोपनिबद्धकर्णनेमिमण्डलाऽवच्छिन्ननभोभागात्मनामि
न्द्रियाणाममूर्त्तवेदाधारता सम्भवति । न च मनोमात्रस्य बाह्येन्द्रियनिर
पेक्षस्य भोगसाधनत्वमूपपद्यते ।


एतेन विषयाश्रयत्वमस्य प्रत्युक्तम् । तस्माद्देहलक्षणविरहाद्वेदात्मनो
वेददेहस्याऽऽत्मनोऽभिप्राय इत्यतिस्थवीय इति । अपि च यदा लोके
गामभ्याजेत्यादिवाक्येभ्यो वक्तुराज्ञादयोऽभिप्रायभेदाः प्रतीयन्ते नाऽन्यस्य
तदा यद्यन्तर्यामी91 वेदसन्दृब्धा92 ततस्तेन तस्याऽसम्बद्धत्वेन तदभिप्रायाऽव
गत्यभावात्, सन्दृ93ब्धत्वे पौरुषेयत्वदोषादयुक्तमेतत्


19

यदपि मतम्—अनेकसामर्थ्यपरिकल्पनादोषाद्व्यभिचाराच्च प्रैषादीनाम
वाच्यत्वादव्यभिचारात्प्रवर्तनामात्रं लोके लिङाद्यर्थस्तस्य वेदेऽप्युपपत्ति
रिति । इदमप्य94 चतुरस्रम् । निर्विशेषसामान्याऽयोगात् । अकर्तृकत्वे व्या
पाराऽनुपपत्तेश्च । न तावत् प्रैषादयो विशषा वेदे सम्भविनः । नाऽप्यन्यो
विशेषः कश्चिदुपदर्श्यते । तदुपदर्शने वा सामान्याऽभिधानप्रसाधनमस्मिन्न
वसरे व्यर्थम् । तदेतदपास्तसकमभेदं प्रवर्तनासामान्यं ब्राह्मण्यमिव
समुज्झितकठादिभेदं स्यात् । प्रवर्तना च प्रवर्तयितुर्व्यापारः स
तमन्तरेणेति नाऽतिविराजते । पुरुषस्याऽभावात् । शब्दस्य च प्रवर्त
कत्वनिषेधात् प्रवर्तयितुरभावः ।


यदि मन्येत फलं प्रवर्तकं तद्व्यापारः प्रवर्तना, फलार्थिनः पुरुषस्य


यदपि मतं, तत्तत्प्रेषणाद्यभिप्रायविशेषाऽभिधानेऽनेकसामर्थ्यपरिकल्पना
दोषाद्व्यभिचाराच्च प्रैषादीनामवाच्यत्वादव्यभिचारात्प्रवर्तनामात्रं लोके
लिङर्थो95, न पुनः प्रैषादयः । तस्य चाऽपौरुषेये वेदेऽप्युपपत्तिरिति ।
अभिप्रायभेदाः खल्वमी प्रैषादयः पुरुषनान्तरीयकतया तमवगमयन्ति, न
प्रवर्तनामात्रम् । तस्य तन्नान्तरीयकत्वाऽभावादिति भावः96 । निराचष्टे—
इदमप्यचतुरस्रम् । कुतः ? निर्विशेषसामान्याऽयोगात् । अकर्तृकत्वे
व्यापाराऽयोगाच्च ।


प्रथमं हेतु विवृणोति—न तावत्प्रैषादयो विशेषा वेदे सम्भविनः,
अपौरुषेयत्वव्याधातात् । नाऽप्यन्यो विशेषः कश्चिदुपदर्श्यते । तदुपदर्शने
वा सामान्याऽभिधानप्रसाधनमस्मिन्नवसरे व्यर्थम्, विशेषस्यैव प्रवर्तकत्वात् ।
तदेतदपास्तसकलभेदं प्रवर्तनासामान्यं ब्राह्मणत्वमिव समुज्झितकठादिभेदं97
स्यात् । गगनकुसुमायमानं स्यादित्यर्थः ।


द्वितीयं विवृणोति—प्रवर्तना च प्रवर्तयितुर्व्यापारः, स तं प्रवर्तयितार
मन्तरेणेति नाऽतिविराजते । ननु पुरुषः प्रवर्तयिता भविष्यतीत्यत आह—
पुरुषस्याऽभावात् । नापि शब्द इत्याह—शब्दस्य च प्रवर्तकत्वनिषेधा
दधस्तात् । तस्मात्प्रवर्तयितुरभावः, तदभावात्तद्व्याप्तायाः प्रवर्तनाय
अप्यभावः । यदि मन्येत फल प्रवर्तकमिति तद्व्यापारोऽर्थिता प्रीत्यात्म98
20

तत्साधने प्रवृत्तेः । अन्यथा ऽभावात् । न कश्चिद्व्यापारविशेषः प्रवर्तनाऽपि
तु प्रवृत्तिसमर्थं व्यापारमात्रं च प्रयोजकव्यापारः । भिक्षा वासयति; कारीषो
ऽग्निरध्यापयतीति दर्शनात् । तदसत् ।


अर्थिता व्यापृतिः पुंसो नियमः किंनिबन्धनः ।

फलसाधनता कर्मनिश्चेया साध्यता कदा ॥

फलार्थिता चेत् प्रवृत्तिहेतुः सेच्छा तद्योगो वा इच्छासमवायो वा ।
कृत्तद्धितसमासेषु सम्बन्धाऽभिधानं त्वतल्भ्यामिति वचनात् पुरुषधर्म इति
न फलं व्यापृतिः । अथ तदिच्छोपहारमुखेन फलस्य प्रवृत्तिहेतुर्धर्मः प्रीत्या
त्मता फलव्यापारः प्रवर्तना ? साऽपि तत्रैव न कर्मणि । फलव्यापाराच्च


वा प्रवर्तना । क99स्मात् ? फलार्थिनः पुरुषस्य फलसाधने100 प्रवृत्तेः । अन्यथा
फलव्यापारमन्तरेणाऽभावात् । न101 हि कश्चिदेव विशेषो व्यापारः प्रवर्तना,
अपि तु प्रवर्तन102समर्थ103 व्यापारमात्रं104 प्रयोजकव्यापारः, प्रवर्तनासम105र्थश्चा
यमर्थितालक्षणः प्रीत्यात्मता106लक्षणो वा फलस्य व्यापारः । भिक्षा
वासयति, कारीषोऽग्निरध्यापयतीति दर्शनात्, अन्नोपादानशीताऽपनोद
नाभ्याम् । तद् दूषयति—तदसत् ।


अर्थिता व्यापृतिः पुंसो नियमः किं निबन्धनः ।

फलसाधनता कर्म्मनिश्चेया107 साध्यता कदा ॥

फलार्थिता चेत्प्रवृत्तिहेतुः सेच्छा, तद्योगो वा इच्छासमवायो वा
कृत्तद्धितसमासेषु सम्बन्धाऽभिधानं त्वतल्भ्यामिति वार्तिककारवचनात्
पुरुषधर्म एव, न फलधर्म इति न फलं व्यापृतिः । न खल्वन्यत्र समवेतो
ऽन्यव्यापारो भवितुमर्हति, अतिप्रसङ्गात् । शङ्कते—अथ तदिच्छोपहारमुखेन
फलस्य प्रवृत्तिहेतुर्धर्मः, प्रीत्यात्मता फलव्यापारः प्रवर्तना, इष्टलक्षणं फलम्,
सुखाऽनुशायिनी चेच्छेति फलेन सुखात्मना भवितव्यम्, सुखत्वेन तदिच्छामुप
हरति, इच्छा च प्रयत्नं प्रसूते, इतीच्छोपहारमुखेन फलसमवायिनी प्रीत्यात्मता
प्रवृत्तिहेतुव्यापारत्वाद् भवति प्रवर्तनेत्यर्थः । निराचष्टे—साऽपि प्रीत्यात्मता
ऽपि तत्रैव फले एव । न च फलं प्रवृत्तिविषय इत्युक्तम्, फलेन साक्षात्करणे
कर्तुश्चेष्टेति । यत्र च फलसाधने कर्म्मणि प्रवृत्तिः तस्य च दुःखतया न
प्रीत्यात्मतेत्याह—न कर्मणि ।


21

प्रवर्तमानः सर्वत्र प्रवर्तेत । नियमनिमित्ताऽभावात् । तत्साधनत्वात् कर्मण्येव
प्रवर्तते, न सर्वत्र । तत एव तर्हि तत्साधनत्व प्रवृत्तिहेतुः कर्मणि
न फलरूपम्, तच्च कर्मसमवायीति कर्म प्रवर्तकं स्यात् । एवं तर्हि तत्साध्यता
प्रवृत्तिहेतुः, सा च फलसमवायिनीति न दोषः । तथा हि । समभिलषितस्य
तृप्त्यादेः कर्मविशेषेण साध्यत्वात्तत्रैव प्रवृत्तिः । का पुनरियं साध्यता ?
यदि रूपं फलस्य, सर्वत्र प्रवत्तिप्रसङ्गः । कारकविशेषः । स हि फलस्य
साधननियतः शक्तिभेदो रूपादिवत् । अन्यथा कारकत्वाऽभावात् । यथा हि


यद्युच्येत, फलसमवायिनोऽपि प्रीत्यात्मताव्यापारात्पुरुषः कर्मणि
प्रवर्त्स्यति, तत्राह—फलव्यापाराच्च प्रवर्तमानः सर्वत्र प्रवर्तेत । कुतः ?
फलादन्यत्वेन तत्साधनस्याऽन्येषां चाऽविशेषान्नियमनिमित्ताऽभावात् ।
चोदयति—तत्साधनत्वात्कर्मण्येव प्रवर्तते । सर्वत्र सर्वेषां फलसाधनत्वा
ऽभावात् । परिहरति—तत एव तत्साधनत्वे सति प्रवृत्तिभावादेव । भवतु
तर्हि तत्साधनत्वं प्रवृत्तिहेतुः कर्मणि, न पुनः फलरूपम् । भवतु को दोष ?
इत्यत आह—ततश्च कर्मसमवायि न फलसमवायीति कर्मैव प्रवर्तकं स्यात् ।
चोदयति—एवं तर्हि तत्कर्मसाध्यता प्रवृत्तिहेतुः, सा च फलसमवायिनीति न
दोषः । ननूक्तं फलसमवायिनी सा कथमन्यत्र कर्मणि प्रवृत्तिहेतुरतिप्रसङ्गा
दिति ? तत्राह—तथा हि समभिलषितस्य तृप्त्यादेः कर्मविशेषेण साध्यत्वात्त
त्रैव कर्मविशेषे प्र108वर्त्तनाऽन्यत्र ।


एतदुक्तं भवति । फलसमवायिन्यपि असौ साध्यता109 साधनाऽधीना
निरूपणतया साधनमपि गोचरयति, न पुनरसाधनमपि । तेनैव तस्मा
द्विशेषात्साधने एव प्रवर्तयति, न तु सर्वत्रेति । तदेतद् दूषयति—का पुनरियं
साध्यता ? यदि रूपं फलस्य, ततस्तस्य साधनाऽधीननिरूपणत्वाऽभावान्न साधने
प्रवर्तयेत् । प्रवर्तयेद्वा सर्वत्रैव, अन्यत्वाऽविशेषात् । चोदयति—कारकविशेषः ।
विशेष्यते व्यावर्त्यते कर्मकारकं गगन110कुसुमादिभ्यो येन शक्तिभेदेन स
तथोक्तः । ननु तथाऽपि कुतस्तस्य साधने प्रवर्तकत्वम् ? इत्यत्राह—स हि फलस्य
साधननियतः शक्तिभेदः । अतः साधने प्रवर्तते इत्यर्थः । निदर्शनमाह—
रूपादिवत् । कुतः शक्तिभेदप्रत्ययः ? इत्यत आह—अन्यथा यदि फलस्य शक्ति
भेदो न स्यात्ततोऽस्य लौकिकपरीक्षकप्रसिद्धस्य कर्मकारकत्वस्याऽभावात् ।
शक्तिमत्कारकमिति तद्विदः । दृष्टान्तदार्ष्टान्तिके विभजते—यथा हि रूपादीनां
22

रूपादीनां शक्तिविशेषाद् ग्रहणे साधननियमः तथा फलेष्वपि द्रष्टव्यः ।
गगनतत्कुसुमादेरनुत्पादात्, तृप्त्यादेश्च कर्ममात्रेण । कदा पुनरयं शक्तिभेदः
साध्यताऽभिधानः ? फलस्य भावसमये न तावत् । वैयर्थ्यादप्रवृत्तिहेतुत्वाच्च ।
न खलूत्पन्नस्योत्पादो, यद्योगिनी111 शक्तिरर्थवती । नापि सिद्धे फले तत्साधने
कश्चित्प्रवर्तते । अभावकालेऽप्यसत्कथं शक्तिमत् खपुष्पवत् ?


ननु सदेव कार्यमुत्पद्यते ?


कर्मकारकाणां शक्तिविशेषाद्ग्रहणे चक्षुरादिसाधननियमः, तथा फलेष्वपि
द्रष्टव्यः112 । सम्भवति खलु स तादृशः फलस्य कर्मकारकस्य सामर्थ्याऽतिशयो
येनाऽभवनधर्मणश्च गगनकुसुमादेर्भवनधर्मणश्च घटादेस्तथा साधनाऽ
विशेषाच्च भेदः सिध्यतोत्याह—गगनकुसुमादे113रनुत्पादात् । तृप्त्यादेश्च
फलस्य कर्ममात्रेण । तदेतद्विकल्प्य दूषयति—कदा पुनरयं शक्तिभेदः साध्य
ताऽभिधानः ? फलस्य भावसमये न तावत् । कुतः वैयर्थ्यादप्रवृत्तिहेतुत्वाच्च ।
वैयर्थ्यादिति हेतुं विवृणोति—न खलुत्प114न्नफलस्योत्पादः यद्योगिनी शक्ति
रर्थवती । अप्रवृत्तिहेतुत्वाच्चेति विवृणोति—नाऽपि सिद्धे फले तत्साधने
कश्चित्प्रेक्षावान् प्रवर्तते । फलस्याऽभावकालेऽप्यसत् कथं शक्तिमत् ?
खपुष्पवत् । चोदयति—ननु सदेव कार्यमुत्पद्यते ?


इदमत्राऽऽकूतम् । यदसत्तन्न क्रियते यथा शशविषाणम् । असच्चेत्कारणे
कार्यं115 तदपि न क्रियेत, असत्त्वात् । क्रियते च, तस्मात्सत् । तथा हि । क्रियमा
णत्वं भवनकर्तृतया व्याप्तं, सा चाऽसतो व्यावर्तमाना स्वव्याप्यं क्रियमाणत्वं
व्यावर्तयन्ती सत्येव व्यवस्थापयतीति प्रतिबन्धसिद्धिः । अपि च कारकत्वोऽ
विशेषेऽपि कस्मात् तन्त्वाद्यात्मका एव पटादयो, न कुविन्दाद्यात्मकाः ?
न ह्यसत्त्वे कश्चिद्विशेषः । तन्त्वाद्यात्मानश्चोपलभ्यन्ते । तस्मातन्त्वादिषु
सन्तः पटादयः । अपि च यदि तन्त्वादिष्वसन्तः पटादयः, कस्मात्तन्त्वादिभ्य
एव भवन्ति, न तु वार116णादिभ्यः ? पट एव वा तन्तुभ्यः कस्माज्जायते,
न जायन्ते कटादयः ? अतो न117 खल्वसत्त्वे कश्चिद्विशेषः । सोऽयमुभय
विधो नियमः स्वकारणे कार्यस्य सत्त्वमसत्वमन्यत्राऽवगमयति । अपि
चाऽशक्तादशक्यकार्यस्याऽनुत्पत्तेरतिप्रसङ्गात् शक्तादेव कारणात्कार्येण
23

इदं तावदसत्कार्यवादिनोऽनुनाथ्य वक्तव्यम् ।


शक्येनोत्पत्तव्यम्, शक्तियुक्तश्च शक्यः,118 शक्तिश्च सम्बन्धरूपा
संयोगवदुभयाश्रया शक्याऽभावे न भवतीति शक्यभावोऽभ्युपेयः ।
अपि च कारणं नाम कार्योपहितमर्यादं यदि तदभावे नाऽर्हति भवितुम् न
हि यद्यदुपहितमर्यादं तत्तदभावे भवति; यथा कुण्डलोपहितसीमा कुण्डली
न कुण्डलाऽभावे । तस्मात्कारणभावात्तत्र कार्य सत् । तदिदं सत्कार्य
साधनमवीत119पञ्चकमाचख्युः साङ्ख्याः । परिहरति—इदं तावदसत्काय
वादिनोऽनुनाथ्य120 वक्तव्यम् ।


इदमाकूतम् । न तावत्क्रियमाणत्वमत्र प्रमाणं भवितुमर्हति, असाधा
रणत्वात्, अनुपलब्धिविरोधाच्च । यथा हि खल्वसद121शक्यक्रियमेवं सदपि
न जातु सतीति शक्तिरपरिणामिन्यनन्ता क्रियागोचरः । अपि च122 इद123
मन्त्रौषधमिन्द्रजालमार्येण शिक्षितं124 यदिदमजाताऽविनष्टरूपाऽतिशयम्
व्यवधानमनतिदूरस्थानं तस्यैव तदवस्थेन्द्रियादेरेव पुंसः कदाचित्प्रत्यक्ष125
परोक्षं च, येन कदाचिदस्य प्रत्यक्षमुपलब्धिः, कदाचिदनुमानम्, कदा
चिदागमः । तस्मिन्नेवाऽनतिशयेऽमीषां प्रकाराणां विरोधात् । यदि मन्येत,
नाऽनतिशयमेकाऽतिशयोत्पत्त्या पराऽतिशयनिवृत्त्या च व्यवहारभेदोप
लब्धेः । तिस्रः खल्विमा भावपरिणतिविधा भवन्ति साङ्ख्यानाम्, धर्मलक्ष
णाऽवस्थाभेदात् यथास्वं धर्मिधर्मलक्षणाऽधिकरणाः । तद्यथा सुवर्णतत्त्वमेकं
धर्मि, तस्य परिणामाः, स्वस्तिकरुचकादयो धर्मा उपजनाऽपायधर्माण
स्तेषाञ्च लक्षणपरिणामः, तथा हि । यदा खल्वयं हेमकारः स्वस्तिकं
भङ्त्त्वा रुचकं रचयति तदा स्वस्तिको वर्तमानतालक्षणं हित्वाऽतीतता
लक्षणमापद्यते । रुचकस्त्वनागततालक्षणं हित्वा वर्तमानतां प्रतिपद्यते ।
तथाऽवस्थापरिणामो लक्षणगतः । प्रतिक्षणमुत्पत्तिनिरोधधर्माणोऽभिनव
तमाऽभिनवतराऽभिनवपुराणपुराणतरपुराणतमत्वादयः । प्रयत्नरक्षितस्यापि
वस्त्रादेः प्रान्ते पुराणतमत्वोपलम्भात् सोऽयं त्रिविधः परिणामोऽतिशय
इति । अथाऽयमतिशयस्त्रिविधोऽपि धर्मिणि सनातनः कादाचित्को वा ?
यदि सनातनस्तदा स्वस्तिकादयश्च त्रैकाल्यं च नवपुराणत्वादयश्चाऽपर्यायं
धर्मिण्येकस्मिन् सुवर्णे उपलभ्येरन् । कादाचित्कत्वे तु कथं नाऽसता
मुत्पादः ? तेषां शक्त्यात्मना सत्त्वादयमदोष इति चेत् ? न । शक्तिरति
24

अपि च निरुपादानकार्याऽनुत्पादात्तदत्यन्तव्यतिरेकाऽभावादुपादेयस्यो-


शयश्च किमेकमेव तत्त्वं नाना वा ? तत्रैकत्वे जन्माऽजन्मनिवृत्तिरनिवृत्तिः
प्रत्यक्षतापरोक्षताऽर्थक्रियासूपयोगोऽनुपयोगश्चेति कथमेकत्र निष्पर्यायं
परस्परपराहतं युज्यते ? नानात्वे वा सत्त्वेऽपि शक्तेरसन्नतिशयः कादाचित्क
इति कथं नाऽसत उत्पत्तिः ? सर्वदाऽतिशयस्य सत्त्वे वा कथं न पूर्वोक्त
दोषप्रसङ्गः ? अतिशयस्य व्यक्त्यव्यक्तिभ्यामविरोध इति चेत् ?
व्यक्त्यव्यक्ती अप्यतिशयस्य सदातन्यौ न वा ? तत्र सदातनत्वे तदवस्थैव
विरोधप्रसक्तिः । कादाचित्कत्वे वा कथं नाऽसत उत्पादः ? इति भव्यत्व
ञ्चाऽसत उपपादयिष्यतेऽधिकारनिरूपणप्रस्तावे । असत्त्वेऽपि च कारण
सामर्थ्यनियमात् कार्यनियम उपपद्यते । अन्यथा भवन्मतेऽपि प्रधानो
पादानत्वाद्विश्व126स्य प्रधानस्य चाऽन्वयितया सर्वत्रैकरूपत्वादुपादानात्म
कत्वादुपादेयस्य कार्यजातस्य सर्व सर्वतः सर्वत्र सर्वदा सर्वथा सदितीदमतो
नेदमिदमिह नेदमिदमिदानीं नेदमिदमेवं नेदमिति नियमो न स्यात् ।
कस्यचिदपि रूपस्य कथञ्चित्कदाचित् क्वचिद्विवेकहेतोरभावात् । सर्वत्र
सत्त्वाऽविशेषेऽपि हेतुसामर्थ्यनियमादभिव्यक्तिनियम इति चेत् ? हन्ताऽसत
उत्पत्या किमपराद्धम्, येन तस्यामपि नियमो न स्यात् ? भवतां तु सर्वेषां
सर्वात्मकत्वादभिव्यक्तिभेदाऽनुपपत्तेश्च दुरधिगमो नियम इत्युक्तप्रायम् ।


एतेन कुविन्दादिसमवधानेऽपि पटस्य नियमेन तन्त्वात्मकत्वेन127
सत्कार्यसाधनं प्रत्युक्तम् । शक्तिश्च शक्यविषयाऽपि शक्ताश्रया विनापि
शक्यसद्भावं ज्ञानमिव ज्ञेयविषयमपि ज्ञानाश्रयमन्तरेणापि ज्ञेयमुपपत्स्यते ।
कारणत्वञ्च कार्यं प्रति कारणस्य शक्तिभेदः । स च कारणाश्रय एव,128
न कार्यकारणाश्रयः । निरूपणमप्यस्य कार्याऽवगमाधीनं, न तु कार्यसत्त्वा
ऽधीनमिति नाऽवीतपञ्चकं सत्कार्यसाधने प्रभवति । तस्मात्तन्त्वादयः
स्वव्यापारात्प्रागसत्कार्यमुत्पादयन्ति कारणत्वादभिव्यक्तिकारणवदित्य
सत्कार्यवादिनो दर्शयाम्बभूवुः । तेन ताननुनाथ्यैतद्वक्तव्यम्, सदेव कार्य
मुत्पद्यते इति129


अपि च समानतीर्था अपि स्वायम्भुवा एकान्ताऽनभ्युपगमादिति
वदन्तो न सर्वात्मना सत उत्पत्तिमभ्युपयन्ति, अपि तूपादेयस्योपादानरूपेण
सतो, न पुनरुपादेयरूपेणापि सत इत्याह—अपि च निरुपादानकार्याऽनुत्पा
25

पादानरूपेण सत उत्पत्तिरुच्यते । सर्वात्मना तु सत्त्वे तदनुपपत्तेर्वैयर्थ्याच्चो
पादेयवत् । साध्यं नोपादानम् । कथं तर्हि कर्म्म कारकम् ? नैव कमकारकं
कारकाश्रितमिति केचित् । विकार्यप्राप्ययोर्वा सत्त्वाददोषः । त्रैविध्यं
तर्हि हीयते । कामं, न त्वसतः कारकत्वं शक्याऽध्यवसानम् । कथं तर्हि
130घटं करोतीति प्रयोगः ? उपादेयश्रुत्या उपादाननिर्देशात् । बुद्धिस्थस्य वा


दात्तदत्यन्तव्यतिरेकाऽभावादुपादेयस्योपादानरूपेण सत उत्पत्तिरुच्यते ।
निष्क्रान्तमुपादानात्कार्य निरुपादानम्, तन्त्वादिभ्यो भिन्नदेशमिति यावत् ।


एतदुक्तं भवति । यथा कुविन्दादिभ्यो भिन्नदेशे एतदुपलभ्यते, नैवं
तन्त्वादिभ्यः, सोऽयं धर्मधर्मिभावो नैकान्तिकभेदे भवितुमर्हति, गवाश्वस्येव ।
नाप्यभेदे ऐकान्तिके, धर्मिरूपस्येव । तस्मात्कथञ्चिद्भेदः कथञ्चिदभेद
एषितव्यः । सोऽयमनेकान्ताऽभ्युपगम इत्यर्थः ।


अथोपादेयस्वरूपेणापि सतः किमित्युत्पत्तिर्नोच्यते ? इत्यत आह—
सर्वात्मना तु सत्त्वे तदनुपपत्तेः । तस्मादुत्पत्तेरनुपपत्तेः । हेत्वन्तरमाह—
वैयर्थ्याच्च साधनानाम् । कुतः ? उपादेयवत् । उपादेयरूपेण तद्वत् तदन्वित
मिति यावत् । साध्यं साधनार्ह नोपादानम्, यतो निष्पादितक्रिये कर्मण्य
विशेषाधायिनः साधनस्य साधनन्यायाऽतिपातात् । ननु यद्यसत उत्पत्तिस्त
तस्तस्याऽसत्त्वेन क्रियां प्रति निमित्तभावाऽभावात्कथं कर्मकारकम् ?
इत्याह—कथं तर्हि कर्मकारकम् ? तदेकदेशिमतेन परिहरति—नैव कारकं
कर्मकारकाश्रितमिति केचित् । यथाहुः कारकादुत्पत्तेः कर्मे-ति । तदे
तत्कारकाऽधिकारे कर्मसंज्ञाविधानविरुद्धमित्यनादृत्य पक्षान्तरमुपन्यस्यति—
विकार्यप्राप्ययोर्वा सत्त्वाददोषः । चोदयति—त्रैविध्यं तर्हि वैयाकरणप्रवर
संमतं कर्मणो हीयेत । निर्वर्त्यस्याऽसत्त्वेनाऽकर्मत्वात् । परिहरति—कामम्,
न त्वसतः कारकत्वं शक्याऽध्यवसानम्; तत्रभवतोऽभियुक्तस्य पाणिनेर्विरोधे
कात्यायनस्याऽसद्वादित्व131मिति भावः । ननु यदि न निर्वर्त्यस्य कर्मता, कथं
तर्हि घटं करोतीति द्वितीयाप्रयोगः ? तस्माल्लौकिकप्रयोगविरोधात्पाणिने
रेवाऽसद्वादित्वमित्यर्थः । समाधत्ते—उपादेयस्य घटस्य श्रुत्या । घटशब्देनेति
यावत् । उपादानस्य कपालानां तादर्थ्यनिमित्तोपचारात् । उपादानस्य च
सत्त्वेन कारकत्वोपपत्तेर्द्वितीयाप्रयोगसिद्धिः ।


एतदुक्तं भवति, प्रयोगो लौकिको घटं करोतीति, न पुनस्तस्य
मुख्यत्वमपि, औपचारिकस्याऽपि तस्य लोके दर्शनात्; मञ्चाः क्रोशन्तीति
26

क्रियासूपयोगाद्युक्तो निर्वर्त्यस्य कारकभावः । यथोक्तम्—


व्यक्तौ पदार्थे शब्दादेर्जन्यमानस्य कर्म्मणः ।

कारकत्वं तथासिद्धं बुद्धिरूपप्रकल्पितम् ॥

एतेन साध्यसाधनयोः परस्पराऽऽनुकूल्यं परास्तम् । अस्तु तर्हि कर्म्म
प्रवर्तकम् । अभिमतसाधनता तस्य प्रवर्तना, प्रवृत्तिहेतुरूपत्वात् । न । तस्य
विषयत्वात् । अपि च—


प्रज्ञायते लिङादीनां व्यञ्जनीया प्रवर्तना ।

प्रयोक्तृधर्म्मो न णिचो यथाऽनियतकर्तृका ॥

लोकाद्धि शब्दार्थाऽधिगमः । तत्र च प्रवर्तना नियताधारा प्रयोक्तृसंश्रयैव


यथा । तदिह कारके कर्तुरीप्सिततमं कर्म, कर्मणि द्वितीयेत्यभियुक्तस्मृतेरौप
चारिक इति निश्चीयते । अतो यस्य स्मृत्या विरोधो मुख्यत्वस्य, न तस्य
लौकिकत्वम्, यस्य तु प्रयोगस्य लौकिकत्वम्, न तस्य विरोध इति । अस्तु वा
मुख्यत्वम्, तथाऽप्यविरोध इत्याह—बुद्धिस्थस्य वा क्रियासूपयोगात् । क्रिया
निमित्तत्वोपपत्तौ युक्तौ निर्वर्त्यस्य कारकभावः । यथोक्तम्—


व्यक्तौ पदार्थे शब्दादेर्जन्यमानस्य कर्मणः ।

कारकत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥

आकृतौ हि पदार्थे तस्या नित्यत्वाज्जन्यमानत्वानुपपत्तेरित्यर्थः ।
तस्मान्न फलस्य शक्तिभेदः साध्यता । एतेन फलगतशक्तिभेदसाध्यतानिरा
करणमात्रेण साध्यसाधनयोः सिद्धि प्रति परस्पराऽऽनुकूल्यं सम्बन्धः साध्यता
परास्ता वेदितव्या । तत्राऽपि साम्यात्कदेति प्रश्नस्य ।


अस्तु तर्हि कर्म प्रवर्तकम् । अभिमतसाधनता तस्य प्रवर्तनप्रयोजक
व्यापारः । कुतः ? प्रवृत्तिहेतुरूपत्वात् । तथा खल्वभिमत132 साधने कर्मणि
स्वयं दुःखरूपेऽपि पुरुषः प्रवर्तते । तदेतद् दूषयति—न, तस्य विषयत्वा
त्प्रवृत्तिकर्तुः प्रयोजकः प्रवर्तकः, सिद्धश्च स भवति, तदिह सिद्धं चेत्कर्म
प्रवृत्तेः प्राक् प्रवृत्तेर्भावनाया विषयो न भाव्यम् । न जातु गगनमस्या भाव्यं
भवितुमर्हति । विषयश्चेत्कर्म असिद्धत्वात्कथं प्रवर्तकमित्यर्थः । अपि च—


प्रज्ञायते लिङादीना व्यञ्जनीया प्रर्वतना ।

प्रयोक्तृधर्मो न णिचो यथाऽनियतकर्तृका ॥

लोकसिद्धो हि शब्दसामर्थ्याऽधिगमः । तत्र च प्रवर्तना नियताधारा
प्रयोक्तृसंश्रयैव लिङाद्यर्थोऽवगम्यते । णिजर्थस्तु सा अनियताधारा ।
27

लिङाद्यर्थोऽवगम्यते । णिजर्थस्तु साऽनियताधारा । न च णिजर्थवल्लिङा
द्यर्थोपि भवितुमर्हति । यथालोकप्रज्ञानं शब्दार्थव्यवस्थानात्133


यस्य त्वेवं सति पुरुषप्रयत्नोऽनुवादो होमाऽनुगतस्तु व्यापारः
श्रुत्योच्यते इति दर्शनाच्चेतनकर्तृव्यापारात्मिका, इतरथा वा स्पन्दाऽस्पन्द
साधारण्येनौदासीन्यप्रच्युत्यात्मव्यापारमात्रं भावना विधिशब्दपर्याया लिङर्थो
ऽपरामृष्टकालभेदा । लि134ङादिषु तु सत्त्वेपि कातविशेषेण विधिरूपप्रति
बन्धादप्रवृत्तिहेतुत्वात् य135द्यादिभिरिव लिङभिधेयाया इति दर्शनम्;
तम्प्रत्युच्यते—


नैकं विबद्धं न च तद्विशेषश्चेत्स कथ्यताम् ।

कालभेदाऽपरामर्शः कामं नाऽस्मात्प्रवर्तते ॥

लिङादिषु कालभेदेन विधिरूपस्य प्रतिबन्धे भावनाज्ञानाऽभावो-


न च णिजर्थवल्लिङर्थोऽपि भवितुमर्हति, यथालोकप्रज्ञानं शब्दार्थव्यवस्था
नात् । सुगमम् । यस्य तु दर्शनमिति परेण सम्बन्धः कृतः । किं तदित्याह—
एवं सति पुरुषप्रयत्नोऽनुवादः, होमाधारगतस्तु व्यापारः श्रुत्योच्यत इति
तेषु तेषु शास्त्रप्रदेशेषु भाष्यकारव्यवहारदर्शनाच्चेतनकर्तृव्यापारात्मिका
प्रयत्नशब्दप्रवेदनीया । इतरथा स्पन्दाऽस्पन्दसाधारण्येनौदासीन्यप्रत्युप
लक्ष्यमाणाऽऽत्मव्यापारमात्रं भावना विधिशब्दपर्याया लिङर्थः ।


ननु यदि भावनैव विधिः पचत्यपाक्षीत्पक्ष्यतीत्यत्राऽप्यस्ति भावनेति
पचेदित्यनेन तुल्यार्थत्वप्रसङ्ग इत्यत आह—अपरामृष्टकालभेदा प्रवृत्ति
हेतुर्भावना विधिरपरामृष्टकालभेदा तद्धेतुः । सा च लिङर्थ । न त्वेवं
लङाद्यर्थ136 इत्यर्थः । लङादिषु सत्त्वेऽपि भावनायाः कालविशेषेण वर्तमाना
दिना विधिरूपप्रतिबन्धादप्रवृत्तिहेतुत्वान्न लिङादितुल्यार्थता, य137द्यादि
भिरिव लिङभिधेयाया इति । यथा यदि रथन्तरसामा सोमः स्या, द्यस्यो
भयं हविरार्तिमार्च्छती138
,-त्येवमादिषु; तं प्रत्युच्यते—


नैकं विबद्धं, न च तद्विशेषश्चेत्स कथ्यताम् ।

कालभेदाऽपरामर्शः कामं नाऽस्मात् प्रवर्तते ॥

यदि हि भावना विधिरित्येकमेव तत्त्वं ततो लिङादिषु कालभेदेन
विधिरूपप्रतिबन्धे भावनाज्ञानाऽभावः । विधेर्भावनाया अभेदात् । अविबद्धे
28

ऽभेदात् । अविबद्धे भेदप्रसङ्गात् । न खल्वेकं विबद्धमविबद्धं च कल्पते ।
विशेषस्य प्रतिबन्धो न भावरूपस्य । विशेषरूपभावाऽभावाऽनुविधानात् ।
प्रवृत्तिभावाऽभावयोः । स तर्हि विशेषो विधिः । न भावो भावना
विधिरुपदेशः प्रेरणमित्येकम् । निदर्शनीयश्चासौ । कर्तव्यतेति चेत् ? न ।
तस्या एव बुभुत्सनात् ।


ननु कालभेदपरामर्शविरह एव विशेषः किमन्येन ? वर्तमानादिरूपाया
अननुष्ठेयत्वात्तदभावेऽप्यनुष्ठेयत्वप्रतीतेः । भवत्वेष विशेषो न तु पुरुषस्य
प्रवृत्तिहेतुः । कामं प्रत्येतु कालभेदविविक्तां भावनाम् ? अनुष्ठानं तु
कुतः ? न हि वस्तुरूपमात्रप्रतिपत्तिः प्रवृत्तिनिमित्तम् । न खलु घट इति
प्रतिपद्य ततोऽर्थ तावत्येव तस्मिन्प्रवर्तते । साध्यतया प्रवर्तत इति चेत् ?


वा भावनाया विबद्धाऽविबद्धविरुद्धधर्माऽध्यासाद् भेदप्रसङ्गात् । विरुद्धधर्मा
ऽध्यासाऽसम्भवमेकस्य दर्शयति—न खल्वेकं विबद्धमविबद्धञ्च कल्पते, घटते ।
चोदयति—विशेषस्य प्रतिबन्धो न भावरूपस्य । भाव इति ण्यन्ताद्भवतेरे
रजित्यचि कृते भावनामाह । परिहरति—विशेषरूपभावाऽभावाऽनुविधानात्
प्रवृत्तिभावाऽभावयोः । स तर्हि विशेषो विधिः । अतो न भावो भावना
विधिरुपदेशः प्रेरणमित्येकं वस्तु । निदर्शनीयश्चासौ । शङ्कते—भावनायाः
कर्तव्यतेति चेत् ? निराकरोति—न । तस्या एव बुभुत्सनात् । सत्यम्, कर्तव्यता
विधिः, सैव तु कीदृशीति जिज्ञास्यत इत्यर्थः । चोदयति—ननु कालभेदपरा
मर्शविरह एव विशेषो भावनायाः कर्तव्यताविधिः, तत्किमन्येन विशेषेण ?
अत्रैवाऽन्वयव्यतिरेकौ दर्शयति—वर्तमानादिरूपाया भावनाया अननुष्ठेयत्वा
त्तदभावे चाऽनुष्ठेयत्वप्रतीतेर्विधिनिबन्धनत्वाच्चऽनुष्ठेयत्वस्य कालभेदा
ऽपरामर्श एव भावनायाः कर्तव्यता विधिरिति साम्प्रतम् । तद् दूषयति—
भवत्वेष विशेषः, न तु पुरुषस्य प्रवृत्तिहेतुः, अतद्धेतुश्च कथं विधिः ? नन्व
नुष्ठेयत्वाऽवगतेरेव प्रवृत्तिः सा च भावनायाः कालभेदाऽपरामर्शे आपत
तीत्यत आह—कामं प्रत्येतु कालभेदविविक्तां भावनामयं पुमान्, अनुष्ठानं
तु कुतो हेतोः ? ननु कालभेदाऽपरामर्शभावाऽभावाऽनुविधानादनुष्ठेयत्वा
ऽवगतिभावाऽभावयोः स एव विशेषः प्रवृत्तिहेतुरित्युक्तम्, तत्किं हेतुप्रश्नेन ?
इत्यत आह—न हि वस्तुरूपमात्रप्रतीतिः प्रवृत्तिहेतुः । कस्मात् ? न हि घट
इति प्रतिपद्य ततो घटशब्दादर्थकालभेदपरामर्शरहितं तावत्येव तस्मिन् घटे
प्रवर्तते । तस्मादन्वयो व्यभिचारीत्यर्थः । शङ्कते—साध्यतया प्रवर्तते इति
29

केयं साध्यता ? यद्यसिद्धत्वम्, खपुष्पम् । मृत्पिण्डाऽवस्थायां च घटो नास्ती
त्यपि प्रसङ्गः । अथ कारकविषयत्वं तैर्विषयीकृतायां प्रवृत्तिकारिकायां
किमर्थं प्रवर्तेत ? साध्यायां चाऽनेन प्रवर्तितव्यमिति कुतस्त्यम् ? फलवत्ता
ऽवगमात्प्रवर्तत इति चेत् ? । स एव कुतः ? अनुष्ठेयत्वाऽवगमादिति चेत् ?
न । सिद्धेऽनुष्ठेयत्वे फलकल्पना ततश्चाऽनुष्ठेयत्वमितीतरेतराश्रयत्वात् ।
एवमेवाऽप्रवृत्तस्याद्या प्रवृत्तिः आकूतं चिकीर्षा अध्यवसायो वा लिङाद्यथः ।
उत्तरकाला प्रवृत्तिः प्रयत्नो वा देहवचनचेष्टा वा लङाद्यर्थ इति
विशेषाऽभिधानं प्रत्यूढम् । तद्धेत्वभावात् । पुरुषरूपमात्रप्रतीतेरप्रवृत्तेः,
हेत्वन्तराऽप्रतीतेश्च । तां च भूतवर्तमानौ प्रतिबध्नीतो, नेतरः कालो,
भविष्यत्यनुष्ठेयत्वाऽविरोधात् ।


चेत् ? विकल्प्य निराकरोति—केयं साध्यता ? त तावत् कालभेदपरामर्श
विरहो, व्यभिचारादित्युक्तमधस्तात् । तथा च सति यद्यसिद्धत्वमत्यन्त
प्रागभावाभ्यां खपुष्पम् । मृत्पिण्डाद्यवस्थायाञ्च घटो नास्तीत्यपि साध्य
मिति प्रवृत्तिप्रसङ्गः । अथ कारकविषयत्वम्, तैर्विषयीकृतायां प्रवृत्तिकारि
कायां किमर्थं प्रवर्तेत ? साधनप्रवर्तकत्वं हि कर्तृव्यापारः; प्रवृत्तानि
चेत्साधनानि स्वव्यापारे कृतं तर्हि प्रवर्तकेने140त्यर्थः । अपि च साध्यायाञ्च
भावनायामनेन प्रेक्षावता हिताऽहितप्राप्तिपरिहारार्थिना प्रवर्तितव्यमिति
कुतस्त्यम् ? शङ्कते—फलवत्ताऽवगमात्प्रवर्तत इति चेत् ? निरकरोति—स
एवाऽन्तरङ्गतया धात्वर्थभाव्यावरुद्धायां भवन्मते कुतः ? अनुष्ठेयत्वावगमा
दिति चेत् ? न । सिद्धेऽनुष्ठेयत्वे फलकल्पना, फलकल्पने चा141ऽनुष्ठानमिती
तरेतराश्रयम्142 । एवमेवाऽप्रवृत्तस्याऽऽद्या प्रवृत्तिः । तामेव विभजते—आकूतं
चिकीर्षाऽध्यवसायो वा प्रयत्नस्तत्पूर्वो लिङर्थः, उत्तरकाला प्रवृत्तिः प्रयत्नो
वा देहवचनचेष्टा वा लङाद्यर्थ इत्याचार्यदेशीयानां विशेषाभिधानं प्रत्युक्तम् ।
एवमित्यतिदिष्टं हेतुमादर्शयति—तद्धेत्वभावात् । तदित्याद्यां प्रवृत्तिं परा
मृशति । स एव कुतः ? पुरुषस्य रूपमात्रप्रतीतेरप्रवृत्तेर्हेत्वन्तरस्य साध्यताया
वा फलस्य वाऽप्रतीतेः । अपि च स नाम कालभेदपरामर्शस्त्यज्यताम्, यः
साध्यतां विहन्ति भावनायाः, अतीतवर्तमानौ च तथा; न त्वनागतः । तस्य
तया सह विरोधाऽसिद्धेः । तेन पक्ष्यतीत्यादावनुपहतसाध्यभावा भावनाऽव
गम्यते इति विधित्वप्रसक्तिरित्याह—ताञ्च भूतवर्तमानौ प्रतिबध्नीतो,
नेतरः कालो, भविष्यत्यनुष्ठेयत्वाऽविरोधात् ।


30

यदपि समर्थनम्—अप्राप्तसम्बन्धया क्रियया आत्मनः सम्बन्धस्य
प्रतीत्या प्रवृत्तिः यथाऽद्य तवेदं कर्म्मेति लोके । अत्रापि तु ऌङन्ते श्रोतुः
प्रमाणान्तरेणाऽनधिगतमर्थमवगमयति विधित्वप्रसङ्गः ।


न । निमित्ताऽन्तराऽप्राप्ते तस्य तदभिधानं, तत्र निमित्तान्तरप्राप्तस्यैव
भविष्यत्त्वेनाऽभिधानादर्थस्य लिङादिभिस्तु तथाऽभिधानम् । अतश्चा
ऽज्ञातज्ञापनमप्रवृत्तप्रवर्तनमुभयविधप्राप्तिप्रतिषेधेनाऽप्राप्तक्रियाकर्तृसम्बन्धो
विधिरिति विधिविदामुद्गाराः ।


नैतत्सारम् । यस्मात्—


न प्रवृत्तिर्योगधियो लोकेऽभिप्रायवेदनात् ।

मृषा भवेत्तथा कामं143 किं मुधैष प्रयस्यति ॥

यदपि समर्थनम्, अप्राप्तसम्बन्धया क्रिययाऽऽत्मनः सम्बन्धस्य
प्रतीत्या प्रवृत्तिः । यथाऽद्य तवेदं कर्मेति लोके । स्वामिना हि यदा भृत्यं
प्रत्युच्यते चैत्र! अद्य तव नगरगमनं कर्मेति तदा खल्वयं चैत्र आत्मनो
नगरगमनसम्बन्ध स्वामिवचनादन्यतोऽनधिगतमवगम्य गमने प्रवर्तते,
तथेहापि स्वर्गकामादेर्यागादिक्रियासम्बन्धं लिङादेरन्यतोऽनधिगतमवगम्य
स्वर्गकामस्य यागादौ प्रवृत्तिरित्यप्राप्तक्रियाकर्तृसम्बन्ध एव विधिरित्यर्थः ।
एकदेशी तु प्रसङ्गमापादयति—अत्राऽपि समर्थने पक्ष्यतीत्यादौ ऌङन्ते
श्रोतुः प्रमाणान्तरेणाऽनधिगतमर्थमवगमयति वचने विधित्वप्रसङ्गः ।
परिहरति चोदकः—न । निमित्तान्तराऽप्राप्ते क्रियाकर्तृसम्बन्धे तस्य
लिङादेस्तदभिधानम्, सम्बन्धाभिधानम्, तत्र ऌङादौ निमित्तान्तरप्राप्तस्यैव
भविष्यत्त्वेन रूपेणाऽभिधानादर्थस्य सम्बन्धस्य । लिङादिभिस्तु तथा
ऽभिधानं निमित्तान्तराऽप्राप्ततयाऽभिधानम् । अप्राप्ते हि द्विविधा प्राप्तिः
प्रतिषिध्यते, उत्पत्तिः प्रमितिश्च । तत्र मानान्तराऽनधिगतं सम्बन्धम
वगमयति ऌङन्ते यद्यपि प्रमितिरूपा प्राप्तिर्न समस्ति, समस्त्युत्पत्तिरूपा,
निमित्तान्तरादुत्पत्स्यमानस्यैव तस्य तत्राऽभिधानात् । न त्वेवं लिङन्ते144
तद्वाक्यार्थाऽवगतिनिबन्धनं पुरुषप्रयत्नमन्तरेणाऽन्यतो यागादिसम्बन्धा
ऽसिद्धेरित्यर्थः । यत एवमतश्चाऽज्ञातज्ञापनमप्रवृत्तप्रवर्तनमुभयविधप्राप्ति
प्रतिषेधेनाऽप्राप्तक्रियाकर्तृसम्बन्धो विधिरिति विधिविदामुद्गाराः । तदेतद्
दूषयति—नैतत्सारम् । यस्मात्—


न प्रवृत्तिर्योगधियो लोकेऽभिप्रायवेदनात् ।

मृषा भवेत्तथा कामं किं मुधैष प्रयस्यति ॥

31

प्रतिपद्यतां नामाऽयमात्मनः क्रियायोगं शब्दात् तं च तथाभावे तथेति
निश्चिनोतु, विपर्यये नैतदेवमिति । प्रवर्तते तु कस्मात् ? लोके त्वद्य तवेदं
कर्मति वचनादधिगतवक्त्रभिप्रायो यो यदभिप्रायाऽनुरोधी स प्रवर्तितुमर्हति,
अन्यथा सर्वस्य प्रवृत्तेः । नन्विहापि शब्दाऽनुरोधी प्रवर्त्स्यति । न शब्दाऽनु
रोधे किंचन निमित्तम् । नन्वस्ति प्रामाण्यम् ? तच्च प्रवृत्तो समर्थितं भवति ।
अन्यथा मृषात्वाऽऽपातात् । कथम् ? भूतवर्तमानयो सम्बन्धयोरभावात् ।
भविष्यत्यपि न चेत्पुरुषः प्रवर्तते न तत्स्यादिति मृषात्वापातः । पुरुष
प्रवृत्त्या तर्हि प्रामाण्यम्, भवतु कामं मृषा, किमर्थोऽयमस्य शब्दप्रमाणी
करणप्रयासः ? बहुतरं च तस्यैवमायसितव्यमापतति । सकलमिथ्याज्ञान-


प्रतिपद्यतां नामाऽयमात्मनः क्रियया योगं शब्दः, तञ्च तथाभावे
मानान्तरेण संवादे च तथेति निश्चिनोतु । विपर्यये मानान्तरेण बाधे
नैतदेवमिति । प्रवर्त्तते तु कस्मात् ? ननूक्तं यथा तवेदं कर्मेति लोके, इत्यत
आह—लोके तु अद्य तवेदं कर्मेति वचनादधिगतवक्त्रभिप्रायभेदो यो
यदभिप्रायाऽनुरोधी स तदभिप्रायाऽवगमात् प्रवर्तितुमर्हति । न हि तदा
क्रियाकर्तृसम्बन्धबोध प्रवर्तयति, अपि त्वनुविधेयाऽभिप्रायभेद आज्ञादिरि
त्यर्थः । कुतः ? अन्यथा यदि क्रियाकर्तृसम्बन्धबोधमात्रं प्रवृत्तिहेतुः, न
त्वनुविधेयाऽभिप्रायभेदबोधः, ततः सम्बन्धबोधः सर्वसाधारण इति सर्वस्य
प्रवृत्तेः । चोदयति—नन्विहापि शब्दाऽनुरोधी प्रवर्त्स्यति । यथा लोके
ऽभिप्रायानुरोधी । दूषयति—न शब्दाऽनुरोधे किञ्चिन्निमित्तम् । यथा
ऽभिप्रायाऽनुरोधेऽनुविहितभावः खल्वयं स्वामी हितं तु भृत्याय प्रयच्छति,
अहितं वा न विधत्ते । चादयति—नन्वस्ति प्रामाण्यम्, प्रवृत्तिहेतुभावस्तस्य
कथम् ? इत्यत आह—तच्च प्रवृत्तौ समर्थितं भवति । कस्मात् ? अन्यथा
प्रवृत्त्यभावे कर्तुः क्रियासम्बन्धविरह आत्यन्तिक इति तदभिधायिनो
वेदराशेर्मृषात्वाऽऽपातात् । पृच्छति—कथं पुनः प्रवृत्त्यभावे सम्बन्धा
ऽभावः145 ? उत्तरम्—भूतवर्तमानयोः सम्बन्धयोरुपलम्भाऽर्हयोरनुपलब्धेर
भावात् । भविष्यत्यपि सम्बन्धे न चेत्पुरुषः प्रवर्तते ततस्तस्य कालत्रय
विवेके गगनकुसुमवदात्यन्तिकमसत्त्वमिति तद्विषयस्य न तत्स्यादिति
न तत्प्रामाण्यं स्यादिति । सोऽयं मृषात्वापातः । तदेतद् दूषयति—पुरुष
प्रवृत्त्या तर्हि प्रामाण्यम् । भवतु को दोष ? इत्यत आह—ततः कामं
भवतु मृषा शब्दः, किमर्थोऽयमस्य पुंसः शब्दप्रमाणीकरणप्रयासः ? न
खल्वस्य प्रेक्षावतस्तत्प्रमाणीकरणे हितप्राप्तिरहितनिवृत्तिर्वा । यदि
32

प्रमाणीकरणात् । ननु न शाब्दं मिथ्याज्ञानम् । द्विविधहेत्वभावात् । यद्यपि
हेतुदोषो न स्यात्, बाधकस्तु दुर्वारः । भूतवर्तमानयोः संबन्धयोरुपलब्धि
गोचरयोरनुपलब्धेः । भविष्यतो हेत्वभावात् । शब्दप्रामाण्यं हेतुः । न ।
प्रवृत्तौ तस्य भावादितरेतराश्रयत्वात् । ननु स्वतः प्रामाण्याद्विज्ञानस्य
नेतरेतराश्रयम् । न । प्रवृत्तिहेत्वभावेन तस्याऽपवादात् । प्रमाणस्य
परिच्छेदकत्वात्स्वतोऽप्रवृत्तिकारणत्वात् । प्रवृत्तिहेतुसद्भावादेव प्रामाण्य
सिद्धेः ।


ननु च स्वतः प्रामाण्यात्प्रवृत्तिहेतुः कल्पयिष्यते तस्मात्प्रमितसिद्धावन्य
परिच्छेदात् । अन्याऽपरिच्छित्त्या च प्रमितताहानात् । कः ? फलम् । न ।


प्रामाण्यसिद्धिमात्रमीहितं तत्र बहुतरं च तस्यैवमायसितव्यमापतितम्,
सकलमिथ्याज्ञानप्रमाणीकरणात् । चोदयति—ननु न शाब्दं मिथ्याज्ञानं
द्विविधहेत्वभावात् । तस्मात्प्रामाण्यमेव शब्दस्य पुरुषप्रवृत्तिमाक्षेप्स्य
तीत्यर्थः । दूषयति—यद्यप्यपौरुषेयतया हेतुदोषो न स्याद् बाधस्तु
दुर्निवारः । कुतः ? भूतवर्तमानयोः सम्बन्धयोरुपलब्धिगोचरयोरुपलम्भ
कप्रत्ययान्तरसाकल्यस्वभावविशेषशालिनीरनुपलब्धेः । भविष्यती हेत्व
भावात् । हेत्वभावे च कार्याऽभावः । अन्यथा कादाचित्कत्वाऽनुपपत्तेरिति
भावः । चोदयति—शब्दप्रामाण्यं भविष्यतः सम्बन्धस्य हेतुरस्ति । दूषयति—
न । प्रवृत्तौ तस्य प्रामाण्यस्य भावात् प्रामाण्ये तु सति प्रवृत्तिसिद्धेरितरेत
राश्रयात् । चोदयति—ननु स्वतः प्रामाण्याद्विज्ञानस्य न प्रवृत्तिनिबन्धनं
प्रामाण्यमिति नेतरेतराश्रयम् । निराचष्टे—न । प्रवृत्तिहेत्वभावेन तस्य
प्रामाण्यस्यौत्सर्गिकस्याऽप्यपवादात् । ननु प्रमाणमेव प्रवृत्तिहेतुः, स्वतः
प्रामाण्याऽन्यथानुपपत्त्या तदाक्षेपकत्वादित्यत आह—प्रमाणस्य परिच्छेद
कत्वात्, स्वतोऽप्रवृत्तिकारणत्वात् । प्रवृत्तिहेतुसद्भावादेव146 प्रामाण्यसिद्धेः ।


इदमाकूतं, कोऽयमाक्षेपो नाम ? न तावत्प्रज्ञापनम् । तस्या अहेतु
कायाः खपुष्पवदत्यन्ताऽसत्याः प्रवृत्तेः प्रज्ञापने शब्दप्रामाण्याऽनुपपत्तेरर्था
दुत्पादकत्वमेषितव्यम् । तत्र चोक्तो दोषः । चोदयति—ननु च स्वतः
प्रामाण्यात्प्रवृत्तिहेतुः कल्पयिष्यते । कस्मात् ? स्वतः सिद्धप्रमाणभावात्
प्रमाणात् प्रमितस्य सिद्धौ तदन्यथाऽनुपपत्त्याऽन्यस्य तदुपपादकस्य
परिच्छेदात् । अन्यथाऽनुपपत्तिमेव प्रमितस्य दर्शयति—अन्याऽपरिच्छित्त्या
च प्रमितताहानिप्रसङ्गात् । कोऽसावन्यः प्रवृत्तिहेतुः ? उत्तरं फलम् ।
33

फलवत्यप्यर्थिनोऽप्रवृत्तेः । क्रियासंबन्धस्याऽविशेषेण प्रवृत्तेः । कल्पितेऽपि
तस्मिंस्तदनुपपत्तेः ।


ननु स्वर्गकामादय एव क्रियासम्बन्धिनः श्रूयन्ते ? सत्यं, न तु सर्वत्र
विश्वजिता यजेत, यावज्जीवमग्निहोत्रं जुहुयादिति । अत एव सर्वस्या
ऽभिलषितमेकत्र फलम् अन्यत्राऽपायपरिहारः कल्प्यते । सत्यम् । न त्वेव
मपि श्रुतोपपत्तिः । तथा हि—


अर्थिनोऽपि नियोगेन न क्रिया न निमित्तिनः ।

आलस्यादन्तरायेभ्यो विहिताऽकृत्यभावतः ॥

न खलु फलकामो निमित्तवान्वाऽपायपरिहारप्रयोजनो नियोगतः
क्रियासम्बन्धमनुभवति, येन श्रुतक्रियासम्बन्धोपपत्तिः स्यात् फलाऽपाय
परिहारकल्पनयोः सतोः । यतो ह्यवश्यं क्रियासम्बन्धः स हेतुस्तमुपपादयितुं
क्षमते । कथं पुनः फलकामस्याऽपायभीरोर्वा न क्रिया ? अलसतया । न


तदेतद् दूषयति—न फलवत्यप्यर्थिनोऽप्रवृत्तेः । ननु मा भूदर्नार्थनः प्रवृत्तिः
अर्थी तु प्रवर्त्स्यतीत्यत आह—क्रियासम्बन्धस्याऽविशेषेणाऽर्थिनोऽनर्थिनश्च
प्रवृत्तेः147 । कल्पितेऽपि फले तस्मिन्नविशेषप्रवृत्तस्य क्रियासम्बन्धस्या
ऽनुपपत्तेः । प्रमितं खल्वनुपपद्यमानमुपपादकमुपकल्पयति, न पुनरनुपपद्यमान
मात्रमनुपपादकम् । अनुपपादकञ्च फलमविशेषप्रवृत्तस्य क्रियाकर्तृ
सम्बन्धस्येत्यर्थः—चोदयति । ननु स्वर्गकामादय एव क्रियासम्बन्धिनः श्रूयन्ते
न तु पुरुषमात्रम् । दूषयति—सत्यम्, क्वचिन्न तु सर्वत्र । विश्वजिता यजेत,
यावञ्जीवमग्निहोत्रं जुहुयादिति । चोदक आह—अत एव सर्वस्याऽभिलषित
मेकत्र विश्वजिति स्वर्गः फलमन्यत्र नैमित्तिकेऽपायपरिहारः प्रयोजनं
कल्प्यते, न फलं तत्कामस्याऽनधिकारादिति सर्वशक्तौ प्रवेदयिष्यते । तदे
तद् दूषयति—सत्यम्, न त्वेवमपि श्रुतोपपत्तिः । तथा हि—


अर्थिनोऽपि नियोगेन न क्रिया न निमित्तिनः ।

आलस्यादन्तरायेभ्यो विहिताऽकृत्यभावतः ॥

न खलु फलकामो निमित्तवान्वाऽपायपरिहारप्रयोजनः कर्ता नियो
गतः क्रियासम्बन्धमनुभवति प्राप्नोति, येन श्रुतक्रियासम्बन्धोपपत्तिः स्यात्,
फलोपापयरिहारकल्पनयोः सतोः । कस्मात्पुनर्न स्याद् ? इत्यत आह—यतो
ह्यवश्यं क्रियासम्बन्धः स हेतुस्तमुपपादयितुं क्षमते—पृच्छति । कथं पुनः
फलकामस्य विश्वजिदादावपायभीरोर्वा नैमित्तिके नावश्यंभाविनी क्रिया ?
34

तर्ह्यर्थिता । न प्रत्यात्मवेद्याऽर्थिता क्रियाऽभावेन शक्यनिह्नवा । तथा
मरणादिभ्योऽन्तरायेभ्योऽप्रवृत्तिः । यदि च नियोगतः प्रवृत्तिः, विहिता
ऽकरणाऽभावप्रसङ्गः । अपि च—


निमित्तान्तरतः प्राप्तिर्मोहादेश्च प्रकल्पते ।

न चोपदेशकः शब्द उदीक्षेत ततः पुमान् ॥

फले हि प्रवृत्तिहेतौ कल्प्यमाने न शब्दनिमित्तः क्रियासम्बन्धः, अपि तु
शाब्दपरिप्रापित इति निमित्तान्तराऽप्राप्तताऽनुपपत्तिः । प्रमाणान्तराऽनधि
गतत्वादुपपत्तिर्यदि; ऌडन्तेऽपि प्रसङ्ग इत्युक्तम् । अपि च मोहयदृच्छादौ
सम्भविनि क्रियासम्बन्धहेतौ नैकान्ततः फलवत्त्वं परिकल्प्यम् । शास्त्रस्य
पुरुषश्रेयोऽभिधायकत्वात्फलकल्पनेति चेत् । न । अशास्त्रत्वात् । उपदेशकं


उत्तरम्—अलसतया । प्रष्टुर्वचनं न तर्ह्यर्थिता । न ह्यस्ति सम्भवस्तदर्थिता च
तदक्रिया चेत्यर्थः । उत्तरम्—न प्रत्यात्मसंवेद्या मनसा संयुक्तसमवायादिष्टा
ऽर्थिता क्रियाभावेनाऽनुमानेन शक्यनिह्नवा । अनुमानस्य मानसप्रत्यक्षबाधित
विषयतयाऽनुत्पादादिर्त्थः । तथा मरणादिभ्योऽन्तरायेभ्योऽर्थिनोऽप्रवृत्तिः ।
यदि च नियोगतः प्रवृत्तिस्ततो विहिताऽकरणाऽभावप्रसङ्गः । तथा
चाऽकुर्वन्विहितं कर्मेति निर्विषयं प्रसज्येतेत्युक्तम् । अपि च—


निमित्तान्तरतः प्राप्तिर्मोहादेश्च प्रकल्पते ।

न चोपदेशकः शब्द उदीक्षेत ततः पुमान् ॥

फले हि प्रवृत्तिहेतौ148 कल्प्यमाने सति न शब्दनिबन्धनः क्रियया सम्बन्ध
प्रसङ्गो149 अपि तु शाब्दफलपरिप्रापित इति निमित्तान्तराऽप्राप्तताऽनुप
पत्तिः । यदि मन्येत, भवतु फलं निमित्तमस्योत्पादकतया, ज्ञापकतया तु
सम्बन्धस्याऽन्यतोऽप्रज्ञातस्य शब्दो निमित्तं भविष्यतीति शङ्कते—प्रमाणा
न्तराऽनधिगतत्वादुपपत्तिर्यदीति । निराकरोति—ऌङन्तेऽपि विधित्व
प्रसङ्ग इत्युक्तम् । अपि च मोहयदृच्छादौ सम्भविनि क्रियासम्बन्धहेतौ
नैकान्ततः फलवत्त्वं क्रियायाः शक्यपरिकल्पनम् । औषधादाविव मोहादपि
प्रवृत्तेरुपपत्तेः । क्रियाकर्तृसम्बन्धस्य यदृच्छाहेतुरपि क्रिया करकिसलय
कलितलीलाकमलदलसङ्कलनादिलक्षणा लोकसिद्धैव । शङ्कते—शास्त्रस्य
पुरुषश्रेयोऽविधायकत्वात् मोहयदृच्छादिपरिहरणात् फलकल्पनेति चेत् ?
निराकरोति—न । अशास्त्रत्वात् । तद् दर्शयति—उपदेशकं हि शास्त्रम्,
35

हि शास्त्रम् । न चैतेषामुपदेशका यजेतेत्यादयः शब्दाः । न ह्येभिरिदं
कुर्वित्युपदिश्यते । अपि तु स्वर्गकामादेर्यागसम्बन्धोऽवगम्यते, दण्ड्यादि
श्रुतिभिरिबादण्डादिसम्बन्धः । स च भूतो वर्तमानो वा ऽनुपलब्धिनिराकृत
इति भविष्यन्नवशिष्यते ।


अपि चैवं न प्रत्ययपूर्वं पुरुषः प्रवर्तते । सामुद्रविदाख्यातमिवाऽनिरूपित
निमित्तं क्रियासम्बन्धमुदीक्षेत । तथा च वचनवैयर्थ्यम्, पुरुषकाराऽभावात् ।


यदपि दर्शनम्—प्रमाणान्तराऽगोचरः शब्दमात्राऽऽलम्बनो नियुक्तो
ऽस्मीति प्रत्यात्मवेदनीयः सुखादिवत् अपरामृष्टकालत्रयो लिङादीनामर्थो
विधिरिति ।


न चैतेषामुपदेशका यजेतेत्यादयः शब्दाः, यस्मान्न तैरिदं कुर्वित्युपदिश्यते,
अपि तु स्वर्गकामादेर्यागेन सम्बन्धोऽवगम्यते यजेतेत्यादिशब्दैः । गम्यत
इति णिचि रूपम् । दण्ड्यादिश्रुतिभिरिवाऽनुपदेशिकाभिर्दण्डादिसम्बन्धो
देवदत्तादेः । स च भूतो वर्तमानो वाऽनुपलब्धिनिराकृत इति भविष्यन्नव
शिष्यते । तत्र च फलमिव मोहयदृच्छादयोऽपि हेतवः सम्भविन इति
नैकान्ततः फलकल्पनासम्भव इति ।


अपि चैवं न प्रत्ययपूर्व पुरुषः प्रवर्तते यथोपदेशकादिदं कुर्विति वाक्यात्,
किन्तु सामुद्रविदाख्यातमिवाऽनिरूपितनिमित्तविशेषं क्रियासम्बन्धमुदीक्षेत ।
ननूदीक्षताम् को दोष ? इत्यत आह—तथा च वचनवैयर्थ्यम् । कुतः ?
पुरुषकाराऽभावात् । यत्र हि वचनादर्थ प्रतिपद्य प्रवर्तमानः समीहितं
किञ्चिदाप्नोति तत्रार्थो वचनस्य, तदभावे त्वप्रतीतेरप्रवृत्तेः150 । समीहित
प्राप्त्यनुपपत्तेः यदा तु वचनादर्थ प्रतिपद्याऽपि पुंसोदीक्षितव्यम्, न
प्रवर्तितव्यम्, तदाऽनर्थकं वचनमित्यर्थः ।


सम्प्रति टीकाकारीयं मतमुपन्यस्यति—यदपि दर्शनम् प्रमाणान्तरा
ऽगोचरो न च निष्प्रमाणकः । यतः शब्दमात्रालम्बनः, शब्दमात्रमालम्बन
माश्रयः प्रतिपादकतया यस्य स तथोक्तः । कथम्पुनरस्य शब्दप्रतिपाद्यत्वम् ?
इत्यत आह—यतो लिङादियुक्तवाक्यश्रवणसमनन्तरं स्वर्गकामादिना
नियोज्येन नियुक्तो ऽस्मीति प्रत्यात्मवेदनीयः सुखादिवत् । यथा हि सन्ताप
दूनश्चन्दनाऽनुलेपनाऽनन्तरमान्तरमपि मनोमात्रप्रवेदनीयमामीलितलोचनः
सुखभेदमनन्यप्रमाणकमनुभवति, एवं नियोगमपि लिङादिवाक्यश्रवणा
ऽनन्तरमित्यर्थः । प्रमाणान्तराऽगोचरत्वे हेतुमाह—अपरामृष्टकालत्रयः ।

36

अत्रोच्यते—


पदार्थ एव वाक्यार्थो न च सोऽनन्यगोचरः ।

नाऽकर्तृका क्रिया कालविविक्तञ्च खपुष्पवत् ॥

स खलु शब्दप्रमाणको वाक्यार्थः पदार्थो वा । तत्र पदार्थस्यैव पदार्था
न्तरोपकल्पितविशेषस्य वाक्यार्थत्वादपदार्थत्वे तदनुपपत्तिः । सम्बन्ध
वाक्यार्थवादिनोऽपि तद्विशेषो वाक्यार्थः सम्बन्धिनश्च पदार्था एवेति नाऽप-


सदुपलम्भनानि हि प्रत्यक्षादीनि मानान्तराणि, कालभेदसम्भेदश्च सत्ता151
तद्विषयाणाम्, अयं पुनर्नियोगोऽतीताऽनागतवर्तमानादीनामन्यतमेनाप्यात्मना
न परामृश्यत इति कार्यतया न मानान्तरगोचरः । कार्यप्रतिपक्षतया च
विद्यमानोपलम्भनत्वम्, नाऽतीताऽनागतप्रतिपक्षतया । तेनाऽनुमानादिष्वती
ताऽनागतविषयेष्वपि तदस्तीति न भागाऽसिद्धता हेतोः । सोऽयं लिङादीना
मर्थो नियोगो विधिः । एवंविधार्थत्वे च चोदनाया अनपेक्षतया प्रामाण्य
सिद्धिरिति ।


अचोच्यते—


पदार्थ एव वाक्यार्थो न च सोऽनन्यगोचरः ।

नाऽकर्तृका क्रिया कालविविक्तञ्च खपुष्पवत् ॥

स खलु शब्दप्रमाणको नियोगो वाक्यार्थः पदार्थो वा स्यात् ।
अपदार्थस्य तस्य वाक्यार्थत्वं दूषयति—तत्र पदार्थस्यैवैकस्येतरपदार्थान्तरोप
कल्पितविशेषस्य वाक्यार्थत्वाल्लोके तथा दर्शनात् । अपदार्थत्वे तदनुपपत्तिः ।
सम्बन्धवाक्यार्थवादिनोऽपि मते न तावत्सम्बन्धमात्रं वाक्यार्थः । तस्य
विशेषनिबन्धनव्यवहाराऽनङ्गतया वाक्यश्राविणः क्वचित् कुतश्चित्
प्रवृत्तिनिवृत्त्योरनुपपत्तेः । तस्मादेतद्विशेषो वाक्यार्थः । न च नियोगस्त
द्विशेषः, असम्बन्धरूपत्वात् । सम्बन्धश्च विशेष्यमाणः सम्बन्धिभिर्वि
शेषणीयः । तस्य सम्बन्धिनिरूपणतया स्वरूपेण विशेषाऽनुपपत्तेः ।
सम्बन्धिनश्चास्य पदार्था इति नियोगेनापि सम्बन्धिना सता पदार्थेनैव
भवितव्यम्, नाऽपदार्थेन । न च सम्बन्धमात्रं वाक्यार्थ इत्याह—
सम्बन्धमात्रमविशिष्टं सम्बन्धिभिः पदार्थैः पदार्थ एव सम्बन्धा
ऽन्वयव्यतिषङ्गादिपदगोचरमात्रमेव, न तु विशिष्टव्यवहारार्हमित्युक्तमिति ।
तस्मात्सम्बन्धवाक्यार्थवादिनोऽपि मते नाऽपदार्थो नियोगो वाक्यार्थ
उपपद्यते । अपदार्थस्यापि सम्बन्धभेदस्यैव वाक्यार्थत्वात् । अपदार्थभूतस्य
37

दार्थो वाक्यार्थः ।


अस्तु तर्हि पदार्थः ? नैवम् । अनन्यप्रमाणगोचरस्य तत्त्वाऽनवकॢप्तेः ।
सम्बन्धसंवेदनसापेक्षत्वात् । तस्य च सम्बन्धिपरिच्छेदपुरःसरत्वात् ।
प्रमाणादृते च तस्याऽयोगात् ।


नन्वस्ति शब्दः प्रमाणम् ? न । इतरेतराश्रयत्वात् । प्रमिते हि शब्देन
नियोगे सम्बन्धग्रहः, सति च तस्मिन् शब्देन तस्य प्रमा । अविदिनसङ्गतेः
पदस्य प्रकृतेः प्रत्ययस्य चाऽप्रत्यायकत्वात् ।


नियोगस्याऽसम्बन्धितया तदवच्छेदकत्वाऽनुपपत्तेरित्युक्तमित्यर्थः ।


द्वितीयं विकल्पमबलम्बते—अस्तु तर्हिं पदार्थः । निराकरोति—
नैवम् । अनन्यप्रमाणगोचरस्य तत्त्वाऽनवकॢप्तेः । पदार्थत्वाऽनुपपत्तेः ।
कुतः सम्बन्धसंवेदनसापेक्षत्वात्पदार्थत्वस्य । भवतु संवेदनसापेक्षता, ततः
किम् ? इत्यत आह—तस्य च सम्बन्धसंवेदनस्य सम्बन्धिपरिच्छेदपुरस्सर
त्वात् । एवमपि किम् ? इत्याह—प्रमाणादृते कार्यसम्बन्धिपरिच्छेद
स्याऽयोगात् । परिच्छेदो हि प्रमाणस्य फलम्, तन्न तदभावे भवितुमर्हति,
अङ्कुर इव वीजाभावे इत्यर्थः । चोदयति—नन्वस्ति शब्दः प्रमाणम् ।
परिहरति—नेतरेतराश्रयत्वात् । तद् दर्शयति—प्रमिते हि शब्देन नियोगे तेन
सह सम्बन्धग्रहः, सति च तस्मिन् सम्बन्धग्रहे शब्देन तस्य नियोगस्य प्रमा ।


यस्तु मन्यते, अस्ति खलु लिङादेस्तादृशः सामर्थ्याऽतिशयः, येनाऽगृहीत
सम्बन्धो विलक्षणविषयः कतिपयश्रवणसहकारी152 जनयति विलक्षण
विषयमवबोधम् । कतिपयश्रवणसमनन्तरं तद्भावात् । न चाऽन्येनाऽगृहीत
सङ्गतितया शब्दाः स्वार्थमभिदधतीत्यनेनापि तथा भवितव्यम् । मा
भूदन्येषां न साक्षात्कार्यार्थतेत्यस्यापि तथाभावः ।


तन्निराकरोति—प्रमान्तराऽविदितसङ्गतेः पदस्य प्रकृतेः प्रत्ययस्य
चाऽप्रत्यायकत्वात् । अयमभिसन्धिः । प्रथमश्रवणादिव संबन्धाऽग्रहे शतशो
ऽपि श्रुतात् लिङादेविंलक्षणविषयबोधाऽनुत्पत्तेः, व्यवहारदर्शनस्य चाऽर्थ
रूपसम्बन्धिदर्शनगर्भतयोत्पत्तेरुपपत्तेर्नाऽदृष्टचरसामर्थ्याऽतिशयपरिकल्पनादौ
नैसर्गिक153 शब्दमात्रवर्त्तिसम्बन्धाऽपेक्षाऽपवादोऽसति154 बलवद्बाधकोपनिपाते
युज्यत इति ।


38

प्रैषादीनां लोके प्रतीतेस्तद्गतस्य तदुपाधेः सम्बन्धग्रहः ।


अत्र चोदयति—प्रैषादीनां लोके प्रतीतेस्तद्गतस्य तदुपाधेः सम्बन्धग्रहः ।
इदमाकूतम् । कार्याऽभिधायिता तावल्लिङादीनामवगता आचार्यवाक्येषु
माणवक! समिधमाहरेत्यादिषु । तथा हि । एतद्वाक्यश्रवणाऽनन्तरं प्रवर्तमानं
समिदाहरणे माणवकमुपलभ्य पार्श्वस्थो व्युत्पित्सुरेवमवधारयति, बुद्धिपूर्वेय
मस्य प्रवृत्तिः, स्वतन्त्रप्रवृत्तित्वात्, मदीयप्रवृत्तिवत्, यच्चाहं बुद्ध्वा प्रवृत्तस्त
देवायं मदविशेषात् । अहं च न क्रियामात्राऽवगमान्नापि फलमात्राव
गमान्नापि फलसाधनत्वाऽवगमात्; किन्तु कार्यताऽवगमात्155 । न खल्वन्ततो
ऽर्भकः स्तनपानादिकामपि क्रियां कार्यतया यावन्नाऽवगतवानस्मि न ताव
त्तस्यामपि प्रवृत्तः । न च या श्रेयःसाधनता सैव कार्यता । परस्परपरि
हारस्थितिलक्षणविरोधाधारत्वात् । न ह्यस्ति संभवः, यदेव समीहतं प्रति
साधनत्वं तदेव कृतिं पुरुषप्रयत्नं प्रति साध्यत्वमिति । क्लेशात्मनस्तु
कर्मणः फलसाधनताऽन्वयिनी कार्यतेति केचिदभेदं प्रतीतवन्तः । तथा
सुखस्य फलसाधनतां विना च कार्यताऽवगतिरस्ति । अतः फलसाधनता
ऽतिरिक्तकार्यताबोधात् प्रवृत्तिर्ममेति माणवकोऽपि तदवबोधादेव प्रवृत्त
इति निश्चिनोति । तदबबोधश्चास्याऽऽचार्यवचनाऽनन्तरमुपजायमानस्तन्नि
बन्धन एवेति कार्याऽभिधायितां शब्दस्य कल्पयति तच्च कार्य्यमन्वितम
भिधेयमिति स्थितौ सत्याम् अग्निहोत्रं जुहुयात्स्वर्गकाम इत्यादिषु वाक्येषु
षष्ठाद्यराद्धान्ताऽनुसारेण स्वर्गकामपदेन नियोज्यतया स्वर्गकामः समर्पणीय
इति स्थितम् । यश्च कार्यमवबुध्यते स नियोज्यः । स्वर्गकामश्च साध्यस्वर्ग
कामविशिष्टः । स च तस्मिन्नेव कार्ये नियोज्यतयाऽन्वेति, यदेव तस्य
काम्योपायतामनुभवितुं शक्नोति । न च क्रिया क्षणभङ्गिनी कालान्तरभावि
फलहेतुरिति न कार्य्यतया नियोज्येन सहाऽन्वेति । यत्कालान्तरस्थायि कार्यं
तदेव तेन सहाऽन्वयं गन्तुमर्हताति क्रियाऽतिरेकिमानान्तराऽवेद्यमेव लिङादयः
कार्यमभिदधतीति । तच्च मानान्तराऽपूर्वतया अपूर्वमिति च कार्यतया
ऽवगम्यमानमात्मनि पुरुषं नियुञ्जानं नियोग इति च व्यपदिश्यते । न च
क्रियाऽनन्तरं भवदपि देशकालादिसहकार्यपेक्षया अनन्तरमेव स्वर्गादि
भावयति । न च फलजनकतया गुणभावादपूर्वस्य वाक्यार्थत्वहानिः, स्वाऽनु
गुणनियोज्यलाभाय फलानुकूलताऽवलम्बनात्स्वमिवत् । यथाऽऽत्मन एव
संविदधानः156 स्वामी गर्भदासस्योपकरोति, तथैतदपि । न चैवं वेदे एव
39

तेषामेव तर्हि प्रतीतेः सम्बन्धज्ञानं न नियोगस्य । उपाधयस्ते न
शब्दार्थाः, व्यभिचारात् । प्रवर्तकस्तेष्वनुयायी शब्दार्थः । सर्वत्राऽपरि
त्यागात् ।


नैतत्सारम् । उपाधयश्चेन्मानान्तरसिद्धाः नैकस्तेष्वन्वयी प्रवर्तको


व्युत्पत्तिः । लोकव्युत्पत्तेरेव वेदवाक्याऽनुसारेण अपूर्वपर्यन्तगमनात् । न
चाऽनेकार्थाऽभिधायिता लिङादीनां न प्रतीयते । वदति हि माणवक आचार्य
चोदितः प्रवर्त्तितः कार्यमवबोधित इति यावत् । न खल्वन्यथा चेतनः
प्रवर्तयितुं शक्यते । यतस्तदेवं प्रैषादीनां लोके प्रतीतेः कार्याऽवबोधमन्तरेण च
प्रवृत्त्यनुपपत्तेस्तद्गतस्य सम्बन्धग्रहस्तदुपग्रहमपीद्य च वेदे पर्यवसानात् ।


ननु प्रैषादयोऽप्यवगम्यन्ते लोके, तत्कथं कार्याऽभिधायकत्वमेव
लिङादीनाम् ? इत्यत आह—तदुपाधेः । प्रैषाद्युपाधेः । एतदुक्तं भवति,
उपाधय एते, न तु शब्दार्थाः । त एव चोपाधयः ये तटस्थाः प्रयोगदर्शन
मात्राच्छब्दार्थं विशेषे व्यवस्थापयन्ति, यथा हरिपदाऽभिधेयस्य पशुत्व
मुपाधिः । तथा हि । पशुत्वं तटस्थमेवाऽभिधानाऽविनिवेशादिति हरिपदार्थ
इति हर्तृत्वं157 पशावेव नियच्छति । एवं प्रैषादयोऽप्यभिधानाऽविनिवेशिन
एव कार्य विशेषे व्यवस्थापयन्ति, न पुनरभिधेया इति सम्बन्धग्रहणसम्भ
वादुपन्नं नियोगाऽभिधानं लिङादीनामिति ।


तदेतद् दूषयति—तेषां प्रैषादीनामेव तर्हि प्रतीतेः सम्बन्धज्ञानं न
नियोगस्याऽपूर्वस्य । ननूक्तमुपाधयस्ते न शब्दार्थाः, व्यभिचारात् । न हि
प्रैषादयो लिङर्थाः, समं प्रत्यामन्त्रणेऽपि तस्याप्रयोगात् । नामन्त्रणाम्,
ज्यायांसं प्रत्यध्येषणेऽपि प्रयोगात् । नाऽध्येषणम्, हीनं प्रति प्रेषणेऽपि
प्रयोगात् । सोऽयं व्यभिचारः ।


प्रवर्तकस्तेष्वनुयायी शब्दार्थः । कुतः ? सर्वत्रऽपरित्यागात् । सर्वेष्वेव
प्रैषादिषु कर्तव्यतैका संभवेत्158 । अन्यथा स्वतन्त्रप्रवृत्तेरनुपपत्तेरित्युक्तम् ।
तस्मात्कर्त्तव्यताऽभिधायिनो लिङादयः स्वर्गकामपदसम्बन्धान्नियोज्यविशेष
णीभूतसाध्यस्वर्गाद्यनुकूलस्याऽऽशुतरविनाशियागाद्यतिरिक्तस्याऽपूर्वस्याऽभिधा
यिनः । तदेवं प्रमाणान्तराऽगोचरता लिङाद्यर्थता नियोगस्येति सिद्धम् ।


तद् दूषयति—नैतत्सारम् । उपाधयश्चेन्मानान्तरसिद्धा, नैकस्तेष्वन्वयी
40

नियोगः । प्रमाणान्तरगोचरत्वात्तेषां सम्बन्धज्ञानं न तस्य । अविदित
विषयस्य सम्बन्धस्य प्रत्येतुमशक्तेः । त एव च शब्दार्था विदितसङ्गति
त्वान्नेतरे ।


प्रवर्तको नियोगः । अपूर्वमिति यावत् । अतः प्रमाणान्तरगोचरत्वात्तेषा
मुपाधीनामेव सम्बन्धज्ञानं लिङादिवाच्यत्वज्ञानम् । न तस्याऽपूर्वापरनाम्नो
नियोगस्य । कुतः ? अविदितविषयस्य सम्बन्धस्य प्रत्येतुमशक्तेः ।


भवतूपाधिषु सम्बन्धज्ञानम्, मा च भूदपूर्वे, किमेतावता ? इत्यत आह—
त एव शब्दार्था विदितनियोगसंगतित्वात् नेतरे नियोगसङ्गतिसंवेदनविर
हात् । इदमत्राकूतम् । सत्यं कर्तव्यताऽभिधायिनो लिङादयः, कर्तव्यता
तु क्रियाया एव, नाऽपूर्वस्य, लोकाधीनाऽवधारणत्वाच्छब्दसामर्थ्यस्य ।
तस्या एव च कार्यतया प्रवृत्तिहेतुत्वेन स्वात्मनि मानान्तरेण विदितत्वात् ।
नन्वपूर्वस्य तस्य मानान्तराऽगोचरत्वात् कर्तव्यतामात्रविदितसङ्गतीनां
लोके लिङादीनां स्वर्गकामपदसम्बन्धाद्वेदेऽपूर्वविशेषप्रतिलम्भ इति चेत् ?
अस्तु तावदस्यैव तु कर्तव्यस्य लिङाद्यर्थता, न पुनः क्रियाया अपि लौकिक्या
इति कुतस्त्यम् ? अनेकार्थत्वस्याऽन्याय्यत्वात् । लक्षणस्यापि च कर्त
व्यायां क्रियायां लौकिकस्य लिङादीनां प्रयोगस्योपपत्तेरपूर्वकर्तव्यता
नान्तरीयकत्वात् । क्रियाकर्तव्यताया असाधितायाः क्रियायास्तत्सा
धनत्वाऽनुपपत्तेः159 । लौकिकप्रयोगाऽविरोधात् । अपूर्वकर्तव्यतायास्तु
लौकिकक्रियाकर्तव्यातानान्तरीयकत्वाऽनुपलब्धेर्वैपरीत्याऽनुपपत्तेरत्यन्तप्रयो
गाभ्यासाल्लाक्षणिकस्यापि वाचकत्वाऽभिमानादपूर्वाऽभिधाननियोगसिद्धरिति
चेत् ? नन्वनेकार्थत्वमन्याय्यमित्येतदेव कुतः ? अनेकशक्तिकल्पनागौरवा
दिति चेत् ? नन्वपूर्वमपि नैकविधप्रधानाङ्गवर्ति नानेति कथमैकार्थ्य
लिङः ? कृतिव्याप्यतायाः प्रवृत्तिनिमित्तस्य सर्वत्राऽविशेषाद्रूपभेदेऽप्यपूर्वा
णामेकशक्तिरस्या लिङ एकहायन्यादिशब्दवदिति चेत् ? हन्त भोस्तप
स्विन्या क्रियया किमपराद्धम् ? यदस्यां कर्तव्यतारूपायामभिधानायकः
पतिरिव लिङादिः शक्त्यन्तरमुत्कोचं रोचयते । शब्दसाम्येऽपि कर्तव्यता
भेदादयमदोष इति चेत् ? न । भेदाऽभावात् ।


यदि मन्येत, यद्यपि कर्तव्यताशब्दसाम्यं तथाऽपि कृतिं प्रतीप्सित
तमता कर्तव्यताऽपूर्वस्य, तदुद्देशेन पुरुषप्रयत्नस्येति कृतेः प्रवृत्तेः सैव च
लिङादिप्रवृत्तिनिमित्तम् । न चैवंरूपा क्रियाकर्तव्यता, तस्या दुःखतया तां
41 प्रति प्रधानभावाऽनुपपत्तेः ओदनाद्यर्थप्रवृत्तकृतिव्याप्यतालक्षणौदनादि
हेतोस्तस्याः कर्तव्यता, सा त्वन्यत्वान्न शक्त्यन्तरमन्तरेण लिङादिगोचर
इति । तन्न । विशेषाऽभावात् क्रियाकर्तव्यतायाः । न खल्वपूर्वमुद्दिश्य
कृतिः प्रवर्तितुमर्हति । सा हि पुरुषप्रयत्नः । स चेच्छानुशयीति तदेवो
द्दिश्येत । यदिच्छाकर्म तदेव च तस्याः कर्म यत्सुखं सुखानुशयित्वादि
च्छायाः । न चाऽपूर्व सुखमिति कथमिष्टम् ? अनिष्टं चेत् कथं तदुद्देशेन
कृतेः प्रवृत्तिः ? शब्दात्तथाऽवगतेः । असुखमप्यनिष्ठमप्यपूर्व कृतिं प्रति
प्रधानमित चेत् ? तत्किं शब्दोऽवगमयतीत्यनग्निरप्यस्तु धूमः ? आनन्द
स्वभावं वा विज्ञानम्, विज्ञानमानन्दमिति श्रुतेः । प्रमाणान्तरविरोधान्नैव
मिति चेत् ? न । इहाऽपि तस्य साम्यात् । समिदादिविषयस्याऽपूर्वस्या
ऽननुष्ठेयस्याऽनुष्ठेयाऽधिकाराऽपूर्वपरत्वेन कर्तव्यतात्वाऽभ्युपगमनात् ।
स्वर्गाद्यनुकूलत्वादपूर्वस्याऽसुखस्यापीच्छाविषयत्वमिति कुतो मानान्तरविरोध
इति चेत् ? न । क्रियायामपि समीहितसाधनतायास्तथाभावात् । नैमित्तिक
निषेधाऽपूर्वयोश्च फलविरहिणोस्तदनुपपत्तेः । एवं च नैमित्तिकनिषेधा
ऽपूर्वयोर्नाऽपूर्वसिद्धिर्लिङादीनाम् । निमित्तवतो निषिध्यमानक्रियाकर्तुश्च
सिद्धविशेषणावच्छिन्नस्य नियोज्यस्य क्रियाकर्तव्यताऽवगमाऽविरोधात् ।
प्रधानाऽङ्गग्रामसहभावस्याऽशब्दार्थभूतकल्पिताऽपूर्वद्वारेणाप्युपपत्तेः । अपि च
साध्यस्वर्गविशिष्टो ऽपि नियोज्यः कस्मात् क्रियामेव नावैति कर्तव्याम् ?
तस्या आशुतरविनाशिनीत्वेन तदनुकूलत्वाऽभावात् । तद्धि तदुत्पादाऽनुकूलं
यस्मिन् सति यदुत्पद्यते, नाऽसति । न चाऽऽमुष्मिकं स्वर्गादि सति कर्मणि
भवति चिरविनष्टे । तस्मिंस्तदुपपत्तेरिति चेत् ? किमिदानीमाग्नेयादिष्वपि
न साधनत्वमधिकाराऽपूर्वस्य, भाक्तो वा साधनभावस्तेषाम् ? न हि तस्य
भाक्तत्वे इतिकर्तव्यतासम्बन्धो घटते । न जातूपचरितवह्निभावो माणवको
दाहपाकयोरुपयुज्यते । तेषां च विषयत्वमेकं नाना च करणत्वं भवद्भिरभ्यु
पेयते । तयोर्भिन्नप्रस्थानोपधारूपत्वात् । प्रतिपत्त्यनुबन्धो हि विषयो160
यथाप्रतीति व्यवतिष्ठते । तत्रोच्चारिताश्चाऽऽग्नेयादयो दर्शपूर्णमासाभ्यां
स्वर्गकामो यजेतेति सकृदवगतेस्तथैव विषयभावमनुभवन्तीत्येकमेवैषाम
धिकाराऽपूर्व प्रति विषयत्वम् उत्पत्त्यनुबन्धस्तु करणत्वम् । स च स्वरूपा
ऽधीनः, न प्रतिपत्त्यधीनः । स्वरूपं चैषामाग्नेयादीनां यदाग्नेयो ऽष्टाकपाल
इत्यादिभ्यो भिन्नभावमवगतमिति तदनुवर्तिनी साधनताऽपि भिन्नैव ।
42 न चैवमन्योन्यनिरपेक्षाणामुपायभावः । यथाश्रुतकरणाऽधीनसिद्धित्वात्
परमाऽपूर्वस्य । बहूनि चाऽस्य करणानि श्रूयन्ते, इति नैकोपायसाध्यता
भवितुमर्हति । अनेककरणसाध्यत्वं चैकस्या अपि क्रियाया लोकेऽपि
दृष्टमेव । यथाऽश्वेन दीपिकया खङ्गपाणिभिरग्रेसरैः संचरते राजा प्रदोष
इति । अवान्तरव्यापारभेदादश्वादीनां साधनानां भेद इति चेत् ?
इहाप्युत्पत्त्यपूर्वाण्येवाऽवान्तरव्यापाराः । ते च प्रत्याग्नेयादि भिद्यन्ते इति
समानम् । एवं चाऽऽज्यौषधसांनाय्येषु न सङ्करो धर्माणाम् । परमाऽपूर्व
प्रयुक्तत्वेऽप्यवान्तरव्यापारोत्पत्त्यपूर्वभेदेन साधनभावस्य भेदादपूर्वसाधन
निवेशितत्वाच्च तेषाम् । अन्यथा तदभेदे सङ्करप्रसङ्गात् । तस्माद्यथैवाधि
काराऽपूर्वोत्पत्तिसमये आग्नेयादीनामसतामपि शब्दाऽवगतसाधनभावना
मुत्पत्त्यपूर्वाण्यवान्तरव्यापाराः शक्तयो वा तथा फलं प्रत्यवगतसाधनभावायाः
क्रियाया अवान्तरव्यापारः शक्तिर्वा अपूर्व भविष्यति । कथमन्यसमवेता
ऽन्यस्य शक्तिः, असति वा व्यापारवत्यवान्तरव्यापार इति चेत् ? आग्नेया
दीनामपि परमाऽपूर्वसाधनानामवान्तरव्यापारेषु शक्तिषु वोत्पत्त्यपूर्वेषु
तुल्यत्वात्पर्यनुयोगस्य । अनपेक्षशब्दाऽवगतसाधनभावनामाग्नेयादीनामसह
भुवामन्यसमवेतान्यप्यसमानकालान्यप्युत्पत्त्यपूर्वाणि व्यापाराः सामर्थ्य वेति
चेत् ? तत्किं दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते-ति लोकाऽनुसारतः
साध्यस्वर्गवैशिष्ट्येन161 क्रिया कार्या नाऽवगम्यते, स्वविशेषणं वा साध्यरूपं
प्रत्ययस्याऽनानुकूल्यम्, येन तद्घटनायाऽवान्तरव्यापारः सामर्थ्य वा कियाया
नाऽपूर्वमास्थीयेत ?


फलसाधनसाधनं न फलसाधनं क्रियेत्यपि मिथ्या । फलप्रवृत्ताया एव
तस्यास्तत्साधनत्वात् । यथा परमाऽपूर्वसाधनप्रवृत्तानामाग्नेयादीनामुत्प
त्त्यपूर्वसाधनत्वम्, सस्यागमो162द्देशेन प्रवृत्तस्येव कृषिकर्मणो भूपाटनादि
साधनत्वम् । न च परमाऽपूर्वं प्रत्युत्पत्त्यपूर्वाणामेव साधनत्वम्, नाऽऽग्नेयादी
नामिति साम्प्रतम् । न हि दर्शपूर्णमासाभ्यामिति च यजेतेति चोत्पत्त्य
पूर्वाणामभिधानमपि तु षण्णामाग्नेयादीनां कालविशेषसम्बन्धेनोत्पन्ना
नामनूदितानां समुदायिनाम्163 । न चैषामुत्पत्तिवाक्यान्येव यथास्वमुत्पत्त्य
पूर्वाणि प्रति कारणत्वमधिगमयितुमीशते । अधिकारवाक्यसन्निधिसमाम्ना
तानां तदुत्पत्तिवाक्यानामधिकाराऽपूर्वप्रत्यभिज्ञाशङ्कया द्रागिवाऽपूर्वान्तर
प्रत्ययाऽजननात् । उत्पन्नानूदितानां तु पश्चादाग्नेयादीनामधिकाराऽपूर्वं
43

अथ मानान्तरात्सिद्धिः ? न । मानान्तरविषयत्वेनाऽनपेक्षत्वसिद्धेः ।


अपि च नियोक्तृव्यापारो नियोगो न नियोक्तुर्विना अवकल्पते । न


प्रत्यधिगतविषयकरण164 भावानामपरस्परं सम्भवतां तदनुपपत्तेः । तत्सिद्ध्यर्थ
मुत्पत्त्यपूर्वाणि कल्पितानि प्रत्ययवाच्यान्यपि कार्यरूपाण्यपि नाऽऽग्नेया
दीनां साधनानां प्रधानं प्रति स्वकरणतामापादयितुमर्हन्ति । तैराग्नेयादिभिः
परमाऽपूर्वे जनयितव्येऽवान्तरव्यापारतया तत्कल्पनात् । तथैव च लिङर्थ
त्वव्यवस्थापनात् प्राधान्याऽनुपपत्तेः । प्रधानद्वयसम्बन्धस्यैकत्र दुरधिगम
त्वात् । तस्माद्यथा तवाऽऽग्नेयादीनामुत्पत्त्यपूर्वाऽवान्तरव्यापाराणां परमा
ऽपूर्व फलं चैककृतिकर्म तथा विवृद्धं साध्यं प्रत्येक एव करणभावः, तथा
ममाप्यपूर्वाऽवान्तरव्यापाराया एव क्रियाया अपि स्वर्गाऽनुकूलतेति साध्य
स्वर्गविशिष्टोऽपि शक्त एव क्रियाकर्तव्यतामवबोद्धुम् । न च यो यत्कामः
स तदुपायमेव कार्य्यमवैति, नाऽनुपायमित्यस्यैकान्तिकत्वमिति निवेद
यिष्यते । दर्शितं च भावनाविवेके । कर्तृसमीहितोपायस्य कर्तव्यताज्ञाना
लम्बनतायां फले चाऽप्रसङ्ग इत्युपरिष्टान्निवेदयिष्यते । तस्मान्न स्वर्ग
कामादिसम्बन्धान्मानान्तराऽपूर्वाऽभिधानसिद्धिर्लिङादीनाम् ।


नाऽपि लोके माणवक! सन्ध्यामुपास्वेत्याचार्यवचनाऽनन्तरं माणवकस्य
प्रवृत्तिमुपलभ्य तस्याश्च कार्याऽबगमाऽधीनत्वात्सन्ध्योपासनकर्मणश्च
दुःखतया तदनुपपत्तेः तदतिरिक्ते कार्ये मानान्तराऽवेद्ये लिङादेः सङ्गतिग्रह
इति चतुरस्रम् । क्रियाया एव कर्तव्यतोपपत्तेः । दुःखतयाऽनुपपत्तिरिति
चेत् ? एवं तर्हि वरं तस्या एव हिताऽहितप्राप्तिपरिहारयोरन्यतरोपायता
परिकल्पनम्, तादृश्या एव तस्या आत्मनि प्रवृत्तिहेतोरुपलब्धेः तदेतदप्यति
पेलवम् । तस्मान्मानान्तराऽविषयत्वेनाऽपदार्थत्वाच्च नैव वाक्यार्थत्वं
नियोगस्याऽपूर्वस्येति सिद्धम् ।


यदि तु नियोगस्य पदार्थत्वलिप्सयाऽनभिमतमपि मानान्तरगोचर
त्वमास्थोयते ततो मानान्तरविषयत्वेनाऽनपेक्षत्वं चोदनायाः स्यादित्याह—
अथ मानान्तरात्सिद्धिः ? न । मानान्तरविषयत्वेनाऽनपेक्षत्वसिद्धेश्चोद
नायाः । अपि च नियोग इति प्रवर्तनेति च प्रेरणेति च नियोक्तुर्व्यापारे
निरूढवृत्तयः शब्दास्तं गमयन्ति । न चाऽसौ नियोक्तुर्विना अवकल्पते,
कारणाऽभावे कार्यनिवृत्तेरित्याह—अपि च नियोक्तुर्व्यापारो नियोगो न
नियोक्तुर्विना अवकल्पते । अस्तु तर्हि नियोक्तेत्यत्राह—न चाऽस्याऽस्ति
44

चाऽस्य सम्भवः, अपौरुषेयत्वाऽभ्युपगमात् । शब्दस्य पुरस्तात् प्रतिषेधात् ।
कुर्विति तदपरामर्शादनन्यगोचरत्वम् । तद्यदि शब्दतो घटादावपि प्रसङ्गः ।
न हि घटादिश्रुतयोऽपि भूतादीनामन्यतममामृशन्ति । अर्थाऽर्थतः ? अत्यन्ता
ऽसत्त्वं खपुष्पादिवत् । एतल्लक्षणत्वादत्यन्ताऽसत्तायाः । नित्यानां च
वर्तमानत्वादव्यभिचारः । यदीतरप्रतियोगिता वर्तमानता न नित्येषु सा ।


सम्भवः । ननु पुरुषो नियोक्ता भविष्यतीत्यत आह—अपौरुषेयत्वाऽभ्यु
पगमात् । पुरुषाऽभावाद्वेदे । अस्तु तर्हि शब्दो नियोक्तेत्यत आह—शब्दस्य
पुरस्तात् प्रतिषेधात् । प्रमाणत्वादित्यादिना । यदपि प्रमाणान्तराणां कालवि
परिवृत्त्यर्थविषयगोचरत्वात् कुर्विति तदपरामर्शात् कालत्रयाऽपरामर्शात्क
रिष्यसि, अकार्षीः, करोषीत्यभिन्नार्थत्वप्रसङ्गादनन्यगोचरत्वम् । तद्यदि
शब्दतो घटादावपि मानान्तराऽगोचरत्वप्रसङ्गः । न हि घटादिश्रुतयोऽपि
भूतादीनामन्यतममामृशन्ति । न हि घट इति भूतादीनामन्यतमामर्शे
घटोऽभूदस्ति भविष्यतीति प्रयोगसम्भवः । विरोधपौनरुक्त्याभ्यां त्रयामर्शे
चाऽपौनरुक्त्यमेवेत्यर्थः । अथाऽर्थतस्त्रैकाल्याऽनामर्शो, न पुनः शब्दमा
त्रात् । दूषयति—अत्यन्ताऽसत्त्वं खपुष्पादिवत् । यथा खपुष्पादयो नाऽभूवन्न
भवन्ति न भविष्यन्ति तथा चेन्नियोगोऽपि न स्यात्तेभ्यो विशेषः । न
ह्यत्यन्ताऽसत्ताया अन्यल्लक्षणम् । अतः कालत्रयविवेकादित्याह—एतल्ल
क्षणत्वादत्यन्ताऽसत्तायाः । कालाऽतिरिक्तस्य हि सत्त्वं कालाऽवच्छेदेन
व्याप्तम्, स तदवच्छेदो165कालात्मनो नियोगान्निवर्तमानः सत्त्वमप्यस्य
निवर्तयति, निवर्तमाना वृक्षतेव शिंशपात्वमेकशिलामयात् गिरिप्रदेशा
दित्यर्थः । ननु कालाऽतिरिक्ताः परमाण्वाकाशादयः सन्तो न च काला
ऽवच्छिन्नास्तस्माद्व्यभिचार इत्यत आह—नित्यानां च वर्तमानत्वाद
व्यभिचारः । अतीताऽनागताभ्यां व्यपवृत्तयाऽस्तिक्रियया स्वाऽयोगं नित्येषु
नियोगेन व्यवच्छिन्दन्त्या उपहितानां नित्यानां वर्तमानता सदातनीत्यर्थः ।
शङ्कते—यदीतरप्रतियोगिता वर्तमानता, न नित्येषु सा, या खल्वना
गतता कारणद्वारेणोपमृद्य भवति या च अतीततया स्व166नाशककारण
द्वारेणोपमृद्यते,167 सा वर्तमानता । न चेयं नित्येषु सम्भवति । प्राक्
प्रध्वंसाऽभावाऽविनाभावितया नित्यत्वविरोधिनीत्वादित्यर्थः । तदेतत्पारि
भाषिकं वर्तमानत्वं न लोकसिद्धम् । अस्ति हि प्राक्प्रध्वंसाऽभावरहिते
45

कालाऽसंसृष्टमपि तर्हि मानान्तरविषय इति व्यर्थः कालविवेकोपन्यासः ।


प्रमाणग्राह्यता सत्त्वलक्षणम् । अतो नाऽत्यन्तासत्त्वम् । न । अभाव-


ष्वप्याकाशादिषु वर्तमानतानिसर्गाऽनुभवो लौकिकानाम् विद्यते व्योमा
ऽऽकाशोऽस्ती168त्यादिप्रयोगदर्शनात् । न च भाक्तः प्रयोगः, विशेषाभावात् ।
न खल्वात्माऽस्ति, विज्ञानमस्तीति विशेषोऽवगम्यते । अविशेषे अपि169
चैकस्य भाक्तत्वकल्पने तदतिरिक्तस्यापि भाक्तत्वप्रसङ्ग इति ।


सत्यप्यत्र दूषणे स्थवीयसि दोषान्तरमाह—कालाऽसंसृष्टमपि तर्हि
मानान्तरविषय इति व्यर्थो नियोगस्य कालविवेकोपन्यासः ।


एतेन यदाहुः कारकव्यापारो हि कालत्रयाऽवच्छेद्यो नाऽधिकार इति,
तदप्यपास्तं वेदितव्यम् । यथाऽव्यापारात्मतयाऽधिकारो नियोगः कार्य्यम्,
न कालत्रयसंभिन्नः तथा घटादयोऽपि । न जातु तेऽपि व्यापारा170 न च171
मानान्तरागोचराः । तथाऽधिकारोनवच्छिन्नोऽपि कालेन मानान्तर
गोचरः स्यादिति व्यर्थः कालविवेकोपन्यासः । ननु न कालसम्बन्धः सत्ता,
नापि तद्वयाप्ता, कालस्य तदसम्बन्धस्याऽसत्त्वप्रसङ्गात् । नाऽपि सामान्यम्,
पूर्वविमर्शाऽभावे172 तदनुपपत्तेः । यथा कालाक्षीमीक्षितवतः स्वस्तिमत्यां गवि
तदवमवर्शो, नैवं हिमशैलादिषु च त्रसरेण्वादिषु च रूपादिषु चोत्क्षेपणादिषु
गोत्वादिषु च तदवमर्शः समस्ति एतेन द्रव्यत्वादयोऽपि प्रत्युक्ता वेदितव्याः ।
तस्मान्न सामान्यमपि सत्ता, अपि तु प्रमाणग्राह्यता सत्त्वलणम् । सा च
त्रैकाल्याऽनवच्छिन्नस्य कालस्येव नियोगस्याऽपि शास्त्रप्रमाणप्रयोगवेदनी
यस्याऽस्तीति नात्यन्ताऽसत्त्वम् ।


गगनकुसुमादयस्त्वतीतसमस्तमानकर्मभावा अत्यताऽसन्त एवेत्या
शयवान् परिचोदयति—प्रमाणग्राह्यता सत्त्वलक्षणम्, अतो नाऽत्यन्ताऽसत्त्वं
नियोगस्य । दूषयति—नाऽभावस्यापि प्रमेयत्वात् । न खलु प्रमेयता सत्ता,
तदनुवृत्तावपि सत्ताया अभवाद् व्यावृत्तेः । यद्धि यस्मिन् अनुवर्तमाने व्यावर्तते
तत्ततोऽन्यदेव, यथा सूत्रात् कुसुमानि । सदसदिति च परस्परव्यावृत्ते
लोकसिद्धे प्रमेये । यदाहुः प्रामाणिकाः सत् सदिति गृह्यमाणं यथाभूत
मविपरीतं च तत्त्वं सत् । असदसदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वमस
46

कथम् ? यदा नाऽभावः प्रमेयः कण्टकादीनामिति निरटङ्कि, कथं तर्हि ना
स्यापि प्रमेयत्वात् । अभाव प्रमेय इति सुव्याहृतम् । नास्ति प्रमीयते चेति
ऽस्तीति व्यवहारः ? विषयावच्छेदात् । अवच्छिन्नविषयं हि प्रमाणं तदव
बोधयदन्यदनवबोधयन्नास्तीति व्यवहारयति । कथमन्यविषयो व्यवहारो
ऽन्यविषयात्प्रमाणात् ? नाऽयमन्यविषयः । तस्य प्रमाणविषयाऽवच्छेदविषय
त्वात् । तस्या विषयान्तरत्वात् । तथा हि—नास्तीत्ययमर्थो नेद प्रतीयते


दिति । तदेतदसत्त्वेन नित्यं परस्परव्यावृतं सदसत्त्वं व्यच्छिन्नमनुभूयते ।
चोदकः सोपहासमाह—अभावः प्रमेय इति सुव्याहृतम् । उपहासवीजं
दर्शयति—नास्ति प्रमीयते चेति कथम् ? न हि यथा द्रव्यगुणसामान्यान्य
न्योऽन्यविलक्षणानि स्वभावभेदवन्ति च तद्भेदाश्चकासति तथा ऽयमभावो
ऽपि कश्चित् परस्परव्यावृतश्च स्वभावभेदवांश्चाऽनुभव एव च प्रमाणमार्गा
सङ्गतो लोकस्तत्त्वालोकनात्, न पुनः पुरुषप्रवादमात्रम् । विप्रवादो हि
सम्भवेत् सवटयक्षवत् । तस्मान्नास्तीति व्यपदेशऽप्रमीयमाणतामात्राऽ
ऽलम्बनो न पुनरभावं विग्रहवन्तं गोचरयति । तथा च घटो नास्ति, न
प्रमीयत इत्यर्थः । तस्य कथं प्रमीयत इत्यनेन सङ्गति ? विरोधादित्यर्थः ।
यद्येवमभावव्यवहारस्य भूतले कण्टकादि नास्तीति चरणन्यासादिलक्षणस्य
प्रवृत्त्यात्मकस्य घटादि नास्तीति च निवृत्त्याऽऽत्मकस्याऽसत्यंभावे किं
बीजम् ? इत्याह । यदा नाऽभावः प्रमेयः कण्टकादीनामिति निरटङ्कि, कथं
तर्हि तदानीं नास्तीति व्यवहारः ? उत्तरमाह—विषयाऽवच्छेदात् । प्रमाणस्य
भूतलग्राहिणः । तदेव स्फोटयति—अवच्छिन्नविषयं हि प्रमाणमेकाकिभूतलग्राहि
न घटकण्टकादिसद्वितीयभूतलग्राहीति यावत् । तदवबोधयद् भूतलमन्यदनव
बोधयत् घटकण्टकादि नास्तीति व्यवहारयति ।


तदेतद्विशदीकर्तुं शक्यते—कथमन्यविषयो व्यवहारो घटाद्यभाव
विषयोऽन्यविषयाद् भूतलादिविषयात् प्रमाणात् ? अभावव्यवहारस्तावदयं
सर्वजनीनो न निह्नवमर्हति, भावव्यवहारवत् । तदनेनाऽभावादेवोत्पत्तव्यम्,
अन्यव्यवहारस्याऽन्यत उत्पत्तावतिप्रसङ्गादित्यर्थः । निराकरोति—नायमन्य
विषयः । न व्यतिरिक्ताऽभावविषयः, तस्याऽभाववद् विग्रहवतोऽप्रतीतेः ।
किंविषयस्तर्हि ? इत्यत आह—तस्याऽभावव्यवहारस्य प्रमाणविषयाऽवच्छेद
विषयत्वात् ।


नन्वेवं विषयावच्छेदोऽपि भावरूपाद्विषयाद् भिन्न इति कथं नाऽन्य
विषयोऽयमभावव्यवहारः ? इत्यत आह—तस्या विषयान्तरत्वात् । न
47

भूतलं प्रमीयते न घट इति । अतस्तत्राऽप्रमितिः प्रमाणमित्यलौकिकमिति ।


उच्यते—अनिरूपितव्यवहारमत्रभवन्तं पश्यामः । इदं हि भवान्निरूपयतु,
य एष लौकिकानां क्वचिन्नास्तीति प्रवृत्तिनिवृत्तिलक्षणो व्यवहारः किमय
मपरिच्छेदाद्, उताऽन्यपरिच्छेदात् उत तदभावपरिच्छेदात् ? यद्यपरि
च्छेदात्, नेष्टस्याऽभावं जिज्ञासेरन्, अपरिच्छेदादेव निवर्तेरन्, अनिष्टस्या
ऽपरिच्छेदादेव प्रवर्तेरन् । प्रमाणविषयाऽपरिच्छेदनिबन्धन एव व्यवहारः ।
न । विशेषाऽभावात् । न हि तदितरयोरपरिच्छेदो विशिष्यते । अप्रत्यय-


ह्यवच्छेदो नाम भूतलभावाद् भिन्नः, कि तर्हि दृश्ये प्रतियोगिनि घटकण्ट
कादौ भूतलमात्रोलम्भः । स चैकाकिभूतलविषयः । यस्मिन्दिदृक्षिते यस्मिन्
प्रतियोगिनि दृश्ये भवति173 तस्याभाव उच्यते, प्रवर्तयति च तदभावव्यव
हारम् । ननु भवतु नामैतद्विषयोऽयमभावव्यवहारो नास्तीति व्यपदेशो
लौकिकानां भावाऽतिरिक्तमर्थमबलम्बिष्यत इत्यत आह—तथा हि । नास्ती
त्ययमर्थो नेदं प्रतीयते, भूतलमेकाकि प्रतीयते । न घट इति व्यपदेशोऽपि
प्रमाणविषयावच्छेदविषय एव, न निर्विषयः । प्रमाणविषयावच्छेदश्च
व्याकृतः । तस्मादुपपन्न उपहास इत्याह—अतस्तत्राऽप्रमितिः प्रमाणं
चेत्यलौकिकम् ।


तदेतद्दूषयितुमुपक्रमते—उच्यते । अनिरूपितव्यवहारमत्रभवन्तं
पश्यामः । निरूपणे त्वभावव्यवहारस्याऽनुपपन्नमेतदिति तन्निरूपणे
प्रवर्तयति । इदं हि भवान्निरूपयतु, य एष लौकिकानां क्वचिन्नास्तीति
प्रवृत्तिनिवृत्तिलक्षणो व्यवहारः किमयमपरिच्छेदात्सर्वोपाख्याविरहलक्ष
णात्, उताऽन्यपरिच्छेदात्, उत तदभावपरिच्छेदात् ? तत्र प्रथमं कल्पं
दूषयति—यद्यपरिच्छेदात्, नेष्टस्याऽभावं जिज्ञासेरन् । किञ्चाऽपरिच्छे
दादेव निवर्तेरन् अनिष्टस्याऽपरिच्छेदादेव प्रवर्तेरन् । जिज्ञासमानोऽपि
खल्वपरिच्छेदमेवाऽऽप्नुयात् । तदतिरिच्यमानदेहस्य प्रमेयाऽभावस्याऽनभ्यु
पगमात् । स च प्राप्त एवेति प्रेक्षावतामभावजिज्ञासा न स्यात् ।


शङ्कते—प्रमाणविषयाऽपरिच्छेदनिबन्धन एव व्यवहारः । नाऽपरिच्छे
दमात्रमत्र विवक्षितम्, अपि तु दृश्यस्य प्रतियोगिन इत्यर्थः । निराकरोति—
न । विशेषाऽभावात् । तमेवाह—न हि तत्तदितरयोरपरिच्छेदो विशिष्यते ।
न हि दृश्यत्वेऽदृश्यत्वे वा प्रतियोगिनोरपरिच्छेदस्य प्रसज्यप्रतिषेधात्मनः
सर्वोपाख्याविरहिणः कश्चिद्विशेषः सम्भवति । तत्सम्भवे तु तुच्छत्वा
ऽनुपपत्तेः ।


48

पूर्विके च प्रवृत्तिनिवृत्ती इत्यसमीचीनम्174


वस्त्वन्तरप्रत्ययात् प्रवर्तन्ते निवर्तन्ते चेति मिथ्या । भावेऽपि
प्रतियोगिनस्तत्प्रसङ्गात् । भावे घटकण्टकयोर्ज्ञायमानयोस्तन्निबन्धे एव
प्रवृत्तिनिवृत्ती175 । हन्त तर्हि तदभावाद्विपर्ययः, न वस्त्वन्तरभावात् । इष्टा
ऽनिष्टसाधनज्ञानस्य तदापि भावात्पुरस्वाच्च ।


दूषणान्तरमाह—अप्रत्ययपूर्विके च प्रवृतिनिवृत्ती इत्यसमीचीतम् ।
न खलु गगनकुसुमायमानस्तुच्छोऽपरिच्छेदः प्रत्ययः कारणं वा विज्ञानं
वा सम्भवति । ततश्चाऽपरिच्छेदात् प्रेक्षावत्प्रवृत्तिनिवृत्ती ब्रुवाण आकस्मि
कत्वं वा तयोरविज्ञानपूर्वकत्वं वा वाचोयुक्त्यन्तरेणाऽभिदधीत, कदाचित्क
त्वप्रेक्षावत्प्रवृत्तिनिवृत्तित्वयोरनुपपत्तेरित्यर्थः ।


ननूभयी भूतलादौ संवित्, सद्वितीयभूतलविषया चैकाकिभूतलविषया
चेति । उत्तरा ऽपि च द्वयी, दृश्ये प्रतियोगिनि अदृश्ये च । दृश्यत्वं चास्यो
पलम्भाय176 प्रत्ययान्तरसाकल्यं, स्वभावविशेषश्च । स च स्वभावविशेष
उच्यते । यस्मिन्सति सत्स्वन्येषूपलम्भप्रत्ययेषु सद्भावोऽनुभूयते । एवं च या
दृश्ये प्रतियोगिनि भूतलप्रतीतिः सैवाऽभावव्यवहारसाधनी । यस्याश्चा
ऽतुच्छत्वात् सम्भवति विशेषणयोगः । तत्सिद्ध्यर्थ च युज्यते सूक्ष्मकीटकण्ट
कादिजिज्ञासेत्यत आह—वत्स्वन्तरप्रत्ययात् प्रवर्त्तन्ते चेति मिथ्या । कुतः ?
भावेऽपि प्रतियोगिनो घटादेर्भूतलादौ तत्प्रसङ्गात् । घटो नास्तीति निवृत्तेः
कण्टको नास्तीति प्रवृत्तेः प्रसङ्गात् ।


शङ्कते—भावे घटकण्टकयोर्जायमानयोस्तन्निबन्धने एव प्रवृत्ति
निवृत्ती; न भूतलज्ञाननिबन्धने । निराचष्टे—हन्त तर्हि तदभावात् घट
कण्टकयोरभावाद्विपर्यय इष्टाऽनिष्टसाधनज्ञानस्य घटकण्टकज्ञानस्य । अथ
भूतलभाव एव कस्मादिष्टाऽनिष्टसाधनज्ञानविपर्ययहेतुर्न भवति ? इत्यत
आह—न वस्त्वन्तरभावात् । न भूतलभावादिष्टाऽनिष्टसाधनज्ञानविपर्ययः ।
कस्मात् ? तदाऽपीष्टाऽनिष्टसाधनज्ञानस्य समयेऽपि भावाद् भूतलस्य ।
एतदुक्तं भवति । यदीष्टाऽनिष्टसाधनज्ञानविरोधो भूतलस्याऽभविष्यत्
ततस्तस्मात्तदनङ्क्ष्यत्177 न त्वनयोर्विरोधः । तज्ज्ञानसन्तत्या सह तस्य
चिरमवस्थितेरिति ।


49

न चेष्टसाधनज्ञानाऽसहभुवोऽपि भूभागस्य तज्ज्ञानविपर्ययविरोधिता
ऽपीत्याह—पुरस्ताच्च । भूतलस्य भावात् । इष्टाऽनिष्टसाधनज्ञानस्य
घटकण्टकज्ञानस्य पुरस्तात्तदभावे दृश्यमानं भूतलं न तत्सहभावनियतमित्यर्थः ।


अत्रेदमाकूतम् । योऽयमभावव्यवहारो लौकिकानां घटो नास्तीति
निवृत्तिलक्षणः, कण्टको नास्तीति प्रवृत्तिलक्षणः, स न तावद् दृश्ये घटकण्ट
कादौ भूभागग्रहनिबन्धनः, दृश्यमानेऽपि तद्गते घटादौ प्रसङ्गात् । न
ह्यदृश्यः, दृश्यमानत्वात्178 । केवलभूभागग्रहणनिबन्धनत्वादयमदोष इति
चेत् । किं पुनरस्य कैवल्यम् ? स्वरूपमिति चेत् । न । घटकण्टकादिग्रहे ऽपि
तत्सद्भावात् । तद्धर्म179 इति चेत् ? स तर्हि घटादिभावविरोधी भूमिकान्तरेण
तदभाव एवेति सिद्धं नः समीहितम् । नन्वभावप्रमेयवादिनामपि भूतल
ग्रहणसद्भावज्ञानकारणमेषितव्यम् । यदाह—गृहीत्वा वस्तुसद्भावं स्मृत्वा
180 प्रतियोगिन
मिति । तत्र न तावत् संसृष्टभूतलग्रहस्तद्धेतुर्विरोधात् । न
खल्वस्ति सम्भवः, घटसंसृष्टभूतलग्रहश्च तत्र घटाऽभावनिश्चयश्चेति ।
नापि घटाऽभाववद्भूतलग्रहः । आत्माश्रयप्रसङ्गात् । न खलु स एव तस्य
हेतुरिति साम्प्रतम् । तस्माददृश्ये प्रतियोगिनि घटादौ भूतलमात्रग्रहणं
घटाऽभावपरिच्छेदहेतुरित्यकामेनाऽपि घटाभावादन्यत् कैवल्यं भूतलस्य
स्वीकरणीयम् । तदेव चाऽभावव्यवहारनिबन्धनमिति किमन्तर्गङुना घटा
ऽभावेनेति ।


तदेतदयुक्तम् । वस्तुसद्भावग्रहणमात्रस्याऽभावज्ञानहेतुत्वाऽनभ्युपग
मात् । अपि तु तुल्योपलम्भयोग्यस्य प्रतियोगिनोऽनुपलम्भने सत्यस्य तत्का
रणत्वमिष्यते । तदाह—स्मृत्वा च प्रतियोगिनमिति । अनेनागृह्यमाणतामस्य
सूचयति । तत्त्वे स्मृत्यनुपपत्तेः । न चैकज्ञानसंसर्गिभूतलोपलम्भ एव घटा
नुपलम्भ इति साम्प्रतम् नोपलब्धचरघट181संसृष्टभूतलोपलम्भेऽपि घटाऽनु
पलम्भप्रसङ्गात् । तदाऽपि भूतलोपलम्भस्य भावात् । घटाऽनुपलम्भस्य च
तदव्यतिरेकात् । नन्वयमनुपलम्भः प्रतीतो वा स्यादभावज्ञाने हेतुरप्रतीतो
वा ? न तावत् प्रतीतोऽनवस्थाऽऽपातात् । सोऽपि ह्युपलम्भाऽभाव
रूपत्वादनुलम्भान्तरेण प्रमातव्यः, एवमनुपलम्भान्तरमपीत्यनवस्थानात् ।
अप्रतीतत्वे तु सत्तया हेतुः स्यात् । तथा च यदाऽयं प्रमाणोपलम्भचरचत्वर
भूतलप्रमित्साऽभावात् तस्मिन्नप्रतीतचरे चैत्राऽभावं त्वचिरप्राप्तचैत्र
विशिष्टचत्वरतलोपलम्भवान् पृच्छ्यते मैत्र! प्राक् किमासीदिह चैत्र इति
50 स तदा तत्प्रश्नसमुदितजिज्ञासः प्राक्तनीं दृश्यमानस्य चैत्रस्याऽसत्तां तदानी
मेवाऽवधार्योत्तरमाह, आयुष्मन्नासीदिह चैत्रः सम्प्राप्त इति ।


तन्नोपपद्यते । तदानीन्तनेनोपलम्भेन तदनुपलम्भाऽपवादात् । न च
प्राक्तनोऽनुपलम्भस्तस्य सम्प्रतितनीमभावधियमाधातुमर्हति । न खलु
निमीलितनयनयुगलः प्राच्या नयनसत्तया सम्प्रति रूपं पश्यति । तस्मादेक
ज्ञानसंसर्गवस्त्वन्तरोपलम्भ एवाऽभावज्ञानकारणमेषितव्यम् । तथा च
स्वसंवेदनसिद्धः स एवाऽभावव्यवहारसाधनाय पर्याप्त इति कृतमभावेन
प्रमेयेनेति ।


अत्रोच्यते । न तावद्विना घटाऽनुपलम्भम् भूतलोपलम्भमात्रमभाव
व्यवहारसाधनम् । न च भूतलोपलम्भ एव तदनुपलम्भ इति चोक्तम् ।
अतोऽनुपलम्भो वरं182 प्रतियोगिन एषितव्यः । न चाऽसावप्रतीतस्तदभाव
व्यवहारसाधनम्, प्रेक्षावद्व्यवहारस्याऽबुद्धिपूर्वकत्वाऽनुपपत्तेः । तदभाव
ज्ञानसाधनं तु भवेत् । अज्ञातस्याऽपि ज्ञानोपायत्वदर्शनाच्चक्षुरादिवत् ।


नन्वेवं सत्तामात्रेणोपायत्वमभ्युपेतं भवति । तच्चाऽनुपपन्नम् । असत्य
नुपलम्भे तदभावबुद्धिसमुत्पादप्रसङ्गादित्युक्तम् । न । अनुपलम्भाऽभाव
स्याऽसिद्धेः । नन्वत्र चत्वरतले किमयमासीच्चैत्र इति प्रश्नसमये तदुप
लम्भमानः स एव मैत्रः183 कथं तदुपलम्भवान् ? सत्यम्, गृह्णाति चैत्रम्, न तु
स्मरत्यस्य प्राक्तनीं तत्र सत्ताम्, चत्वरतलस्येव । न च स्मृतिरनुपलम्भ इति
तदभावोऽप्यनुपलम्भ एव । तेन यथा ग्रहणार्हस्याऽग्रहणं184 तदभाववीक्षा
साधनम्185, एवं सत्यपि सम्प्रति तस्य ग्रहणे प्राक्तनी चैत्रस्य सत्ता चत्वर
स्येव तत्र मध्यन्दिने स्मरणार्हा न स्मर्यत इति माध्यन्दिनस्मरणाऽभावः
सन्निति प्राक्तनाऽभावविषयं माध्यन्दिनं प्रत्ययं शक्त एव जनयितुम् । न
च प्रत्यक्षाऽनुपलब्धिरेवाऽभावज्ञानसाधनमिति साम्प्रतम् । योग्यप्रमाणा
ऽनुपलब्धेस्तत्साधनत्वात् । अतत्साधनत्वे त्वनुमानादिनिवृत्तेः । मकरगतस्य
सवितुर्मीनादिषु सत्तायाश्च चैत्यवन्दनादिधर्मतायाश्च दर्विहोमाऽपूर्ववत्त्वस्य
च ध्वन्यागमनमात्रोपपन्नश्रवणशब्दस्य सजातीयपरम्परारम्भणस्य निवार
णाऽभावात् । प्रमाणान्तराणामिवाऽप्रमाणस्याऽपि स्मरणस्य स्वविषये
योग्यत्वोपपत्ते । प्रत्ययान्तरसाकल्यलक्षणस्य च दृश्यत्वस्य विषयकारणक एव
प्रत्यय उपपत्तेः । तदभावे चाऽनुमानादिनिवृत्तेरनुमेयाद्यभावसाधनत्वात् ।
51 न ह्यनुमानाद्येकविषयाणां प्रमेयाणां क्वचिदभावस्तद्व्यवहारो वा विषया
ऽतिरिक्तप्रत्ययान्तरसाकल्ये सम्भवति । तस्मिन् सति सद्विरोधिभावप्रत्यय
व्यवहारोपपत्तेः न च विषयकारणेऽपि प्रत्ययान्तरसाकल्यसम्भवः । इन्द्रिया
र्थसन्निकर्षस्यैवाऽसत्यर्थेऽनुपपत्तेः । तस्मात्संस्काराऽभावेऽपि स्मरणाऽर्हत्वमुप
पन्नम् । न चोपलम्भाऽनुपलम्भयोर्विरोधः, असमसमयवृत्तिभावाऽभावसाधन
तया भिन्नविषयत्वात् ।


स्यादेतत् । सत्तामात्रेणाऽभावसाधने त्वनुपलम्भस्य दृश्यत्वमप्यस्य
तथेति तज्ज्ञानसिद्ध्यर्थ सूक्ष्मकीटकण्टकादिजिज्ञासा न स्यात् । मैवम् ।
दृश्यत्वसिद्ध्यर्थं हि सा । अजिज्ञासितस्य तत्त्वाऽनुपपत्तेः । न तु दृश्यत्व
ज्ञानार्थम् । भवतु वा दृश्यत्वज्ञानं हेतुः, भूतलज्ञानवत्, किमायातमनुप
लम्भस्य ? न ह्यालोको ज्ञायमानः कारणमिति चक्षुषाऽपि तथा भवि
तव्यम् । न च धूमोऽवगतोऽनुमानज्ञानकारणमिति मनोऽपि तत्कारणं
ज्ञातव्यम् । तस्मात्सत्तयाऽनुपलम्भोऽभावज्ञानकारणमिति नाऽनवस्था ।
नाऽपि प्रमेयाऽभावाऽतिरिक्तकैवल्याऽङ्गीकारः । चत्वरतलोपलम्भस्य चैत्रा
ऽनुपलम्भे सति तत्कारणत्वात् । तदयमभावव्यवहारो वस्तुसद्भावग्रहणतत्
प्रतियोगिततस्मरण186तद्बुभुत्साऽतिरिक्तनिमित्तजन्मा । यथा सत्स्वपि तन्तुषु
कदाचित्पटः प्रादुर्भवंस्तदतिरिक्ततत्संयोगभेदजन्मेति । दृश्ये प्रतियोगिनि
स्मर्यमाणे वस्तुसद्भावग्रहणे सत्यभावव्यवहारो ऽवश्यम्भावीति हेतुरसिद्ध इति
चेन्न । गृह्यमाणेऽपि प्रतियोगिन्यस्मर्यमाणे किमासीदिति प्रश्नाऽनन्तरं
प्राक्तनतदभावव्यवहारप्रवृत्तेः । भवतु तर्हि बुभुत्सिते प्रतियोगिनि बोधार्हे
वस्तुसद्भावज्ञानमभावव्यवहारसाधनम् । अस्ति च गृह्यमाणे चैत्रे किमा
सीदिति प्रश्नसमनन्तरं तत्र तदीयप्राचीनसद्भावसुस्मूर्षा । तदेतस्यां सत्यां
प्राक्कालवर्तिचत्वरतलस्मृतिरेवाऽवश्यं तदभावव्यवहारप्रवृत्तिनिमित्तमित्य
सिद्धता हेतोः । न । एतस्यामप्यवश्यम्भावनियमाऽभावात् । प्रतीतिस्मरणा
ऽनुभवयोः सतोरपि नितान्तबल्लभ्यतया सुस्मूर्षाऽनुबुभूषयोरविरामात्187
तथा च प्रतियोगिनोऽनुभवे स्मरणे च तत्र तत्र तदभावव्यवहारप्रसक्तेः ।
असंस्मरणेऽननुभवे चेति विशेषणान्न दोष इति चेत् ? अङ्गीकृतं तर्हि
तदतिरिक्तं निमित्तमभावः । तथाप्युपलम्भाऽभावरूपत्वादस्य न प्रमेया
ऽभावसिद्धिरिति चेत् । अत्रोत्तरमनन्तरमेव वक्ष्यति स्वयमेवाऽऽचार्यः ।


नन्वभावो नाम विग्रहवान्न कश्चिदनुभूयत इत्युक्तम्, तत्किमयमभाव
व्यवहारो नास्ति, नास्ति निमित्तो वा ? न तावन्नास्ति निमित्तः । कादा
52

तस्मान्नाऽन्यप्रमितिनिबन्धने नाप्यप्रमितिनिबन्धने अनभिमतमभिमतं
नास्ति, अभिमतं नास्तीति प्रवृत्तिनिवृत्ती, अपि त्वभावाऽधिगमनिबन्धने ।
नास्तिज्ञानस्य को विषयो निरूपितः ? ननूक्तम्, किमपराद्धं भवतो विषया
ऽभावेन ? यत्तमतिलङ्घ्य प्रमाणाऽभावो विषय इत्युच्यते । ज्ञेयाऽभावो न


चित्कत्वाऽनुपपत्तेः । न च निमित्तान्तरमस्याऽस्तीत्युक्तम् । न च नास्ति,
भावव्यवहारस्याऽपि अपह्नवप्रसङ्गादित्युक्तम् । निःस्वभावस्य कथमनूभूय
मानता ? इति चेन्न । सद्व्यावृत्तिरूपस्य तस्य प्रतीयमानत्वात्स्वतोऽवान्तर
विशेषाऽनुपलब्धेः । निःस्वभावतेति चेत् ? न । ज्ञानशक्त्यादीनामपि
तत्प्रसङ्गात् । तेषामपि हि न स्वतो भेदो निरूप्यते । ज्ञेयशक्य188भेदाऽधीनं
तद्भेदनिरूपणमिति चेत् ? न । इहापि प्रतियोगिभेदेन तद्भेदनिरूपणादिति
सर्वमवदातम् ।


प्रकृतमुपसंहरति—तस्मान्नाऽन्यप्रमितिनिबन्धने नाऽप्यप्रमितिनिबन्धनेऽ
नभिमतं नास्ति, अभिमतं नास्तीति प्रवृत्तिनिवृत्ती, अपि तु पारिशेष्याद
भावाऽवगमनिबन्धने । न केवलं व्यवहाराऽन्यथानुपपत्तेरभावसिद्धिः, अपि
तु घटोऽस्तीति ज्ञानवत्तदभावज्ञानमप्यवगम्यते । न च ज्ञानं निरालम्बन
मिति निवेदयिष्यते । तदस्याऽऽलम्बनं नाऽभावादन्यदस्तीत्याशयवान्
पृच्छति—नास्तिज्ञानस्य को विषयो निरूपितः ? अपर आह—ननूक्तम्,
नेदमिह प्रतीयत इत्यर्थः ।


तत्र न तावददृश्ये189 प्रतियोगिनि वस्तुसद्भावज्ञानम्, प्रतियो
गिनोऽप्यप्रमितिः सम्भवतीत्युक्तम् । अतस्तद्व्यतिरिक्ताऽनुपलम्भाऽभावो
वक्तव्यः । तथा च किमपराद्धमत्रभवती विषयाऽभावेन ? यत्तं प्रमीयमाणम
तिलङ्घ्य प्रमाणाऽभावो विषय उच्यते ।


शङ्कते—प्रातिस्विकभेदाऽनुपलब्धेर्ज्ञेयाऽभावो न प्रमेयः । निराचष्टे—
भवतु यद्यस्ति ज्ञानज्ञेयाऽभावयोर्विशेषः । न हि ज्ञानाऽभावोऽप्याजानतो
भेदवान् । तद्भेदस्याऽपि प्रतियोगिभेदाऽधीननिरूपणत्वात् । तथा च चैत्रो
नास्तीति प्रतीतिस्तदभावाऽवभासलक्षणकार्यसमधिगमनीया, न कुकवि
कृतिरिव क्लेशेन कथंचित्प्रमाणाऽभावविषयतया व्यख्यातुमुचिता । अथापि
वैजात्यात् उच्यते, न च तत्त्वतो नास्तीति बुद्धिव्यवहारौ स्तः, किन्तु
53

प्रमेयः । भवतु यद्यस्ति तद्विशेषो हेतुः । ज्ञानाऽभावे ज्ञानभ्रमो व्यवहारा
ऽभावे व्यवहारभ्रमः । आलोकाऽदर्शनेऽन्धकारभ्रमवत् ।


न । सुषुप्त्याद्यवस्थासु प्रसङ्गात् । अप्रमिते च भ्रमाऽयोगात्सुषुप्त्या
दिवत् ।


चैत्रदर्शनाऽभावे चैत्रो नास्तीति ज्ञानं भ्रमः, चैत्रोचितव्यवहाराऽभावे व्यव
हारभ्रमः ।


अत्रैव निदर्शनमाह—आलोकाऽदर्शनेऽन्धकारभ्रमवत् । न किलाऽन्ध
कारो नाम तत्त्वतो ऽस्ति, तत्प्रत्ययो वा । तथा हि तद् द्रव्यादीनाम
न्यतम190मेव भवेत् । तैरेव विश्वस्य सङ्ग्रहात् । तत्र द्रव्यत्वे तमःपृथि
व्यादीनामन्यतममन्यद्वा ? न तावदन्यतमम् । क्षितिसलिलात्मसु चतुर्दश
गुणेषु, तेजसि चैकादशगुणे, मातरिश्वनि च नवगुणे, मनसि चाऽष्टगुणे,
नभसि च षङ्गुणे, दिक्कालयोश्च पञ्चगुणयोरविनाशिनोरनन्तर्भावात् ।
अन्तर्भावे वा तावद्गुणत्वप्रसङ्गान्नित्यत्वापत्तेश्च । नाऽपि द्रव्यान्तरम्
निर्गुणस्य तत्त्वाऽनुपपत्तेः । नीलोत्पलपलाशश्यामलमुपलभ्यमानं महच्च
तमो न निर्गुणम् । अतो द्रव्यान्तरमिति चेत् ? न । कृष्णरूपस्य191 गन्धाद्ये
कार्यसमवायिनस्तद्व्याप्तस्य तदभावेऽभावात् । तथा च निखिलगुणविरहिणो
न द्रव्यत्वम् । गुणकर्मसामान्यभावोऽप्यनाश्रयस्य न सम्भवति ।
न च पृथिव्यादिद्रव्यमस्याश्रयः । तदाश्रयत्वे तद्गुणानां तत्सहचरिता
नामुपलब्धिप्रसङ्गात् । न चास्य तमस उपलब्धिरुपपद्यते ।
उपलम्भकाऽभावात्192 । न चेन्द्रियाणामेतत्तमो लोचनं गोचरयति ।
तदभावे तदनुपलब्धिप्रसङ्गात् । अस्ति च निमिलितलोचनस्याऽपि
तमः पश्यामीत्यभिमानः । घ्राणादीनां गोचरस्तम इति स्थवीयः । मनो
ऽपि चाऽऽन्तरगोचरनियतं बहिरसतीन्द्रियलिङ्गादौ दवीय एव । न च
कारणाऽभावे कार्यमुत्पत्तुमर्हति । तस्याऽऽकस्मिकत्वेन कादाचित्कत्वा
ऽनुपपत्तेः । तस्मान्न तमो नाम किञ्चिदस्ति वस्तु । नापि तज्ज्ञानम् ।
अथ च तमस्तमालनीलमुपलभामह इत्यभिमानो लौकिकानामालोकाऽदर्शने ।
सोऽयं विप्लवः । एवमभावदर्शनं तद्व्यवहारश्च विप्लव एवेति भावः ।


तदेतन्निराकरोति—न । सुषुप्त्याद्यवस्थासु प्रसङ्गात् । यदि हि ज्ञान
व्यवहारयोरभावे तद्विभ्रमः, सुषुप्त्याद्यवस्थास्वपि तथा प्रसङ्गः । न हि
तदा ज्ञानं, नाऽपि व्यवहारः । समस्तविज्ञानोपसंहृतिलक्षणात्वात्सुषुप्त्या
द्यवस्थायाः । हेत्वन्तरमाह—अप्रमिते च भ्रान्त्ययोगात् सुषुप्त्यादिवत् ।
54

तमोदर्शनं तु भूच्छायादर्शनम् ।


प्रमितस्य हि भावस्य प्रमित एव भावे समारोपभ्रान्तिर्न पुनरसतो नापि
ज्ञानाऽऽकारस्य, नाप्यग्रह इत्युपपादितं विभ्रमविवेके । अत्रापि
सूचयिष्यति । न च ज्ञाव्नयवहाराभावौ क्वचिदुपलब्धपूर्वौ । तदुपलम्भे
वा कृतमत्र भ्रमोपन्यासेन । तस्मादप्रमिते भ्रान्त्यनुपपत्तेरयुक्तमेतदित्यर्थः ।


दृष्टान्तस्तु साध्यविकल इत्याह—अत एव तमोदर्शनं तु भूच्छाया
दर्शनम् । अयमत्राऽभिसन्धिः । प्रमीयते तावत्तमस्तमालमालाश्यामम् । न
चाऽप्रमितावेव प्रमितिविभ्रमसम्भवः । न चास्य बाधकमस्ति प्रमाणम् ।
न च तदभावे प्रमीयमाणमपह्नवमर्हति । अतिप्रसङ्गात् । न च तमसः
प्रमाणाऽनुपलब्धेः प्रमा प्रथमानाप्यपह्नोतुमुचिता । रूपाद्युपलब्धेरपि
तत्प्रसङ्गात् । न हि तत्प्रमाणमिन्द्रियाद्युपलभ्यते । रूपाद्युपलब्धिलिङ्गक
मनुमानमस्योपलब्धिरिति चेत् ? न । इहापि समानत्वात् । ननु चक्षुरादि
गोचरत्वमस्येत्युक्तम् । तर्हि वरमस्तु तमसि समस्तजनसाक्षात्काराऽऽस्पदे
प्रमितिकार्यदर्शनात् प्रमाणान्तरमनुपलब्धपूर्वमपि, न पुनस्तस्याऽन्यतो
ऽनुपलम्भात् स्पष्टदृष्टकार्यविपर्ययो युज्यते । अस्तु वा चक्षुरेवाऽस्य
कारणम् । न च निमीलिताक्षस्य पटलवतो वा तन्नास्ति, अपि तु पिहितम् ।
कथं तर्हि पिहितं193 घटादाविव बाह्ये तमसि प्रवर्त्तेतेति चेत् ? मा
प्रवर्त्तिष्ट । किन्नश्छिन्नम् ? परिच्छेत्स्यति हि तच्छायां पक्ष्मणोः पटलस्य
वाऽत्यासन्नामपि पिधातृणी पटलपक्ष्मणी पिदधतीं तामेवेक्षते चक्षुः, न
तु पटलपक्ष्मणी । आलोकाप्यायितं तत्पृथिव्यादिग्रहे प्रभवति, न तु तच्छा
यायां तद्विरोधिन्याम्, केवलस्यैव तत्र सामर्थ्यात् । कार्यदर्शनोन्नेयत्वात्तस्य
सूक्ष्ममपि चेषीकतूलादि चक्षुराच्छादकमासन्नमनुभूयमानमतिमहदनवधि
चकास्ति तथेयमपि । न चाऽन्धानामितरगात्राऽवयववद् गोलकाधिष्ठाने
तत्कार्योपलम्भसम्भवः । तद्भावे वा वरमुपलम्भकान्तरकल्पनेत्युक्तम् ।


कतमत्पुनर्द्रव्यादीनां तमः ? ननु द्रव्यमेव, कालिमगुणशालित्वात्
स्पन्दवत्त्वाच्च । तथा हि । कालिमैवाऽस्य रूपमुपलभ्यते । अप्तेजसोरिव
श्वेतिमा । एवं संङ्ख्या ऽप्येकत्वादिका परिमाणम्, तच्चतुर्विधम् । पृथिव्या
द्यणूनामिव तमोऽणूनामप्यनुमानात् । पृथक्त्वसंयोगविभागपरत्वाऽपरत्व
संस्काराश्च पञ्चविधमपि कर्माऽध्यक्षमीक्षते । यथाहाऽत्रभवान्वार्तिककारः ।


55
न नु नाऽभावमात्रस्य तमस्त्वं वृद्धसंमतम् ।

छायायाः कार्ष्ण्यमित्येवं पुराणे भूगुणश्रूतेः ॥

भूगुणस्य कार्ष्ण्यस्य च्छायायां द्रव्यान्तरश्रुतेरित्यर्थः ।

दूराऽऽसन्नप्रदीपादिदेहचेष्टाऽनुसारिणी ।

आसन्नदूरदीपादिमहदल्पचलाऽचला ।

देहानुवर्त्तिनी च्छाया न वस्तुत्वादिना भवेत् ॥ इति ।

न च पृथिव्यादीनामन्यतमम् । न तावत्कृष्णरूपस्य तमसस्तोयादि
भावसम्भवः । तीयतेजसोः सितत्वादेवं पवनादीनां चाऽरूपत्वात् । न च
परोपधानात् कालिन्दीसलिलस्येव तमसः कालिमेति साम्प्रतम् । अनुपहि
तस्य कदाचिदपि स्वाभाविकरूपान्तरशालिनोऽनुपलब्धेः, क्षेत्रसमुद्धृ
तस्येव कालिन्दीवारिणः स्वभावस्वच्छधवलस्य ।


नापि पार्थिवं तमः । तद्गुणानां गन्धादीनामभावात् । ननु तथैव
गन्धादिव्याप्तं कृष्णमपि रूपं तन्निवृत्तावसदित्युक्तम् । तत्किं पवनेऽनुष्ण
शीतस्पर्शोऽसन्नेव ? गन्धादिव्याप्तस्य तस्य पृथिव्यामुपलब्धेः । पवने च
तेषामभावात् । पाकजस्य स्पर्शस्य गन्धादिव्याप्तत्वम् । अयं त्वपाकजः
स्पर्शो वायवीय इति चेन्न । इहापि साम्यात् । न हि तमसोऽपि कालिमा
पाकजः । प्रत्यक्षं चोभयत्राऽपि समानम् । तमःपरमाणवश्च पार्थिवादि
परमाणव इव द्व्यणुकादिक्रमेण महान्तं तमोऽवयविनं पार्थिवमिवारम्भन्ते ।
तच्च रूपविशेषे सत्यनेकद्रव्यत्वान्महत्त्वाद्वा चाक्षुषमिति न तदुत्पत्त्यन
वकॢप्तिः । न च तस्य दिवाऽऽरम्भसम्भवः शाश्वतिकविरोधे सति तेजसि ।
न जातु स्पर्शवद्वेगवन्मुद्गरादिघाते परिपन्थिनि कुम्भारम्भाय भवन्ति
मृदवयवाः बिभ्रति वा कुम्भमारब्धमिति । अत एव हि दिवापि निरस्त
तेजसि गिरिगुहायामारभन्ते एव ।


स्यादेतत् । न तामसः परमाणवो ऽवयविनमारभन्ते । स्पर्शविरहा
दात्ममनो व्योम194वत् । न चाऽऽरम्भे रूपवत्त्वं प्रयोजकम् । अरूपाणामपि
पवनपरमाणूनां स्पर्शवद्द्रव्यारम्भदर्शनादस्पर्शानां चाऽऽत्ममनसां तदभावात् ।
तत्किमत्र भवतां तमःपरमाणवः सन्ति न वा ? सन्ति चेत्कथन्तदवयवि
नामभावः ? तद्भावलक्षणत्वात् परमाणुभावस्य । असत्त्वे वा तमःपरमाणूनां
कथं न हेतोराश्रयासिद्धिः ? हेतोरस्पर्शस्याऽसद्रूपत्वादसदाश्रयत्वमदोष इति
चेन्न । तुच्छस्याऽहेतुत्वात्कल्पनारोपिततद्भावस्य च वस्तुनोऽसाधकत्वात्195
56 न जातु समारोपितधूमभावा मिहिका196 कृशानुसाधनं भवति । प्रामाणिकस्य
त्वभावस्य भावाऽधिकरणमन्तरेणाऽयोगात् । तमःपरमाणुष्वसत्स्वाश्रया
ऽसिद्धतया भवत्यसिद्धिः, न तु स्वतोऽप्रसिद्धस्य सत्यामपि परप्रसिद्धौ
साधनाङ्गत्वम्, स्वयमप्रतीतस्य परप्रत्यायनाऽनर्हत्वात् । यथोक्तम् ।


योऽपि तावत्पराऽसिद्धः स्वयंसिद्धोऽभिधीयते ।

भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रियेति ॥

अपि चाऽस्पर्शस्य द्रव्याऽनारम्भकत्वेन न स्वाभाविकः संबन्धो मनसः
शक्यो निश्चेतुं, वैय197र्थ्यस्योपाधेर्विद्यमानत्वात् । धर्माऽधर्मनिमित्तत्वाद्विश्व
कार्यनिर्माणस्य । साक्षात्पारम्पर्येण च सर्वं कार्यजातं भोगसाधनं सत्तन्निर्माणं
स्यात् । न च मनोऽवयविनः शरीरतया विषयतया वा भोगसाधनता
सम्भवति । इन्द्रियाऽनधिष्ठानतया देहभावाऽभावात् । अपार्थिवस्य च
तद्भावाऽनभ्युपगमात् । विषयभावस्त्वननुभूयमानतयाऽनुपपन्नः । इन्द्रिय
भावस्त्वणुत एव मनसः । तमसस्तु रूपवतो विषयभावेन भवति भोगसाध
नत्वमिति न वैयर्थ्यम् । परममहतां पुनरसमवायिकारणसंयोगविरहादधिक
परिमाणकार्यद्रव्याऽनुपपत्तेश्च कारणसमानन्यूनपरिमाणकार्याऽदर्शनाच्चाऽधि
क्याऽयोगाच्च परममहत्त्वव्याधाताच्च न स्वसमवायिद्रव्यारम्भकत्वमिति सो
ऽयमुपाधिः । न चौपाधिकः सम्बन्धोऽनुमानाङ्गम् । मा भूदुपाध्यायदर्शना
दसकृदवगतसहभावस्याऽनुमानं शिष्यस्य । न चाऽनन्यथासिद्धे नीलाऽन्ध
काराऽनुभवे परिपन्थिनि स्फुरति प्रत्यक्षे बाधितविषयमनुमानमुदेतुमुत्सहते ।
मा भूदनुष्णत्वं तेजसो द्रव्यत्वात्पृथिव्यादिवदित्यनुमानम् । द्रव्यान्तरस्य च
द्रव्यान्तराश्रयत्वं दृष्टम् । तद्यथा आकरजस्य तेजसः सुवर्णादेः पार्थिव
द्रव्योपष्टम्भः, अन्यथा पतनादि न भवेद् गुरुत्वाऽभावात् । यथा चाऽभिजात
महानीलादिमणिसमाश्रयं तेजः न च तद्वदेतद् । भ्रमणत198स्तेज इति साम्प्र
तम् । तेजसस्तदाश्रयस्याऽन्ततः खद्योतादिगतस्यापि कयाचिन्मात्रया रूप
प्रकाशनव्याप्तत्वात्तमसश्च तद्वैपरीत्यात् । तस्मात्तमो द्रव्यान्तरमपि पृथि
व्याद्यनुविधास्यति, तेजसश्च विनङ्क्ष्यति । तदपगमे च पृथिव्यादिभ्यः पुनः
प्रभविष्यति । चतुष्कादपवरकप्रविष्टस्य कतिपयाऽऽलोकाऽवयवसम्भेदविरलेऽपि
तमसि सान्द्रताऽवगमो भ्रमः । इन्द्रियोपहतेः । कालपरिवासवशात् । उपहति
विगमे तु यथावत्पश्यत्यपवरकवर्तिनः पदार्थान्, अल्पां च तत्र च्छायाम् ।
57

आलोकाऽभावदशनं चेत्यसमानम् ।


सा च सान्द्रा पिधत्ते पदार्थान्, न तेजसा विरलीकृता । न चाऽऽलोकाभाव
मात्रं तम इति साम्प्रतम्, तस्य नीलत्वाऽनुपपत्तेरस्मृताऽनवलोकिताऽलोकस्य
च तमःप्रत्ययाऽनुपपत्तिप्रसङ्गात् । तथा च परिस्पन्दादयस्तद्वर्तिनो ऽबगम्य
मानाः कथंचित् क्लेशेन न व्याख्यामर्हन्ति । तस्मात्प्रत्यक्षसिद्धमसति बाधके
द्रव्यान्तरमेकादशं तमो नवगुणं199 चेति सिद्धम् ।


नादृष्टौ दर्शनं छाया नवाऽभावोऽस्मृतौ गतेः ।

रूपादुपायसद्भावाद् द्रव्यं द्रव्यान्तराऽनुगम् ॥

इति सङ्ग्रहश्लोकः ।

अलं वा नैयायिकैर्विवादेन । आलोकाऽभाव एव तमः । तथाऽपि
सिद्धत्येव नः समीहितमित्याह—आलोकाऽभावदर्शनं चेति । तस्मादसमानं
दार्ष्टान्तिकेनेति । तद्यदि प्रमाणग्राह्यता प्रमाणसंबन्धः, यदि वा तदर्हता,
उभय्यप्यसावभावे सदाऽस्तीति तस्यापि सत्त्वप्रसङ्गः । अथ स्वरूपवर्त
मानता200, न साऽभावेऽस्ति । न । अतुच्छत्वोपपादनात् । न चैवमपि
प्रतिभावं201 भेदवती सत्सदिति बुद्धिव्यपदेशयोरभिन्नाऽर्थावगाहिनोर्गोचरो
भवितुमर्हति । अभेदे वाऽभिधानान्तरेण सामान्यमेव तत् । पूर्वाऽभिमर्श
मन्तरेण सामान्यमप्रामाणकमिति चेत् ? न । विकल्पाऽसहत्वात् । कः
खल्वयं पूर्वाऽभिमर्शोऽभिमत आयुष्मतः, यावदुपलब्धरूपपरामर्शः, आहो
स्वित् कतिपयानामपि रूपाणाम् ? तत्र प्रथमस्य न क्वचिदपि सम्भवः ।
न खलूपलब्धचरशिलाभ्रकस्या202पि वर्षासु शरदि पुनः पश्यतस्तादृशः
पूर्वाऽवमर्शोऽस्ति । तस्याऽपि तदभावादन्यत्वप्रसङ्गः । कतिपयपरामर्शोऽत्रापि
समानः । अस्ति खलु कतिपयानां रूपाणामनुगमस्त्रसरेणुकरेण्वोर्विविध
भेदसमवायेऽपि वा द्रव्यत्वादिना । तस्माद्यथा सद्बुद्धिव्यपदेशयोरनन्य
यासिद्धेर्गुणवत्त्वस्य च प्रतिगुणवद्भेदेन तदुपपादनाऽसामर्थ्यात् एवं द्रव्य
गुणकर्मसामान्यानामपि अत्यन्तभिन्नानामपि सदित्यभिन्नबुद्धिव्यपदेश
भाजामनुस्यूतमस्ति तत्सत्त्वम् । यस्य च त्रैकाल्याऽसम्बन्धादत्यन्ताऽसन्तः
शशविषाणादयः, यस्य चाऽयोगव्यवच्छेदादत्यन्तसन्तः परमाण्वाकाशादयः,
यस्य चात्यन्ताऽयोगव्यच्छेदात्कदाचिदेव सन्तः पटादयः, यस्य च सम्बन्धाद्
द्रव्यगुणकर्मसामान्यानि स्वाऽभावव्यवच्छेदेन स्वाऽनुभवाद् भासन्ते, सामा
58

अस्तु वा प्रमाणग्रा203ह्यता, वर्त्तमानता तु सत्त्वमुच्यते ।


अर्थाऽभावो नियोगस्य शाब्द्यां भूताद्यपाकृतौ ।

अनन्यगोचरत्वं न प्रमाणान्तरजन्मनि ॥

अशाब्दश्चेन्नियोगो नाभून्नास्ति न भविष्यतीति बोधयति न नियुक्तो
न नियुज्यते न नियोक्ष्यते वा स्वर्गकाम इति वाक्यार्थः स्यादिति
सुनिरूपितोऽधिकारः । अथ न शाब्दो भूतादिप्रतिक्षेपः किं तु तस्यौदा
सीन्यान्मानान्तरतस्तथाऽवसायः । न तर्ह्यनन्यगोचरः । मानान्तरेण
तथात्वस्याऽवसायात् शब्दप्रमितस्य विशेषस्ततः । प्रत्यक्षस्येव गिरेरग्निमत्ता


न्यरूपभूयस्त्वाऽल्पीयस्त्वनिबन्धनश्च तत्र वैलक्षण्याऽवगतिभेदः । यथा
ऽऽहाचार्यः ।


सामान्यरूपभूयस्त्वे तस्मात्तत्त्वं प्रकाशते ।

विलक्षणत्वमल्पत्वे चकास्ति तदनुद्भवात् ॥ इति ।

तदेतद् ब्रह्मसिद्धौ कृतश्रमाणां सुगममिति नेह प्रपञ्चितम् ।

अभ्युपेत्योच्यते । अस्तु वा प्रमाणग्राह्यता सत्त्वं, तथाऽपि वर्तमानता
तु सा । कस्मात् ? अतीताऽनागतयोः प्रमाणग्राह्ययोरप्यसत्प्रतीतिव्यवहारा
स्पदत्वात् । वर्तमानतैव हि सत्त्वमुच्यते । तथा च वस्तुतः कालाऽनवच्छिन्नो
नियोगः प्रमाणग्राह्योऽप्यसन्नेव सत्त्वे च न204 मानान्तराऽगोचर इति सिद्धम् ।


अपि च—


अर्थाभावो नियोगस्य शाब्द्यां भूताद्यपाकृतौ ।

अनन्यगोचरत्वं न प्रमाणान्तरजन्मनि ॥

अपि चास्य त्रैकाल्याऽनवच्छेदः शब्देन वा प्रतिपाद्यते, मानान्तरेण
वा ? यदि शब्देनाऽत्यन्ताऽसत्त्वम् । मानान्तरेण तु त्रैकाल्यव्यवच्छेदे
मानान्तरगोचरत्वप्रसङ्गाद्विवक्षितार्थभावनमित्याह—अशाब्दश्चेन्नियोगो नाऽ
भून्नास्ति न भविष्यतीति बोधयति तथा सति न नियुक्तो न नियुज्यते न
नियोक्ष्यते स्वर्गकाम इति वाक्यार्थः स्यादिति सुनिरूपितोऽधिकारः । अथ
न शाब्दो भूतादिप्रतिषेधः, तस्य शब्दस्य तेषु भूतादिषु निषेध्येष्वौदा
सीन्यात्, किन्तु मानान्तरतस्तथाऽवसायः, त्रैकाल्यव्यवच्छेदेनाऽवसायः ।
न तर्ह्यनन्यगोचरः । कुतः ? मानान्तरेण तथात्वस्य त्रैकाल्या
वच्छेदस्याऽवसायात् ।


59

ऽनुमानात् । न । विशिष्टाऽपरिच्छेदे विशेषणस्याऽविषयत्वात् । अपि च
अन्यतोऽपि तथात्वाऽधिगमेऽनियोग एव स्वर्गकामः । तस्यापि प्रमाणत्वात् ।
अतत्त्वे वा भूतादिविवेकाऽभिधानं प्रलापः । ननूपाधयो भूतादयः, न
चोपाधिनिवृत्तावुपाधिमतो निवृत्तिरप्रतीतिर्वा । भवत्वन्योपाधिष्वेवमिह
त्वेतल्लक्षणमेवाऽत्यन्ताऽसत्त्वम् । नित्याऽनित्यत्वोपाधिनिवृत्तौ च नोपाधि
मत्सम्भवः । प्रत्यक्षं त्वापातजन्मकाले भेदोपाधिविविक्तरूपमात्रग्राहीति न
ततो विषयभेदः । अवर्त्तमानस्याऽरूपत्वाद्वर्त्तमानविषयं तत् । सत्यं वस्तुतो


शङ्कते—शब्दप्रमितस्य नियोगस्य विशेषस्त्रैकाल्यविवेकस्ततो मानान्त
रात् । न पुनर्मानान्तरं नियोगे प्रवर्तत इति । अत्रैव निदर्शनमाह—प्रत्यक्ष
स्येव गिरेरग्निमत्ताविशेषोऽनुमानात्, न तु तदग्निमत्तागोचरं गिरिमपि
गोचरयितुमर्हति । निराकरोति—न । विशिष्टाऽपरिच्छेदे विशेषस्या
ऽविषयत्वात् । न ह्यस्ति सम्भवो यद्विशिष्टं पर्वतादि न परिच्छिद्यते,
तद्विशेषश्चाऽग्निमत्त्वं गम्यत इति । न चाऽप्रत्यक्षीकृतपर्वतस्तद्विशेषमनु
मातुमर्हतीति साम्प्रतम् । अनुमानसमये प्रत्यक्षज्ञानस्याऽतीतत्वेन गिरेर
परिच्छेदात्स्मृत्यनुपपत्तेश्च । तदा युगपद् ज्ञानोत्पत्तेरनुपपत्तेरन्तःकरणस्य
प्रत्ययपर्याये सामर्थ्यात् । अन्यथा समानगोचरबुद्धिधाराऽऽनुपपत्तेः । सकृदेव
यावत्कर्तव्यकरणात् । समर्थस्य क्षेपाऽयोगात् । प्रत्यक्षाऽनुमानयोश्च धर्मि
धर्मरूपमात्रगोचरतया सहस्थितावपि विशिष्टत्वा205ऽनवभासनात् । अपि
चास्याऽन्यतोऽपि तथात्वाऽधिगमेऽनियोग एव स्वर्गकामः । तस्याऽपि
प्रमाणत्वात् । कालत्रयविरहात् । तत्त्वे वा206 भूतादिविवेकाऽभिधानम
प्रमाणिकं प्रलापः । चोदयति—ननूपाधयो विशेषणानि वस्तुतो भूतादयः
कर्णस्येव कुण्डलादयः । न पुनः स्वभावः । ततः किम् ? इत्यत आह—
न चोपाधिनिवृत्तौ सत्यामुपाधिमतोऽपि निवृत्तिरप्रतीतिर्वा । न खलु
कुण्डलनिवृत्तौ कर्णो निवर्तते, न प्रतीयते वा । परिहरति—भवत्वन्योपाधिषु
कुण्डलादिष्वेवम्, इह त्वेतल्लक्षणं त्रैकाल्यविवेकलक्षणमेवाऽत्यन्ताऽस
त्त्वम् । न खलु शशविषाणादीनामत्यन्ताऽसत्त्वमन्यत् । अतस्त्रैकाल्य
विवेकात् । न केवलमयमन्येऽपि सन्ति ते उपाधयो ये निवर्तमाना वस्तुसत्तां
निवर्तयन्तीत्याह—नित्याऽनित्यत्वोपाधिनिवृत्तौ नोपाधिमत्सम्भवः । अपि
च शब्दतस्त्रैकाल्याऽनवमर्शे प्रत्यक्षं त्वापातजन्मविशेषणविशेष्यभावा
ऽनवमर्शात् कालभेदोपाधिविविक्तरूपमात्रग्राहीति न ततः प्रत्यक्षाद्विषय
भेदः शाब्दस्य ज्ञानस्य भवेत् ।


60

न प्रमितितः । वस्तुतो वर्तमानादिविवेके निरात्मकत्वमत्यन्ताऽप्रमितितो न
विषयभेदात्प्रमाणान्तराऽनपेक्षत्वं शब्दस्य । सैषोभयतस्पाशा ।


ननु प्रतीयते यजेतेति कार्योऽर्थो, न स भविष्यन्मानाऽभावात् एकान्ता
ऽनवधारणात् । कार्य्यत्वादेव नेतरकालाऽनुपाती । न च नास्ति । प्रतीतेः ।
उक्तोत्तरमेतत् । सात्मकत्वे न वस्तुतः कालभेदः, प्रमितितश्चेन्न विषयभेद
इति नैरात्यम् । कथं तर्हि प्रतीतिः ? अत एव प्रतिभामात्रं विकल्पमात्रं वा
शाब्दज्ञानमिति विपश्चितः । प्रतिभानिबन्धनश्च व्यवहारः । प्रतिभाऽनु
गृहीतानि च प्रमाणानि व्यवहाराऽङ्गमिति ।


शङ्कते—अवर्तमानस्याऽरूपत्वाद्वर्तमानविषयं तत् । निराचष्टे—सत्यं
वस्तुतो न प्रमितितः । उक्तमर्थं सङ्क्षिपति—तत्र नियोगे वस्तुतो वर्तमाना
दिविवेके निरात्मकत्वमत्यन्ताऽप्रमितितो न विषयभेदात् प्रमाणान्तरा
ऽनपेक्षत्वं शब्दस्य, सैषोभयतस्पाशा रज्जुः ।


चोदयति—ननु प्रमीयते यजेतेति कार्यो ऽर्थो न स भविष्यन्, भविष्य
त्यर्थे प्रमाणाऽभावादेकान्ताऽनवधारणात्तत्त्वाऽनिश्चयात् । मा भूद् भविष्यन्,
वर्तमानोऽतीतो वा स्यादित्यत आह—कार्यत्वादेव नेतरकालाऽनुपाती ।
गगनकुसुमायमानस्तर्हीत्यत आह—न च नास्ति । कुतः ? प्रतीतेः । न
ह्येकान्ताऽसतः प्रतीतिविषयभावः सम्भवतीति । परिहरति—उक्तोत्तर
मेतत् । उक्तप्रायमस्योत्तरम् । तद्दर्शयति—सात्मकत्वे न वस्तुतः काल
भेदविवेकः प्रमितितश्चेन्न विषयभेदः, प्रत्यक्षाद् घटादिशब्दाच्चेति ।
तस्मान्मानान्तराऽगोचरत्वमिच्छतो नियोगस्य त्रैकाल्यसम्भेदविरहमन्तरेण
तदनुपपत्तेर्नैरात्म्यमापतेत् ।


कथं तर्हि प्रतीतिरत्यन्ताऽसतः ? उत्तरम्—अत एवाऽसद्गोचरत्वा
देव प्रतिभामात्रंविकल्पमात्रं वा शाब्दं ज्ञानमिति विपश्चितः । असत्प्रतीति
रेव प्रतिभेति वा विकल्प इति वा मतभेदेन व्यपदेशभेदवती । एतदुक्तं
भवति, नाऽत्यन्ताऽसत्प्रतीतेरगोचरो ऽपि तु प्रमितेः । नन्वसद्विषया प्रतीतिः
कथं व्यवहाराऽङ्गम् ? न खलु खद्योतं दहन इति मन्यमानस्तेन दहति
पचति वेति । अत आह—प्रतिभानिबन्धनश्च व्यवहारः । नाऽस्त्ययं नियमः,
असदर्थविज्ञानं न व्यवहाराङ्गमिति । संशयविपर्ययौ हि तथा । ताभ्यां
व्यवहाराऽनुपलब्धेः । प्रतिभा पुनर्व्यवहारहेतुः । तद्भावाऽभावाऽनुविधानाद्
द्रव्यव्यवहारभावाऽभावयोरित्यर्थः । यद्येवं न तर्हि व्यवहारसाधनत्वं प्रमाणा
नाम्, प्रतिभात एव तत्सिद्धेरित्यत आह—प्रतिभाऽनुगृहीतानि च प्रमाणानि
व्यवहाराङ्गम् । एतच्चोपरिष्टात् स्पष्टयिष्यतीति । इतिः समाप्तौ ।


61

अपि च—


वेदार्थ इत्थमाशङ्का नियोगस्य न कार्यता ।

नियुक्तस्य प्रवृत्तिश्च न नियोगैकबन्धना ॥

यत् खलु न भूतं न वर्त्तमानं भावि न वेत्यनवधारितैकान्तं तदा
शङ्काज्ञानगोचरो, यथा वर्षमनतिपतितमप्रवृत्तमतिनीलबहलजलदोदयदर्शन
सामर्थ्येन प्रत्ययपथमनुपतद्व्यभिचारदर्शनादनिश्चीयमानैकान्तम् । इमां
चाऽवस्थां वत वेदार्थः प्रज्ञाशालिभिरुपनीतोऽतिव्याख्यया ।


अपि च विषयः कार्य्यो न नियोगः । कार्यश्च वेदप्रमेयः इतरपदार्थानां
तदन्वयित्वात् । तस्यैव कालविविको मानान्तराऽगोचरतयाऽनपेक्षत्वसिद्धये-


अपि च—


वेदार्थ इत्थमाशङ्का नियोगस्य न कार्यता ।

नियुक्तस्य प्रवृत्तिश्च न नियोगैकबन्धना ॥

यत्खलु न भूतं न वर्तमानं भावि न वेत्यनवधारितैकान्तं तदाशङ्का
ज्ञानगोचरः । तद्यथा वर्षमनतिपतितमभूतमप्रवर्तमानमतिनीलबहल जलदोद
याद्बहुलदर्शनसामर्थ्येन प्रत्ययपथमनुपतत्क्वचिद् व्यभिचारदर्शनादनिश्चीय
मानैकान्तम् । ततः किम् ? इत्याह—इमां चाऽवस्थां वेदार्थः प्रज्ञाशालिभि
रुपनीतो ऽतिव्याख्यया । निश्चयफलं हि प्रमाणम् । अयं च207 स्वार्थे शङ्काम
निश्चयात्मिकां विदधानोऽप्रमाणं स्यादित्यर्थः ।


तदनेन वेदार्थ इत्थमाशङ्केति विवृतम् । नियोगस्य न कार्यतेति
विवृणोति—अपि च विषयः कार्यो न नियोगः । आज्ञादिषु हि नियोगेषु
स्वाम्यादिनियोक्तृकेषु विषयः कार्योऽवगम्यते नियोज्येन । च चाऽऽज्ञादयो
नियोगा इत्यर्थः । ततः किम् ? इत्याह—कार्यश्च वेदप्रमेयो लोकाऽनु
सारात् । ननु द्रव्यादयोऽपि तत्पदेभ्योऽवगम्यन्त इति कथं तस्यैव वेदप्रमे
यता ? इत्यत आह—इतरपदार्थानां तदन्वयित्वात् । कार्यान्वयित्वात् । एत
दुक्तं भवति । सर्वमेव पदजातं कार्यपरम्, तत्रैव व्युत्पत्तेः, तत्र किञ्चिद
भिधायकतया, यथा लिङादि । किञ्चित्तु तदर्थस्वार्थाऽभिधायकतया यथा
दध्नेत्यादि । भवत्वेवम्, प्रकृते तु किमायातम् ? इत्यत आह—तथा च तस्यैव
कार्यस्यैव वेदार्थस्य कालविवेको मानान्तराऽगोचरतयाऽऽम्नायस्य साऽपेक्षत्व
सिद्धयेऽभिधानीयो न तु नियोगस्य, तस्याऽकार्यत्वेन वेदार्थत्वाऽभावात् ।
न चासौ कालरहितः । तस्य कारकव्यापारविषयतया208 त्रैकाल्यपरामर्श
सम्भवादिति भावः ।


62

ऽभिधानीयः । ननु नियोग एव कार्य्यत्वप्रत्ययः । एवं हि व्यपदिशन्ति,
आचार्य्यनियोगः कर्तव्यो राजशासनमनुष्ठेयमिति । नैतत् । नियोज्यस्य
नियोक्तृत्वप्रसङ्गात् । नियोगस्य हि कर्ता नियोक्तेति । अपि च । यागे
नियोगात्कर्तव्यता तस्य कुतः ? न ह्येष तत्र नियुज्यते ।


स्वरूपेणैव स कार्यः, न तत्राऽन्यापेक्षा विषयवत् । किं तु यजेतेति
याजयेदित्यर्थः स्यात् । तथा च स्वर्गकामोऽन्यनियोगमात्रेण कृतशास्त्रार्थः
स्यादिति साधु सुसंपादितमत्रभवता । नियोगार्थे च कार्ये स्वर्गयागयोः
परस्पराऽसम्बन्धस्तदन्वयात् ।


चोदयति—ननु नियोगे एव कार्यत्वप्रत्ययो लौकिकानाम् । कुतः ?
एवं हि व्यपदिशन्ति, आचार्यनियोगः कर्तव्यः, राजशासनमनुष्ठेयमिति ।
परिहरति—नैतत् । कुतः ? नियोगश्चेन्नियोज्यस्य कार्यः, तथा च सति
नियोज्यस्य नियोक्तृत्वप्रसङ्गात् । कस्मात् ? नियोगस्य हि कर्त्ता नियोक्ता ।
यथा स्वाम्यादिराज्ञादेः । अपि च यागे विषये नियोगात्कर्तव्यता तस्य
नियोगस्य । कुतः कर्तव्यता ? यद्युच्येत, नियोगादिति, तत्राह—न ह्येष तत्र
नियोगे नियुज्यते । नियोगान्तराऽभावात् । स्वात्मनि च विषयविषयिभावा
ऽनुपपत्तेः । भेदाऽधिष्ठानत्वात्तस्य ।


शङ्कते—स्वरूपेणैव स नियोगः209 कार्यः । न तत्राऽन्याऽपेक्षानियोगा
न्तरापेक्षा विषयवत् । यथा हि विषयो विषयिनियोगकर्तव्यताक्षेपात्कर्तव्यः,
यथाह—यत्तु तत्सिद्ध्यर्थमुपादीयते तद्विधेयमिति तन्त्रे व्यवहार इति, नैवं
नियोगस्य कर्तव्यता, स्वभावत एव तस्य तत्त्वादित्यर्थः । परिहरति—
भवतु, किन्तु यजेतेति याजयेदित्यर्थः स्यात् ।


अयमभिसन्धिः । न तावदपूर्वं भावार्थविषयं कार्यतया ऽवगम्यमान
स्वात्मनि नियोज्यं प्रेरयन्नियोगो लिङाद्यर्थ इत्युपपादितमधस्तात् । तथा
चाऽऽज्ञादय एवाऽवशिष्यन्ते इति यजेतेति लिङा कार्य नियोगमभिदधता
यागविषयाऽऽज्ञादिरर्थः कर्तव्य इत्युक्त स्यात् । तस्य चाऽपौरुषेये वेदे ऽपि
सम्भवः । न चाऽऽज्ञादयो विषयाऽनुष्ठानमन्तरेणाऽज्ञापयित्रा कर्तुमशक्याः ।
न खलु राजा विष्टिं नियुञ्जानः शिबिकावहने बहति स्वयं शिबिकाम् ।
ततश्च स्वर्गकामो यागनियोगकरणमात्रेण कृतशास्त्रार्थः स्यादिति साधु
सुकरं सम्पादितमत्रभवता ।


अतश्च न नियोगः कार्य इत्याह—नियोगार्थे च कार्ये स्वर्गयागयोः
परस्पराऽसम्बन्धः । कुतः ? तदन्वयात् । कार्यरूपनियोगान्वयादुभयोः ।


63

एकनियोगसम्बन्धिनोररुणैकहायनीवन्नियमात् । सत्यम् । नाऽन्यकामो
यागनियोगे । स्वर्गकामनियोगो न यागादन्यत्र । साध्यसाधनभावस्त्वयुक्तः ।


ननु न नियोगो विषयनियोज्यसम्बन्धमकुर्वन् कर्तव्यताऽवगमायाऽलम्,
रूपाऽभावात् कंचित्क्वचिन्नियुङ्क्त इति हि नियोगस्य रूपमस्येदं कर्तव्य
मिति । न च सम्बन्धो गुणप्रधानभावादृते सम्भवतीति नेष्टं परनिष्पत्तये इति
स्वर्गस्याऽपरार्थत्वाद्यागस्य तादर्थ्यम् । इष्टसंयुक्ते तदर्थाऽन्वयप्रतीतेः ।
करोतु नियोज्यविषयसंबन्धं नियोगः, विषयनियोज्यविशेषणसङ्गतिस्तु
कुतः ?


चोदयति—एकविनियोगसम्बन्धिनोः स्वर्गयागयोररुणैकहायनीवन्नियतः
परस्परसम्बन्धः स्यात् । एतदुक्तं भवति । न विनियोगोपमर्द्दी नियोगः ।
तद्विषयतया तदविरोधेनाऽवस्थानात् । परिहरति सत्यम्, नाऽन्यकामो
यागनियोगे । स्वर्गकामनियोगो न यागादन्यत्र । साध्यसाधनभावस्त्वयुक्तः ।
स्वर्गयागयोरेकनियोगसम्बन्धिनोरपि स्वर्गकामयागयोरेव सम्बन्धो ऽवगम्यते,
न पुनः स्वर्गयागयोः । अनवगम्यमानश्च विनियोगो न नियोगविषय
इत्यर्थः ।


चोदयति—ननु न नियोगो विषयनियोज्यसम्बन्धमकुर्वन् स्वयं कर्तव्यता
ऽवगमायाऽलम् । कुतः ? तदसम्बन्धे रूपाऽभावात् । नियोगत्वोपाधिक210
रूपं दर्शयति—कंचिन्नियोज्यं स्वर्गकामादि क्वचिद्विषये यागादौ नियुङ्क्ते
इति हि नियोगरूपं विषयनियोज्याभ्यामस्य निरूप्यमाणत्वात् । ताभ्यां
निरूप्यमाणत्वं दर्शयितुं स्वरूपमप्याह—कार्यताऽऽकारेणाऽप्युभयनिरूप्यत्व
मस्येदं कर्तव्यमिति । न वा तया ऽपि नियोज्यद्वारा स्वर्गस्य यागसम्बन्धो
गुणप्रधानभावादृते सम्भवतीति नेष्ट परनिष्पत्तय इति स्वर्गस्याऽपरार्थ
त्वाद्यागस्याऽनिष्ठत्वेन तादर्थ्यं स्वर्गार्थत्वम् । तस्मात्सिद्धः स्वर्गयागयोः
साध्यसाधनसम्बन्धः । नन्वयं तादर्थ्ये सति, तदेव कुतः ? इत्यत आह—
इष्टसंयुक्ते वाक्ये स्वयमनिष्टस्य तदिष्टार्थाऽन्वयप्रतीतेः । दूषयति—
करोतु नियोज्यविषयसम्बन्धं नियोगः, विषयनियोज्यविशेषणसङ्गतिस्तु
कुतः ? ययोरेकनियोगसम्बन्धस्तयोर्भवतु परस्पराऽन्वयनियमः स्वर्गकाम
यागयोः, स्वर्गयागयोस्तु किमायातम् ? न हि स्वर्गो याग इव नियोगेन
सम्बद्धः, अपि तु नियोज्यविशेषणमित्यर्थः ।


64

विशिष्टसम्बन्धाच्चेत् । जीवनादेरपिप्रसङ्गः । किमतः ? अङ्गत्वं वा
निमित्तस्य प्राधान्यं वा । अङ्गत्वे ऽतिदेशप्रसङ्गो निमित्तस्य ।


प्राधान्ये काम्यनैमित्तिकाधिकारयोरविशेषः । उभयोः कार्यनिष्ठत्वान्न
नैमित्तिकः प्रयोगनिष्ठः स्यात् । तथा चोभयत्र सर्वाङ्गोपसंहारो न वा ।
नियोज्यभेदसमर्प्पणेन कृतार्थस्य जीवनादेर्न विषयसम्बन्धः स्यात् ।
आर्थस्तु निमित्तनैमित्तिकभावः । तस्मिंश्च सति तत्राऽधिकारात् स्वर्गकामो
यजेतेत्यपि तर्ह्येवं स्यात् । न भविष्यति । साध्यस्यैव विशेषणत्वात् ।
काम्यत्वात् । तथापि न विषयसम्बन्धे प्रमाणम् । अन्यसाध्यस्यापि


चोदयति—विशिष्टसम्बन्धाच्चेत् । यद्यपि न साक्षात्स्वर्गो नियोगेन
संबद्धः, तद्विशिष्टस्तु नियोज्यो नियोगसंबद्ध इति स्वर्गोऽपि तन्मुखेन
नियोगसंबद्ध इत्येकनियोगसम्बन्धाद्यागेनापि संबध्यते । तथा च साध्य
साधनभावसिद्धिरनयोरित्यर्थः । दूषयति—जीवनादेरपि निमित्तस्य नियोज्य
सम्बन्धद्वारेण नियोगसम्बन्धे यागादिसम्बन्धप्रसङ्गः । चोदकः पृच्छति,
किमतः ? उत्तरम्—अङ्गत्वं वा निमित्तस्य नियोगविषये यागादौ प्राधान्यं
वा । तत्राऽङ्गत्वे विकृतौ समिदादिवदतिदेशप्रसङ्गो निमित्तस्य । प्राधान्यं
तु यागं प्रति साध्यत्वलक्षणं जीवनादेर्निमित्तस्य सिद्धस्य न सम्भवत्येव ।


अभ्युपेत्योच्यते । प्राधान्ये काम्यनैमित्तिकाऽधिकारयोरविशेषः । कुतः ?
उभयोः कार्यनिष्ठत्वात् । ततश्च न नैमित्तिकः प्रयोगनिष्ठः211 स्यात् । मा
भूत्, का नः पीडा ? इत्यत आह—तथा चोभयत्र काम्ये नैमित्तिके च सर्वाऽङ्गो
पसंहारो न वा ? चोदक आह—नियेज्यभेदसमर्पणेन कृतार्थस्यैव जीवनादेर्न
विषयसम्बन्धः स्यात् । न ह्यस्य विषयसंबन्धमन्तरेण वैयर्थ्यम्, नियोज्याव
च्छेदकतयाऽर्थवत्त्वादित्यर्थः । यदि नियोज्यभेदसमर्पणेन चरितार्थं जीवनं
न संबन्धान्तरमर्हति, हन्त भोर्निमित्तनैमित्तिकभावमपि न भजेतेत्यत
आह—नियोज्यभेदसमर्पणपरस्यैव जीवनादेः । आर्थस्तु निमित्तनैमित्तिक
भावः । आर्थतां दर्शयति—तस्मिन् सति तत्राऽधिकारात् । दूषयति—
स्वर्गकामो यजेतेत्यपि तर्ह्येवं स्यात् । नियोज्यविशेषणं कामो निमित्तत्वेन
संबध्यते, न साध्यतयेत्यर्थः । चोदक आह—न भविष्यति कामस्य
निमित्तभावः । सिद्धस्य निमित्तता भवति, कामस्य तु साध्यस्यैव नियोज्य
विशेषणत्वात् । साध्यतैवाऽस्य कुतः ?212 इत्यत आह—काम्यत्वात् । यो हि
यदिच्छति तत्तस्य साध्यम् । इच्छाप्रयत्नयोर्वैयधिकारण्याऽभावादिति भावः ।
दूषयति—तथा ऽपि न विषयसंबन्धे कामस्य प्रमाणमस्ति ।


65

विशेषणत्वोपपत्तेः । इच्छामात्रदृष्टेश्च । ननु कामिनोऽधिकाराऽवगतिः
कामोपायेऽवकल्पते, नान्यथा तत् नियोज्येन कृतं स्यात् । कामिना कृतं
नियोज्येन कृतं स्यात् ।


न तु कामः प्रवृत्तिहेतुः, अधिकारहेतुस्तु । अधिकारहेतुका च
प्रवृत्तिरिष्यते न फलहेतुका, प्रागधिकारात्तदज्ञानात् ।


ननु साध्यं साधनाऽपेक्षीति सन्निधानाद्विषयः साधनतयाऽनेन
सम्भन्त्स्यत इत्यत आह—अन्यसाध्यस्याऽपि विशेषणत्वोपपत्तेः । अयमभि
सन्धिः । समानपदोपादानतया नियोगेनैव स्वविषयो भावार्थः कारणतया
स्वीकृतो नाऽन्यत्र तद्भावमनुभवितृमर्हति । साध्यद्वयसमवायस्यैकत्राऽसम्भवाद्
वाक्यभेदप्रसङ्गात् । न च स्वर्गनियोगयोः साध्यत्वमन्यथा नोपपद्यते, येन
साध्यविवृद्धिः कल्प्येत । अन्यसाध्यस्यापि स्वर्गस्य नियोज्याऽवच्छेदकतया
नियोगसाध्यत्वप्रतिपत्तेरुपपत्तेरिति । अपि चाऽभ्युपेत्य साध्यत्वं कामस्येद
मुदितम्, परमार्थतस्तु साध्यताऽपि न प्रतीयत इत्याह—इच्छामात्रदृष्टेश्च ।
प्रयत्नव्याप्यता हि साध्यता, न पुनरुद्देश्यतामात्रम्,213 नाऽपि तदविनाभा
विनी सा । न खलु कारणान्यवश्यं कार्यवन्ति व्यभिचारादिति भावः ।


चोदयति—ननु कामिनोऽधिकाराऽवगतिर्नियोगाऽवगतिः, प्रधानं
कार्य प्रत्यात्मनस्तैरश्चीन्यविज्ञानमिति यावत्, कामोपाये स्वर्गाद्युपाये
एव धात्वविषयिणः कार्यस्य नियोगस्य काम्योत्पादाऽनुकूलत्वे सत्यवकल्पले ।
यस्मान्नाऽन्यथा काम्यऽनुपायत्वे तत्कर्म्म कामिना नियोज्यते साधनं कृतं
स्यात्किन्तु पुरुषमात्रेण । फलानुकूलनियोगाऽवगमे हि विवृद्धे साध्ये
एकस्मिन्नियोगफलरूपसाधनतयाऽबगम्य कर्म्म प्रयुज्येत । तदवश्यमेवं
विधनियोगप्रतीतिसामर्थ्याद्भावार्थस्य कामोपायत्वमभ्युपेयमित्यर्थः ।


उत्तरम्—कामिना कृतं नियोज्येन कृतं स्यात् । कामोपायस्तर्हि
कर्मेत्यत आह—न तु कामः प्रवृत्तिहेतुः । यदि हि प्रवृत्तिहेतुः कामो भवेत्ततो
नाऽनुपाये प्रवर्त्तते कामीति प्रवृत्तिविषयस्य तदुपायत्वं स्यात्, न त्वस्य
प्रवृतिहेतुतेत्यर्थः । किमयमहेतुरेव कामः ? तथा च व्यर्थमस्य श्रवणमित्यत
आह—अधिकारहेतुस्तु । नियोगाऽवगमनहेतुस्तु नियोज्यावच्छेदकतया ।
कुतस्तर्हि प्रवृत्तिः ? इत्यत आह—अधिकारहेतुका च प्रवृतिरिष्यते, न
फलहेतुका । कुतः ? प्रागधिकारात्तत्फलाऽज्ञानात् । नियोगाऽबगमस्य पुनः
66

ननु कामिनोऽधिकारः । कामाऽनुपाये च न कामनिमित्तः । अधिकारो
न निर्निमित्तो न वाऽन्यनिमित्तः । कामनिमित्तः । सत्यस्मिन्नधिक्रिय
माणत्वात् ।


नन्वनुपायेऽधिक्रियमाणस्य न फलार्थिता निमित्तम् । उपाये
ह्यपेयार्थिता नियोगनिमित्तम् । सिद्धे तर्ह्युपायोपेयभावे नियोगः । न
नियोगात्तत्सिद्धिः । सिद्ध एवाऽसौ नियोगात्प्रतीयते । न । सापेक्षत्वात् ।
तथा हि—यदि विशिष्टपुरुषनियोगः शब्दार्थः कथं स नियोगाद् गम्यते ?
अथ फलविशेषनिमित्तको नियोगः, नासौ प्रागसिद्धे तद्भावे इति प्राक्सिद्ध-


पुरस्ताच्चेत्फलमवगन्तव्यम्, कृतं फलाऽबगमेन, नियोगाऽवगमादेव प्रवृत्ति
सिद्धेरित्यर्थः ।


पुनश्चोदयति—ननु कामिनोऽधिकारः स्वर्गकामादिपदसम्बन्धा
दवगम्यते । तथा च कामो निमितमधिकारस्येत्यर्थः । भवतु, किं ततः ?
इत्याह—कामाऽनुपाये च न कामनिमित्तो नियोगः । नापि निर्निमित्त
इत्याह—अधिकारः कार्यरूप इति । न निर्निमित्तः । स्वरूपहानिप्रसङ्गात्214
न वाऽन्यनिमित्तः । कामपदवैयर्थ्यादिति भावः । उत्तरम्—कामनिमित्तः ।
कुतः ? सत्यस्मिन् कामेऽधिक्रियमाणत्वात् ।


चोदकः स्वाभिप्रायं कथयति—नन्वनुपायेऽधिक्रियमाणस्य फलार्थिता
न हि नियोगावगमस्य निमित्तम् । कुतः ? उपाये ह्यपेयार्थिता नियोगा
ऽवगमनिमित्तम् । दूषयति—यद्युपेयार्थिताऽनुपाये नियोगाऽवगमननिमित्तम्,
सिद्धे तर्ह्यपायोपेयभावे नियोगः । ओमिति ब्रुवन्तं प्रत्याह—न नियोगात्त
त्सिद्धिः । ततश्च सेष्यते इति भावः । चोदक आह—सिद्ध एवासौ नियोगा
त्प्रतीयते । अयमर्थः । न तदवगमपुरःसरं नियोगविज्ञानमपि तु नियोज्यस्य
स्वर्गकामस्य यागे नियोगाऽवगमोऽपर्यवस्यन् स्वर्गयागयोः साध्यसाधन
भावमाक्षिपति । तेन सिद्ध एवोपायोपेयभावः । कारणान्तरान्नियोगेन
ज्ञाप्यत इति । तद् दूषयति—न । सापेक्षत्वप्रसङ्गात् । तद् दर्शयति—तथा
हि । यदि विशिष्टपुरुषनियोगः शब्दार्थः । यो हि पुरुषः स्वर्ग उपायेन
मे215 साध्य इत्यवगच्छति तदीयो नियोगः शब्दार्थः । तर्हि नियोगात्प्रागयं
विशेषः पुरुषस्याऽवगन्तव्य इति कथं स विशेषो नियोगाद् गम्यते ? अथ
फलविशेषनिमित्तको नियोगः, यागसाध्यता स्वर्गस्य विशेषः, तन्निमित्तको
नियोगः शब्दार्थः । निराकरोति—नासौ प्रागसिद्धेऽनवगते तद्भावे याग
67

तद्भावाऽपेक्षः शब्देनोच्यत इति प्रमाणान्तराऽपेक्षत्वप्रसङ्गः ।


उपेयस्यैव चाऽधिकारनिमित्तत्वे जीवनादिष्वधिकाराऽभावः ।


निमित्तत्वप्रतीतिहेतुशब्दाऽभावाच्चाऽयुक्तमेवैतत् । नियोज्यविशेषण
मेव तु तस्मिन्सति नियोगादर्थान्निमित्तमुच्यते । यदि च स्वर्गकामादयो


साध्यत्वे फलस्य भवितुमर्हतीति मानान्तरेण प्राक्सिद्धतद्भावाऽपेक्षः शब्देनो
च्यत इति प्रमाणान्तराऽपेक्षत्वप्रसङ्गः ।


इदमत्राऽऽकूतम् । न तावत्साध्यस्वर्गाऽविशिष्टस्य यागविषय
कार्याऽवगतिर्यागस्य साध्यं स्वर्गं प्रति साधनतामाक्षेप्तुमर्हति, नियोगप्रा
धान्यविरोधेन प्रत्युत प्रतिक्षेपार्हत्वात् । प्रधानभूतनियोगसिद्ध्यनुकूलनियोज्य
सिद्ध्यर्थमनुप्रवेशात् । चिकीर्षितस्याऽपि फलस्य साध्यता न नियोगरूपकार्य
प्राधान्यविरोधिनी, तदधीनप्रतीतित्वात्, किन्तु नियोगकार्ये प्राधान्या
ऽनुकूलतया तादर्थ्येनैवाऽवतिष्ठते । गर्भदासोपकारवत्, इति चेन्न ।
चिकीर्षिताऽचिकीर्षितसमवाये चिकीर्षितार्थेन चेतनव्यापारेण तदितरस्य
तादर्थ्येन व्यापारात् । अप्राधान्यापादनेन तदनुकूलताऽनुपपत्तेः । तादर्थ्येन
निवेशात्तदानुकूल्यमिति चेन्न । स्वभावविरोधेन तदनुपपत्तेः । न हि जातु
सन्तापदूनस्योपकर्तुमुपनिधीयमानो दहनस्तदनुकूलतामाचरति । न चाऽसुख
मसुखसाधनं वाऽपूर्व चिकीर्षागोचर इत्यावेदितम् ।


यत्तु गर्भदासवदित्युक्तम्, तदयुक्तम् । द्वौ हि तत्र प्रयत्नौ चेतनद्वय
समवायिनौ । तत्र स्वामिनः प्रयत्नः स्वार्थमुद्दिश्य गर्भदासोपकाराय
प्रवर्त्तते । गर्भदासोऽपि च स्वयोगक्षेमसमवहितस्वान्तवृत्तिरेव प्रवर्त्तते
स्वाम्यर्थे । गर्भदासस्थानीयश्चायं नियोज्यः कामी नियोगं कृत्या व्याप्नुयात् ।
तथा च कामोद्देशेनाऽस्य कृतिः प्रवृत्ता गर्भदासस्येव स्वार्थोद्देशेन स्वाम्यर्थ
मिव नियोगं व्याप्नुयात्, न पुनः प्राधान्येन । न च स्वामीव चेतनान्तर
मत्राऽस्ति, यत्कृतिं प्रति प्राधान्यं नियोगस्य भवेत् । तस्मात्कामो216पायता
भावार्थस्य न नियोगाऽऽक्षेपलभ्येति साम्प्रतम् ।


यदि मन्येत, नियोगनिमित्तत्वमनुपेयस्य कामस्य न सम्भवतीति यागं
प्रत्युपेय एवेत्यत्राह—उपेयस्यैव चाऽधिकारनिमित्तत्वे जीवनादिष्वधिकाराऽ
भावप्रसङ्गः । अपि चाऽधिकारनिमित्ततां कामस्याऽभ्युपेत्येदमुक्तम् ।
परमार्थतस्तु निमित्तत्वप्रतिपत्तिहेतुलिङादिशब्दाऽभावादयुक्तमेवैतन्निमित्तत्वं
कामस्य ।


चोदयति—मा भून्निमित्तप्रतिपत्तिहेतुः शब्दो नियोज्यविशेषणमेव ।
68

निमित्तपरा न तर्हि नियोज्यपराः । तत्राऽधिकाराऽप्रतीतेः प्रयोगाऽभावः ।


अथाऽर्थादधिकारसिद्धिः ? मुधा कर्तृविशेषणपक्षनिरासः ।


यथैव हि कामितयाऽधिकारोऽवगम्यसान उपायभूते धात्वर्थे तथा
कामितया कर्तृत्वं नाऽनुपायो यस्य च कामोपायस्तस्येदं कर्मेति अर्थात्
कर्तृनियमविधेरधिकारसिद्धिः । अधिकारविधेरिव कर्तृनिय सिद्धिः ।


तस्मिंश्च सति नियोगादर्थान्निमित्त217मित्युच्यते । परिहरति—यदि च
स्वर्गकामादयो निमित्तपराः, न तर्हि नियाज्यपराः । च त्वर्थः पूर्वपक्षं
व्यावर्त्तयति । उभयपरत्वे वाक्यभेदप्रसङ्गात् । तत्र निमित्तपरत्वेऽधिकारा
ऽप्रतीतेः प्रयोगाऽभावः । अथ निमित्तपरादपि शब्दादापेक्षितत्वादर्थान्नि
मित्तवतोऽधिकारसिद्धिः प्रतीतिः, अन्यथाऽनुष्ठानाऽभावेन कायस्य
तत्त्वव्याघातादिति । निराकरोति—अधिकारस्य सिद्ध्यर्थ तर्हि मुधा
कर्तृविशेषणपक्षनिरासः । न तावत् कर्तृविशेषणपक्षे कर्त्तेव क्रियाङ्गतया
ऽवश्यं तद्विशेषणमुपादातव्यम्, येन समुद्रमनोध्यानवत् फलेप्सा218 उपादा
नस्य सर्वान् प्रत्यविशेषात् कर्तृविशेषो न लभ्येत, अपि तु यथा राज
त्वजातिः शुचित्वादिवत्प्रयत्नाऽनिर्वर्त्त्यतयाऽनुपादेया219 कर्त्तारमवच्छिनत्ति ।
राजा राजसूयेन स्वाराज्यकामो यजेते-ति । यस्य चाऽसावनुपादेयापि
राजत्वजातिरस्ति, तस्याऽर्थादधिकारो, न तु ब्राह्मणवैश्ययोः, न जाति
विरहिणोः । एवं फले निसर्गसुन्दरतया स्वभावादिच्छाकर्मणीच्छा पुरुषस्या
ऽनुपादेयाऽपि सम्भवतीति तया समुदाचरन्त्या प्रसुप्ततनुविच्छिन्नेच्छेभ्यो
व्यवच्छेत्तुं कर्त्ता चेतनान्तरेभ्यः शक्यत इति न व्यवच्छेद्याऽभावः । न च
चरमया क्रियया कर्तृसङ्ख्यया वाऽऽख्यातपदगोचरेण कर्त्तुरेव प्रथममु
पस्थापितत्वात् कार्येण प्रथममपेक्षितत्वेऽपि चाऽधिकारिणः साङ्गप्रयोग
ज्ञानाऽधीननिरूपणत्वाद् न द्रागित्येव प्रतीतिरित्यपेक्षायामपि न प्रथममभि
संबन्ध इत्युपरिष्टान्निवेदयिष्यते ।


एवमपि कुतः सिद्धिरधिकारिण ? इत्यत आह—यथैव भवन्मते
कामितया ऽधिकारोऽवगम्यमान उपाय220भूते धात्वर्थे, तथाऽस्माकमपि तथा
कर्त्तृत्वं नाऽनुपाये । यो हि यदिच्छति स तत्करोतीति न्यायस्याऽत्रापि
सम्भवात् । नन्वेवमपि कुतोऽधिकारविशेषप्रतिलम्भ ? इत्यत आह—यस्य
च कामोपायस्तस्येदं कर्मेत्यर्थात् कर्तृनियमविधेरधिकारसिद्धिरस्माकम्,
69

इष्टसंयुक्ते च वाक्ये इष्टार्थेऽन्वयो न नियोगार्थेऽन्वयः । उभयार्थेऽन्वये
वाक्यभेदात् ।


ननु न विनियोगोपमर्दी नियोगः । विरोधाऽभावात् । यथाविनियोगं
तत्प्रत्ययात् । तत्र परस्पराऽन्विताः पदार्था नियोगविषयतामापद्यन्ते । न
चाऽन्वयो गुणप्रधानभावमन्तरेण । तत्रेष्टत्वात्स्वर्गः प्रधानं कर्म गुणत इति
कर्मोपसर्जने स्वर्गकामः पुरुषो नियुज्यते इति न नियोगप्रधानता हास्यते ।
कर्मफलसम्बन्धश्चोपपत्स्यते ।


न च कामे स्वतः प्रवृत्तो नियोज्यपुरुषः । उपायरहितेऽर्थिनोऽप्य
प्रवृत्तेः । न च प्राङ्नियोगादुपायोपेयज्ञानम् । न खलु विनियोगनिबन्धना


भवतामधिकारविधेरिव कर्तृनियमसिद्धिः । दूषणान्तरमाह—इष्टसंयुक्ते
च वाक्ये इष्टार्थेऽन्वयो, न नियोगार्थे221ऽन्वयः । अथोभयार्थः कस्मान्न
भवती ? त्यत आह—उभयार्थेऽन्वये वाक्यभेदात् । गर्भदासन्यायश्च न
सम्भवतीत्युक्तमधस्तात् ।


सम्प्रति जरत्प्राभाकरमतमुपन्यस्यति—ननु न विनियोगोपमर्द्दी
नियोगः कुतः ? विरोधाऽभावात् । तमेवाह—यथाविनियोगं तत्प्रत्ययात् ।
तत्र परम्पराऽन्विताः पदार्था नियोगविषयतामापद्यन्ते । न चाऽन्वयो
गुणप्रधानभावमन्तरेण, तत्रेष्टत्वात् स्वर्गः प्रधानम्, कर्म गुणतः, गुणः ।
सार्वविभक्तिकस्तसिः इति कर्मोपसर्जनं यस्याऽस्मिन्स्वर्गे यागसाध्ये स्वर्गकामः
पुरुषो नियुज्यत इति न नियोगप्रधानता तस्य हास्यते, कर्म्मफलसम्बन्धश्चो
पपत्स्यते । सुगमम् ।


ननु यागोपसर्जने कामे न पुरुषो नियोज्यः । इच्छात एवास्य
प्रवृत्तत्वात् । अप्रवृत्तप्रवर्त्तनाव्याप्यस्य च तद्भावादित्यत आह—न च कामे
स्वतः प्रवृत्तौ न नियोज्यः पुरुषः । कुतः ? उपायरहितेऽर्थिनोऽप्यप्रवृत्तेः ।
सत्यामपि कामनायां प्रवृत्तिरशक्या । कामयन्त एव हि सर्वज्ञतां पुमांसो
न पुनरियमनुपाया शक्यप्राप्तिरिति नास्यां प्रवर्त्तन्ते । एवमुपायज्ञानस्य
पुरस्तात् काम्या अपि स्वर्गादयो न प्रवृत्तिगोचरा इति नियोगस्तदुपायम
वगमयंस्तत्र प्रवर्तयति तदर्थिनमित्यर्थः । न च प्राङ्नियोगादुपायोपेयज्ञानम्,
तस्मादेव तदवगतेरित्यर्थः ।


70

स्वर्गयागसंगतिरिष्यते । तार्तीयी सा, नैयोगिकी त्वेषा । भावार्थश्च नियोग
विषय इति प्रत्युद्धृतमेव स्यात् । निरधिकारता च स्यात् । विषयस्यानधि
कारहेतुत्वात् । विश्वजिदादौ तदकल्पनप्राप्तेः । विधेयत्वलक्षणत्वयोर्विरोधात्
प्राप्त्यप्राप्तिभ्याम् । कर्तृतया चाऽन्वयात्प्राङ्नियोगान्नियोज्यत्वाऽभावात् ।
अवश्यकर्तव्यताप्रसङ्गश्च । कामस्याऽतन्त्रत्वात् । तन्त्रत्वेऽपीच्छाऽप्यवश्य-


तदेतत्स्वतन्त्रसिद्धान्ताऽविरोधेन दूषयति—न खलु विनियोग
निबन्धना स्वर्गयागसङ्गतिरुपायोपेयलक्षणेष्यते भवद्भिः । कुतः ? तार्तीयी
हि सा विनियोगनिबन्धना सङ्गतिर्नैयोगिकी त्वेषा बादर्यधिकरणस्य तृतीये
ऽध्याये साक्षात्सङ्गतिमनिच्छतष्टीकाकारस्य संमतेति राद्धान्तव्याकोपः ।
अपि च सोपायफलविषयं नियोगमभ्युपगच्छत इदमपरमनिष्टमापद्यत
इत्याह—भावार्थश्च केवलो नियोगविषय इति प्रत्युद्धृतमेव स्यात् । अपि
च यदा फलं नियोगविषयस्तदा निरधिकारता च स्यात् । कुतः ? विषय
स्याऽनधिकारहेतुत्वात् । अथाऽधिकारहेतुरेव विषयः कस्मान्न भवती ?
त्यत आह—विश्वजिदादौ तदकल्पनप्राप्तेः । विषयस्याऽधिकारहेतोर्विद्य
मानत्वात् ।


ननु प्रयोजनमेतत्, प्रमाणं तु वक्तव्यम्, तदिदमुच्यते—विधेयत्व
लक्षणत्वयोर्विरोधात् । नियोगविषयः खलु विधेयः, अधिकारहेतुश्च लक्षणम्,
तेन हि लक्षितः पुरुषस्तदलक्षितेभ्यो222 व्यवच्छिन्नोऽधिकारभागी चेति ।
अथैतयोरेव कुतो विरोधः ? इत्यत आह—प्राप्त्यप्राप्तिभ्यां लक्षणस्य
प्राप्तत्वात्प्रसिद्धत्वात् । अप्रसिद्धस्य तदनुपपत्तेः । अप्राप्तस्य च विधेयत्वेन
विधिविषयत्वात्प्राप्तौ तदनुपपत्तेरित्यर्थः । अपि च विनियोगविषयश्चेन्नि
योगः, तथा सति तद्विषयान्नियोगनिरूपणात्प्राग्विनियोगो निरूपणीयो तथा
भावार्थः । नो खल्वनवगत एव भावार्थो नियोगनिरूपणाय प्रभवति । यथा
च यागस्वर्गकामसम्बन्धलक्षणो विनियोगो नियोगात्प्राङ्निरूपितो विषय इति
स निरूपणीयः । नियोगाऽवगमाच्च प्राक् स्वर्गकामः क्रियया संबध्यमानः
कर्तृतयैव संबध्यते, पश्चात्तु नियोगप्रतीतौ नियोज्यायेति कर्तुरधिकारात्
पुनरपि राद्धान्तव्याकोप एवेत्याह—कर्तृतया चाऽन्वया223त्प्राङ्नियोगान्नि
योज्यत्वाऽभावात् । इदं चाऽपरमनिष्टमापद्यत इत्याह—यागावच्छिन्नविषयक
कर्तव्यताऽवगतेः । कर्तव्यतया च स्वविरुद्धस्वभावव्यवच्छेदादवश्यकर्त्तव्यता
प्रसङ्गश्च सोपायस्य स्वर्गादेः ।


71

कार्या स्यात् । तस्मात्परस्परमनन्वितयोर्न्नियोगाऽन्वयः । तदन्वये परस्परं
वाक्यभेदात् । एकनियोगसम्बन्धादपि साध्यसाधनभावः प्रत्युक्तः ।


ननु नियोगादस्येदमुपकारकमित्यवगम्यते, कथं तस्य कर्म स्यात् ?
क इवाऽस्योपकारोऽन्यत्र काम्यात् ? उपकारान्तरेऽर्थिपदमनर्थकं स्यात् ।
उपकार्योपकारकत्वे तर्हि नियोगार्थः । किमतः ? उपदेशकत्वं हीयते ।
स्थितवस्त्वनुवादात् सापेक्षत्वं च । तस्मादस्येदं कर्तव्यमिति नियोगार्थो-


नन्वयं कामोपहितमर्यादः स्वर्गादिः, कामश्च नाऽवश्यंभावीति
कथमवश्यकर्त्तव्यते?त्यत आह—कामस्याऽतन्त्रत्वात् । नियोगादवश्यकर्त्त
व्यता, तया च स्वविरुद्धस्वाऽभावव्यवच्छेदादवश्यकर्तव्यता फलस्य प्रतीय
माना न कामयना संबन्धमर्हति नित्याऽनित्यसंयोगविरोधादिति प्रधान
नियोगाऽनुरोधेनाऽतन्त्रता कामनायाः सम्भवतु, न प्रमादपाठ इत्यर्थः ।
अथ तु तन्त्रताऽऽस्थेया ? तत्राह—तन्त्रत्वेऽपीच्छाऽप्यवश्यकार्या स्यात् ।
तद्विषयत्वान्नियोगस्य फलादिवत् । उपसंहरति—तस्मात्परस्परमनन्वितयो
र्यागस्वर्गकामयोर्नियोगाऽन्वयः । तदन्वये च न परस्परं तन्त्रम्, फलस्याऽपि
साध्यतया द्वयोर्वाक्यभेदात् । एकनियोगसंबन्धादपि साध्यसाधनभावः
प्रत्युक्तः । गर्भदासन्यायस्यात्राऽसम्भवा224दिति भावः ।


ननु मा नाम भून्नियोज्यविशेषणतया साध्यत्वेन स्वर्गस्य यागसङ्गतिः,
अधिकारप्रतीतिसामर्थ्यात्तु कर्मणि स्वर्गसाधनत्वमस्य सङ्गंस्यत इति
चोदयति—ननु नियोगाल्लिङादेरस्य पुरुषस्येदमुपकारकं कर्मेति सिद्धमव
गम्यते, गम्यताम्, किमेतावता ? इत्याह—कथं च तस्याऽधिकारिणः कर्म
स्याद्, यदि नोपकारकं कर्म । कर्मजनितमुपकारं भजमानो हि चेतनः कर्मणि
स्वामितां प्रतिपद्यते नाऽन्यथेत्यर्थः । तथाऽपि स्वर्गलक्षणस्योपकारस्य
किमायातमि ? त्यत आह—क इवाऽस्योपकारोऽन्यत्र काम्यादुपकारात् ।


ननु जगति किमयमेवोपकार ? इत्यत आह—उपकारान्तरे कल्प्यमाने
ऽर्थिपदमविवक्षितार्थ स्यात् । तथा च श्रुतहानिरश्रुतकल्पना चेति दोषद्वय
मापतितमित्यर्थः । दूषयति—यदि लिङादेरस्य पुरुषस्येदमुपकारकं कर्मेति
सिद्धमवगम्यते, उपकार्योपकारकत्वे तर्हि नियोगार्थो लिङर्थः । चोदकः
पृच्छति—किमतः ? उत्तरम्—उपदेशकत्वं प्रसिद्धं हीयते । कुतः ?
स्थितवस्त्वनुवादात् । ततः सापेक्षत्वं चाऽप्रामाण्यनिमित्तं मूर्द्धाभिषिक्तं
प्रसज्येत । उपसंहरति—तस्मादस्येदं कर्त्तव्यमिति नियोगार्थो, न पुनरस्ये
72

ऽनुष्ठानप्रतीतेः, अव्यभिचाराच्च । नैमित्तिकनिषेधाऽधिकारयोरुपकाराऽना
श्रयणात् । न च नियोज्यार्थ एव कर्मणि नियोगः । अत एव लौकिके चाऽध्ये
षणादावभावात् । ननु विशेषणं स्वर्गो नोपलक्षणम् । भवतु नियोगेऽस्या
ऽन्वयः । न तु नियोग एव यागसम्बन्धं विदधाति । तथा नाम ईदृशः पुरुषो
नियुज्यत इति । यस्याऽग्निर्गृहान्दहेदिति यथा । नन्विष्टसिद्ध्युपाधौ


दमुपकारकमिति । कुतः ? अनुष्ठानप्रतीतेः, प्रसिद्धोपदेशभावाऽविरोधात्
अव्यभिचाराच्च । उपकार्योपकारकयोस्तु नियोगार्थत्वे व्यभिचारः स्यात् ।
कुतः ? नैमित्तिकातिषेधाऽधिकारयोरुपकाराऽनाश्रयणात् । न चाऽपूर्वोत्पत्ति
रुपकारः । तस्याऽसुखस्य हिताऽहितप्राप्तिपरिहाराऽसाधनस्याऽनुकूलवे
दनीयताऽभावेनोपकारभावाऽभावादिति भावः ।


ननु ज्वरितः पथ्यमश्नीयादित्यादौ नियोज्यार्थे कर्मणि नियोगो
लोके दृश्यते, तदुपायत्वाच्च वेदेऽपि नियोगविषयस्य कर्मणो नियोज्यार्थ
कर्मतीचितेत्यत आह—न च नियोज्यार्थ एव कर्म्मणि नियोगः । कस्मात् ?
अत एव नैमित्तिकनिषेधाऽधिकारयोर्व्यभिचारत एव । ननु लोके प्रतीति
सामर्थ्यान्नैमित्तिकनिषेधाधिकारयोरुपकारं कल्पयिष्याम इत्यत आह—
लोके चाऽध्येषणादावभावान्नियोज्यार्थतायाः कर्म्मणः । पुनरपि स्वर्गे
साध्यतायामुपलक्षणवैलक्षण्येन नियोज्यविशेषणतां प्रमाणयति—ननु विशेषणं
स्वर्गो नोपलक्षणम्, येनात्मानं न कार्ये निवेशयेदिति चेत् । कथं225 न साध्य
तयाऽन्वियात् ? अथ नेति चेत् ? कथमस्य न यागः साधन ? मित्यतः
परस्परसङ्गतिः स्वर्गयागयोरित्यर्थः । परिहरति भवतु नियोगे स्वर्गाऽन्वयो,
यथाऽऽरुण्यस्य, यागस्य तु कथं ? ननु नियोग एव स्वर्गसम्बन्धः स्वर्गस्य
स्वविषयेण योगेन सम्बन्धं विदधाति । तथा च स्वर्गयागयोः सम्बन्धः226
साध्यसाधनभाव इति । परिहरति—तथा च स्वर्गकामयागयोः सम्बन्धो
नाम नियोगात् न तु स्वर्गयागयोः । न ह्येतावता नियोगसङ्गतिस्तयोर्न
कल्प्यत इति तत्स्वरूपं दर्शयति—ईदृशः स्वर्गकामः पुरुषोऽस्मिन्यागे
नियुज्यत इति । ईदृशत्वे दृष्टान्तमाह—यस्याऽग्निर्गृहान् दहेत् स यजेतेति ।
यथा आहिताग्नेर्गृहदाहवत इष्टौ नियोगो नेष्टेर्गृहदाहं प्रति साधनताम
वगमयति, तथा स्वर्गकामस्याऽपि यागनियोगो न यागस्य तद्विशेषणं प्रति
साधनभावमवगमयितुमर्हतीत्यर्थः ।


73

भावार्थ नियोगात्फलसिद्धिः स्यात् ? स्याद्यदीदृशो भावार्थः । न त्वयमे
वेत्युक्तं भावनाविवेके ।


नैमित्तिके च फलप्रसङ्गः । यथा चाऽस्मिन्दर्शने न कर्मफलसंबन्धस्त
थोक्तं भावनाविवेके । 'अतः स्वर्गयागयोरसम्बन्धान्न पुरुषार्थसाधनज्ञानम् ।
पुरुषार्थसाधनं च जिज्ञासन्ते प्रेक्षाबन्तः । लोकाच्च शब्दार्थाऽबगमान्न


चोदयति—नन्विष्टसिद्ध्युपाधौ भावार्थे नियोगात्फलसिद्धिः स्यात् ।
इदमभिसंहितम् । यद्यपि धातुः कर्म्मरूपमात्रं गोचरयति, पाकच्छेदादि
पदेभ्यस्तन्मात्राऽवगमात् । आख्यातोपसंधानात्तु तदर्थः पूर्वाऽपरीभूतप्रचय
रूपः प्रतीयते । न चैकमुपसङ्ग्राहकमन्तरेण तद्भाव इति फलमस्योप
संग्राहकम् । तदिदमाख्यातमाप्रारम्भादाफलोत्पत्तेः पूर्वाऽपरीभूतं समान
जातीयक्रियासन्तानं वा समानजातीयक्रियासमुदायं वाऽन्योत्पादाऽनुकूलतया
भावात्मानमवच्छिनत्ति, पचतीत्यभिदधाति । तथा च यजेतेत्यभिमतफला
वधिनि देवदत्तस्मरणद्रव्याऽवमर्शनतद्विषयस्वत्वत्यागात्मनि यागकर्मणि
नियोगात्फलभेदाऽपेक्षायामधिकृतविशेषणस्याऽपि स्वर्गस्य यागसाध्यतया
समन्वय इति ।


परिहरति—स्याद्यदीदृशो भावार्थः । न त्वयमेवमित्युक्तं भावना
विवेके । तादृशं चेत् कर्म्म नियोगविषयस्तर्हि तन्नियोगात्प्रागवगन्तव्यम् ।
न खल्वनबगतगोचरो नियोज्यस्तद्गोचरं नियोगमवगन्तुमुत्सहते । न च
स्वर्गाऽवधिको यागः प्राङ्नियोगाऽवगमान्मानान्तरेण पाक इवौदनाऽबधिः
शक्याऽबगमः । न च नियोगात्तदवगमः । परस्पराश्रयदोषप्रसक्तेः । सति
नियोगाऽवगमे तन्निरूपणम्, तस्मिंस्तु सति तदबगम इति । यद्यपि यागरूपं
प्रमाणान्तरसिद्धम्, तथाऽपि भावात्मना न तत्सिद्धम् । तेन च तद्विषयो, न
पुना रूपमात्रेण । तन्मात्रेण वा विषयत्वसमर्थने नास्य स्वर्गसम्बन्धः स्यादिति
भावः । नैमित्तिके च फलकल्पनाप्रसङ्गः । इष्टोपाधेर्भावार्थस्य काम्यवत्त
त्राऽप्यविशेषात् । न चाऽपूर्वमिच्छागोचर इत्यसकृदावेदितम् । यथा
चाऽस्मिन् दर्शने प्रकारान्तरेणापि न कर्म्मफलसम्बन्धस्तथाक्तं भावनाविवेके ।


ननु भवत्वसम्बन्धः, का नः पीडेत्यत आह—तेन स्वर्गयागयोर
सम्बन्धाद् न पुरुषार्थसाधनं ज्ञानम् । ततः किमित्याह—पुरुषार्थसाधनं च
जिज्ञासन्ते प्रेक्षाबन्तः ।


तदनेन प्रबन्धेन स्वर्गयागयोः परस्पराऽसङ्गतिप्रसङ्गाद् नियोगस्य
कार्यता प्रतिषिद्धा । पुनस्तामेव प्रकारान्तरेण निषेधति—लोकाच्च शब्दार्था
74

नियोगप्रधानता । तत्सिद्धावनियोगात् । नापि प्रतिपत्ता प्रत्येति ताम् ।
विषयसिद्धावप्यननुष्ठानात् । न हि गामानयेति नियोगसिद्धिर्विवक्षिता वक्तु
रपि तु विषयसिद्धिः ।


अन्यल्लोके शब्दवृत्तमन्यद्वेदे । विवक्षापरो हि समन्वयो लोके
शाब्दानाम्, नियोगपरो वेदे । अयमपरो गण्डस्योपरि स्फोटः । यदि खलु
विवक्षापरेऽन्वये शब्दसामर्थ्यं लोकतोऽवगम्यते नाऽन्यपरत्वम् । अनन्यप्रमाण
कत्वाच्छब्दसामर्थ्यस्य । वक्तुरभावादिति चेत् । अयमेव विवक्षापरोऽन्व
यस्तमनुमापयेदिति प्राप्तं पौरुषेयत्वम् । प्रतिपत्त्यभावो वा भवन्ती वा
प्रतिपत्तिर्न्न शब्दनिमित्ता सामयिकी स्यात्, सामान्यतोदृष्टजा वा ।
तस्माल्लाक्षणिकप्रयोगज एव तत्रभवतो विभ्रमो नियोगः कार्य्य इति । अपि


ऽधिगमान्न नियोगप्रधानता नियोज्यकृतिं प्रति । कुतः ? तन्नियोगसिद्धाव
नियोगान्नियोक्तुरेव तत्सिद्धेः । नाऽपि प्रतिपत्ता प्रत्येति तां नियोक्तुर्वाक्य
योगसिद्धिं स्वकृतेर्व्याप्यतया । कस्मात् ? विषयसिद्धौ सत्यामननुष्ठानान्नि
योज्यस्य प्रतिपतुः । न ह्यन्येनाऽऽनीतायां गवीतरस्तदानयनमारभते ।
तस्माद्विषयसिद्धौ नियोक्तृनियोज्ययोः सम्प्रतिपत्तेः संबद्धविषयपरामेव
साधनतामध्यवस्यति, न तु नियोगपरामित्यर्थः ।


चोदयति—अन्यल्लोके शब्दवृत्तमन्यद्वेदे । तदेव स्फोटयति—
विवक्षापरो हि समन्वयो लोके शब्दानां पदार्थानाम्, नियोगपरो वेदे । तेन
तत्र नियोगस्यैव कार्यतेत्यर्थः । दूषयति—अयमपरो गण्डस्योपरि स्फोटः ।
तमाह—यदि खलु विवपक्षापरेऽन्वये शब्दसामर्थ्यं लोकतोऽबगम्यते ततो
न विवक्षितादन्यपरत्वं वेदस्य । कस्मात् ? अनन्यप्रमाणकत्वाल्लोकप्रमाण
कत्वाच्छब्दसामर्थ्यस्य नोपायान्तरं तदवगमाय वेदे सम्भवतीति । शङ्कते—
वक्तुरभावान्न विवक्षासम्भवो वेद इति चेत् ? निराकरोति—अयमेव
विवक्षापरोऽन्वयस्तमनुमापयेदिति प्राप्तं पौरुषेयत्वम् । सोऽयमस्मिन् पक्षे
लोकविरोधलक्षणस्य गण्डस्योपरि पौरुषेयत्वप्रसङ्गलक्षणः स्फोटः । अथ
दृढतरमपौरुषेयत्वं ततः प्रतिपत्त्यभावो वा स्फोटः । तदुपायाऽभावात् ।
अथ स्वाऽनुभवसिद्धा वेदवाक्यश्रवणसमनन्तरा प्रतीतिर्नाऽपह्नवमर्हति,
तत्राह—भवन्ती वा प्रतिपत्तिर्न शब्दनिमित्ता सामयिको । स्वतः सिद्धेष्वेव
वेदवाक्येषु पुरुषकृतसङ्केतनिबन्धना तदुच्चारणादर्थप्रतीतिरित्यर्थः । यदि
तु सम्बन्धुरस्मरणान्न सङ्केतक्रियासम्भवः, ततः सामन्यतोदृष्टरूपजा
वा । गवादिपदयुक्तं हि वाक्यमर्थविशेषप्रत्ययनिमित्तमुपलब्धम्, वैदिकं च
तथेति तदपि प्रत्यायकमिति सामन्यतोदृष्टादर्थप्रत्ययो वैदिकादपि वाक्या
दित्यर्थः ।


75

च न लोके नियोगमात्रं प्रवृत्तिहेतुः, सर्वस्य नियोगादप्रवृत्तेः । अनुविधेय
नियोगाच्च तद्भावात् । अनुविधेयत्वं नियोक्तुरन्यनियोगात् प्रवृतिहेतुः ।
अनुविधानकारणं चाऽर्थाऽनर्थप्राप्तिरिहारादि प्रमाणान्तरसिद्धम् । न च वेदे
नियोक्ताऽपि । कुतः पुनरनुविधेयः ? ननु शब्दः । भवतु नाम नियोक्ता, न
त्वनुविधेयः । हेत्वभावात् । न ह्यर्थाऽनर्थप्राप्तिपरिहारयोः शब्दाऽनुविधाने
प्रमाणमस्ति । नियोग इति चेत् । न । तस्य प्रमेयत्वात् । नियोगज्ञानं तर्हि ।
न । तस्य नियोगविषयत्वात् । तस्य च ताभ्यामन्यत्वात् । न चाऽर्थादाक्षेपः ।


यत्त नियोगकर्त्तव्यतायामाचार्यनियोगः कर्तव्यः, राजशासनमनुष्ठेय
मिति लौकिको व्यपदेशः प्रमाणमुपन्यस्तम्, तदपहसन्नन्यथासिद्ध्यति—
तस्माल्लाक्षणिकप्रयोगप्रभव एष तत्रभवतो विभ्रमो नियोगः कार्य इति ।
नियोगशब्देन स्वाभिधेयविषयभावार्थलक्षणादिति पूर्वार्द्ध व्याख्याय कारि
कायाः पश्चार्द्ध व्याचष्टे । अपि च न लोके नियोगमात्रं प्रवृत्तिहेतुः ।
कुतः ? सर्वस्य नियोगादप्रवृत्तेः । अनुविधेयनियोगाच्च तत्प्रवृत्तिभावात् ।
तस्मादनुविधेयत्वं नियोक्तुरन्यनियोगात्प्रवृत्तिहेतुः । अनुविधानकारणं
चार्थाऽनर्थप्राप्तिपरिहारादि प्रमाणान्तरसिद्धम् । वेदेऽप्यनुविधेयोऽस्तु
लोकवदिति चेत् । अतः आह—न च वेदेऽपौरुषेयेऽपि नियोक्ताऽपि दृश्यते ।
कुतः पुनरयमनुविधेयः ? धर्मस्याऽत्यन्ताऽसिद्धेरित्यर्थः ।


चोदयति—ननु शब्दो नियोक्ताऽनुविधेयः । शब्दनियोक्तृत्वं न्यरासि
प्रथममेव प्रमाणत्वादित्यादिना । अभ्युपगम्याप्याह—भवतु नाम नियोक्ता,
न त्वनुविधेयः । अनुविधानहेत्वभावात् । नन्वर्थाऽनर्थप्राप्तिपरिहारावनु
विधानकारणं भविष्यतीत्यत आह—न ह्यर्थानर्थप्राप्तिपरिहारयोः शब्दा
ऽनुविधाने प्रमाणमस्ति । शङ्कते—शब्दाऽनुविधाने सत्यनुविधातुः पुरुषस्य
हितप्राप्तिरहितनिवृत्तिर्वा भवतीत्यत्र नियोगः प्रमाणमिति चेत् । निरा
करोति—न । तस्य नियोगस्य प्रमेयत्वात् । न खलु प्रमेयं तत्त्वेन प्रमाणं
भवतीति । पुनः शङ्कते—यदि प्रमेयतया नियोगो न प्रमाणम्, नियोगज्ञानं
तर्हि प्रमाणमस्तु । निराकरोति—न । तस्य नियोगविषयत्वात् । तस्य च
नियोगस्य ताभ्यामर्थाऽनर्थप्राप्तिपरिहाराभ्यामन्यत्वात् ।


यदि मन्येत, मा नाम भून्नियोगः । प्रमेयतयाऽर्थानर्थप्राप्तिपरिहारयोः
प्रमाणं शब्दावगतेस्त्वयं चेतनप्रवृत्तिं विनाऽनुपपद्यमानस्तस्याश्चार्था
ऽनर्थप्राप्तिपरिहारमन्तरेणाऽसम्भवात् प्रवृत्तिमर्थानर्थप्राप्तिपरिहारप्रयोजन
माक्षेप्स्यते च तदपेक्षया प्रमेयमपि प्रमाणताम्, कारकशब्दानामापेक्षिकप्रवृत्ति
त्वादित्यत आह—न चाऽर्थादाक्षेपः । कुतः ? हिताऽहितप्राप्तिपरिहाररहित
76

अनाप्तनियोगदर्शनात् । क्षेम्योऽयं पन्थाः, गच्छतु भवाननेनैवेति यथा ।
पदार्थाऽन्वयनिष्ठो नियोगो लोके तस्य च प्रमाणान्तरविषयत्वात्तदपेक्षत्वा
त्तन्निबन्धना प्रवृत्तिर्लोके, नियोगनिष्ठस्तु वेदे, अतो नाऽन्याऽपेक्षा । उक्तोत्तर
मेतत् । अपि च न नियोगमात्रं प्रवृत्तिहेतुः । मिथ्या तर्हि नियोगज्ञानम् ।
न च तद्युक्तम् । कारणद्वयाऽभावात् । न वयं नियोगमवजानीमहे येन
मिथ्यात्वं स्यात् । सत्यपि तस्मिन्पुरुषः प्रवर्तते लोक इव यस्य कस्य चिन्नि
योगात् । न हि तत्र नियोगो नास्ति । अतत्परत्वे तात्पर्यमप्रमाणकमित्युक्तम् ।
ननु कर्तव्यताऽवगमात् प्रवृत्तिः । अवगच्छति च नियुक्त इदं मम कर्तव्य-


स्याऽनाप्तनियोगस्य दर्शनात् । अपथमेव सुपन्थानमाख्याय तत्र प्रर्त्तयत्य
नाप्तः क्षेम्योऽयं पन्थाः, गच्छतु भवाननेनेति यथा । चोदयति—
पदार्थाऽन्वयनिष्ठोऽर्थाऽनर्थप्राप्तिपरिहारोपायतालक्षणसमन्वयनिष्ठो नियोगो
लिङादिर्नियुज्यतेऽनेनेति व्युत्पत्त्या लोके तस्य साध्यसाधनभावस्य
प्रमाणान्तरविषयत्वात् । प्रमाणान्तराऽपेक्षत्वात्तन्निबन्धना साध्यसाधनभावा
ऽबगमनिबन्धना प्रवृत्तिर्लोके । अनाप्तवाक्ये च नियोगस्य मानान्तरेण
बाधितत्वादप्रवृत्तिः । मानान्तराऽगोचरनियोगनिष्ठस्तु पदार्थान्वयो वेदे ।
स च प्रतीतः प्रवृत्तौ हिताऽहितप्राप्तिपरिहारसाधनतामनुविधानकाणं
नाऽपेक्षते । प्रवर्त्तनकरसत्वात् । अतो नाऽन्याऽपेक्षा । न हि प्रमाणं
शब्दस्तदवबोधने मानान्तरमपेक्षते । नाऽपि नियोगः पुरुषप्रवृत्तौ हिताऽहित
प्राप्तिपरिहारसाधनतामित्यर्थः । तदेतद् दूषयति—उक्तोत्तरमेतत् । विवक्षा
परत्वनिराकरणप्रस्तावे ।


यत्तु प्रवर्त्तनैकरसत्वमभिमतं नियोगस्य, तदपि न मृष्यामह इत्याह—
अपि च लौकिको भवतु, अलौकिको वा, सर्वथा नियोग इत्येव न नियोगमात्रं
प्रवृत्तिहेतुः । चोदयति—न चेत्प्रवर्त्तयति, मिथ्या तर्हि नियोगज्ञानम् । न
चैतदुचितम्, कारणद्वयाऽभावात् । परिहरति—न वयं नियोगमवजानीमहे,
येन मिथ्यात्वं वेदस्य स्यात् । सत्यपि तस्मिन्पुरुषप्रवृत्तिर्लोक इव यस्य कस्य
चिन्नियोगात् । न हि तत्र नियोगो नास्ति । अथ न तन्नियोगपरं लौकि
कमपि तु विनियोगपरमित्यत आह—अतत्परत्वे नियोगपरत्वे लौकिकस्य
लोकाऽधीनाऽवधारणार्थस्य228 वैदिकस्य तात्पर्यं नियोगपरत्वमप्रामाणिक
मित्युक्तम् ।


ननु न वयं नियुक्तिमात्रं नियोगं ब्रूमहे, अपि तु कर्त्तव्यताम् । सा
च निरपेक्षा प्रवृत्तहेतुर्वेदादवगम्यत इत्याह—ननु कर्त्तव्यताऽवगमात्प्रवृत्तिः ।
77

मिति । यस्त्वगच्छन्नपि अनुष्ठेयं नाऽनुतिष्ठति स सत्त्वेऽप्यर्थाऽनर्थप्राप्ति
परिहारयोरननुतिष्ठन्निव न दण्डैर्वार्य्यते । तदेतदविमृष्टनियोगरूपम् । तथा
हि । प्रवर्तनामात्रं नियोगः । स च लिङाद्यर्थ इति प्रवर्त्तितोऽहमत्रेति
प्रतिपत्तिः शब्दात् । कर्तव्यताऽवगमस्तु नियोक्तुरनुविधेयत्वात् ।
अनुविधेयनियोगे ममेदं कर्तव्यमित्यध्यवसायात् । इतरत्र तु प्रवर्त
नामात्रप्रतीतेः । उक्तं च कर्तव्यताविषयो नियोगो न नियोगः कर्तव्यतामाह ।


अवगच्छति च नियुक्त इदं मम कर्त्तव्यमिति । यस्त्ववगच्छन्नप्यनुष्ठेयं
नाऽनुतिष्ठति स सत्त्वेऽप्यर्थाऽनर्थप्राप्तिपरिहारयोरननुतिष्ठन्निव न दण्डै
र्वार्यते । इदमभिसंहितम्, चेतनाप्रवृत्तिलक्षणकार्योन्नेयशक्तयो लिङादयः
प्रवृत्तिहेत्वाभिधायिनः । तद्धेतुश्च स्वात्मनि कर्त्तव्यताऽवगमो विदित इति
कर्त्तव्यतामभिदधाति । तथा च ततः कर्त्तव्यतामवगम्याऽप्यप्रवर्त्तमाना
हिताऽहितप्राप्तिपरिहारोपायतामिव न दण्डैः पराणुद्यन्त इति । दूषयति—
तदिदमविमृष्टनियोगरूपं वचः । तथा हि । लोकाऽनुसारादाज्ञादिरूपितं
प्रवर्त्तनामात्रं नियोगः । स च लिङाद्यर्थो, न पुनः प्रवृत्तिहेतुः कर्त्तव्यता ।
तदवबोधे ऽपि कर्त्तव्यताऽनवबोधात् । अननुविधेयनियोगेन हि तत्र नियोग
प्रत्ययो नास्तिः अपि तु कर्त्तव्यताऽवबोधः । तदवबोधे सत्यसति विधुर
प्रत्ययो229पनिपाते प्रवृत्तेरवश्यम्भावनियमादिति । तस्मात्प्रवर्तितोऽहमिति
प्रतिपत्तिः शब्दात्प्रवृत्तिहेतुः । कर्त्तव्यताप्रतिपत्तिस्तु प्रेक्षापूर्वतो नियोज्यस्य
नियोक्तुरनुविधेयत्वात् । कस्मात् ? अनुविधेयनियोगे ममेदं कर्त्तव्यमित्यध्य
वसायात् । इतरत्र तु कर्त्तव्यताऽध्यवसायरहितप्रवर्त्तनामात्रप्रतीतेः ।


अत्रैव जरत्प्राभाकरोन्नीतार्थं गुरोर्वचः सङ्गच्छत इत्याह—उक्तं च,
कर्त्तव्यताविषयो नियोगः प्रवर्त्तना नियोक्तुर्द्धर्म्मः, तमभिदधाति लिङ्, न
नियोज्यस्य धर्मं कर्त्तव्यत्वं प्रवर्त्तनाया विषयमाह, विषयस्य विषयिणो
ऽन्यत्वात् ।


नवीनास्तून्नयन्ति, अनिरूपितनियोगव्यापारस्येदं चोद्यमित्युपक्रम्येद
मुक्तम् । कर्त्तव्यताविषयो हि नियोगो न कर्त्तव्यतामाहेति । यागकर्त्तव्यता
ऽनुष्ठानं विषयो यस्य नियोगस्य स तथा । तेन हि नियोगः साध्यते, न
पुनर्नियोगो यागस्याऽनुष्ठानं ज्ञापयति ।


एतदुक्तं भवति साक्षान्नियोग एव कर्त्तव्यतयाऽबगम्यते लिङादिभ्यः ।
स तु यागविषयस्तदनुष्ठानमन्तरेण कर्त्तव्यताया अपर्यवसानात् तदनुष्ठान
78

तद्विषयत्वादेव हि तर्हि कर्तव्यताऽवगमः । न तावदयं शाब्दः । शब्देन
नियोगमात्रस्याऽभिधानात् । नाप्यार्थः । सर्वनियोगेष्वभावात् । तस्मादि
दमपि दर्शनमविमृश्यमानसुन्दरमिति नाद्रियन्ते वृद्धाः । अस्तु तर्ह्यनुविधेयो
नियोक्ता भूतानाम् । साक्षात्कृताऽऽनुश्र230विकश्रेयःसाधनो हितकामः सर्वज्ञः ।


माक्षिपति । सोऽयमाक्षेपाऽपरनामोपादानव्यापारो नियोगस्याऽऽस्थीयत
इति । तदेतदपूर्वात्मनि कार्यरूपे नियोगे सत्युपपद्यते । तदभावश्च निपुण
तरमुपपादितः । तदास्तां तावत् ।


चोदयति—नियोगस्य तद्विषयत्वादेव तर्हि कर्त्तव्यताऽवगमः ।
विषयिणो विषयनान्तरीयकत्वादिति भावः । निराकरोति—न तावदयं
शब्दः । कस्मात् ? शब्देन नियोगमात्रस्याऽभिधानात् । ननूक्तं नान्तरीय
कत्वादिति, तत्राह—नाप्यार्थः । कुतः ? सार्वनियोगेष्वभावात् । कर्त्तव्य
ताऽवगमस्य । न खल्वयमननुविधेयेन शतशोऽपि नियुज्यमानोऽवबुध्य
मानोऽपि नियोगं कर्त्तव्यतामवगंस्यत इत्युक्तम् । उपसंहरति-तस्मादिदमपि
दर्शनमपि दृश्यमानसुन्दरमिति नाद्रियन्ते बृद्धाः । तत्सिद्धमेतत् । विवादा
ध्यासिता लिङादयो न मानान्तराऽपूर्वकार्याऽभिधायिनः, तेनाऽगृहीत
सङ्गतित्वात्, यद्येनाऽगृहीतसङ्गति न तत्तदभिधायि, यथा वाजिपदं क्रमेल
कस्येति । अगृहीतसङ्गतेरभिधायकत्वे व्यवस्थाहेत्वभावात् । सर्वस्य सर्वम
भिधायकं सम्भवेदित्यव्यवस्था । तदिदमगृहीतसङ्गतित्वं व्यवस्थाहेत्वभावेन
व्याप्तं स्वव्यापकविरुद्धव्यवस्थोपलब्धेरभिधायकत्वान्निवर्त्तमानमनभिधाय
कत्व एवावतिष्ठत इति प्रतिबन्धसिद्धिः ।


सम्प्रत्यन्यथा प्रत्यवतिष्ठते परः । अस्तु तर्ह्यनुविधेयो नियोक्ता
भूतानाम्, भिषज इव तस्य भगवतो नियोगादर्थाऽनर्थप्राप्तिपरिहारार्थेन
प्रवर्त्स्यन्ति निवर्त्स्यन्ति चेति । कस्मादित्याह—यतः साक्षात्कृताऽऽनु
श्रविकश्रेयः साधनः । ननु साक्षात्कृताऽऽगमगम्यश्रेयःसाधनोऽपि कदा
चिदन्यथा ब्रूयात्, न वा ब्रूयात् । तत्कथमस्याऽनुविधेयता ? इत्यत आह—
हितकामः परेषां स्वार्थीभूत231विश्वव्यापिकारुण्यो हि भगवान् वैराग्या
ऽतिशयसंपन्नो मात्रयाऽपि रागादिभिः क्लेशैरुपक्लेशैश्च मदमानादिभिर
परामृष्टः । तदयमतिमहति संसारदुःखपङ्के निमज्जतः प्राणिनः पश्यन्
कथं नामैतानुद्धरेयमिति तद्दुःखेन कथं न दूयमानो वा हिताऽहितप्राप्ति
परिहारोपायतत्त्वे विद्वान् करणपाटवे सति कथमन्यथोपदिशेत्, नोपदिशेद्
79 वा । अथैवम्भाव एवास्य कुतः ? इत्यत आह—सर्वज्ञः प्रहीणरागाद्यावरण
तत्त्वज्ञानः खल्वयमनवयवेन विश्वं करतलाऽऽमलकमिव साक्षादीक्षमाणः
सर्वज्ञः साक्षात्कृताऽऽनुप्रविकश्रेयः साधनो भवति, भवति च हितकामः ।
दुःखतो जगदुद्धर्त्तुकामस्यास्य सर्वज्ञतामन्तरेण तदनुपपत्तेस्तत्र प्रवृत्तेः ।


न च सर्वज्ञो नास्ति । तथा हि । तदभावव्यवहारो बाधकप्रमाण
सद्भावाद्वा साधकप्रमाणाऽभावाद्वा भवेत् । न तावद्वाधकप्रमाणसद्भावः ।
न खलु प्रत्यक्षमस्य बाधकं रजतस्येव समारोपितस्य शुक्तितत्त्वं विषयः
सम्भवति । तद्विरुद्धोपस्थानाऽसम्भवात् । सर्वज्ञताया अत्यन्तपरोक्षायाः
केनचिदपि सह प्रत्यक्षप्रतीतेन विरोधाऽनवगतेः । नाप्यनुमानमस्य
बाधकम् । तद्धि विधिनिषेधसाधनतया द्विविधम् । तत्र विधिसाधनं
स्वभावहेतुकं कार्यहेतुकं वा न निषेधे साध्ये प्रभवति । अन्यसाधनत्वेऽन्य
साधनस्याऽप्रसङ्गात् । अनुपलब्धिलिङ्गकं तु प्रतिषेधसाधनं भवेत् । तच्च
स्वभावाऽनुपलम्भसाधनादन्यदिह सर्वज्ञविरुद्धार्थान्तरविधानेन वा तत्कारण
व्यापकनिषेधेन वा सर्वविदभावं साधयेत् । न तावत्स्वभावविप्रकर्षिणा232
सर्वविदा सह कस्यचिदपि प्रतीयमानस्य विरोधो दृष्टपूर्वः । विरोधि
प्रतिपत्तिनान्तरीयकतया विरोधाऽवगतेः । विरोधिप्रतिपत्तौ वा नाऽत्यन्ताय
तन्निषेधः । न च प्रत्यक्षाऽनुपलम्भसाधनं कार्यकारणभावः स्वभाववि
प्रकर्षवति सर्वविदि शक्याऽवगमः । अत एव व्यापकत्वमपि कस्यचिद्
दुरवसायमेव सर्वविदि । नापि विपक्षे बाधके प्रमाणप्रवृत्तिः क्षणिकत्वस्येव
सत्त्वे सर्वविद्व्यापकाऽभावाऽबगम233-निबन्धनम् । तदभावात् । भावे वा
निषेधो नास्ति अत्यन्तायतस्य । न खलु खपुष्पं कस्यचिद्व्याप्यं सम्भवति
व्यापकं वा । न चाऽन्यमात्रनिवृत्तावन्यस्य निवृत्तिः । अतिप्रस
ङ्गात् । यथाहुः—


अन्यस्यैव निवृत्याऽन्यविनिवृत्तिः कथं भवेत् ।

नाऽश्ववानिति मर्त्येन न भाव्यं गोमताऽपि किम् ? ॥ इति ।

न च सत्त्वज्ञेयत्वादयो सर्वज्ञतासहभुवः सहस्रश उपलब्धा व्याप्ता
विवादाध्यासितस्य पुरुषधौरेयस्य विरुद्धोपस्थापनेन सर्वज्ञतां प्रतीक्षिपन्तीति
साम्प्रतम् । सत्त्वादेरसर्वविद्व्याप्त्यसिद्धेः । न खलु दर्शनाऽदर्शनमात्र
निबन्धनं व्याप्तिविज्ञानम्, मा भूच्चैत्रः श्यामो मैत्रीतनयत्वात् परिदृश्य
मानमैत्रीतनयस्तीमवदित्यनुमानम् । तत्तनयताया अश्यामतया विरोधा
ऽभावेन सन्दिग्धव्यतिरेकित्वान्नानुमानमेतदिति चेत् ? न । इहाऽपि
80 समानत्वात । न हि सर्ववित्तया सह सत्त्वादेः कश्चिद्विरोधो, येनासौ न
सन्दिग्धव्यतिरेकः स्यात् । द्वयी हि विरोधाऽवगतिः सहाऽनवस्थानं वा,
छायाऽऽतपवत् परस्परपरिहारो वा भावाऽभाववत् । न तावदविकलकारणस्य
सर्वज्ञत्वस्यालोकस्येव234 सत्त्वादेः सन्तमसस्येव भावेऽभावः, यतः सहाऽनव
स्थितिरूपविरोधसङ्गतिः स्यात् । तथा च भावे वा नात्यन्ताभावः सर्वज्ञ
ताया इत्युक्तम् ।


नाऽप्युत्तरः । न खलु सर्वज्ञतासत्त्वादिपरिहारेण सत्त्वादयो वा तत्प
रिहारेण भावाऽभाववत् प्रत्ययपथमवतरन्ति । न च सर्वज्ञतया तेषां व्याप्ति
रस्तीत्युक्तम् ।


स्यादेतत् । उपदेशप्रणयनमेव बाधकं सकलवस्तुतत्त्वदर्शनस्य । तथा
हि । उपदेशो विकल्पविज्ञानयोनिर्विकल्पश्च समारोपितगोचरतया मिथ्येति
न तथा तथागतविज्ञानं भवितुमर्हति । तदयमुपदेशो निषेध्यसर्वविषयतत्त्व
विज्ञानविरुद्धसमारोपितगोचरविकल्पविज्ञानकार्य इति विरुद्धकार्योपलब्ध्या
बुद्धादीनां सर्वज्ञत्वाऽभावसाधनम् । उपदेशाऽभावे वा वृथा तत्प्रसाधनं तत्स
न्निधानमात्राद्वा चैत्यवन्दनादिचोदनानामनिःसृतत्वाभ्युपगमेऽनाश्वास इति ।
तन्न । विकल्पस्य सर्वविज्ञानत्वाऽविरोधात् । द्विविधो हि विकल्पो विपर्या
सपूर्वोऽतत्पूर्वश्च । तत्र विपर्यासपूर्वो भवादृशाम् अतत्पूर्वस्तत्रभवतः सर्व
वेदिनः । न खल्वसौ भ्रान्तो विकल्पवानपि तु विदितसमस्तवस्तुतत्त्वविस्तारः
करुणापराधीनमानसो दुःखिन उपदेष्टुकामः । वचनमन्तरेण तदनुपपत्तेः
विकल्पं विना तदसम्भवात् तस्याऽतात्त्विकत्वं विद्वानपि तमाहरति । यथा
नैरात्म्यतत्त्वं विद्वानपि विकल्प्य समारोपितमात्मानं निषेधति, नास्त्यात्मेति ।
यथा वा वैयाकरणप्रवरो गाव्यादिशब्दानसाधून् जानानोऽपि पृथग्जनप्रति
पिपादयिषया प्रयुञ्जानोऽपि नाऽपशब्दकारी । तदिदमाहार्यमस्य रूपं न
तात्त्विकमिति तत्त्वविदो नोपदेशविरोधः । न च रागादिमत्ता । न खलु कृपा
रागपक्षे वर्त्तते । नन्वियं परदुःखप्रहाणेच्छेति राग एव । मैवम् । न हीच्छा
मात्रं रागः, अपि तु चित्तमलमात्मनो दर्शनाऽऽवरणमभूतगुणाऽभिनन्दनं
रागमाचक्षते । न ह्यसति नित्यात्मदर्शने स्वार्थतृष्णापरिप्लुतः कश्चित्परि
स्पन्दते । यथा हि चेत्रः स्वतो भिन्नं मैत्रमुदीक्षमाणः स्वगतसुखतृष्णाप
रिप्लुतो न मैत्रसुखाय घटते । तथा पूर्वाऽपरक्षणविविक्तं विज्ञानमात्रमात्मानं
साक्षादीक्षमाणः सन्नतिपतिततद्विपरीतलक्षणान्तरोपकार235कर्मणि प्रवर्त्तते,
प्रवर्त्तते च स्वार्थतृष्णापरिप्लुतः । तेनाऽवगच्छामोऽवगच्छति नूनमयमहमिति
81

न । तस्याऽनुपपत्तेः, अज्ञानाच्च । तथा हि—


हेत्वभावे फलाऽभावात्प्रमाणेऽसति न प्रमा ।

चक्षुराद्युक्तविषयं परतन्त्रं बहिर्मनः ॥

यद्यप्यात्मप्रत्यक्षनिवृत्तिर्विप्रकर्षवतामभावं व्यभिचरति । सर्वप्रत्यक्ष-


विभिन्नानपि स्वचित्तक्षणानेकतया । तदिदं सहजमात्म236ऽदर्शनं निदानं रागा
दीनाम् । यथाऽहं सुखो भवेयं दुःखी च मा भूवमिति च मा भूवमिति च
तृप्यतो यैवाहमिति धीः सैव सहज त237त्त्वदर्शनमिति । न च सर्वविदः करुणा
ऽहमुपकुर्या परानित्येवमाकारापि सत्त्वदर्शनाऽवयवा यस्मान्नात्मगामो फला
भिलाषाऽयमपि तु स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छेत्युक्तम् । न च सर्वे चित्त
क्षणाः प्रत्येकं परमुपकुर्यामहमहमित्यहमहमिकयोत्पद्यमाना अप्यात्मदर्शनाऽ
बयवाः । परोपचिकीर्षायास्तं विनाऽप्युपपत्तेः । तत्त्वदर्शने चोपदेशसम्भवा
त्स्वगतता238मन्तरेणापि परोपकारस्य समीहितत्वादपेक्षितलक्षणत्वाच्च फलस्य
सत्सम्बन्धस्य प्रवृत्तेः प्रेक्षावत्ताऽविधातात् । तस्मादुपदेशतत्त्वविज्ञानयोर
विरोधात्सन्दिग्धव्यतिरेकित्वाद्वचनमपि न सर्वज्ञताया बाधकमिति न बाधक
प्रमाणसद्भावस्तदभावव्यवहारसाधनम् । नाऽपि साधकप्रमाणाऽभावः । तथा
हि । प्रत्यक्षाऽभावो वा सकलप्रमाणाभावो वा स्यात् । प्रत्यक्षाभावोऽपि
चाऽऽत्मनः सर्वेषां वा, यदात्मनस्तदाऽपि दृश्यताविशेषणो निर्विशेषणो वा ।
न तावदात्मप्रत्यक्षनिवृत्तिर्दृश्यताविशेषणा सर्वज्ञाऽभावसाधनी । तस्य स्वभाव
विप्रकर्षिणस्तत्वानुपपत्तेः प्रसिद्धत्वान्निर्विशेषणायाश्च व्यभिचारात् समस्त
प्रत्यक्षनिवृत्तेश्चाऽसिद्धत्वात् । न खल्वर्वाग्दृशः सकलप्रत्यक्षनिवृत्तिः ।
असिद्धत्वात् । न च प्रमाणं प्रमेयस्य व्यापकं कारणं वा, येन239 तन्निवृत्तौ
निवर्तेत । तस्मान्न तदभावसिद्धिः । नापि तद्भावसन्देहः । तत्साधनेन
तत्सद्भावस्य निवेदयिष्यमाणत्वात् । तस्मादनुविधेयपुरुषधौरेयनियोगादेव
प्रवृत्तिनिवृत्ती इति साम्प्रतम् ।


तदेतन्निराचष्टे—न । कुतः ? तस्याऽनु240विधेयस्य सर्वविदोऽनुपपत्तेः ।
अज्ञानाच्च । पातिते प्रमाणदारुणि यथायथं परिशोधयति—तथा हि ।


हेत्वभावे फलाऽभावात् प्रमाणे सति न प्रमा ।

चक्षुराद्युक्तविषयं परतन्त्रं बहिर्मनः ॥

तदेतद्व्याख्यातुमना भूमिकामारचयति—यद्यप्यात्मप्रत्यक्षनिवृत्ति
र्विप्रकर्षवतां त्रिविधेन कालदेशस्वभावविप्रकर्षेण तद्वतां रामसुमेरुपरमाण्वा
82

निवृत्तिरसिद्धा । असर्वदृशः सकलप्रमाणनिवृत्त्या च नाऽर्थाऽभावसिद्धिः ।
अव्यापकनिवृत्त्याऽव्याप्यनिवृत्तेरनियमात् । अव्यापकत्वं चाऽहेतुत्वात् ।
तन्मात्रानुबन्धाऽभावाच्च । अन्यथा सर्वस्य सर्वदर्शित्वप्रसङ्गात्,
अविशेषाच्च । वचनादयश्च यद्यप्यविरोधादनिवर्तकाः तथापि कारणनिवृत्त्या
कार्यनिवृत्तिप्रतीतेः प्रमाणाऽनुपपत्त्या तत्कार्यायाः सर्वार्थेषु संविदोऽभावमनु
मिमीमहे । तथा हि । न प्रत्यक्षं चक्षुरादिजन्म तावत्सर्वार्थेषु, तेषां विषय
नियमात् । किंचिदेव हि वर्तमानं संबद्धं च तद्विषयो न सर्वेऽर्थाः ।


यद्यपि चाऽनेकविधप्रमेयसंवेदनाद्रूपतो नियमो दुर्निरूपः । पटुमन्दता-


दीनामभावं व्यभिचरति । सर्वप्रत्यक्षनिवृत्तिरसिद्धा । असर्वदृशोऽस्मदादेः
सकलप्रमाणनिवृत्त्या च नार्थाऽभावसिद्धिः । कस्मात् ? अव्यापकनिवृत्ता
बव्याप्यनिवृत्तेरवश्यम्भावाऽनियमात् । अव्यापकत्वमेव कुत ? इत्याह—
अव्यापकत्वं चाऽहेतुत्वादकारणत्वात्तन्मात्रप्रतिबन्धा241ऽभावाच्च । हेतुधर्म्म
मात्राऽनुबन्धे हि साध्यधर्मोऽस्य व्यापकः । यथा वृक्षत्वं शिंशपात्वस्य ।
न च प्रमेयमात्राऽनुबन्धि प्रमाणम् । अन्यथा242 प्रमेयाऽनुबन्धित्वे
प्रमाणस्याऽस्मदादेः सर्वस्य सर्ववित्त्वप्रसङ्गः । तथा सत्यविशेषाऽस्मदादीनां
भवदभिमतेन सह सवविदा । प्रमेयमात्राऽनुबन्धिप्रमाणशालिता हि
सर्वज्ञता । सा चाऽस्मदादेरपीत्यविशेषप्रसङ्गः । वचनादयश्च यद्यप्यनिवर्त्तकाः
सर्वार्थतत्त्वविदो विपश्चितश्चाऽविरोध243स्तया सह वचने सत्त्वादीनाम्, तथा
ऽपि कारणनिवृत्त्या कार्यनिवृत्तिप्रतीतिः244 । न ह्यस्ति सम्भवो, नास्ति धूम
केतनः, अस्ति च धूम इति । प्रमाणं च करणं प्रमाया इति प्रमाणाऽनुपपत्त्या
तत्कार्यायाः सर्वार्थसंविदोऽभावमनुमिमीमहे ।


प्रमाणाऽनुपपत्तिमेव दर्शयति—तथा हि । न प्रत्यक्षं चक्षुरादिजन्म
तावत् सर्वार्थेषु सम्भवति । कुतः ? तेषां चक्षुरादीनां विषयनियमात् ।
नियमभेदमाह—किञ्चिदेव वर्त्तमानं संबद्धं तद्विषयः । न हि वर्त्तमानमात्रं
तद्विषयः । स्वभावविप्रकर्षवतां परमाण्वादीनामपि तद्विषयत्वप्रसङ्गात् ।
अत उक्तम्—किञ्चिदेवावयवि द्रव्यादीति । तथाऽपि कालव्यवहितदेशवि
प्रकृष्टं च तद्विषयः प्रसज्येत, अत उक्तं सम्बद्धमिति ।


एतस्मिंश्च नियमे न सर्वविषयं विज्ञानमिन्द्रियजमित्याह—न च
सर्वेऽर्था देशकालस्वभावधिप्रकर्षशालिनः । तथा नियमान्तरे तु दूषणमनभ्यु
पगमादेव परिभूतमित्याह—यद्यपि चाऽनेकविधप्रमेयसंवेदनाद्रूपतो नियमो
83

दिभेदतश्च नानादेशपरिमाणार्थपरिच्छेदान्न देशतः संबन्धनियमः ।
परिमाणतो नियमश्च । कालतस्तु निरूप्यते । प्राप्यकारित्वेऽवर्तमानस्य
प्राप्त्यभावात् । अप्राप्यकारित्वेऽप्यर्थसामर्थ्यसव्यपेक्षत्वात् ।


ज्ञानोत्पत्तावजातनिवृत्तयोरनुपाख्येयत्वात् असामर्थ्यात् । तथा


दुर्निरूपः । तथा हि । न तावद्रूपवच्चाक्षुषम्, अरूपस्याऽपि सङ्ख्यादेश्चाक्षु
षत्वात् । नापि रूपिसमवेतम् । तदसमवेतस्य नीरूपस्य कालादेरपि
चाक्षुपत्वादिति न रूपतो नियमः । नापि पाटवं वा रूपशब्दादीनामुद्भव
समाख्यातम्, स्फीताऽऽलोकमध्यवर्त्तिताऽर्थस्य ऐन्द्रियकत्वनियमहेतुः ।
अनुद्भूतानां मन्दानां रूपशब्दादीनां चक्षुरादिगतानामन्धकारस्थस्य च
घटादेरग्रहणादितिसाम्प्रतमित्याह—पटुमन्दतादिभेदतश्च ग्रहणाऽग्रहणनियमो
दुर्निरूपः । इन्द्रियपाटवतारतम्येन मन्दमन्दतरमन्दतमग्रहणात् । वृषदंशा
दीनां च निरालोकवर्तिपदार्थग्रहणात् । नापि देशसंनिधिमहत्त्वे द्रव्यग्रहण
नियमकारणे इत्याह—नानादेशपरिमाणार्थपरिच्छेदान्न देशतः सम्बन्ध
नियमः । चक्षुरेतावति देशे संनिकृष्यते, नैतावतीति नायं नियमः सम्भवतीति
तुल्यवद्भूम्यादिगतकुम्भादिशनैश्चरादिग्रहणदर्शनात् । परिमाणतो नियमश्च
दुर्निरूपः । सूक्ष्मसूक्ष्मतरसूक्ष्मतमगोचरत्वस्योपलब्धेः । अणोरनुपलम्भ
इत्यचोद्यम्245 । यदेव भवदभिमतं त्र्यणुकमोक्षामहे तदेव परमाणुमाचक्ष्महे ।
तदवयवाऽनुपलम्भात् तत्कल्पनाहेत्वनुपपत्तेश्च । दृश्यमानाऽवयवस्य च
स्थवीयसस्तैरेव क्षोदीयोभिरारम्भसम्भवात् । अमहतोऽपि च गुणादेश्चाक्षु
षत्वान्न महिमगुणशलिता तद्धेतुः । तदेकार्थसमवायस्य वा तद्धेतुत्वे
त्र्यणुकस्याऽग्रहणप्रसङ्गः स्यात्, तदभावात्परस्पराऽपेक्षोभयकारणत्वे वा
त्र्यणुकस्य च गुणादेश्चैकैककारणशालिनोरचाक्षुषता स्यात् । परस्पराऽनपेक्ष
कारणत्वे तु तृतीयस्यापि प्रकारस्य सम्भवो दुर्वारः । भवतु वा स्वभाव
विशेष एव चाक्षुषत्वे हेतुरेक इति न परिमाणतो नियमोपपत्तिः । तस्मान्नि
रूपणान्तराऽभावात् कालतस्तु निरूप्यते नियमः ।


तथा हि—इन्द्रियाणि प्राप्यकारीणि न वा, उभयथापि तेषां वर्त्तमान
विषयतैषितव्येत्याह—प्राप्यकारित्वे प्राप्ते उभयाश्रयत्वेनाऽवर्त्तमानस्याऽसंत
आश्रयत्वाऽयोगात् । प्रप्त्यभावात् अप्राप्यकारित्वे यद्यपि प्राप्याश्रयत्वेन
नाऽपेक्ष्यतेऽर्थः तथापि इन्द्रियाणामसत्यर्थे विज्ञानाऽजननात् अर्थसामर्थ्याऽपेक्ष
त्वात् । ज्ञानोत्पत्तौ कार्ये अजातनिवृत्तयोरनुपाख्येयत्वात् हेतोरसामर्थ्यम् ।
84

चाऽतिशयानामपि चक्षुरादयः स्वविषयमेव देशतः परिमाणतः संख्यातो
वाऽधिकं बोधयेयुः नाऽविषयमजातमतिवृत्तम् । तदुक्तं विद्यमानोपलम्भ
नत्वात् । तथा हि । प्रत्यक्षे रूपादिवेदने तच्चक्षुरादिपरतन्त्रं तन्नियमादेव


न खल्वतीतोऽजातशत्रुः सम्प्रति संतर्पयति विप्रानन्नपानैरुत्थापयति वा यूपं
महासंपन्निमित्तमनागतशङ्खश्चक्रवर्त्ती । यद्युच्येत मा नाम भूतामर्वाग्दृशां
लोचनगोचरावतीताऽनागतौ, योगविमलाञ्जनोज्ज्वलीकृतलोचनास्त्वालोच
यिष्यन्ति सकृदेव जगदुदरवर्त्ति वृत्तवर्त्तिष्यमाणमर्थमात्रम् । अचिन्त्यो हि
इन्द्रियाणां सामर्थ्याऽतिशयः, प्रभावाऽतिशयश्च योगस्य ।


यथा हि न चक्षुरादीनां देशतः परिमाणतः संख्यातो वा नियमः तथा
कालतोऽपि मा भूदिति तत्राह—यदा कालतो नियम इति व्यवस्थापितं तदा
अतिशयानामपि सिद्धाञ्जनादिभिर्योगिनां चक्षुरादयोऽर्वाग्दृशामिन्द्रियाणि
च स्वविषयमेव देशतः परिमाणतः सख्यातो वाऽधिकं बोधयेयुः, नाऽविषयम
जातमनिवृत्तं वा । एतदुक्तं भवति । यथैव कार्यमहेतुकं न भवति कादाचि
त्कत्वव्याघातात् एवमनियतहेतुकमपि । न खलु अनियतहेतुकत्वमहेतु
कत्वाद्विशिष्यते । कारणस्य हि कार्यप्राग्भावनियमः कारणत्वम्, तच्चा
ऽनियतनिमित्तत्वेऽनुपपन्नम् । न हि जातु यवबीजमत्यन्तपरिकर्मितमपि
कलमोऽङ्कुराय परिकल्पते । नानाकारणमेकं वृश्चिकादी246ति च स्थूलदृशः ।
कुशाग्रीयदृशस्तु प्रणिहितमीक्षमाणाः पश्यन्ति तत्रापि कमपि जातिभेदम् ।
तस्माद्यथैवकारणान्तराणिस्वकार्यनिय247तसामर्थ्यानि स्वकार्य एवाऽतिशयमनु
भवन्ति नाऽकार्ये नाऽप्यन्यकार्ये तथेन्द्रियाण्यपि न स्वा248विषये नाऽप्यन्यविषये
इति सिद्धम् ।


अत्रैव पास्मर्षं सूत्राऽवयवं योजयति—तदुक्तं विद्यमानोपलम्भनत्वा
दिति । ननु मा प्रवर्त्तिषत बाह्यानीन्द्रियाणि, मनस्तु प्रवर्त्स्यतीत्यत आह—
मानसमपि प्रत्यक्षं न सर्वं बोधयति । बहिर्मनसोऽस्वतन्त्रत्वात् । यत्र हि
मनः स्थितं तत्र तेन प्रवर्त्तितव्यम्, स्वप्रत्ययाऽनुविधानात् । आन्तरे च सुखादौ
तत् स्वतन्त्रमिति सुखादिविषयं तत् । न च सुखादयश्चितितया स्वसंवेदन
प्रत्यक्षा इति साम्प्रतम् । विज्ञानादन्यत्वात् । विज्ञानाऽभिन्नहेतुतया तत्त्व
मेषामिति चेत् । न । अभिन्नहेतुजत्वस्याऽसिद्धेः । इन्द्रियार्थसनिकर्षो हि
चन्दनविज्ञानस्य हेतुः, सुखस्य तु तद्विज्ञानम्, तदभावेऽपि विज्ञानमात्रादेव
स्वप्ने सुखोत्पाददर्शनात् । सत्यपि चन्दनाऽनुलेपे हेमन्ते तदनुत्पादादित्येषा
दिक् । तस्मात्सुखादिविषयं मानसं बहिर्विषयं भवितुं नाऽर्हति, तत्र तत्प्रत्य
यस्य मनस इन्द्रियादितन्त्रत्वादिन्द्रियादीनां च तदगोचरत्वात् ।


85

नियतम् । अन्यथाऽन्धाद्यभावप्रसङ्गादिति । मानसमपि प्रत्यक्षमान्तरसुखादि
विषयम् । बहिर्मनसोऽस्वतन्त्रत्वात् । स्वातन्त्र्येऽन्धबधिराद्यभावप्रसङ्गा
दित्युक्तम् । तज्जन्मसमनन्तरप्रत्ययसहकार्य्यपेक्षणाद्यदि नाऽन्धाद्यभावः
सर्वथा पारतन्त्र्यं न निवर्तते । तद्विषयत्वात् । अन्यथेन्द्रियान्तरजसहका
रिणोऽपि प्रवृत्तेः स एवाऽन्धाद्यभावः । न च तुल्यजातीयविषय एव समनन्त-


कस्मान्न स्वतन्त्रं बहिर्मन ? इत्यत आह—स्वातन्त्र्ये रूपादौ मनसो
ऽन्धबधिराद्यभावप्रसङ्गात् । न खल्वन्धादयो निर्मनस्कास्तेषां स्मृत्याद्य
भावप्रसङ्गात् । मनश्चेच्चक्षुरादिनिरपेक्षमीक्षेत रूपादीन्न कश्चिदन्धबधिरादिः
प्रसज्येतेति । तदेव स्फोटयति—तथा हि । प्रत्यक्षे रूपादिवेदने तन्मनश्च
क्षुरादिपरतन्त्रं तन्नियमादेव नियतमन्यथा नियमाद्यभावेऽन्वाद्यभाव
प्रसङ्गादिति ।


उक्तं शङ्कते—तज्जन्मसमनन्तरप्रत्ययसहकार्यपेक्षणाद्यदि नाऽन्धाद्य
भावः । अयमर्थः । न खलु मनो नाम चक्षुरादिवत् किं चिदिन्द्रियान्तरं
रोचयामहे, किं तु पूर्वमेव विज्ञानं चरमज्ञानस्योपादानमाचक्ष्महे । तदेव हि
समंविज्ञानत्वेनाऽनन्तरं चाऽव्यवहितत्वेन समनन्तरप्रत्यय इत्युच्यते । तत्र
यदिन्द्रियजविज्ञानसमनन्तरप्रत्ययसहकारिणा तदिन्द्रियजविषयक्षणोपादानेन
रूपेक्षणान्तरेणेन्द्रियजविज्ञानसमानकालेन जनितं स्वजनकक्षणविषयं विशदा
भमुपरतेन्द्रियव्यापारस्य ज्ञानं तन्मानसं प्रत्यक्षम् । न तदिन्द्रियजम्, तद्व्यापा
रोपरमे भावात् । नाऽऽन्तरविषयम् । इन्द्रियजविषयविज्ञानविषयक्षणजनित
क्षणान्तरगोचरत्वात् । न चाऽन्धवधिराद्यभावः । तेषामिन्द्रियरहित
तया तज्जविज्ञानाऽभावेनोपादानविरहात् । न चाऽप्रत्यक्षम्, विशदाभा
सत्वादिति ।


निराकरोति—सर्वथा नेन्द्रियान्तरपारतन्त्र्यं निवर्त्तते स्वोत्पत्तौ
मानसस्य प्रत्यक्षस्य । कुतः ? यदिन्द्रियजविज्ञानविषयाऽनन्तरक्षणो ग्राह्यः
तदिन्द्रियविषयजविषयजविषयत्वात्249 अन्यथा तदिन्द्रियजविषयजविषयाऽन
पेक्षणे250 स्वोत्पत्तौ मानसस्येन्द्रियान्तरजविज्ञानसहकारिणोऽर्थात्प्रवर्त्तमानस्य
रूपविज्ञानस्य स एवाऽन्धाद्यभावः प्रसज्येत । सहकारिभिः सह स्वोपादेय
मुपादानमपि करोतीति सहकारीत्युच्यते । यद्युच्येत तुल्यजातीयविषय एव
समनन्तरप्रत्ययो भवति नाऽसजातीयविषयः, तेनाऽयमप्रसङ्ग इति, तत्राह—न
च तुल्यजातीयविषय एव समनन्तरप्रत्ययः । कस्मात् ? जात्यन्तरसंचाराऽ
86

रप्रत्ययः । जात्यन्तरसंचाराऽभावात् । न खल्वेष ज्ञानधर्मो, जात्यन्तर
संचारात् । न प्रत्यक्षधर्मोऽवितर्कितरूपाद्यपेक्षणात् । न मानसधर्मः ।
सुखादिषु तददर्शनात् । अपि च विषयनियमात्पारतन्त्र्यमस्तु सहकारिविशे
षाऽपेक्षया वेति पारतन्त्र्य युक्तं स्मरणे तथा दर्शनात् । एकेन्द्रियग्राह्ये च
सजातौ रूपान्तरग्रहणप्रसङ्गः । अबान्तरजात्यपेक्षणे भिन्नसन्तानाऽऽपातः ।
तदतत्सन्तानवृत्त्योर्ज्जात्यभेदात् । तस्मादेकसन्तानक्षणे समनन्तरप्रत्ययतां


भावप्रसङ्गात् । न तावन्निरुपादानं विज्ञानं भवितुमर्हति । न चाऽनियतोपा
दानम् । उक्तमेतत्, 251अनियतहेतुकत्वमहेतुकत्वान्नाऽतिरिच्यत इति । तदिह
पूर्वबुद्धिभावाऽभावाऽनुविधानादुत्तरबुद्धिभावाऽभावयोः सैवोपादानमिति
युक्तम् । ततश्च शुक्लविज्ञानाऽनन्तरमुपजायमानं घनसारशलाकायां शीत
स्पर्शविज्ञानं शुक्लविज्ञानोपादानमेषितव्यम् । अन्यथा शुक्लविज्ञानजातीयस्य
संतानस्य शिशिरज्ञानजात्यन्तरसंचाराऽभावः स्यादित्यर्थः ।


तदेतद्विभजते—न खल्वेष ज्ञानमात्रस्य धर्मः । कुतः ? जात्यन्तर
संचारात् । न प्रत्यग्धर्मः । कस्मात् ? अविकल्पितरूपार्थाऽपेक्षणात् ।
अविकल्पितस्य रूपस्य साक्षात्कारात्तद्विषयपूर्वज्ञानसंभवे तु शब्दादिस्मृतौ
सत्यां वाऽऽलोचनमात्रं भवेदित्यर्थः । न मानसप्रत्यक्षधर्मः । कस्मात् ?
सुखादिषु तद्विषयपूर्वज्ञानाऽदर्शनात् ।


एवं तावदुक्तेन क्रमेण सहकारिविशेषाऽपेक्षया क्षणान्तरविषयत्वेऽपि
पारतन्त्र्यमापादितं मनसः सम्प्रति विमर्शपूर्वकमिन्द्रियविषयतयैव पारतन्त्र्य
मवधारयति—अपि च विषयनियमात्पारतन्त्र्यमस्तु सहकारिविषयाऽपेक्षया
वेति विमृश्याऽभिमतमवधारयति—पारतन्त्र्यं युक्तम् । य एव यदिन्द्रियविषयः
तत्रैव मनस्तदिन्द्रियतन्त्रं प्रवर्तत इति युक्तमित्यर्थः । कस्मात् ? स्मरणे तथा
दर्शनात् । अपि च तुल्यजातीयविषयं समनन्तरप्रत्ययं मानसप्रत्यक्षकारणं
ब्रुवाणो न तावदेकेन्द्रियग्राह्यतया तुल्यजातीयतां वक्तुमर्हति, अतिप्रसङ्गा
दित्याह—एकेन्द्रियग्राह्ये च सजातावभ्युपगम्यमाने रूपान्तरग्रहणप्रसङ्गः,
पीतदर्शनमपि चाक्षुषं मानसप्रत्यक्षं चक्षुरसन्निकृष्टेऽपि नीले प्रसुवीत, तदि
न्द्रियग्रहणाऽर्हत्वस्योभयत्राऽविशेषादित्यर्थः । यदि त्ववान्तरजातिरास्थीयेत
न चासौ रूपान्तर इति नाऽतिप्रसङ्गस्तत्राह—अवान्तरजात्यपेक्षणे हि भिन्न
सन्तानज्ञानाऽऽपातः । एकनीलोत्पलसन्तानवर्त्येकनीलोत्पलक्षणविषयमिन्द्रिया
ऽसन्निकृष्टसंतानान्तरवर्तिनीलोत्पलक्षणविषयमपि विशदं मानसं जनयेत् ।
कुतः ? तदसन्तानवृत्त्या नीलोत्पलक्षणयोर्जात्यभेदात् । उपसंहरति—तस्मादे
कनीलोत्पलसन्तानवर्त्तिक्षणविषयेन्द्रियजज्ञाने समनन्तरप्रत्ययत्वं तदिन्द्रिय
87

वदता चक्षुरादिविषयग्राहित्वमेवोक्तं भवति । क्षणविवेकप्रतिभासनादभेद
प्रतिभासनात् क्षणिकत्वप्रतिक्षेपात् ।


विषयज्ञानविषयजविषयस्य मानसस्य वदताऽकामेनापि चक्षुरादिविषय
ग्राहित्वमेवोक्तं भवति । तथा चाऽस्येन्द्रियपारतन्त्र्यमिति सिद्धम् ।


न चैतावताऽपि चक्षुरादिविषयत्वमेव भविष्यति, न चक्षुरादिविषय
ग्राहित्वमित्यत आह—क्षणविवेकप्रतिभासनात् । इदमभिसंहितम् । क्षणिकत्वे
हि सिद्धे भावानामेव तद्भवेदपि, न त्वेतदस्ति । तथा हि । अस्य साधनं
प्रत्यक्षमनुमानं वा भवेत् । प्रमाणान्तराऽभावात् । प्रमाणस्य सतोऽत्रैवाऽन्त
र्भावात् । अनन्तर्भावे तत्त्वाऽनुपपत्तेरिति स्थितेः । तत्र न तावत्प्रत्यक्षं
लौकिकं नीलोत्पलादिवर्तिक्षणिकतां गोचरयति । ननु न नीलादन्यत् क्षणिकत्वं
नाम वस्तुसत् । अर्थक्रियाभेदे हि तथा स्यात् सितादिवत् । न च क्षणि
कत्वस्य नीलसाध्याया अर्थक्रियाया भिन्ना समस्ति अर्थक्रिया, या स्वलक्षण
भेदेनाऽवतिष्ठेत । क्षणिकत्वं पीतादिवन्नीलसाध्ययैव चेदर्थक्रियया तत्तत्वतो
नीलाद्भिद्यते । न भिद्यते चेन्नूनं नीलग्राहिणा प्रत्यक्षेणैव क्षणिकत्वं गृहीतं
तदव्यतिरेकात् । तदनुपपन्नम् अनुभवाऽनारोहात् न खल्वनुभवो व्याख्यान
मर्हति । स च नीलमिति न तु क्षणिकवचनमिति । तदव्यतिरेकात्तद्गोचरत्वे
स्थेम्नोऽपि तदभिन्नस्य तत्त्वप्रसङ्गः । मानान्तरात्तु क्षणिकस्य तद्भेदसिद्धौ
प्रत्यक्षसिद्ध्यभिधानं प्रलापः । तत्र तस्याऽवसायाऽजनकत्वात् । अवसायाऽ
ननुगतव्यापारस्य प्रत्यक्षस्य प्रवृत्तिविषयं प्रति प्रामाण्याऽनभ्युपगमात् ।


स्यादेतत् । अनुभवारूढैव क्षणमात्रवर्तिता नीलादीनाम् । तथा हि
प्रत्यक्षविज्ञानं क्षणिकं स्वसमयेनैवाऽवच्छिन्नं परिच्छिनत्ति । तद्यथा ।
नीलाऽऽकारमालोचनं नीलं परिच्छिन्दत् तदभावं व्यवच्छिन्दत् तदभावाऽ
व्यभिचारिणः पीतादीनपि व्यवच्छिनत्ति । तथाऽस्तसमयाऽवच्छिन्नं नीलं
परिच्छिन्दत् स्वसमय252वर्त्तिताऽभावमप्यस्य व्यवच्छिन्दत् तदभावाऽविना
भाविनीं तत्पूर्वाऽपरसमयवर्तितामस्य व्यवच्छिनत्ति । तदव्यवच्छेदे पीता
दीनामप्यव्यवच्छेदः । तथा च नीलसाध्याऽर्थक्रियाऽर्थिनो न क्वचिदेव
नियमेन प्रवर्तेरन् । तदनुभवसिद्धैव क्षणिकता भावानामिति ।


तदनुपपन्नम् । नीलमात्रगोचरत्वादालोचनस्य । न खल253 तदात्मानमपि
गोचरयति, दवीयसी त्वस्य स्वसमयगोचरता । स्वसंवेदनाऽभ्युपगमेऽप्यात्मा
ऽनात्मप्रकाशनमात्रं नात्मानं समयेनाऽऽत्मना वा नीलं समयेन वा घटयेत् ।
88 आलोचनमात्रतया विशेषणविशेष्यभावाऽविषयत्वात्254 । आलोचनस्यापि
तत्समयाऽविच्छेदेऽपि नीलादीनां नैकक्षणमात्रवर्त्तित्वसिद्धिः । आलोचन
स्यापि द्वित्रादिक्षणवर्तित्वात् एकक्षणमात्राऽवस्थानाऽसिद्धेः । न चैकस्य
क्रमवदनेकसम्बन्धो विरुध्यत इति निवेदयिष्यते । तत्सिद्धं प्रत्यक्षेण क्षण
विवेकाऽप्रतिभासनान्नेन्द्रियविषयजविषयता255मानसस्य किन्त्विन्द्रिय256
विषयग्राहित्वमेवेति ।


ननु मा नाम क्षणभेदः प्रतिभासताम्, तदभेदस्तु कुत ? इत्यत आह—
अभेदप्रतिभासनात् । सोऽयं स्फटिक इति प्रत्यभिज्ञैव भगवती स्थापयिष्यति
स्फटिकम् । नन्वियंन स्फटिकस्य पूर्वाऽपरक्षणाऽवस्थानलक्षणं स्थिरत्वं
योचरयितुमर्हति । न खल्वेतद्विज्ञानमेकम्, कारणभेदाद् विषयभेदात् स्वभाव
विरोधाच्च । तथा हि । स इति पारोक्ष्यमयमिति च साक्षात्कारः । न
त्वनयोः स्वभावविरुद्धयोर्दहनतुहिनयोरिव शक्या शक्रेणाप्येकताऽऽपाद
यितुम् । त्रैलोक्यस्यैक्यप्रसङ्गात् । सत्यपि च स्फटिक इति व्यपदेशाऽभेदे
वैशकालभेदाद् विरुद्धधर्म्मसंसर्गादनयोर्गोचरो भिद्यते । न च संस्कारः पूर्वा
ऽनुभवयोनितया तद्गोचरनियतः सम्प्रतितनीमननुभूतचरीमस्य सत्तामवग
मयितुमर्हति । न चेन्द्रियाणि सन्निहितविषयाणि प्राक्तनीं गोचरयन्ति
तत्तास्पदस्य257 सत्तामसन्निहिताम् । न च कारणभेदेऽपि कार्याऽभेदसम्भवः ।
कारणभेदाऽभेदाऽधीनत्वात्तद्भेदाऽभेदयोः अन्यथाऽऽकस्मिकत्वाऽऽपत्तेः । तत्ते
दन्तास्पदे च स्वगोचरमात्रचारिणी स्मरणग्रहणे न परस्परस्य गोचरं
सम्भिन्तः । न चाऽऽभ्यामन्यदेकं विज्ञानमुभयविषयाऽसंभेदसमर्थं सम्भव
त्युक्तादेव क्रमात् । न चाऽस्य प्रामाण्यम्, विकल्पत्वेनाऽवस्तुनिर्भासत्वात्
स्मार्त्तादविशेषाच्च । तस्मात्प्रत्यभिज्ञां स्थापयति भावानिति मनोरथ
मात्रम् ।


अत्रोच्यते । एकमेवेदं विज्ञानं प्रत्यभिज्ञासमाख्यानम् । ननूक्तं
स्वभावविरोधान्नेति, तत्किमिदानीं भवतामनुमानविज्ञानमपि नैकम् ?
तदपि हि प्रत्यक्षमप्रत्यक्षं वा विकल्पोऽविकल्पश्च समारोपोऽसमारोपश्च ।
स्वाऽनुभवाऽवस्थापिताऽभेदस्य स्वरूपस्य तद्ग्राह्यभेदाऽपेक्षया प्रत्यक्षत्वादी
नामविरोध इति चेत् । न । इहापि साम्यात् । न खल्वेतदपि विज्ञानं
तत्तेदन्ताऽधिकरणमेकमाभ्यामनुरक्तं स्फटिकं गोचरयति, यदभिन्नं ना
नुभूयते अनुभूयते वा । एकत्वेऽपि च वस्तुनस्तदनुरञ्जकतत्तेदन्ताभे258दापेक्षया
89 प्रत्यक्षतापरोक्षते न विरोत्स्येते । सहसम्भवाद्विज्ञानैकत्वस्य च प्रमाणसिद्ध
त्वात् । न च स इति पूर्वदेशकालसंसर्गोऽयमिति च सन्निहितदेशकालसंसर्ग
एकस्य विरुध्यते । अतो युक्तं यत्पद्मरागस्य स्वरूपे परिच्छिद्यमाने तदभावो
व्यवच्छिद्यत इति । तदव्यवच्छेदे तत्स्वरूपाऽपरिच्छेदात् स्वप्रच्युतिव्यवच्छेद
स्वभावत्वात् पद्मरागभावस्य । तदव्यवच्छेदे तत्परिच्छेदाऽनुपपत्तेः । कस्मा
त्पुनस्तदन्ये पुष्परागादयो व्यवच्छिद्यन्ते ? तदभावाऽविनाभावादिति चेत्,
स एव कुतः ? प्रत्यक्षण कदाचिदपि पुष्परागद्मरागयोस्तादात्म्याऽनु
बलम्भादिति चेत् । यत्र तर्हि सतस्तादात्म्यप्रतीतिः तत्र न तदभावाऽविना
भावः । समस्ति च सोऽयं पद्मराग इति देशकालभेदाऽनुगतमेकं पद्मराग
तत्त्वमवभासयन्ती साक्षात्कारवती प्रतीतिः । तेन भवतु देशकालयोस्तत्सं
सर्गयोर्वा परस्परमतदात्मत्वं न तु तदवच्छिन्नस्य पद्मरागस्य । तस्य
भावात्संसर्गाभ्यां चाऽन्यत्वात् । ततोऽन्यत्वे तत्संसर्गयोः कुतस्तदीयत्वमिति
चेत् । स्वभावादेवेति संसर्गपरीक्षायां निपुणतरमुपपादयिष्यते । तस्मात्तत्ते
दन्ताऽऽस्पदस्य पद्मरागस्य259 तदवभासिनोऽनुभवस्य चैकत्वमनुभवाद्वा
अनुमानाद्वा तदवभासलक्षणफलाऽभेदजन्मनः सिद्धम्260 । विशदतरकार्य
सिद्धौ चाऽप्रतीयमानमपि कारणं कल्पनीयं न पुनरप्रतीयमानकल्पनाभयात्
कार्यवैशद्यमपह्नोतुमुचितम् । रूपादिविज्ञप्तीनामप्यपह्नवप्रसङ्गात्261 । तदिह
यद्यपीन्द्रियं केवलमसमर्थं यद्यपि च संस्कारमात्रं संस्कारसध्रीचीनं त्विन्द्रियं
भावयिष्यति प्रत्यभिज्ञातद्भावाऽभावाऽनुविधानात् प्रत्यभिज्ञाभावाऽभावयोः ।
न हि नाऽजीजनद्262 बीजमङ्कुरमिति मृदादिसहितमपि न जनयति । तेन
भवतु स्थिरस्य भावस्य सहकारिप्रत्यय263समवधानसमासादिताऽतिशयस्य
कार्यकारिता, भवतु वोपसर्पणं प्रत्ययपरम्परालब्धतथात्वादभेदस्य, उभयथा
ऽपि लोचनादीनां संस्कारसहितानामनुभववासनाभेदसहभुवां वा प्रत्यभिज्ञान
जननसामर्थ्यसम्भवः । अनुभववासनामात्रजत्वेऽयमित्यनुपपत्तेरिन्द्रियमात्र
जत्वे वा स इति अनर्थजत्वे वा अर्थसंनिधानाऽसंनिधानाभ्यां तत्प्रतिभासभेदा
ऽनुपपत्तेः । न चैवमतीतकालसम्बन्धितेन्द्रियाणाम् । तदसम्बन्धेऽप्यतीत
कालतायास्तत्पारम्पर्यसम्बन्धसंस्कारद्वारेणाऽबभासोपपत्तेः । न चैवमतीतका
लता न प्रत्यक्षेति साम्प्रतम् । इन्द्रियजविज्ञानविषयत्वात् तन्मात्रानुबन्धि
त्वाच्च प्रत्यक्षताया इन्द्रियसम्बन्धत्वे । तन्मात्रा264नुबन्धित्वे तु तज्ज
90 विज्ञानाऽविषयाणामपि तद्गन्धादीनां265 परमात्ममनःप्रभृतीनामप्रत्यक्षत्व
प्रसङ्गः266 । तस्मान्न कारणाऽभावः । नापि सामग्रीभेदः, यतः कार्यभेदः
स्यात् । तस्मिन् जनयितव्ये नियमेन तत्पूर्वभाविनां संस्कारेन्द्रियादीनामेकत्र
सामग्रीभावात् । तत्सिद्धमभेददर्शनं प्रत्यभिज्ञानात्मकमेकमनेकदेशकाला
ऽवस्थासम्बन्धं पद्मरागादि गाचरयतीति । च चेदं स्मार्त्तम्, पूर्वाऽपरदेशकाला
ऽवस्थानुगतेरधिकारात267 । न च विकल्परूपतयाऽस्याऽप्रामाण्यम्, अभिलाप
संसर्गयोग्यप्रतिभासप्रामाण्ययोरविरोधात् । समारोपितगोचरत्वस्याऽसति
वाधकेऽनुपपत्तेः । न चनदनुसन्धानमात्रं यथा भिन्नानामपि यजमानानामेकी
भूता वयमिह सत्रे इति व्यपदेशमात्रं तत्केनचिदुपाधिना न त्वेकत्वावगमः ।
इह तु देशकालाऽवस्थासंसर्गभेदेऽपि पश्यन्त्येकं पद्मरागतत्त्वमभिन्नदेशकाल
मिव लौकिकपरीक्षकाः । तत्सिद्धमभेदप्रतिभासनादिति ।


नन्वस्त्वभेदप्रतिभासः, न पुनरयमक्षणिकतामावहति भावादीनाम् ।
बाधके सति समारोपितगोचरत्वात् । अस्ति हि बाधकं यत् सत्तत् क्षणिकं
यथा घटादि । संश्च विवादाऽऽस्पदीभूतः शब्दादिरिति स्वभावहेतुः ।
भावमात्राऽनुबन्धिसाध्यविषयत्वात् । कथं पुनरिह सत्तामात्राऽनुबन्धसिद्धिः
क्षणिकतायाः पूर्वाऽपरभागविकलकालमात्राऽवस्थितिलक्षणायाः ? । इत्थम् ।
तथा हि । सर्वोपाख्यारहितविपरीतरूपनिरूपणा सत्ता भावानां नाऽर्थक्रिया
कारिताया अतिरिच्यते । नो खलु समस्ताऽर्थक्रियाऽनुपयोगिभावसंभवः ।
तथा हि—स्वरूपमात्राऽनुबन्धिसार्वज्ञविज्ञानगोचरो न वा ? अगोचरश्चेन्नि
रुपाख्यो न भावः । तद्विषयताव्याप्तस्य वस्तुरूपस्य तन्निवृत्तौ निवृत्तेः ।
तद्गोचरत्वे वा कथमनालम्बनम् ? आलम्बनं चेत् कथमप्रत्ययः ? प्रत्यय
श्चेत्कथमर्थक्रियायां नोपयुज्यते ? तदर्थक्रियाकारितैव सत्ता भावानाम् ।
सा च क्रमाऽक्रमाभ्यां व्याप्ता । तृतीयप्रकारविरहात् ।


तथा हि । भावानां तासु तास्वर्थक्रियासु क्रमाऽक्रमौ परस्पर
परिहारवन्तौ त्यक्षत एव चकास्तः । तथा च प्रकारान्तरमपि क्रमा
ऽक्रमात्मकमीदृशाभ्यामेवाऽनुभूताऽवसिताभ्यां क्रमाऽक्रमाभ्यां व्यतिरिक्त
मङ्गीक्रियेत, ततो दृश्यमानयोस्तयोरपि क्रमाऽक्रमयोः परस्परसङ्कर
प्रसङ्ग इति दृश्यमानः क्रमोऽक्रमात्मकोऽक्रमश्च क्रमात्मक इति तथैवाऽनु
भवक्रिये प्रसज्येयाताम् । तदेवं परस्परपरिहारबन्तौ क्रमाऽक्रमौ परिच्छिन्दत्
91 प्रत्यक्षमेव प्रतिक्षिपति, न मृष्यति च प्रकारान्तरमीदृक्क्रमाऽक्रमसंकीर्ण
मेकम् । तदनुपलम्भश्च दृश्यविशेषणरहितोऽपि दृश्यमानतादात्म्यनिषे
धात्मकतया तदभावव्यवहाराय कल्पते । दृश्यमानस्तम्भतादात्म्येन स्वयम
दृश्यानां पिशाचप्लवङ्गमादीनामविशेषेणाऽनुपलम्भमात्रेणाऽसद्व्यवहारसिद्धेः ।
अनेवंभूतक्रमयौगपद्यव्यतिरेकवति तु प्रकारान्तरे क्रमयौगपद्ये एव न
संभवतः । ननु मा भूतामस्त्वन्य एव क्रमाऽक्रमाऽभिधानयौगपद्यादन्यप्रकारो
यमास्थाय अर्थक्रियासूपयोक्ष्यत इति चेत् । नन्वेषां प्रकारान्तरवत्किमर्थक्रिया
पिशाचायमानैव ? तथा चेत्किं नश्छिन्नम् । दृश्यमानास्त्वनुभूताऽवसित
परस्परव्यावृत्तक्रमयौगपद्यरूपप्रकारद्व्यसमालिङ्गितशरीरा अर्थक्रिया न
प्रकारान्तराद् भवितुमीशते । न च तदपि । तथा हि । यत्र यत्प्रकारव्यव
च्छेदेन यदितरप्रकारव्यवस्थानं तत्र प्रकारान्तरसभवः । तद्यथा नील
प्रकारव्यवच्छेदेनाऽनीलप्रकारव्यवस्थानं पीते । अस्ति च क्रमयौगपद्ययोर
न्यतरव्यवच्छेदेन तदितरप्रकारव्यवस्थानं व्यवच्छिद्यमानप्रकारान्तरा
ऽविषयीकृते अर्थक्रिया सर्वत्र कार्यकारण268इति विरुद्धोपलब्धिः । निषिध्य
मानप्रकारान्तरसम्भवविरुद्धं हि द्वयोरन्यतरनिषेधेऽन्यतरव्यवस्थानमिति
प्रकारान्तराऽभावाद् भावानामर्थक्रिया क्रमाऽक्रमाभ्या व्याप्ता, तौ च
स्थिराद्व्यावर्त्तमानौ अर्थक्रियामपि व्यावर्त्तयतो वृक्षतेव शिंशपात्वमेक
शिलामयादचलप्रदेशात् ।


तथा हि । न तावत्क्रमेणाऽर्थक्रियासम्भवः, स्वेनैव हि रूपेण भावा
अर्थक्रियासूपयुज्यमाना दृश्यन्ते यतो269 यद्यत्कार्यान्वयव्यतिरेकाऽनुविहित
भावाऽभावं तत्तत्कार्यप्रसवसमर्थम्, रूपं च तेषां कार्येणाऽनुकृताऽन्वयव्यति
रेकमिति तदेव समर्थम् । तच्च द्वितीयादिष्विव क्षणेषु प्रथमेऽपि क्षणे सदिति
द्वितीयादिक्षणजन्यं कार्यकलापं प्रथमे एव क्षणे जनयेत् समर्थस्य क्षेपाऽयोगा
दिति नाऽक्षणिकस्य क्रमवद्व्यापारसम्भवः ।


स्यादेतत् । असमर्थोपि क्रमवत्सहकारिसंनिधानात् क्रमे270ण करोतीति ।
तदनुपपन्नम् । विकल्पाऽसहत्वात् । किमस्य सहकारिणः कंचिदुपकारमाद
धति न वा ? आदधाना अपि भावाद्भिन्नमभिन्नं वा ? तत्र भिन्नोपकाराऽऽ
धाने भावरूपे सत्यप्यलब्धजनने सत्यप्यस्मिन्ननुपलब्धेरुत्पत्तिमत एवोपका
रात्कार्यस्य निष्पत्तेर्न 271तत्कारी भावः स्यात् । न चोपकारसहकारिणः कार्य
जननमिति साम्प्रतम् । उपकारस्योपकारान्तरजननेऽनवस्थापातात् । तत एव
92 चोपकार्यस्योत्पत्तेर्भावस्याऽतत्कारित्वप्रसङ्ग इत्युक्तम् । अभिन्नोपकाराधाने
भाव एवाऽभिधीयेत, न च स प्राक् सिद्धः शक्य आधातुम् । अनुपकारकत्वे
वा सहकारिणो भावेन नाऽपेक्ष्येरन्नित्युत्पन्नमात्रमेव बीजमङ्कुरं जनयेत् ।
अनपेक्षस्य क्षेपाऽयोगात् । क्षेपे वा पश्चादपि न जनयेत् । यदि मन्येत अनुप
कारका अपि भवन्ति सहकारिणः, यस्मात्तैः सहभावः कार्य करोति । न च
नाऽपेक्ष्यन्ते । तैर्विना कार्यस्याऽनुत्पत्तेरिति । तन्न । स्वरूपेण चेत्कार्यजनको
भावः कस्मान्नैतानन्तरेण जनयति ? । तेभ्यः प्रागपि रूपसद्भावात् । सह
कारिरूपेण वा जनकत्वे त एव जनका न भावाः । अन्यरूपेण वाऽन्यस्य
जनकत्वे गगननलिनस्यापि सत्त्वेन सद्व्यवहारगोचरत्वप्रसङ्गः । न चोभय
भावाऽभावाऽनुविधानादर्थक्रियाभावाऽभावयोरेकैकस्माच्च व्यभिचारादस्मा
दुभयाऽधीनजन्मतेति साम्प्रतम् । चरमभाविनि सति हेतौ उत्पत्तिमति
कार्योत्पत्तेरवश्यम्भावनियमेन व्यभिचाराऽभावात् । न च स्वकारणात्कति
पयकालकलाविलम्बेन कार्यजननस्वभावो भावो जात इति स्वभावादेव
विलम्बकारीति साम्प्रतम् । विकल्पाऽसहत्वात् । किं कतिपयकालविलम्बेऽस्य
विलम्बनकारितास्वभावो निवृत्तौ न वा ? निवृत्तश्चेत् कथं स272 भावो न
निवृत्तः ? स्वभावनिवृत्तेः । अनिवृत्तौ वा कथमस्य स्वभावः ? निवृत्ता
ऽनिवृत्तरूपविरुद्धधर्मसंसर्गात् । अतत्स्वभावत्वे वा न विलम्बत इति जन्मा
ऽनन्तरमेव कृतकृत्यः प्रसज्येत । अनिवृत्तौ कतिपयकालकलाऽतिक्रमेऽपि न
कार्यं जनयेत् । विलम्बकारिताया रूपस्य तादवस्थ्यात् । तदुक्तेन क्रमेण
न क्रमेणाऽर्थक्रियाकारिता सम्भवति भावस्य । नापि यौगपद्येन युज्यते ।
तस्माद्यावत्कार्यं किमपि प्रथमे क्षणे तेनाऽक्षणिकेन स्वेनाऽऽत्मना संपादिता
तावत्सर्व द्वितीयादिक्षणे संपादयेत् । तावत्कार्यसंपादनयोग्यस्याऽऽत्मनो
द्वितीयादिक्षणेषु संनिधानात् । तथा च संपादितस्य संपादनाऽनुपपत्तेः
तदन्यत्वे द्वितीयादिक्षणसंपाद्यस्य न यौगपद्येन निखिलाऽर्थक्रियानिर्वर्त्तन
मक्षणिकस्य युज्यते । तदनेन पर्यायेण नाऽक्षणिकस्य क्रमाऽक्रमाभ्यामर्थ
क्रियाकारिता कल्प्यत इति । विपक्षे अक्षणिकत्वे व्यापकाऽभावात्ततो
व्यावर्त्तमानं सत्त्वं क्षणिकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ।


स्यादेतत् । क्षणिकोऽपि भावोऽर्थक्रियाजननस्वभावो न वा ? न
चेदसन्नेव । जनकस्वभावश्चेत् किमस्य सहकारिभिः ? इत्युत्पन्नमात्रमेव
बीजमङ्कुरं जनयेत् । ननूत्पन्नो बीजक्षणः समर्थो जनयत्येवाऽङ्कुरं कुतः
पुनस्तस्योत्पत्तिः पूर्वस्माद्वीजक्षणात् तर्हि तत्संतानपतितानां सर्वेषां बीजत्वा
ऽविशेषादङ्कुरजननसामर्थ्यमिति लब्धजन्ममात्रमेव बीजमङ्कुरं जनयेत् ।
93 मैवम् । पूर्वपूर्वक्षितिबीजपवनादिक्षणसमवधानोत्पन्नाऽतिशयवत्तदुत्तरोत्तर
क्षणपरम्परालब्धजन्माऽन्यो बीजक्षणः समर्थः समर्थक्षित्यादिक्षणसहभूतो
ऽनपेक्ष एवाङ्करं जनयति । न चाऽस्य क्षित्यादिसहभुवस्तदनपेक्षस्यापि
तैर्विना कार्यकरणम् । तदेकसामग्र्याधानस्य तदभावे अभावात् । न
चाऽसहकारिता क्षित्यादीनाम् । तैरेव सहाऽङ्कुरजननात् । तेषामपि
तत्पूर्वभावित्वस्य नियमवत्त्वाऽविशेषात्, तन्मात्रत्वादेव च कारणतायाः ।
न चाऽनपेक्षाणामपि परस्परं कार्यान्तराऽऽरम्भणाम्, तन्मात्रस्य तेभ्य उपलब्धेः
तत्रैव सामर्थ्यनियमात् । न च कृतकरतयेतरेषामक्रिया, सहक्रियायां
कृतमित्यसंभवात् । न च स्वकारणबललब्धपरस्परसंनिधयोऽप्रेक्षावन्तः
शक्यमिदमेकेनाप्यस्मासु कर्त्तमिति कृतं संनिधिनेति निवर्तितुमीशते ।
न च सहकारिकारणभेदः कार्यभेदहेतुः, अपि तु सामग्रीभेदः । तस्मिन्
सति कार्यभेदोपलब्धेः । अभिन्ना चेह सामग्रीति न कार्यभेदसम्भवः ।
परस्परसमवधानं चोपसर्पणप्रत्ययेभ्यः क्षित्यादीनामिति न क्षणिकस्याऽर्थ
क्रियाविरोधादसाधारणता हेतोः । न च साध्यधर्मिणि दृश्यमाने शब्दादौ
व्याप्तिप्रसाधनादेव साध्यसिद्धेरसाधनाऽङ्गहेतुवचनम् । न खलु सर्वोप
संहारवती व्याप्तिर्दृश्यमात्रविषया भवितुमर्हति । शक्यं हि शङ्कितुं परेण
दृश्यमानानां सत्त्वमक्षणिकत्वान्न व्यावर्त्तितं त्वयेति सत्त्वमनैकान्तिकं न
क्षणिकत्वसाधनम् इति । तस्माद्यत्सद् दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति
दर्शनीया व्याप्तिः । नन्वेवमपि शब्दादेर्विवादाऽऽस्पदीभूतस्य व्याप्तिर्द्दर्शन
बलादेव सिद्धा क्षणिकतेति तदवस्थमेवाऽसाधनाङ्गत्वं हेतुवचनस्य । मैवम् ।
असत्यपि शशविषाणादौ यत्सद् दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति यथा
सर्वोपसंहारवती व्याप्तिः सिध्यति । न च शशविषाणादयो भवन्ति
क्षणिकाः । एवमसत्यपि विवादास्पदीकृते शब्दादौ व्याप्तिसिद्धावपि न
सिध्यति क्षणिकतेत्यवश्यं दर्शयितव्यमेव तेषां क्षणिकत्वसाधनाय सत्त्वमिति
नाऽसाधनाङ्गता हेतुवचनस्य । अपि च कृतका भावाः स्वहेतुभ्य उपजाय
माना विनश्वरा जायन्ते273 अविनश्वरा वा ? विनश्वराश्चेदुदयानन्तर
मेवाऽपवृज्येरन्निति सिद्धिः क्षणभङ्गः । अथाऽविनश्वराः, न कदाचिदपि
नश्येयुः । न खल्वविनश्वरो विनष्टुमर्हति । न जातु स्वकारणादुत्पन्नं
नीलं पीतं भवति । न च हेत्वन्तराऽधीनजन्मा विनाश एषामिति साम्प्रतम् ।
विकल्पाऽसहत्वात् । स हि हेत्वन्तरेण जन्यमानो विनाशो भावाद्भिन्नोऽभिन्नो
वा । न तावदभिन्नः कारणभेदात् । भिन्नत्वे तु भावस्य तादवस्थ्यात्
94 पूर्ववदुपलब्ध्यादिप्रसङ्गः । तेन भावस्तिरोधीयत इति चेत् । न । तिरोधान
स्यापि भेदे भावतादवस्थ्यम् । अभेदे वा हेतुभेदाऽनुपपत्तिः । तस्माद
भावस्यापि समस्तरूपविरहिणो विकल्पितस्य क्रियाऽनुपपन्नेति अभावं
करोतीति करोतिक्रियाया अभावेन निःस्वभावेन संबन्धाऽनुपपत्तेः । नञा
सह सम्बन्धो भावं न करोतीति । यश्च न करोति तस्याऽकारकस्याऽहेतु
त्वमिति न विनाशहेतवः ।


केचित् तु तस्मात्स्वहेतोरयमेकक्षणस्थितिधर्मा भावो जात इति
द्वितीयक्षणे स्वयमेव न भवति, न पुनरत्र हेतुमपेक्षते । न खलु स्वकारणतः
स्वभावव्यवस्थितं नीलमुपजायमानमपीतादिभावे हेतुमपेक्षते पर्यनुयुज्यते274
वेति । अपि च कृतकानां भावानामवश्यम्भावी विनाशः प्रतीयते तेनापि
शक्या क्षणिकताऽनुमातुम् । तथा हि । यद्येषां ध्रुवं भावि तत्र तेषां हेत्व
न्तराऽपेक्षा नास्ति यथा रूपादीनां लोहमयत्वे । धुवभावी च कृतकानां
भावानां विनाश इति विरुद्धव्याप्तोपलब्धिर्विनाशस्य हेत्वन्तरायत्ततां
प्रतिक्षिपति । ध्रुवभाविता हि निषिध्यमानहेत्वन्तराऽपेक्षत्वविरुद्धतन्निर
पेक्षत्वव्याप्त्या लब्धा हेत्वन्तराऽनपेक्षत्वमुपस्थापयति । तच्च स्वविरुद्धं
हेत्वन्तराऽपेक्षत्वमपाकरोति । यथा हि । ये ये हेत्वन्तरापेक्षा न ते ध्रुवभाविनः
तथा वाससि रागादयः । यथा यदि भावा अपि स्वहेतुभ्यो हेत्वन्तरं विनाशं
प्रत्यपेक्षेरन् ततस्तस्य संनिधाननियमप्रमाणाऽभावात् कश्चित्कृतकोऽपि न
विनश्येत् । सोयमवश्यम्भावी क्षणिकानां भावानां विनाशः स्वहेतुभ्य
एवैकक्षणाऽवस्यायिनामुत्पत्तिं सूचयति । तथा च स्वयमेव न भवन्ति भावा
द्वितीये क्षणे इति सिद्धः क्षणभङ्ग एतेषाम् ।


सदृशपराऽपरोत्पत्तिविप्रलब्धबुद्धयस्तु क्षणानामन्योऽन्यस्य भेदम
पश्यन्तोऽज्ञादिवदर्वाग्दृशस्तदेवेदं स्तम्भादीत्यध्यवस्यन्तीत्याशङ्क्याह—
क्षणिकत्वप्रतिक्षेपात् ।


इदमाकूतम् । नैव तावत्सत्त्वं क्षणिकत्वसाधनसमर्थं क्षणिकत्वे
व्यवस्थाऽनुपपत्तेरसाधारणत्वात् । तथा हि । अन्त्यक्षणप्राप्तानां क्षणानां
कार्यजननमुपेयते । तत्रेदं भवान् पृष्टो व्याचष्टां किमेकस्मादेकं कार्यमुप
जायते उताऽनेकम् ? एवं किमनेकस्मादेकं कार्यमुताऽनेकमिति ? न ताव
देकस्मादेककार्येण खल्वनुकृताऽन्वयव्यतिरेकं कारणं तदुच्यते यस्य कार्यो
त्पादात्प्राङ् नियमवान् भावः । अनुकारयन्ति च बहव एव क्षितिबीजादयः
स्वाऽन्वयव्यतिरेकावङ्कुरं यत् नियमेन तदुत्पादस्य पुरस्तात् सहभवन्तः ।
95 काकतालीयन्यायेन तु क्षित्यादिक्षणानां प्राग्भावो न नियमवान् भवेत् । न
चाऽङ्कुरमात्रं बीजक्षणस्य परस्तादवश्यम्भावि । क्षित्यदीनामपि
तथाभावात् । तान्यपि खल्वङ्कुर इव बीजक्षणस्य परस्तादवश्यम्भाव
नियतानि । न च पौर्वापर्यनियमादन्यः कार्यकारणभावः । अपि च
एकैककारणत्वाऽभावे न नियनेनाङ्कुरादिसहभुवो भूम्यादयो भवेयुः ।
तस्मा275दनेकस्मान्नैकम् ? यदाह न किंचिदेकमेकस्माऽदिति । नाप्येकस्मादने
कम्, अनेकक्षितिबीजतेजोऽनिलसलिलाऽनन्तरभावनियमादङ्कुरादीनामनेके
षाम् । नाप्यनेकस्मादेकस्यैवाङ्कुरस्य जन्मेति साम्प्रतम् । अङ्कुराद्भिन्नानां
भूम्यादीनां तेन सहैकहेतुकत्वाऽभावे तत्सहभावनियमाऽभावप्रसङ्गात् ।
तत्सहभावनियमस्य चाऽङ्कुरवत्तेषामप्यविशेषात् । तदनेकस्मादनेकोत्पत्तिः
परिशिष्यते ।


तत्रेदमालोचनीयम् । किं पूर्वक्षणा उतरेषां क्षणानां परस्परनिरपेक्षा
एव जनका आहो स्वित्सापेक्षा ? इति । ननूक्तमन्त्यक्षणप्राप्ताः परस्पर
निरपेक्षाः कार्याणि जनयन्तीति तत्किमनभ्युपेतारोपितप्रतिषेधप्रपञ्चेन ।
तत्किमिदानीं समर्थबीजक्षणजनकोऽपि तज्जनने इति कृतं सहकारिभिः ।
ननूक्तं नैते प्रेक्षाबन्तः कि तु स्वप्रत्ययाऽधीननियतसंनिधयो न व्यवधेरीशते
इति । किमयं कृषीबलोऽपि न प्रेक्षावान् यः कुसूलादपनीय बीजमावपति
भूमौ परिकर्मितायां क्षित्यादिसहभाविन एवाऽतिशयोत्पादपरम्परयाऽङ्कर
जननसामर्थ्यदर्शनात् । बीजस्य कुसूल276स्थस्य वत्सरशतेनापि तददर्शनात् ।
तत्रावपतीति चेत् । अथ किमयं न स्वसंतानमात्रंप्रभवसमर्थो बीजक्षणः ?
तथा चेत् कथं संतानान्तरं सहकारि नापेक्षेत कार्यकरणे ? नन्वपेक्षत एव
चैष स्वोत्पादे न स्वकार्ये तत्र चाऽस्याऽनपेक्षत्वमुच्यते न तु स्वोत्पतौ ।
ननूत्पत्तावप्यस्य स्वसंतानवर्ती जागर्ति पूर्व एव निरपेक्षः क्षणः । एवं तस्य पूर्वः
पूर्वः स्वसंततिपतित एवाऽनपेक्षो जागर्ति जनने इति कुसूलनिहितबीजे एव
स्यात्कृती कृषीबलः, कृतमस्य प्रेक्षावतः कृषिकर्मणला दुःखाकरेणेति ।


यदि मन्येत द्विविधमिह कार्यम् । एकं सहकारिभिराहिताऽतिशय
विशेषमपरम्पराप्रसवधर्मकं द्वितीयं तु सहकार्यतिशयनिरपेक्षजननम् ।
तत्राऽङ्कुरे आहिताऽतिशयविशेषं पराऽपेक्षजन्म । आद्योऽतिशयस्तु सहकारि
कृताऽतिशयपरम्परानिरपेक्षोत्पादः । न चैतदुभयविधमपि कार्य बीजस्य
96 संतानमात्रादुत्पत्तुमर्हतीति क्षित्यादिसंतानान्तराऽपेक्षमेव स्वसंतानवर्ति277त्वा
त्कादाचित्कं कार्यं करोतीति कल्पते कृषिकर्म । संतानान्तराणि तु कादाचि
त्कार्योत्पत्तौ ये सहकारिप्रत्ययाः त एव यथाऽङ्कुरोत्पत्तौ सहकारिणो बीजस्य
सामर्थ्यप्रबोधहेतवः कदाचित्त्वेषां क्षित्यादीनां ये मेलनहेतवस्त एव सामर्थ्या
ऽवबोधहेतवो भवन्ति तथा बीजानामाद्याऽतिशयोत्पादने सामर्थ्यप्रबोधहेतव
उपसर्पणप्रत्ययाः । सर्वथा संतानान्तरैरनाहिताऽतिशयसामर्थ्यं न बीजं कार्य
विशेषं कादाचित्कं करोति । सामर्थ्यप्रबोधहेतवश्च द्वये सहकारिप्रत्यया उप
सर्पणप्रत्ययाश्चेति ।


तदनुपपन्नम् । तथा हि । भवतु द्विविधं कार्यम्, अस्तु च तत् कादाचि
त्कत्वात्संतानान्तराऽपेक्षम् । अपेक्षाऽर्थस्तु वक्तव्यः । कारणस्य स्वसामर्थ्य
प्रबोध इति चेत् । ननु सामर्थ्यतत्प्रबोधयोः समर्थभावतत्प्राकट्याऽव्यति
रेकात् समर्थप्रत्ययोत्पाद इत्युक्तं स्यात् । तथा च स्वोत्पादे अपेक्षेत कारणं
सहकारिप्रत्ययान्278 । सत्यम् । नाऽभ्युपगम एव दोषत्वेन चोद्यते । अथाऽय
माङ्कुरसमर्थो वा क्षण आद्याऽतिशयो वा किं निरपेक्षेण स्वसंतानमात्र
जन्मना पूर्वबीजक्षणेन जन्यते निरपेक्षेण न पुनः स्वसंतानमात्रजन्मना । तस्यापि
पूर्वस्मादेव पुञ्जादुत्पत्तेः । ननु समानकुसूलजन्मसु बहुषु बीजसंतानेषु
कस्मात्किंचिदेव बीजं परम्परयाऽङ्कुरजननाऽनुगुणमुपजनयति बीजक्षणाम्,
नाऽन्ये बीजक्षणा भिन्नसंताने पतिताः । न खलु उपसर्पणप्रत्ययात्प्राक्तेषां
समानाऽसमानसंतानवर्त्तिनां कश्चित्परस्पराऽतिशयो बीजक्षणानाम् । अथोप
सर्पणप्रत्ययात्प्राक् न तत्संतानवर्त्तिनो जनयन्ति परम्परयाप्यङ्कुरजननाऽनुगुणं
बीजक्षणम् । बीजमात्रजननात्तु तेषां कस्यचिद् बीजक्षणस्योपसर्पणप्रत्यय
सह भुव आद्यातिशयोत्पादः । हन्त तर्हि तदभावे सत्युत्पन्नोऽपि जनयेदेव ।
न चाऽस्योपसर्पणप्रत्ययेन सहभावनियमः । तत्सन्तानानां कुसूलवर्तिनां बीज
क्षणानां तेन सह समानयोगक्षेमाणामप्युपसर्पणप्रत्ययसहभावाऽभावात् ।
क्षणस्य चैकस्य क्षणान्तरेणैकेन कार्यकारणभावनिश्चयाऽयोगात्सामान्यविषय
त्वादन्वयव्यतिरेकयोस्तत्रैवोपपत्तेः । न खलु कारणभेदेन । तथा च केवलानां
व्य भिचारसम्भवादाद्याऽतिशयोत्पादमङ्कुरोत्पादं वा प्रति क्षित्यादीनां पर
स्पराऽपेक्षाणामेवोत्पादकत्वमकामेनाप्यङ्गीकरणीयम् ।


अपि चाऽन्त्यक्षणप्राप्तं बीजमनपेक्ष्मङ्कराऽवनिपवनपाथस्तेजांसि
जनयेत् । किं येनैव रूपेणाङ्कुरं जनयति तेनैव तदितराण्यपि किं वा रूपान्त
रेण ? न तावत्तेनैव । क्षित्यादीनामप्यङ्कुरस्वाभाव्यापत्तेः । न खलु कारणा
97 ऽभेदे भेदवत्कार्य भवितुमर्हति । कार्यभेदस्याऽऽकस्मिकत्वप्रसङ्गात् । यदाह—
अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धकर्माऽध्यासः कारणभेदश्चे ति । नापि
सामग्रीभेदः । तस्या अप्येकत्वात् । अन्यथा सहभावे नियमाऽभावात् ।
रूपान्तरेण तदिरेषां जनकम् । तथा हि । बीजमङ्कुरादि जनयदुपादानं तद्वि
क्रियया तदुपपत्तेः । तदितरेषु पुनरस्य सहकारिप्रत्ययता । तेषां तु पूर्वे
पाबनादयो यथास्वमुपादानानि, तद्विक्रियया तदुत्पादादिति चेत् । ननु सहका
रितोपादानतेति किमेकं तत्त्वं नाना वा ? एकं चेत्कथं रूपान्तरेण जनकम् ?
नानात्वेऽप्यनयोर्बीजाद्भेदोऽभेदो वा ? भेदे कथं बीजस्य जनकत्वम् ? ताभ्या
मेवाऽङ्कुरादीनामुत्पत्तेः279 । अभेदे वा कथं बीजस्य नानात्वं ? भिन्नता
दात्म्यात् । एतयोर्वैक्यमेकतादात्म्यात् ।


यद्युच्येत क्षित्यादौ जनयितव्ये तदुपादानभूतमेव क्षित्यादिबीजस्य
रूपान्तरमिति । न तर्हि बीजं तदनपेक्षं क्षित्यादीनां जनकम् । तदनपेक्षत्वे
तेषामङ्कुराद्भेदाऽनुपपत्तेः । न चाऽनुपकारकाण्यपेक्ष्यन्त इति त्वयैवोक्तम् । न
च क्षणिकस्योपकारसंभवोऽन्यत्र जननात् । तस्याभेद्यत्वात् । तथा चाऽर्थ
क्रियाकारिताया एकाऽनेकत्वसाऽपेक्षत्वव्याप्तत्वात् । तृतीयप्रकारविरहादन
योरन्यतरनिषेधस्याऽन्यतरविधाननान्तरीयकत्वात् क्षणिकत्वे च तद्व्यापक
योरेकाऽनेकत्वप्रकारयोरभावादुक्तेन क्रमेण सत्त्वं न निवृत्तमित्यसाधारणा
ऽनैकान्तिकं गन्धवत्त्ववदिति ।


यदि मन्येत अनुपकारका अपि भवन्ति सहकारिणोऽपेक्षणीयाश्च
कार्येणाऽनुविहितभावाऽभावत्वात्सहकार्यकरणाच्च । नन्वनेन क्रमेणाऽक्षणिको
ऽपि भावोऽनुपकारकानपि सहकारिणः क्रमवतः कार्येणाऽनुकृताऽन्वयव्यति
रेकानपेक्षिष्यते करिष्यते च क्रमवत्सहकारिसमवधानवशात्क्रमेण कार्याणीति
व्यापकाऽनुपलब्धेरसिद्धेः संदिग्धव्यतिरेकमनैकान्तिकं सत्त्वं क्षणिकत्वसिद्धा
विति । नन्वयमक्षणिकः स्वरूपेण कार्य जनयति । तच्च स्वरूपं तृतीयादिष्विव
क्षणेषु द्वितीयेऽपि क्षणे सदिति तदाऽपि जनयेत् । अकुर्वन्बा तृतीयादिष्वपि
न कुर्वीत स्थिरस्य तादवस्थ्यात् । अतादवस्थ्ये वा तदेवास्य क्षणिकत्व
मिति ।


अत्रोच्यते । सत्यं स्वरूपेण कार्य जनयति, न तु तेनैव, सहकारिसहि
तस्य तस्य जनकत्वात् । क्रमवत्स्वप्रत्ययाऽपेक्षिणस्तत्सहकारिसमवधानस्य
द्वितीये क्षणे भावात् स्वरूपवत् सहकारिसमवधानमप्यात्मनोऽन्वयव्यतिरेका
98 वनुकारयति तत्कार्योत्पादने । न चेतावता सहकारिसमवधानादेवोत्पत्तिमतः
कार्यसिद्धेः कृतमेतेषां स्वरूपेणेति साम्प्रतम् । तत्सहितादेव ततस्तदुत्पत्ति
दर्शनाद्रूपे सत्यप्यनुत्पादात् । समवधाने तु उत्पादादेव कार्यस्य तदेव हेतुः न
पुना रूपमपीति चेत् । नन्वेवमहेतुत्वे समानेऽपि बीजे रूपस्य रासभादिभिः
सह कस्माद्वीजरूपे सत्येवाङ्करोत्पादो न रासभादिषु ? सत्स्वेव बीजादि
स्वरूपसमवधानस्यैव हेतुत्वादिति चेत् ? तद्धेतुत्वे कथं तन्निवेशि स्वरूपमपि
न हेतुः ? अहेतुत्वे वा कथं न रासभादितुल्यता ? न चाऽवर्जनीयतया
रूपनिवेशः । समवधानमात्रस्य तदन्तरेणापि भावत् । विशेषस्तु रूपमेव ।
तस्माद्यथोभयाऽधीननिरूपणा व्याप्तिर्व्यापकस्य व्याप्ये भाव एव, नाभाव
इति व्याप्यस्य तु व्यापक एव भावो, नाऽन्यत्रेति निरूप्यते तथा कार्यकारण
भाव उभयाधीननिरूपणोऽपि कारणस्य कार्यात्प्रागभाव एव नाभाव इति
कार्यस्य कारणे सत्येव नाऽसति भाव इति अनुभवाऽनुसारान्निश्चीयते ।
तथैव लौकिकपरीक्षकाणां कार्यकारणभावाऽवगतेः । न च कारणतैव सत्ता
स्वरूपं नीलादेरनुभवाऽवसितम् । तद्धि तेनैव स्वरूपेण स्वभावव्यवच्छिन्नं
तासु तास्वर्थक्रियासूपयुज्यते, न पुनस्तत्कारितैवास्य रूपम् । मा भूदपर्या
येणाऽनेकार्थक्रियाकारणे रूपभेदः, मा च भूदुषाध्यपेक्षमस्यापि निरूपणं
कार्यत्वस्यैव सत्त्वस्य शुद्धस्यैव निरूप्यमाणत्वात् कारणत्वे तु सत्त्वे यथा
कार्यत्वं भावस्वभावोऽपि वस्तुतः कारणाधीननिरूपणं तथा कारणत्वमपि
स्वसम्बन्धिकार्यमन्तरेणाऽशक्यनिरूपणमिति सत्त्वं शुद्धं न निरूप्येत ।
ततश्चोपाध्यपेक्षः शुद्धो वा नाशे कार्यत्वसत्त्ववदिति व्याहन्येत । तथा च
यद्यस्ति सर्वज्ञः तथाऽपि सिद्धं सद्रूप एव भावस्तद्विज्ञानालम्बनप्रत्ययत्वमनु
भविष्यति । अथ नास्ति, तथाऽपि स्वस्वहेतुतो लब्धस्वरूप एवापाततो
ऽकिञ्चित्करः समर्थोऽपि तत्तत्सहकारिसंनिधेस्तासु तास्वर्थक्रियासूपयोक्ष्यते ।
न च प्रथमतः कार्याऽनुपलब्धेरसामर्थ्य, तथा सति रासभादेरपि क्षित्यादि
समवधानादङ्कराद्युत्पत्तिप्रसङ्ग इत्युक्तम् । ननु जनकत्वमजनकत्वं च विरुद्धौ
धर्मौ कथमेकत्र समाविशतः ? तथैकत्रैव बीजेऽङ्कुरजनकत्वं तदजनकत्व
लक्षणं च क्षित्यादिजनकत्वं कस्मान्न विरुद्धे ? विरोधिनी चेत्कथमभेदः ?
भेदश्चेन्नैकं जगति किंचिदिति नाऽनेकमपि स्यादिति सुनिरूपितमत्रभवता
भावानां तत्त्वम् । सकृदुपलभ्यमाने कार्यभेदेऽपि बीजरूपस्य जनकस्याऽभेदा
वगतेः प्रत्यक्षेणाऽभेद इति चेन्न । इहापि समानत्वात् । न खल्वत्रापि
क्रमवत्कार्यभेदेऽपि बीजरूपमन्यदन्यदपेक्ष्यते । न च नञः प्रयोगाऽप्रयोगमा
त्राभ्यां विरोधाऽबगतिः । अतिप्रसङ्गात् । न च बीजस्यापि यदैव जनकत्वं
तदैवाऽजनकत्वम् । न च जनकत्वमस्य स्वभावोऽपि तु बीजं जनकत्वं न
99

अपि च मनोवैगुण्ये चक्षुराद्यभावे च रूपाद्यवेदनादुभयवेद्यताऽवसीयते ।
केवलमनोवेद्यता तु कुतः ? द्वितीयक्षणोपलब्धेरिति चेत् । न । तत्र चक्षुरा-


तदितरप्रत्ययसमबधानं वा सामर्थ्यं वा धर्मभेदः । समवधानं चो सर्पणप्रत्यया
ऽधीनमस्य । न च न धर्म्मधर्मिणोरभेदः । तस्य ततोऽन्यत्वात् । अन्यत्वेऽपि
च तदाश्रितन्वात्तस्योलब्धेः तेन च सहकार्यकरणात्तत्सम्बन्धः । तत्सिद्ध
मक्षणिकस्यापि क्रमाऽक्रमाभ्यामर्थक्रियाकारितोपपत्तेः सन्दिग्धव्यतिरेकित्वा
दनैकान्तिकं सत्त्वमसाधनाङ्गं क्षणभंगुरत्वे भावानामिति ।


यच्च विकल्पितं, स्वभावतो भावा विनश्वरा अविनश्वरा वा जायन्त
इति, तत्रोच्यते । न वयं विनश्वरत्वमविनश्वरत्वं वा जानीम, किन्तु सन्तः
स्वहेतुभ्यो जायन्ते ध्वंसन्ते व हेत्वन्तरेभ्यः स्वप्रत्ययाऽधीनसंनिधानेभ्य इति ।
ध्वंसश्च ध्वंस्यमानाऽभिन्नो हेतुभेदात्स्वभावभेदाच्च । उपपादितश्च स्वभाव
भेदो नियोगपरीक्षायाम् । नन्वस्मिन्नुत्पन्नेऽपि भिन्नमूर्तौ किमायातं भावस्य ?
न किञ्चिदायातम् । अस्त्ययमायुष्मान् भावः । अस्तु स्वकारणाधीनजन्मना,
तदभावेन तत्स्वरूपविरहलक्षणेन स्वलक्षणशालिता स्वाऽनुरूपं व्यवहारं
प्रवर्त्तयता निरस्तसमस्तार्थक्रियाः किं नच्छिन्नम् ? न च ध्रुवभाविता
विनाशस्य हेत्वन्तरानपेक्षतामावहति । असिद्धत्वादनैकान्तिकत्वाच्च । इदं हि
भवान्निरूपयतु, किं घटसन्तानात्संविभागा कपालसंततिर्ध्रुवभाविनी न वा ?
न चेद्विनाशोऽपि घटस्याऽध्रुवभावी । न खलु संविभागक्षणोत्पादमन्तरेण
घटविनाशमीक्षामहेऽपिहितचक्षुपः । तथा चाऽसिद्धा ध्रुवभाविना विनाशस्य ।
अथ ध्रुवभाविनी, तस्यामेव विभागसंततौ ध्रुवभाविन्यामपि मुद्गरापेक्षि
ण्यामनैकान्तिकं ध्रुवभावित्वं नाऽनपेक्षत्वेन व्याप्तमिति हेत्वन्तराऽपेक्षत्वं
निषेद्धुमर्हति । तस्मात् क्षणिकत्वसाधनाऽनुमानप्रतिक्षेपादवाधितं प्रत्यभिज्ञानं
स्थापयति भवानिति सिद्धम् ।


तदेवं क्षणिकत्वप्रतिक्षेपान्नेन्द्रियजविज्ञानसमयभावी तद्विषयजन्मा
क्षणोऽस्ति यो मनोविज्ञानगोचरः स्यादित्युक्तम् । अस्तु वा, तथाप्ययमपि
चाक्षुषो, न तु मनोमात्रगोचरः । उभयभावाऽनुविधानात्तद्विज्ञानभावाऽभावयोरि
त्याह—अपि चाऽन्यविषयव्यावृत्तमनसां मनोवैगुण्येऽप्रणिहितमनसामन्धादीनां
चक्षुराद्यभावे च रूपाद्यवेदनात् इतरथा च वेदनात् उभयवेद्यताऽनुमीयते ।
केवलमनोवेद्यता कुतः ? शङ्कते—प्रथमे एव क्षणे इन्द्रियसामर्थ्योपक्षयात्
द्वितीयक्षणोपलब्धेः केवलमनोवेद्यताऽनुमीयते इति चेत् ? निराकरोति—न ।
कुतः ? तादृशतज्जातीयक्षणावधृतसामर्थ्यानां चक्षुरादीनां सामर्थ्यपरिक्षये
हेत्वभावात् न चैकस्मिन्नेव क्षणे सामर्थ्यमेतेषां येन क्षणान्तरे तन्न स्यादि
100

दीनां सामर्थ्यपरिक्षये हेत्वभावात् । तज्ज्ञानधारावाहिकत्वदर्शनाच्च । स्मरणे
तु प्रतीतमेव पारतन्त्र्यमनुमानादिषु लिङ्गाद्यभावे प्रत्ययात् पारतन्त्र्यमिति
न क्व280 चिदप्यनान्तरे मनःसाक्षात्स्वतन्त्रं प्रवर्तत इति आन्तर एव साक्षाद्विषय
स्तत्रैव साक्षाद् वृत्त्या प्रकर्षमनुभवेत् नाऽविषये ।


इत्याह—तज्ज्ञानधारावाहिकत्वदर्शनाच्च । ननु स्मरणे केवलमेव मनः
प्रवर्तते, अन्धादीनामपि रूपादिस्मरणोपलब्धेरित्यत आह—स्मरणे तु
प्रतीतमेव पारतन्त्र्यं मनसः । प्रमाणान्तराऽधिगतगोचरत्वात् ।
प्रमाणान्तरजन्माऽनुभवाऽऽहितभावनासहितं हि मनः स्मरणे हेतुः, न
निरपेक्षमित्यर्थः । न चाऽनुमानादिज्ञानेषु स्वतन्त्रमित्याह—अनुमाना
दिषु लिङ्गाद्यभावे प्रत्ययात्पारतन्त्र्यं मनसः प्रतीतमिति । तस्मान्न क्व
चिदनान्तरे मनः साक्षात्स्वतन्त्रं प्रवर्त्तत इत्यान्तर एव सुखादिरस्य साक्षाद
व्यवधानेन संयुक्तसमबायलक्षणेन संनिकर्षेण स्वतन्त्रस्य विषयो न तु
बाह्यम् । तेन साक्षाच्चक्षुरादिवदसंबन्धादस्वतन्त्रत्वाच्च । तेन तन्मनस्तत्रैव
साक्षाद्वृत्त्या प्रकर्षमनुभवेद् न तदविषये बाह्ये । तत्सिद्धमेतत् विवादाध्यासि
तानि चक्षुरादीनि नाऽतीताऽनागतविषयविज्ञानजनकानि विषयसहकारिणां
तत्कार्यजनकत्वाद् यद्यत्सहकारि यत्कार्यजनकं तत्तदभावे न कार्य जनयति
यथा बीजमङ्करजनकक्षित्यादिसहकारिक्षित्यादावतीतेऽनागते वा नाऽङ्क्राय
कल्पते । न चाऽर्थसहकारित्वमिन्द्रियाणामसिद्धं, विज्ञानजनने तदसहकारित्वे
ऽस्मदादीनामप्यतीताऽनागतार्थप्रत्यक्षत्वप्रसङ्गात् । सिद्धौषधमन्त्रतपः समा
धीनां चंक्षुराद्यतिरोधायकत्वेऽपि न स्वविषयाऽतिलङ्घनमित्युक्तम् । न
च संदिग्धव्यतिरेकिता । तथा हि । सहकारित्वमपेक्षणीयतया व्याप्तं
तदभावे तु कार्यजनने 281अपेक्षणीयत्वविरुद्धमनपेक्षणीयत्वं व्यापकविरुद्धो
पलब्ध्या सहकारितामपि निवर्त्तयतीति प्रतिबन्धसद्धिः । एवं विवादाऽऽस्पदं
मनो न चक्षुरादिनिरपेक्षं बाह्ये प्रवर्त्तते तत्तन्त्रप्रवृत्तित्वाद्यद् यत्तन्त्रप्रवृत्ति
न तत्तन्निरपेक्षं तत्र प्रवर्त्तते यथाऽऽलोकापेक्षं चक्षू रूपे न संतमसे इति
विरुद्धोपलब्धिः । न च बाह्ये न चक्षुरादितन्त्रं मन इति साम्प्रतम् ।
अन्धबधिराद्यभावप्रसङ्गात् इति विपञ्चितम् । ननु मा भूदिन्द्रियजं मानसं
च प्रत्यक्षं सर्वविषयं, भावनामयं तु भविष्यति । तथा हि । श्रुतमयेन
विज्ञानेन समस्तवस्तुविषयनैरात्म्यादि गृहीत्वा युक्तिमयेन च भूततामस्य
101 व्यवस्थाप्याऽसकृच्चेतोनिवेशनरूपभावनाप्रकर्षपर्यन्त-जन्मप्रत्यक्षं विज्ञान282
मनवयवेनाऽऽत्मादिरूपविश्वालम्बनं करतलाऽरविन्दविषयमिवाऽतिविशदं
भावयिष्यति तथागतः । न चाऽयमीदृशः प्रत्ययो न सम्भवति भावना
प्रकर्षात् । तथा हि । भावनाऽभावाद्वा तत्प्रकर्षाऽभावाद्वा तत्सासर्थ्याऽभावा
द्वा न भवेद् । न भावनाऽ283भावात् सर्वधर्मनैरात्म्यभावनाऽसम्भवः । स
खल्वेवं न भवेद् यदि जगति दुःखं नाम न स्यात्, सद्वा न जिहासितं स्यात्,
जिहासितं वा न शक्यहानम्, अशक्यहानता च तन्नित्यत्वाद्वा, तदुपाया
ऽपरिज्ञानाद्वा, उपायाऽपरिज्ञानेऽपि च शक्यहानत्वेऽपि च नैरात्म्यभावनाया
अनुपायत्वाद्वा, लघुतरोपायान्तरसम्भावाद्वा । न तावत् दुःखं नाम नास्ति
जगति, परिणामतापसंस्कारैः खल्वनवयवेन पञ्चापि स्कन्धा भवन्ति
संसारिणाम् । न चैते स्वस्य परेषां वा नाऽपनिनीषिताः । श्रावकबोधिप्रति
नियतेन सा नैसर्गिककरुणापराधीनचेतसा वा पुरुषधौरेयकेण परदुःखदुःखिना
प्रतिकूलवेदनीयत्वात् । नाप्यशक्यहानता । न हि नित्यो नाम भावः संभवी,
तस्य समस्तक्रियाविरहिणो व्योमोत्पलायमानत्वात् । नाप्युपायाऽपरिज्ञानम् ।
तथा हि । दुःखस्य समुत्पादका दोषाः रागद्वेषादयो मदमानादयश्च ते
चोत्पादका अपि तदवयवान्निवर्तमानास्तदपि निवर्त्तयन्ति, यथा कफोद्भवो
ज्वरः कफनिवृत्त्या निवर्त्तते । दोषाश्च नित्यात्मादिदर्शनजन्मानः तदवय
वास्तदविभागवर्त्तिनस्तदभाव न भवन्ति । तदभावहेतुर्न तत्प्रतिपक्षसाक्षा
त्कारादन्यः । तस्यैव तद्विरोधित्वात् । तथा हि । यत्र यद्विरुद्धसमवधानं
तत्राऽवश्यं तदितरनिवृत्तिः । यथा विरुद्धवह्निसंनिधाने शीतनिवृत्तिः ।
संभवति च चित्ते स्थिराऽऽत्मदर्शनविरुद्धसर्वधर्मनैरात्म्यस्वात्मीभाव इति स्व
भावविरुद्धोपलब्धिः । एवं च तद्धेतुरागादीनामप्यत्यन्तनिवृत्तिः । तथा हि ।
ये संभवत्स्वहेतुविरुद्धाऽत्यन्तविवृद्धयः ते संभवदत्यन्तसमुच्छेदाः यथेन्द्रलुप्त
नितान्तविवृद्धयः केशाः । संभवत्स्वहेतुविरुद्धात्यन्तविवृद्धयश्च रागादय
इति स्वभावहेतुः । सर्वधर्म्मनैरात्म्यं च तत्प्रतिपक्षस्तत्साक्षात्कारश्च न
भावनाप्रकर्षादन्यतः । न चाऽसौ भावनामन्तरेणेति । न च सर्वधर्म्मनैरात्म्य
विज्ञानं प्रति च समर्थो भावनाप्रकर्षः ।


तथा हि । यन्मनोविज्ञानं सम्भवद्भावनाप्रकर्ष तद्भावनाऽऽधेयज्ञेयाऽऽ
कारवैशद्यं यथाकामार्त्ताद्यवस्थासु मनोविज्ञानं कामिनीवस्त्वाद्यालम्बनं

102 भावनाप्रकर्षऽऽधेयविशदभावम् । सम्भवद्भावनाप्रकर्षश्च नैरात्म्यविकल्प
इति स्वभावहेतुः, भावनाप्रकर्षमात्रनिमितत्वात् । प्रतिभासवैशद्यस्य यस्य
भावनाप्रकर्षस्तस्य विशदप्रतिभासत्वं नियतसंविधानमिति सम्भवद्भावना
प्रकर्षमात्रानुबन्धिना विशदप्रतिभासतेति सत्यपि भावनाप्रकर्षसम्भवे यदि
प्रतिभासवैशद्यं नोत्पद्येत निमित्तान्तरसापेक्षं स्यात् । निरपेक्षतया च
व्याप्तः प्रकर्षो दृष्टः, ततो व्यापकविरुद्धोपलब्ध्या विपक्षाद् व्यावर्तमानो
भावनाप्रकर्षो वैशद्येन व्याप्यत इति न संदिग्धव्यतिरेकः । नाप्यसिद्धः ।
कारुण्येन दुःखभयाद्वा भावनाप्रकर्षप्रारम्भसम्भवात् । न च लङ्घनोदकताप
वद्व्यवच्छिन्नोत्कर्षता सर्वधर्म्मनैरात्म्ये चेतसो येन क्वचिन्न विवादः
सम्भवेत् । यतो यः स्थिराऽऽश्रयो धर्मो यत्र यथोत्पन्नो यथाहितस्य भागस्य
प्रवृत्तये न पुनर्यत्नमपेक्षते सोऽत्यन्तं निष्ठां तत्र गच्छति । तद्यथा कल
धौतस्य पुटपाकप्रबन्धाऽऽहिता विशुद्धिः रक्तसारताम् । स्थिराश्रयश्च सर्वधर्म
नैरात्म्यबोधे उत्पन्ने विशेषे पुनः प्रयत्नाऽनपेक्षः सम्भवदत्यन्ताऽभ्यासः
पुंसामिति स्वभावहेतुः स्थिराश्रयत्वं परलोकसिद्धेः । अप्रधानमपि भावाद्भिन्न
मभिन्नं वा ? तत्राऽभिन्नोपकाराऽभावरूपे सत्यप्यलब्धजन्मनः सत्यप्यस्मिन्न
नुपलब्धेरुत्पत्तिमत एवाऽपकरात् कार्यनिष्पत्तेरशक्ताद्भावः स्यात् । न
चोपकारिणः कार्यजननमिति साम्प्रतम् । उपकारस्योपकारान्तरजनने
ऽनवस्थापातात् । तत एव कार्यस्योत्पत्तेर्भावस्याऽतत्कारित्वप्रसङ्ग इत्युक्तम् ।
अभिन्नोपकाराऽऽधाने वा भाव एवाधेयः । न च स प्राक्सिद्धः शक्य
आधातुम् । अनुपकारित्वे वा सहकारिभावेन नापेक्षेरन्नित्युत्पन्नमात्रमेव
बीजमङ्कुरादि जनयेत् । अनपेक्षस्य क्षेपाऽयोगात्तत्क्षेपे वा पश्चादपि न
जनयेदविशेषात् । यदि मन्येताऽनुपकारका अपि भवन्ति सहकारिणो
यस्मात्तैः सहभावः कार्य करोतीति । न च नाऽपेक्ष्यन्ते, तैर्विना कार्यस्या
ऽनुपपत्तेरिति । तत्र स्वरूपेण चेत् कार्यस्य जनको भावः तस्मान्नैवाऽभाव
योरेकैकस्माद् व्यभिचारादुभयाऽधीनजन्मतेति साम्प्रतम् । हेतोरुक्तकार्यो
त्पत्तेरवश्यम्भावनियमेन व्यभिचाराऽभावात् । न च स्वकारणात् कति
पयकालकलाविलम्बेन कार्यजननस्वभावो भावो जात इति स्वभावादेव
विलम्बकारीति साम्प्रतम् । विकल्पाऽसहत्वात् । किं कतिपयकालकला
विलम्बनकारितास्वभावो निवृत्तो न वा ? निवृत्तश्चेत् कथं भावो न
निवृत्तः ? स्वभावनिवृत्तेः । अनिवृत्तौ बाधकमस्य स्वभावो निवृत्तरूप
विरुद्धधर्मसंसर्गात् । अतत्स्वभावत्वे वा न विलम्बत इति जन्मानन्तरमेव
भावः कृतकृत्यः प्रसज्येत । अनिवृत्तौ कतिपयकालकलातिक्रमेऽपि न कार्य
जनयेत् । विलम्बकारिताया रूपस्य तादवस्थ्यात् । तदुक्तं 'न क्रमेणाऽर्थ
103 क्रियाकारिता सम्भवति भावस्य नापि यौगपद्येन युज्यते यस्माद्यावत्कार्यं
किमपि प्रथमे क्षणे तेनाऽक्षणिकत्वेनात्मना सम्पादितं तावत्सर्व द्वितीयादि
क्षणेषु सम्पादयेत् तावत्कार्यम् । क्षणिकस्य तु क्रमाऽक्रमाभ्यामर्थक्रिया कल्पत
इति । विपक्षे क्षणिकत्वे व्यापकाभावात्ततो व्यावर्त्तमानं सत्त्वं क्षणिकत्वेन
व्याप्यत इति प्रतिबन्धसिद्धिः ।


स्यादेतत् । क्षणिकोऽपि भावोऽर्थक्रियाजननस्वभावः । न चेदमत्रैव
जननत्वाऽभावश्चेत् किमस्य सहकारिभिरित्युत्पन्नमात्रमेव बीजमङ्कुरं
जनयेत् । ननूत्पन्नो बीजक्षणः समर्थो जनयत्येव, कुतः पुनस्तस्योत्पत्तिः पूर्व
स्माद्बीजक्षणात् ? तर्हि तत्सन्तानपतितानां सर्वेषां बीजत्वाऽविशेषादङ्कुर
जननसामर्थ्यमिति लब्धजन्ममात्रमेव बीजमङ्कुरं जनयेत् । मैवम् । पूर्व
क्षितिबीजपवनादिक्षणसमवधानोत्पन्नाऽतिशयवत्तदुत्तरोत्तरक्षणपरम्परालब्ध
जन्माऽन्योऽपि क्षणसमर्थः समर्थक्षित्यादिक्षणसहकृतोऽनपेक्ष एवाऽङ्कुरं
जनयति । न चाऽन्यक्षित्यादिसहभुवस्तैस्तदनपेक्षितस्यापि तैर्विना कार्यकरणं,
तदेकसामर्थ्याऽधीनस्य तदभावेऽभावात् । न चाऽसहकारिता क्षित्यादीनां
सिद्धेति नोदकतापवद्व्यवस्थितोत्कर्षता । तत्राऽत्यन्ततापेन तदाश्रयाणमपा
मुपरतेरस्थिराश्रयत्वात् । नापि लङ्नवद्व्यवस्थितोत्कर्षम् । यथाहितस्य
भागस्योत्पत्तौ तत्र पुनर्यत्नापेक्षत्वात् । न हि तत्र पूर्वसिद्धाऽऽलम्बनमात्रा
सती284 लङ्घनान्तराय कल्पते, अपि त्वसौ विनष्टा । लङ्घनान्तरं तु पूर्व
लङ्घनवद्बलप्रयत्नाभ्यां प्रवर्तते । सर्वधर्मनैरात्म्यप्रकाशनस्वभावस्तु चेतसः
स्वरसवाहीति न पुनः प्रयत्नमपेक्षते । तस्य हि पूर्वभावनाऽऽहिताऽधि
काऽधिकोत्तरविशेषप्रतिलम्भेनाऽत्यन्तप्रकर्षोत्पत्तेराश्रयस्वभावभूतत्वात् । इह
प्रकर्षविशेषणं लङ्घनं तु न देहस्वाभावः । सत्यप्याश्रये पुनर्यत्नापेक्षत्वात् ।
एवमुदकतापोऽपि नोदकस्वभावः । तद्विनाशत्वात् । भावनां वा पक्षीकृत्यो
च्यते । तथा हि । या याऽऽदरनैरन्तर्यदीर्धकालाऽऽसेविता भावना सा सर्वा
करतलाऽमलकायमानाऽऽलम्बननिर्भासविज्ञानफला । तद्यथा कामातुरस्य
कामिनीभावना विशेषणत्रयवती कामिनीविषयविज्ञानविशदाभताहेतुः ।
तथा च समस्तवस्तुनैरात्म्यभावनाविशेषणत्रयशालिनीति स्वभावहेतुः ।
मनोविज्ञानं हि विशदाभमियमीदृशी भावना स्वाऽन्वयव्यतिरेकाव
प्यनुकारयन्ती कारणान्तरनिरपेक्षा कामातुरादिषु दृष्टा । तद्यदि सत्यामप्य
स्यां विशदाभत्वं समस्तवस्तुनैरात्म्यग्राहिणो विज्ञानस्य नोपजायेत, कारणा
न्तरसापेक्षत्वमस्याः प्रसज्येत । तथा च दृष्टं निरपेक्षत्वं भावनाया व्यापकं

104

भावनामयमपि विज्ञानं श्रुताऽनुमितविषयम् अकस्माद्भावनाऽयोगा
दागमाऽनुमानपरतन्त्रम् । पूर्वज्ञानभूतार्थत्वविपर्य्ययाऽनुविधानात् सापेक्षत्वाद
प्रमाणम् ।


व्याहन्येतेति विपक्षे व्यापकविरुद्धस्य सापेक्षत्वस्य दर्शनाद्धीवैशद्यजननाद्
व्यापकविरुद्धोपलब्ध्या व्यावर्तमाना भावना वैशद्यजन्मनियताऽवशिष्यत इति
भावनाविशेषाऽनुविधानात्स्फुटत्वोत्पादन्य न भावनामात्रानुबन्धितेति स्व
भावहेतुः, हेतोश्च समग्रस्य कार्योत्पादनसामर्थ्याऽनुमानम् । तथा च
सत्यामेव तस्यां सामग्र्यामप्रतिबन्धायां नियमेन फलमुत्पद्यत इति न पाक्षिक
फलसम्भवविषयत्वं सामग्र्या निश्चीयत इति निश्चयान्नाऽनुमानत्वविरोधः ।
न चाऽसिद्धो हेतुः । सम्भवति हि भावना विशेषणत्रयवती सांसारिकदुःख
निमित्ताद् विभ्यतां श्रावकबोधिप्रतिनियतानां निखिलदुःखनिमित्तशमनी
कारुणिकानां च सकलानेव दुःखिन आत्मतयाऽभ्युपगच्छतां दानादिपार
मिताभ्यासतनूकृतान्तर्मलानामीदृग्भावनाप्रकर्षजन्मविज्ञानमभ्रान्तं च ।
प्रमाणसिद्धवस्तुविषयत्वात् । अविकल्पश्च विशदाभत्वात् । समस्तवस्तुविषयं
च तन्नैरात्म्यसाक्षात्काररूपत्वात् । न च नैरात्म्यं नाम भावेभ्यो भिन्नं किं
चिदस्ति, यदप्रत्यक्षगोचरेष्वपि तेषु प्रत्यक्षगोचरं स्यात् । विकल्पारूढं च स्फुटं
नाऽविकल्प्य विज्ञानं प्रतिभासि । तदेतद्भावनाधेयवैशद्यं सद्विशदभावात्म
नैव स्यात् । तथा च विश्वनैरात्म्यवैशद्यं विश्ववैशद्यमेवेति । यदिदं सार्वज्ञ
तद्भूतार्थभावनाया एवाऽऽदरनैरन्तर्यदीर्घकालाऽऽसेवितायाः सर्वाऽऽकार
सकलवस्तुसाक्षात्कारहेतोः सम्भवादसिद्धो हेत्वभावो न फलाऽभावसिद्धा
वङ्गमित्याशङ्क्याह—भावनामयमपि विज्ञानं श्रुताऽनुमितविषयम् । कुतः ?
अकस्माद्भावनाया अयोगात् । आगमाऽनुमानपरतन्त्रं तद्विषय एव साक्षाद्
वृत्त्या प्रकर्षमनुभवेद् न तदविषय इति पूर्वेण सम्बन्धः । न च तदपि
प्रकर्षवत्प्रमाणमित्याह—पूर्वज्ञानभूतार्थत्वविपर्ययाऽनुविधानाच्च साऽपेक्षत्वा
दप्रमाणम् ।


एतदत्रार्थतत्त्वं विवक्षितमाचार्यस्य । सत्यं, श्रुताऽनुमानगोचरचारिणी
भावना विशदाभविज्ञानहेतुरिति नाऽवजानीमहे, किं तु यद्विषये जातं तदेव
विशदप्रतिपत्तिगाचरा न जातु रूपभावनाप्रकर्षो रसविषयविज्ञानवैशद्याय
कल्पते । ननु न विषयान्तरवैशद्यहेतुभावं भावनायाः सङ्गिरामहे, कि तु
श्रताऽनुमानविषयवैशद्यहेतुतामेव । तद्विषयं च समस्तवस्तुनैरात्म्यमिति
105 तद्भावनाप्रकर्षः समस्तवस्तुनैरात्म्यं विशदयन् समस्तवस्तुविशदतामन्तरेण
तदनुपपत्तेः समस्तवस्तुवैशद्यमावहती285-त्युक्तम् ।


सत्यमुक्तम् । अयुक्तं तु तत् । तथा हि । नाऽऽगमाऽनुमानगोचरत्व
निरात्मनां वस्तुभेदानां परमार्थसताम् । न हि ते एतेषामन्यनिवृत्तिमात्राव
गाहिनी परमार्थसत्स्वलक्षणं गोचरयितुमर्हति । नापि तद्विषया भावना
तदग्राह्यमपि स्वलक्षणं तदध्यवसेयतया तद्विषय इति तद्योनिरपि भावना
तद्विषयेति तत्प्रकर्षवैशद्यहेतुरिति चेत् । न । तदवसेयस्यापि परमार्थसत्त्वा
ऽभावात् । तथा हि । यदनुपानेन गृह्यते यच्चाऽवसीयते द्वे अप्यन्यनिवृत्ती
न वस्तुनी । स्वलक्षणाऽवगाहित्वे अभिलापसंसर्गयोग्यप्रतिभासत्वाऽनुपपत्तेः ।


मा भूत्तयोः स्वलक्षणं विषयः । 286तत्प्रभवभावनाप्रकर्षजन्मनस्तु
विशदाभस्य287चेतसो भविष्यति कामिनीविकल्पप्रभवभावनाप्रकर्षादिव
कामोऽऽतुरस्य कामिनीस्वलक्षणसाक्षात्कारः । करिकुम्भकठोरकुचकलशे
हरिणशाबलोल288लोचने चम्पकदलाऽवदातगात्रलते लावण्यसरसि निरन्तर
लग्नललितदोःकन्दलीमूलमालिङ्गनमङ्गने प्रेयसितरे प्रयच्छ सञ्जीवय
पतितोऽस्मि तव चरण289नलिनयोरिति वचनकायचेष्टयोरुपलब्धेः । अस्ति
च विकल्पाऽविकल्पयाः कथंचित्समानविषयतेति नाऽतिप्रसङ्ग इति । सत्यम् ।
सम्भवत्यनुभवो न पुनरस्याऽर्थ प्रामाण्यसम्भवः । अतदुत्पत्तेः अतदात्म
नस्तदव्यभिचारनियमाऽयोगादतादात्म्यं चाऽर्थस्य विज्ञानादतिरेकात्
अनतिरेकेऽपि च विज्ञानानामन्योन्यस्य भेदतादात्म्यात् एकस्य विज्ञानस्येतर
विज्ञानवेदनाऽनुपपत्तेः । विज्ञानस्वलक्षणैकत्वाऽभ्युपगमे तन्नित्यमेकमेवा
ऽद्वितीयं ब्रह्माऽभ्यसनीयमिति क्षणिकनैरात्म्याऽभ्यासाऽभ्युपगमो दत्त
जलाञ्जलिः प्रसज्येत । तन्न तादात्म्यादस्याऽव्यभिचारः । नापि तत्कार्य
त्वात् । भावनाप्रकर्षकार्य खल्वेतन्न विषयकार्यम् ।


यद्युच्येत पारम्पर्येण तत्कार्यमनुमानवत् । यथा हि वह्निस्वलक्षणाद्
धूमस्वलक्षणं ततो धूमाऽनुभवस्तता दहन290विकल्पस्ततश्चाऽनुमानमुत्पन्नमिति
पारम्पर्येण वह्निप्रतिबन्धात्प्रापकं च वह्नेर्द्दाहपाककारिणः, तथैतदप्यनुमान
जनितभावनाप्रकर्षपर्यन्तजं पारम्पर्येणाऽर्थप्रभूततया तदव्यभिचारनियमान्न
प्रमाणमिति चेत् । किमनुमानेन वह्निं व्यवस्थाप्य भावयतो यद्वह्निविषय
106 विशदं विज्ञानं तत्प्रमाणमिति ? ओमिति ब्रुवाणस्य पर्वतनितम्बारोहणे
सति इन्द्रियसंनिकर्षजन्मनो दहनविज्ञानस्य भावनाऽऽधेयविशदाभविज्ञानेन
सह सम्वाद291नियमप्रसङ्गः । विसंवादश्च बहुलमुपलभ्यते । लक्षणयोगिनि
च व्यभिचारसम्भवे तल्लक्षणमेव वाधितमिति विशदाभमपि प्रातिभमिति
संशयाक्रान्तमप्रमाणम् । तद्भावनाया भूतार्थत्वं न तज्जन्मविशदविज्ञान
प्रामाण्ये हेतुर्व्यभिचारात् । एवं च प्रसर्प्पकस्येव सक्तुकर्करीप्राप्तिमूललाभ
मनोरथपरम्परानीतो द्रविणसम्भारसाक्षात्कारस्तथागतस्य निरात्मकसमस्त
वस्तुसाक्षात्कार इत्यापतितम् सर्वार्थवस्तुभावनापरिकर्मितचित्तसन्तानवर्त्ति
ज्ञानं प्रत्यालम्बनप्रत्ययत्वमर्थस्य । तथा च तदुत्पत्तेस्तदव्यभिचारनियम इति
चेत् । नार्थस्याऽऽलम्बनप्रत्ययत्वं विज्ञानं प्रतीन्द्रियाऽपेक्षत्वेन व्याप्तं, तच्चा
ऽस्माद्विरुद्धोपलब्ध्या व्यावर्तमानमालम्बनप्रत्ययतामप्यर्थस्य निवर्त्तयति ।
न खल्विन्धनविशेषो धूमहेतुरिति विनापि दहनं सहस्रेणापि संस्कारैर्धूममा
धत्ते । तदाधाने वा समस्तकार्यहेतुताऽनुमानोच्छेदप्रसङ्गः । भावनायाश्च
भूतार्थाया अर्थाऽनपेक्षाया एव विशदविज्ञानजननसामर्थ्यमुपलब्धं कामातुरा
दिवर्त्तिन्या इति भूतार्थापि तन्निरपेक्षैव समर्थेति नाऽर्थस्यालम्बनप्रत्ययत्वं
शक्याऽवगमम् । अपि चाऽऽलम्बनप्रत्यया अपि त एवाऽस्य क्षणा युज्यन्ते,
ये तस्य पुरस्तात्तना अव्यवधानाः । तथा च त एवाऽस्य ग्राह्य न पुनः
पूर्वतरास्तत्काला अनागताश्चेति न सर्वविषयता । अथ दृश्यमाना धातुत्रय
पर्यापन्नाः प्राणभृतो जन्मान्तरपरिवृत्तौ यत्राऽतीताऽनागतस्वन्धकदम्बको
पादानोपादेयात्मान इति तद्दर्शनं दृश्यमानतादात्म्येन तद्विशेषणतयाऽतीता
ऽनागतान्यपि गोचरयति । न चाऽस्मदादिदर्शनस्यापि तथा प्रसङ्गो,
रागादिमलावृतत्वात् । तस्य हि भगवती निर्मृष्टनिखिलक्लेशोपक्लेशमलं
विज्ञानमना292वरणं परितः प्रद्योतमानं स्वालम्बनं प्रत्ययं सर्वाऽऽकारं
गोचरयत्तस्य च साक्षात्परम्परया च कथंचित्सर्वेण सम्बन्धाद्देशकालविप्र
कार्णवस्तुविशिष्टस्वभावतया तथैव गोचरयेत् । न च सर्वग्रहणमन्तरेणेति
सर्वविषयमस्य विज्ञानमनावरणं सिद्धम् ।


तदनुपपन्नम् । विचाराऽसहत्वात् । तथा हि इयमालम्बनप्रत्ययस्य
सर्वविशिष्टता स्वाभाविकी चेन्न तावत्सर्वस्मिन्नालम्बनप्रत्यये चैका भवति ।
एकस्याऽनेकवृत्तित्वाऽनुपपत्तेः । नाना चेदालम्बनप्रत्ययाश्च सर्वे चेति तत्त्वम् ।
तथा च न सम्बन्ध इति न तद्ग्रहणे सर्वग्रहणविकल्पारोपिततथात्वविल्पकं
वस्तुविषयं सर्वत्र प्रतीयत इति सुभाषितम् । स्वालम्बनप्रत्ययमात्रगोचरमेवा
107 ऽविकल्पकं समस्तवस्तुविशिष्टालम्बनाऽध्यवसायजननम् । तेनाऽध्यवसायाऽनु
गतव्यापारमविकल्पकमपि समस्तवस्तुविषयं भवति । यथाऽऽह—व्यवस्य293
न्ति क्षणादेव सर्वाकारं महाधिय
इति चेत । अथ कतिपय294वस्त्वालम्बनस्या
ऽनुभवस्य कुतः स एष महिमा ? यतः समस्तवस्त्ववसाय इति । सगाद्याव
रणविगमादिति चेत्तर्हि यथावस्तु तानि पश्येत्, न पुनरस्मादपार्थत्वमेवेति ।
तदयुक्तम् । विकल्पनिर्माणकौशलमस्य युज्यते । तत्त्वाऽऽवरकता हि मलानां
केशादीनां न पुनर्विकल्पनिर्माणप्रतिबन्धता । तस्माद्भावनाप्रकर्षमात्रजत्वाद
र्थाऽव्यभिचारनियमाऽभावाद्विशदाभमपि संशयाक्रान्नत्वादप्रमाणमप्रत्यक्षं
चेति साम्प्रतम् ।


यदपि सदर्थप्रकाशनं बुद्धेः स्वभावोऽसदर्थत्वं त्वागन्तुकमित्यसति
बाधके सदर्थत्वमेवेति । तदयुक्तम् । अनुमितभावितवह्निविषयविशदा
भविज्ञानादिप्रामाण्यप्रसङ्गात् । तद्विषयस्य क्वचिद्वाधदर्शनादप्रामाण्य
मिहापि समानम् । अन्यत्राऽभिनिवेशात् । तदिह यदि विशदाभविज्ञान
हेतुत्वं भावनाया विशेषणयोगेन साध्यते ततः सिद्धसाधनम् । भवतु
तथागतस्तथाभूतविज्ञानवान्, न तत्त्वे तद्विज्ञानमस्य प्रत्यक्षमप्रमाणत्वात् ।
तथा चाऽपक्षधर्मतया हेतोरसिद्धता, प्रसिद्धधर्मिणोऽजिज्ञासितविशेषणतया
ऽनुमेयत्वाऽभावात् । अथ प्रत्यक्षविज्ञानहेतुता भावनायाः परं प्रत्यक्षसिद्धा
साध्यते, तथा सति साध्यविपर्ययव्याप्तेर्विरुद्धता हेतोः । विशेषणत्रयवत्या
अपि भावनाया विशदाभभ्रान्तिविज्ञानजनकत्वात् । दृष्टान्तस्य च साध्यहीन
त्वात् । यदा च भूतार्थभावनाजनितत्वेऽपि नाऽस्य प्रामाण्यमभूतार्थत्वात्तदा,
यदुच्यते


निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।

न बाधोऽयत्नवत्त्वेपि बुद्धेस्तत्पक्षपाततः ॥ इति,

तदनुपपन्नम् । भूतार्थत्वे हि बुद्धेस्तत्प295क्षपातित्वेऽभूतार्थैः प्रतिपक्षैर्बाधो न
भवेत् । अभूतार्था त्वियं स्वात्माऽभावमापन्नाप्यात्मीयदृष्टिरिव सम्भवद्
बाधा । तस्मात्प्रतिपक्षविवृद्धिमात्रम् । न चाऽऽत्यन्तिकी विवृद्धिः सम्भवति ।
यथा समूलकाषं कषिता दोषा न पुनरुद्भविष्यन्ति अत एवाऽस्थिराश्रयत्वे
ऽप्यपुनर्यत्नापेक्षित्वेऽप्यस्य नाऽऽत्यन्तिकी निष्ठा सम्भवति । आत्मीयदृश इव
विरोधिप्रत्ययसम्भवात् । तत्सम्भवश्चाऽभूतार्थत्वात् । तच्च न । श्रुता296नुमितवि
षयं तु प्रत्यक्षं न सम्भवत्येव । तयोः परोक्षरूपाऽवगाहित्वात् । प्रत्यक्षस्य च
108

ननु न का297लतोऽपि नियमश्चक्षुरादीनाम् । अवर्तमानरजता298द्युप
लब्धेः । न हि सा शुक्तिकाद्युपलब्धिः । अन्याकारसंविदोऽन्यविषयत्वा
ऽयोगात् अनाश्वासात् ।


तद्विपरीताऽर्थत्वात् तद्गतभूतार्थत्वाऽनुविधायित्वेन स्वविष299ये श्रुताऽनुमान
ज्ञानापेक्षतया प्रामाण्याऽनुपपत्तेश्च । तत्सिद्धमेतद्भतार्थभावनाप्रकर्षपर्यन्तजं
विज्ञानमप्रत्यक्षम्, अर्थे प्रमाणत्वात् यदप्रमाणं तदप्रत्यक्षमर्थे । यथा कामाऽऽ
तुरस्य कामिनीविज्ञानम् । अप्रमाणं च तत् । नितान्तविशदाभत्वे सति
भावनाजन्यत्वात् । यन्नितान्तविशदाभत्वे सति भावनाप्रकर्षजं विज्ञानं
तदप्रमाणं, यथाऽनुमितभावितवह्निविषयविशदाभविज्ञानमिति समानहेतुकत्वं
समानरूपतया व्याप्तम् । यथाह तदतद्रूपिणो भावास्तदतद्रूपहेतुजा इति ।
तदस्याः प्रामाण्यं निवर्तमानं तुल्यहेतुजत्वमपि निवर्तयति । न चैषा भूतार्थे
भावनाप्रकर्षपर्यन्ताऽतीन्द्रियसंनिकृष्टाऽनुमितभावितवह्निवैशद्ये च निरात्मक
समस्तवस्तुवैशद्येऽपि च विशिष्यते । न च रागाद्यावरणविरहो वा विशेषः ।
न खल्वेते कम्बलादिवदावरका विज्ञानस्य, कि तु तदाक्षिप्तमना विविध
विषयभेदतृष्णादिपरिप्लुतो न शक्नोति भावयितुमिति भावनाऽऽदरमात्रे एव
तद्विरहोपयोगः । अस्ति चेहापि शिशिरतरसंभूतजडिममन्थरतरकायकाण्ड
स्याऽनुमितवह्निभावनाभियोग इति न हेतुभेद इति प्रतिबन्धसिद्धिः । न
चैकपार्थिवाऽणुसमवायिकारणजन्मभिरभिन्नौष्ण्याऽपेक्षैकवह्निसयोगाऽसमवायि
कारणैर्गन्धरसरूपस्पर्शैर्नानाभावैर्व्यभिचारः । सामर्थ्यवैचित्र्यादेकत्वेऽपि पार्थि
वस्य परमाणोः । तद्वैचित्र्यं च कार्यवैचित्र्योपलम्भात् । तच्च नित्यसमवेतं
नित्यं कारणसामर्थ्यक्रमेण च पार्थिवाऽवयविनि कार्ये जायत इत्यवदातम् ।
परिशिष्टं ग्रन्थव्याख्यानसमये वक्ष्यामः । तदास्तां तावत् ।


सम्प्रति व्यवस्थापितोन्मूलनेन कश्चित्प्राभाकरगन्धी प्रत्यवतिष्ठते—ननु
न कालतोऽपि नियमश्चक्षुरादीनाम् । कुतः ? इदं रजतमित्यवर्त्तमानरजताद्यु
पलब्धेः । नन्विदं रजतमिति पुरोवर्त्तिनीं शुक्तिमवलम्बमाना कथमसंनिहित
देशकालरजतोपलब्धि ? रित्यत आह—न हि सा शुक्तिकाद्युपलब्धिः ।
कस्मात् ? अन्याऽऽकारायाः संविदोऽन्यविषयत्वाऽयोगात् । तद्योगे विषय
त्वस्याऽनियमात् । सर्वं विज्ञानं सर्वविषयमित्ययत्नसिद्धा सर्वज्ञता स्यादिति
फलितं तथागतमनोरथेन । तस्माद्यदाकारविज्ञानं300 स एवास्य विषय एषि
109

अधिगतस्वातन्त्र्यं च मनः स्वप्ने । न च स्वप्नज्ञानं स्मृतिः । अतद्रू
पत्वात् । नैतत्सारम् । तथा हि—


अर्थाऽपेक्षा मुधा तुल्यमन्याकारप्रवेदनम् ।

देहिनो वर्तमानाभा स्वप्ने स्पष्टाऽपि हि स्मृतिः ॥

चक्षुरादयस्तावद्वर्त्तमानमेव शुक्तिकाशकलाद्यर्थं दर्शयन्ति, तद
पेक्षणात् । अन्यथा वैफ301ल्यात् तत्सन्निधेः तदसन्निधावपि रजतवेदनप्राप्तेः ।


तव्यो नियमाय । रजताऽऽकारं चेदमिति तदेवास्य विषयो न पुनः शुक्तिः ।
अवेदनात् अनाश्वासाच्च । यदि ह्यन्याऽऽकारा संविदन्यविषया भवेत्तदा
संविदः स्वार्थव्यभिचारात् सर्वत्रैवाऽनाश्वासप्रसङ्ग इति न प्रेक्षावान् क्व
चित् कुतश्चिद्वा प्रवर्तेत निवर्तेत वा । तस्मादपि रजतविषयमेव । न चेदं
रजतमिति सामानाधिकरण्यप्रथेयमपि त्वसामानाधिकरण्याऽग्रहो दोष
वशात् । न च स्मृतिः । साक्षात्काराऽऽस्पदत्वात् । न च नास्ति । स्वसंवेदन
सिद्धत्वात् । तदस्य कृष्तसामर्थ्य चक्षुर्वा मनो वा कारणमकामेनाऽप्यभ्युप
गन्तव्यम् । न च रजतं वर्त्तमानमित्यवर्तमानमपि चक्षुर्मनो वा गोचरयति ।
तथा च न कालतोऽपि नियमः ।


परतन्त्रं बहिर्मन इत्याक्षिपति—अधिगतस्वातन्त्र्यं च मनः स्वप्ने ।
तेनाऽन्यत्रापि बाह्ये स्वतन्त्रमेव । यद्युच्येत स्वप्नेऽपि पूर्वाऽनुभवभावनासहं
कारि स्मृतिं जनयति मनः, तेनाऽस्वतन्त्रमेवेति, तत्राह—न च स्वप्नज्ञानं
स्मृतिः । कस्मात् ? अतद्रूपत्वात् । अनुभूतविषयाऽसंप्रमोषो हि स्मृते रूपम् ।
असंप्रमोषश्चाऽनुभूततयाऽनुभाव्यस्याऽनुसन्धानम् । न चैवंविधं स्वप्नज्ञातं,
तस्मान्न स्मृतिः । न च चाक्षुषं, चक्षुर्व्यापाराऽभावात् । तत्सिद्धमेतद्बाह्ये
मनः स्वतन्त्रमिति ।


तदेतन्निराकरोति—नैतत्सारम् । तथा हि—


अर्थाऽपेक्षा मुधा तुल्यमन्याकारप्रवेदनम् ॥

दोषतो वर्त्तमानात्वं स्वप्ने स्पष्टा ऽपि हि स्मृतिः ॥

यत्तावदुक्तम् अनीताऽविषयं चक्षुरादीति, तत्राह—चक्षुरादयस्ताव
द्वर्त्तमानमेव शुक्तिकाशकलाद्यर्थं दर्शयन्ति । कुतः ? तदपेक्षणात् । शुक्तिकाद्य
पेक्षणात् । अन्यथा तदनपेक्षणे वैफल्यात्तत्संनिधेः शुक्तिसंनिधानस्य ।
कुतोऽस्य वैफल्यप्रसङ्ग ? इत्यत आह—शुक्तिकाऽनपेक्षणे तदसंनिधावपि
रजतवेदनप्राप्तेः । अयमभिसंधिः । न तावच्चक्षुरादिवद्रजतविज्ञानं कारण
110

रजतताऽवभासनं यदि न शुक्तिविषयं वर्तमानाभासनमपि तर्हि नाऽवर्त्तमान
गोचरम् ।


तामात्रेणाऽपेक्षते शुक्तिशकलम् । चक्षुराद्यभाव इव तदभावेऽन्यत्र रजतसंनि
धावपि रजतविज्ञानाऽभावप्रसङ्गात् । तस्माद्विषयतयैवाऽपेक्षते रजतविज्ञानं
शुक्तिशकलमिति ।


यच्चोक्तमन्याऽऽकारासंबिन्नाऽन्यविषयेति, तत्राह—रजतावभासनं यदि
न शुक्तिविषयं वर्तमानाभासनमपि तर्हि नाऽवर्तमानगोचरम्302


अयमभिसन्धिः । अतीतरजतगोचरं चेदेतद्विज्ञानमतीततयैवाऽस्मिन्
रजतं प्रपद्येत, तथा च तत्प्रेप्सवो न प्रवर्तेरन्, अतीतस्य प्राप्त्यभावात् । न
खल्वतीतं तत्तयाऽवगम्य शब्दाद्वदान्यप्रेष्ठं युधिष्ठिरं क्षुत्क्षामात्माऽपि भिक्षुको
याचितुं प्रवर्तते । अतीतस्यापि रजतस्य दोषतस्तत्राऽनवभासनाद्वर्तमानस्य
च शुक्तिकेय303मिति तत्तय गृहीतस्य रजतसाधारणरूपवेदनात् । तद्भेदहेतु
शुक्तिकात्वसामान्यविशेषाऽनवभासाच्च । समीहितसंनिहितरजतमतितुल्यता
भेदाऽनध्यवसायसामर्थ्याऽभ्यासात्304 । ततश्च रजतमिदमिति सामानाधिक
रण्यव्यपदेशः समीचीनं संनिहितरजतप्रत्ययतुल्यव्यवहारप्रवर्तनं च शुक्तिकेय
मिति भेदधियः स्वविषयविरुद्धभेदाऽग्रहनिवारणेन पूर्वप्रत्ययप्रसञ्जितरजतो
चितव्यवहारनिराकरणाद्बाधकताऽप्युपपन्नेति चेन्न । भेदाऽग्रहमात्रस्य
तथाभूतव्यवहारप्रवर्तकत्वाऽनुपपत्तेः । सन्निहितरजताऽवभासो हि तद्व्यवहा
रहेतुर्न पुनरतथाऽनवभासः । तत्तुल्यतया सोऽपि तद्व्यवहाराय कल्पते ।
भेदाऽनवभासश्च तत्तुल्यतेति चेत् । यद्येवमवर्तमानाऽवभासनयाऽतीतरजता
ऽवभासविज्ञानतुल्यताऽप्यस्यास्तीति तत्तुल्यव्यवहारप्रवृत्तिरप्येतस्य स्यात् ।
तदयं रजतविज्ञानवान् पुरोवर्त्तिनि शुक्तिकाशकले प्रवर्त्तेत निवर्त्तेतेति तव
विरुद्धं क्रियाद्वयमापन्नम् । पुरोवर्त्तिवस्त्ववभास एव रज विज्ञानादगृहीतभेदः
समीचीनसंनिहितरजताऽवभाससदृशव्यवहारहेतुरिति नाऽयं प्रसङ्ग इति
चेत् । अथ रजतं तदिदं तु शुक्लभास्वरमिति बुद्धेर्व्यवहारं कस्मान्न
प्रवर्त्तयति ? यथैव हि समीचीनसंनिहितरजतधीतुल्यतयाऽस्य भेदा
ऽनध्यवसायात्तथा तद्रजतमिदं तु शुक्लभास्वरमितीत्येतत्तुल्यताऽप्यभेदा
नध्यवसायात् । न चाऽध्यवसाययोः कश्चिद्विशेषः, येनैक एव स्वोचितं
111 साम्यं संपादयति नाऽपरोऽपीति । सोऽयमस्य तदवस्थ एव विरुद्धक्रियाद्वयस्य
समावेशप्रसङ्गः । न च चेतनव्यवहारोपायतुल्यता ज्ञानोपायानां, येन
ज्ञानहेतोरेव चरमवस्तुव्यवहार इत्युच्येत । अजातरूपतत्कार्यतत्संबन्धानामपि
चक्षुरादीनां ज्ञानोपायन्वदर्शनात् । चेतनव्यवहारस्य तु विज्ञानजत्वनियमेन
पर्यनुयोगाऽनर्हत्वात् । तत्सिद्धमेतद्विवादाध्यासितं रजतविज्ञानं दृश्यमान
पुरोवर्त्तिवस्तुगोचरं तदुपायाऽविषयत्वेऽपि सति तवर्थिनस्तत्रैव नियमेन
प्रवर्तकत्वात् । तदुपायाऽविषयं सद्यत्रैव यदर्थिनं प्रवर्तयति तत्तद्विषयं,
यथोभयसिद्धसमोचीनरजतविज्ञानमिति । तथा ह्ययं प्रवृत्तिनियमो हेतुमत्तया
व्याप्तः स चाऽतद्विषयत्वाद् व्यावर्तमानः स्वव्याप्यं प्रवृत्तिनियममपि व्यावर्त्त
यति तद्विषयत्वे एव व्यवस्थापयतीति प्रतिबन्धसिद्धिः । न चाऽसावतद्विषयत्वे
ऽपि भेदाऽग्रहमात्राद्भवितुमर्हति । अभेदाग्रहणस्यापि स्वोचितव्यवहारप्रवर्त
नेन विरोधिक्रियासमावेशेन व्यवहर्तुः प्रवृत्तिनिवृत्तिप्रसङ्गादित्युक्तम् ।
तस्मादन्यस्याऽन्यथाग्रहणमेपितव्यम् । एवं च वर्तमानतयाऽवभासनमुपपद्यते ।
तथा च रजताऽवभासनं यदि न शुक्तिविषयम् अन्यत्वाद्वर्त्तमानाऽवभासनमपि
तर्हि नाऽवर्त्तमानगोचरम् । अन्यत्वतादवस्थ्यात् ।


यद्युच्येत, अवर्तमानगोचरं भविष्यति वर्तमानाऽवभासं विज्ञानदोष
सामर्थ्यात् । न च दोषाणां कार्यकारणसार्थ्यविहतिमात्रे व्यापारो न
कार्यान्तरविषयशक्याऽऽधाने, न जातु यवबीजमुपहतं दोषैः शाल्यङ्कुराय
कल्पते इति साम्प्रतम् । भस्मकादिदोषवशादुदरजस्य वह्नेर्बहुविधाऽन्नपानपाच
नोपलम्भात् व्यभिचारात् । अशितपीताहाररसभावः कार्यमुदरजस्य तेज
सस्तत्प्रतिघातेन भस्मकस्यापि दोषभाव इति न व्यभिचार इति चेन्न ।
इहापि समानत्वात् । इन्द्रियादीनामपि परमार्थविज्ञानजननसामर्थ्यं स्वाभा
विकमपवाध्य विपर्ययविज्ञानहेतुतामादधाना दोषा न च्यवन्ते तत्ताया ।
न चाऽनवभासनात् अवर्तमानं न विषय इति युज्यते । विकल्पाऽक्षमत्वात् ।
किमवर्तमानं रजतमवर्त्तमानतया न विषय इति साध्यते आहो स्वित्
रजततयाऽपि विषय ? इति । तत्र प्रथमे कल्पे न विप्रतिपद्यामहे । रजततया
त्वविषयत्वे साध्ये तत्त्वेनाऽनवाभासनमसिद्धं न हेतुर्भवति । तथोक्तमाचार्येण
आभासते कथंचिच्च तन्नात्यन्तं न भासते, तेन नावेदिकेति । तस्मा
द्दोषवशादवर्त्तमानमपि वर्त्तमानतया प्रतीयत एवेत्याह—दोषतस्तथात्वमवर्त्त
मानगोचरस्य विज्ञानस्य वर्त्तमानाऽवभासनमितरस्यापि शुक्तिकागोचरस्यापि
रजताऽवभानं तुल्यमेव ।


112

दोषतस्तथात्वमितरस्यापि तुल्यम् । वर्तमाने चाऽवर्तमानाऽवभासो
नाऽवर्तमाने वर्तमानाऽवभासः । अर्थसन्निधेः साफल्यात् । नेदं रजतमिति च
प्रसक्तस्य प्रतिषेधोपपत्तेः । तैमिरिकस्य केशोण्ड्राभं ज्ञानमालोकांशेष्विति
नाऽर्थापेक्षो व्यभिचारः । स्वप्नेऽपि किं स्मृतेर्वर्तमाना305ऽवभासत्वम्, उत
मनसः स्वातन्त्र्यमिति ? स्मृतेर्वर्तमानाऽवभासता युक्ता । अनन्तर
दिवसाऽनुभूतस्याऽविकलाऽनधिकस्य विस्पष्टस्मृतेः वर्तमानवद्वेदनाद्दोषो
पप्लवेन । न त्वदृष्टं मनसः स्वातन्त्र्यम् । दोषतश्च न सामर्थ्याऽतिरेको,


एवमापाततस्तुल्यतामभिधाय स्वाऽभिमतस्यास्य विशेषमाह—वर्तमाने
शुक्तिशकले चाऽयमवर्त्तमानरजतावभासो नाऽवर्तमाने रजते वर्तमानाऽव
भासः । पुरोवर्त्तिवस्तुविषयं नाऽतीतविषयं रजतमिदमिति विज्ञानमित्यर्थः ।
कस्मात् ? अर्थसंनिधेः साफल्यात् । कुतश्च नेदं रजतमिति प्रसक्तस्य प्रति
षेधोपपत्तेः । अङ्गुलीनिर्द्देशेन शुक्तिकाशकलमेव रजततया प्रतिषेधन्ति
विप्रतिपत्तारः । तत्तत्र रजतं प्रसञ्जितं पूर्वविज्ञानेनेति गम्यते । न च
विवेकाऽग्रहणेन तत्प्रसञ्जनं, जीवत्यविवेकाऽग्रहे परिपन्यिनि । तस्माद्विपरी
तग्रहे तत्प्रसञ्जकं कल्पते नान्यथा । न च पुरोवर्त्तित्वमनेनाऽतीते प्रसञ्जि
तम् । इदन्तया तस्य प्रतिषेधाऽसम्भवात् । तत्पुरोवर्त्तिवस्तुविषयमेव तद्वि
ज्ञानमित्यवदातम् ।


ननु तैमि306रिकस्य केशाभविज्ञानमुपजायते । न च तत्रास्ति केशानां
संनिधिः । नाप्यन्यस्य कस्यचित् । येन तत्तदालम्बनं भवेत् । तस्मादसंनि
हितकेशाबलम्बनमेषितव्यं तद्विज्ञानम् । ततश्चाऽर्थापेक्षो व्यभिचारश्चक्षु
रादीनामित्यत आह—तैमिरिकस्य केशोण्ड्राभं विज्ञानमालोकांशेष्विति
नाऽर्थापेक्षो व्यभिचारः ।


यच्चोक्तमधिगतस्वातन्त्र्यं मनः स्वप्नाऽवस्थायां बाह्य इति तन्नि
राचिकीर्षुर्विमृशति स्वप्नेऽपि किं स्मृतेर्वर्त्तमानाऽवभासित्वमुत तस्मिन्मनः
स्वातन्त्र्यमिति ? विमृश्य स्वपक्षं प्रतिजानीते—स्मृतेर्वर्त्तमानाऽवभासता
युक्ता । हेतुमाह—अनन्तरदिवसाऽनुभूस्या 307विकलानाधिकस्यापि स्पष्टस्मृते
र्वर्त्तमानवद्वेदनाद्दोषोपप्लवेन । न त्वदृष्टं मनसः स्वातन्त्र्यं बाह्ये युक्तम् ।
अथ कस्माद्दोष एव मनसो नाधत्ते तथाविधसामर्थ्याऽतिशयं ? येन बाह्ये
स्वतन्त्रमेव तद्वर्तेतेत्यत आह—दोषतश्च न सामर्थ्याऽतिशयो दृष्टो येन मनः
113

दोषस्य तदपनयनहेतुत्वात् । सत्यस्वप्नदर्शनं तु यदि वर्तमानस्य तथा
ग्रहणात्तददृष्टम् । प्रबोधे स्वप्नाख्यानार्थसंवाददर्शनाद् दृष्टमिति चेत् । न ।
आख्यानसंवादाऽभावात् । आख्यानसंवादस्तु काकतालीयः । भविष्यतस्तु
वर्तमानवद्दर्शनं कथं सत्यम् ? मा भूत् सत्यम् । अस्ति तावत् स्वातन्त्र्यं
मनसः । तदपि तद्विविधस्याऽनुभूतस्य स्मरणम् । इतरथा मनसोऽदृष्ट-


स्वतन्त्रं तद्बाह्ये तत्त्वज्ञानं प्रसुवीत । विपर्यासस्तु संस्कारतन्त्रादेव मनस
इत्युक्तम् । कस्मान्न दोषतो मनसः सामर्थ्याऽतिरेक इत्यत आह—दोषस्य
तदपनयनहेतुत्वात् । तदिति तच्च विज्ञानजननसामर्थ्यं परामृशति ।


यदि मन्येत अस्ति खलु सत्यं स्वप्नदर्शनमपि । तद्यथा । वल्लभा
लिङ्गितमात्मानम308नुभूय स्वप्ने जागरायामपि तथैव पश्यति । न चेयं वर्त
मानाऽवभासा स्मृतिरिति साम्प्रतम् । असति बाधके तदनुपपत्तेः । तदभावश्च
संवाददर्शनात् । तस्मादत्र मनसः स्वातन्त्र्यमुपेतव्यमिति, तत्राह—सत्यस्वप्न
दर्शनं तु यदि वर्तमानस्य तथाग्रहणात् तददृष्टम् । न खल्वयमपि प्रत्ययः
संवादी । तथा हि स्वप्ने जागराऽवस्थाऽऽपन्नमयमात्मानं वल्लभावाहुकदली
बलयितमुपलब्धवान्, विनिद्रनयनोत्पलस्तु पश्यन्नपि प्रियाऽऽलिङ्गनं निद्रा
णोऽहमासं सम्प्रत्येव प्रबुद्ध इत्यवगच्छति । कुतोऽस्य स्वप्नदृष्टाऽर्थसंवाद ?
इत्यर्थः ।


शङ्कते—प्रबोधे स्वप्नदृष्टार्थसंवाददर्शनान्मनसः स्वातन्त्र्यं दृष्टमिति
चेत् । यदा खलु स्वप्ने शुक्लमाल्याम्बरधरो ब्राह्मणायनमाह 'सोमशर्मन्ना
युष्मन् पञ्चमेऽहनि प्रातरेव भूपतिरुर्वराप्रायभुवा ग्रामवरेण मानयिष्यति
त्वामिति, स च पञ्चमेऽहनि प्रातरेव तथा संमानितः सोमशर्मा भवति
सत्यस्वप्नवानित्यर्थः । निराकरोति—न । कस्मात् ? आख्यानसंवादाऽभा
वात् । आख्यानेन हि प्रबुद्धः सोमशर्मा स्मरन्नप्याख्यातारं ब्राह्मणायनं न
पश्यति तत्प्रणीततां चाऽऽख्यानस्य स्मृत्यारूढस्य मन्यते इति । मैवं भूदा
ख्यानसंवादः स्वप्नस्यास्तीति, तथा च सत्यतेत्यत आह—आख्यानसंवादस्तु
काकतालीयो दैवप्राप्तो न स्वप्नज्ञानं प्रमाणयति, यथाविधस्यैव तत्साम
ग्रीकस्य विसंवादवतो बहुलमुपलब्धेः । संवादस्य दैवाऽधीनत्वात् । ननु
यत्राऽतीतस्य वर्त्तमानवद्भासनं तत्र संस्कारतन्त्रमस्तु मनो भावनायोनि
पूर्वाऽनुभवात् । यत्र पुनरनागत एव वर्तमानतयाऽवभासते स्वप्ने कुतस्तद
नुभवः कुतस्तरां च तद्भावना कुतस्तमां च मन309स स्तत्तन्त्रते ? त्यत
आह—भविष्यतस्तु वर्तमानवद्दर्शनं कथं सत्यम् ? चोदक आह—मा भूत्सत्य
114

सामर्थ्यस्य कल्प्यत्वात् । धर्मविशेषश्चेद्यथार्थदर्शनप्रसङ्गात् । तस्य कार्यं
प्रत्यदृष्टसामर्थ्यस्य कल्प्यत्वात् । यदि च न स्मृतिः स्वप्नज्ञानं प्रमाणं तर्हि
न प्रमाणमपि । बहिस्तथा ग्राह्यस्याऽभावात् । न तर्हि बहिरर्थे स्वतन्त्रं
मनः । स्वप्ने तस्याऽग्राह्यत्वात् । ग्राह्यत्वे वाऽनुभूतस्य ग्रहणं, तथा
दृष्टत्वात् । न दोषतोऽदृष्टसामर्थ्याऽतिरेककल्पनेत्युभयथा न स्वतन्त्रं
बहिर्मनः । एतेन तिमिरतः केशादिदर्शनं प्रत्युक्तम् ।


मस्ति तावत्स्वातन्त्र्यं310 मनसः संस्कारस्य भविष्यत्यसम्भवात् । समाधाता
स्वाऽभिप्रायमुद्घाटयति—तदपि तद्विधस्यान्यत्राऽनुभूतस्य स्मरणम् । न
हि सर्वथाऽननुभूतमुपलभ्यते स्वप्ने । परस्परविरुद्धानामपि क्वचित्कदाचित्कंथं
चिदुपलब्धानां सहानुभवविभ्रमसम्भवः । कस्मात्पुनः क्लेशेन सर्वत्र स्मरण
माश्रीयते ? इत्यत आह—इतरथा मनसोऽदृष्टस्वातन्त्र्यकल्पनाप्रसङ्गात् ।


यद्युच्येत स्वप्नेऽपि प्रेयसीसंभोगजन्मनः सुखोद्भवस्योपलब्धेरस्ति
समुदाचाराद् वृत्ति311रस्य धर्मः, तेन तद्विशिष्टमेव मनः प्रियानुभवं भाव
यिष्यतीति कृतं संस्कारेणेति, तत्राह—धर्म्मविशेषश्चेद् यथार्थदर्शनप्रसङ्गात् ।
धर्म्मविशेषो हि यथार्थदर्शनहेतुरवगत आगमतः कथं मिथ्याज्ञानाय कल्पते ?
अपि च लौकिकं कारणमसाधारणमाश्रित्य स्वकार्यं जनयति । न च तन्मनसः
स्वातन्त्र्यं प्रति किंचिदुपलभ्यते । तेन धर्मविशेष एवाऽसहायः कारणमिति
कल्पनीयं, तच्चाऽदृष्टप्रमाणेनेत्याह—तस्य धर्मविशेषस्य मनःस्वातन्त्र्यं
कार्यं प्रत्यदृष्टसामर्थ्यस्य कल्पनाप्रसङ्गात् । यदि च न स्मृतिः स्वप्नज्ञानं
भवन्मते प्रमाणं तर्हि स्वतन्त्रस्य मनसस्तद्विषये प्रवृत्तिः । अथ न प्रमाणमपि ।
कुतः ? स्वप्नज्ञाने भासते वस्तु, तस्य बाधके सति बहिस्तथा ग्राह्याऽभावात् ।


उत्तरं—न तर्हि बहिरर्थे स्वतन्त्रं मनः, स्वप्ने तस्य तथाविधस्याऽ
ग्राह्यत्वात् । प्रकारभेदरहितवस्तुरूपग्राह्यत्वे वा भावनैव जागर्ति स्मरणहेतुः ।
तस्याश्च पूर्वाऽनुभवमन्तरेणाऽसम्भवादनुभूतस्य ग्रहणम् । तथा सिद्धोपप्लव
बशात्संस्कारतन्त्रस्य मनसो बाह्यस्मृतेः कारणत्वेन दृष्टत्वात् । न तु
दोषतोऽदृष्टसामर्थ्याऽतिरेककल्पना । तस्माद्यदि ग्राह्यत्वं बाह्यस्य यदि
वाऽग्राह्यत्वमुभयथाऽप्यस्वतन्त्रं बहिर्मनः । एतेन मनसः स्वप्नविज्ञाने
स्वातन्त्र्यप्रदर्शनमार्गेण तिमिरतः केशादिज्ञानं मानसमिति प्रत्युक्तम् ।
अलोकांशालम्बनतया तद्विज्ञानस्य दोषवल्लोचननिमित्तत्वात् ।


115

यत्तूक्तमनाश्वासादिति तदन्यत्राऽऽचार्येण—


बोधादेव प्रमाणत्वमिति मीमांसकस्थितिम् ।

विदन्नव्यभिचारेण तां व्युदस्यत्यपण्डितः ॥

इत्यादिना प्रबन्धेन दूषितमिति नेह दूषितम् । तथा दूषणक्रणिकेह
सूच्यते ।


किमव्यभिचारितैव प्रामाण्यमथ तत्कारणं तद्व्यापिका वा ? येन
क्वचिद्व्यभिचारदर्शनात्तदभावे सति ज्ञानमात्रेऽनाश्वासः स्यात् । न तावद
व्यभिचारितैव प्रामाण्यम् । अव्यभिचारिणामपि वह्न्यादौ धूमादीनां
कुतश्चिन्निमित्तादनुपजनितकृशानुप्रत्ययानामप्रामाण्यं स्यात् । व्यभिचारि
णामपि चक्षुरादीनां नीलादिभेदे तद्विषयविज्ञानहेतूनां प्रामाण्यमिति
साम्प्रतम् । प्रमितिक्रियां प्रति साधकतमत्वसम्भवात् । अन्यथा काष्ठादी
नामपि पाकादावपि असाधनत्वप्रसङ्गात् । नापि प्रामाण्यकारणम् । अत
एवाऽन्यथा चक्षुरादीनां नीलादिभेदव्यभिचारिणां तत्प्रतिमितिहेतूनाम
प्रामाण्यप्रसङ्गात् । केचिदेव हि धूमादयो वह्न्यादिबोधजननायाऽव्यभिचार
मपेक्षन्ते, नाऽपेक्षन्ते च चक्षुरादयः । स्वभावनियमात् । एतेन व्यापकत्वम
व्यभिचारितायाः प्रमाण्यं प्रत्युक्तं वेदितव्यम् । ज्ञानेनाऽव्यभिचारोऽपेक्ष्यते
स्वकार्ये इति चेत् । न । विकल्पाऽसहत्वात् । अथापि स्यादव्यभिचारितोपेतं
विज्ञानं प्रमाणं तस्याऽभावस्तत्त्वम् । तद्धि तथाविधं सत्स्वकार्ये पर्याप्तं
मिथ्याज्ञानस्य तत्राऽसामर्थ्यादिति । तन्नास्ति । विकल्पाऽनुपपत्तेः । तथा हि ।
विज्ञेयाऽवभासोऽस्य कार्यमुच्यते स्वगोचरोचितव्यवहारप्रवर्त्तनं वा । तत्र न
तावत् ज्ञेयाऽवभासेऽस्य स्वभावप्रतिलम्भमात्राऽधीनजन्मनि सम्भवत्यव्यभि
चारग्रहाऽपेक्षा । न हि वयमुत्पन्नविज्ञानविषयाऽवभासायाऽस्य स्वविषयस्य
स्वविषयाऽव्यभिचारमुदीक्षमाणाः स्म । भूतिरेव हि विज्ञानस्य विषयाऽवभासे
क्रियेति । यथाह—'तेन जन्मैव विषये बुद्धेर्व्यापार इष्यते । तदेव च प्रमाण
रूपमिति ।


'न हि तत् क्षणमप्यास्ते जायते वा प्रमात्मकम् ।

येनाऽर्थग्रहणे पश्चाद्व्याप्रियेतेन्द्रियादिवत् ॥ इति च ।

अथ स्वगोचरोचितव्यवहारप्रवर्त्तने ज्ञानमव्यभिचारितामपेक्षते । न
हि विज्ञानं विज्ञानमित्येव व्यवहारं प्रवर्तयति, मिथ्याज्ञानादपि तत्प्रसङ्गात् ।
तस्मान्मिथ्याज्ञानाद् व्यावृत्तमस्य संवादकत्वमर्थक्रियाप्रापणसामर्थ्यमव्यभि
चारितालक्षणं प्रेक्षावत्प्रवृत्त्यङ्गमवगन्तव्यम् । न खल्वव्यभिचारमन्तरेण
116 ततस्तत्प्राप्तिः स्वार्थव्यभिचारश्च । ततोऽन्यस्य ज्ञानस्य तस्मादनुत्पत्तेः ।
अन्यथाऽतिप्रसङ्गात् । यथाह—


अर्थस्याऽसंभवे भावात् प्रत्यक्षेऽपि प्रमाणता ।

प्रतिबन्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥ इति ।

तद् द्विविधं प्रत्यक्षज्ञानम् । अर्थक्रियासाधननिर्भसिकं प्रवर्तकं प्रमाणम्,
अभ्यासदशाऽऽपन्नं तद्विपरीतं च । तत्र तद्विपरीतस्याऽर्थक्रियानिर्भासाद्वि
ज्ञानात्प्रामाण्यमभ्युपगन्तव्यम् । यथाह प्रमाणतोऽर्थप्रतिपतौ प्रवृत्तिसामर्थ्या
दर्थवत्प्रमाण
मिति । तथा प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः,
असंवादन
मिति । तदर्थनान्तरीयकाऽर्थान्तरदर्शनादभ्यासदशापन्नात् । तद्यथा ।
आराद्वह्निविज्ञानस्य वह्निकिशुकनिचयसंशयेन तिरोहितप्रामाण्यस्य 312धूम
दर्शनात् प्रामाण्यविनिश्चयः । अर्थक्रियानिर्भासस्य ज्ञानस्याऽगृहीतप्रामाण्यस्य
न प्रवर्तकविज्ञानप्रामाण्यनिश्चायकत्वं, गृहीतप्रामाण्यस्य वा313 तन्निश्चाय
कत्वेनाऽनवस्थाप्रसङ्ग इति चेत्, न । अर्थक्रियानिर्भासस्य ज्ञानस्य स्वरूपे
णेष्यमाणतया फलत्वेनाऽप्रवर्तकतया प्रमाणलक्षणाऽयोगितया व्यभिचार
निश्चयस्याऽनुपयोगात् । तद्रूपस्य च स्वसंवेदनसिद्धस्य शङ्काऽनास्पदत्वात् ।
यदाह—स्वरूपस्य स्वतो गतिरिति । निबन्धारोऽप्याहुः—


अर्थक्रिया सुखाद्यात्मज्ञानमेव तथाविधम् ।

प्रमाणलक्षणाऽयोगि स्वतोऽधिगतशक्तिकम् ॥ इति ।'

अन्योन्यसंश्रयान्नैवमिति चेत् । न । प्रवृत्तिद्वैविध्यात् । तत्रैतत्स्यात् ।
अर्थक्रियानिर्भासाद्विज्ञानाच्चेदव्यभिचारनिश्चयश्चेतसस्तदेव कुतः ? प्रेक्षावतां
प्रवर्तकविज्ञानान्निश्चिताऽव्यभिचारादिति चेत् प्राप्तमन्योन्यसंश्रयमिति तत्र
प्रेक्षावत्प्रवृत्तिद्वैविध्यात् । द्वयी खल्विह प्रवृत्तिः प्रेक्षावतां, तत्राऽऽद्या
प्रवर्त्तकविज्ञानपरीक्षार्था, द्वितीया तु परीक्षितसाधननिर्भासस्य विज्ञानस्य
तज्जातीयाद्विज्ञानादर्थक्रियाप्राप्त्यर्था । यथा किल कृषीवलस्य कर्परस्थितायां
कृषिपरिकर्मितायां बीजाऽऽवपनलक्षणा प्रवृत्तिराद्या बीजपरीक्षार्था । स तु
तत्राऽङ्कुरोत्पादनादवगतबीजतत्त्वः सस्याऽधिगमकाम्यया द्वितीयां प्रवृत्ति
मारभते परिकर्मितायां भुवि तज्जातीयबीजाऽऽवपनलक्षणां, तथेयमपि
प्रवृत्तिर्द्वयीति नाऽन्योन्यसंश्रयः । न च प्रेक्षावत्त्वव्याघातः । परीक्षोपाये
प्रवर्तमानस्याऽनुपाये संदिग्धोपाये वाऽप्रवृत्तेः । प्रवर्ततां वोपायसंदेहादपि
तथापि न प्रेक्षावत्त्वविघातः । अर्थसंशयस्य प्रेक्षावत्प्रवृत्त्यङ्गत्वात् निवृत्त्य
ङ्गत्वाच्चाऽनर्थसंशयस्य । अभ्यासदशापन्नस्य तु प्रत्यक्षस्य प्रापिताऽर्थक्रिया

117 ज्ञानसाधर्म्यादनुमानात् प्रामाण्यविनिश्चयः । अनुमानस्य तु नान्तरीयकाऽर्थ
दर्शनजन्मतया निश्चितव्यभिचारस्य स्वत एव प्रामाण्यनिश्चयः । तत्स्व
गोचरोचितव्यवहारप्रवर्त्तनायाऽस्त्वव्यभिचारनिश्चयाऽपेक्षा प्रमाणस्येति ।


तदिदमसाम्प्रतम् । अर्थक्रियानिर्भासिनो हि विज्ञानस्याऽर्थाव्यभि
चारस्य स्वार्थे विनिश्चायकत्वं दुर्लभं, किमङ्ग पुनः पूर्वविज्ञानस्य प्रापण
सामर्थ्ये स्वसंवेदनसिद्धस्य तस्य प्रयोजनतया किमर्थाऽव्यभिचारनिरूपणेन कि
च प्रामाण्येनेत्युक्तमिति चेत् । तत्किमिदानीं यत्र स्वप्ने कामुकस्य स्वोचिता
ऽर्थक्रियासामर्थकामिनीविज्ञानं तदनन्तरं प्रवृत्तिज्ञानमथ संभोगविज्ञानमन्तरं
सुखं चरमधातुविसर्गश्चेति तत्र तावदाद्यं कामिनीविज्ञानमस्तु प्रामाण्यं, न
ह्यन्यत्राऽर्थक्रियानिर्भासं नास्ति विज्ञानम् । तदनन्तरं तस्य भावाज्जागरायां
तदर्थकारिणः कामिनीरूपस्य बाधनात् । सुखचरमधातुविसर्गयोश्च मनोमात्र
योनितया कामिन्यामसत्यामपि तज्ज्ञानमात्रादुत्पादनात् जागरायामनुवृत्तेर
विरोधात् । अन्यथा कामिनीवस्तुसाध्याऽधरपल्लवनखक्षतादिवद्व्यावृत्ति
प्रसङ्गादयमदोष इति चेत् । न । प्रकृतेऽर्थक्रियानिर्भासस्य ज्ञानस्याऽव्यभि
चारित्वाऽग्रहेणाऽर्थक्रियाया अनिश्चयेन प्रवर्त्तकस्य ज्ञानस्याऽर्थक्रियासमर्थ
वस्तुपरिप्रापणलक्षणप्रामाण्याऽनिश्चयेन स्वप्नविज्ञानसाम्यात् ।


यदि मन्येत अर्थक्रियानिर्भासं ज्ञानं स्वतः प्रमाणम् । अर्थक्रिया
निश्चयात्मकत्वात् । न च स्वप्नादौ प्रसङ्गः । तत्राऽवस्थान्तरे पुरुषान्तरे
कालान्तरे वा बाधकोत्पादादप्रामाण्यात् । तत्प्रवर्त्तकेष्वपि ज्ञानेषु समान
मन्यत्राऽभिनिवेशात् । अपि चाऽव्यभिचारित्वं नाम ज्ञानस्यार्थेन सह । न च
तदर्थग्रहणादृते शक्याऽवसानम् । न खल्वगृहीतदहनो धूमस्य तदव्यभिचार
मवधारयितुमर्हति । क्षणिकत्वमपि ज्योतिर्विदागमेषु पूर्वाऽपरभागरहितकाल
कलामात्रस्य प्रसिद्धेस्तन्मात्रवर्त्तित्वं भावस्येति नाऽत्यन्ताऽप्रसिद्धं येन सत्त्वस्य
तदव्यभिचारो न शक्याऽवगमो भवेत् । मा भूद्वा कापि न नः क्षतिः । न
चाऽप्रमाणमप्रमाणेन वा ऽनवधृतप्रामाण्येन तद्ग्रहणमव्यभिचारग्रहणाऽङ्गम् ।
न खल्वप्रमाणेनाऽगृहीतप्रमाण्येन वा प्रमाणेन विषयीकृतो वह्निर्धूमाऽव्यभि
चारग्रहणाय कल्पते । तस्मादव्यभिचारग्रहणमन्तरेण नाऽर्थग्रहणं, न चाऽर्थ
ग्रहणमन्तरेणाऽव्यभिचारग्रहणम् इति परस्पराश्रयप्रसक्तिः । एवं च दृष्ट
सामर्थ्यसाधर्म्याऽनुमानेनाऽभ्यासदशापन्नप्रत्यक्षज्ञानानां स्वार्थव्यभिचारग्रहणं
परास्तं वेदितव्यम् ।


यच्चाऽनुमानस्य स्वतःप्रामाण्यमुक्त तस्मिन् दर्शने प्रत्यक्षस्य स्वाऽर्था
ऽव्यभिचारग्रहणादुक्तेन क्रमेण तत्पूर्वकत्वाऽनुमानस्योदय एव दुर्लभः कुतो
118 ऽस्य प्रामाण्यं कुतस्तरां च तत् स्वतः ? नन्वव्यभिचाराऽग्रहे ज्ञानमात्राद
नाश्वासः प्रेक्षावतामित्युक्तम् । सत्यमुक्तमिदं तु वक्तव्यं, कोऽयमनाश्वासः,
किं संशय आहोस्विदज्ञानम् ? न तावदज्ञानं बोधस्यैव ज्ञानत्वात् । नापि
संशयः । विशेषस्मृत्यपेक्षविमर्शं त्रिकारणं पञ्चकारणं वा संशयं रोचयन्ते314
समानाऽनेकधर्मोपपत्तेः315विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्य316वस्थातश्च विशेषा
ऽपेक्षो विमर्शः संशय
इत्याचक्षाणास्तद्विचक्षणाः । न चाऽगृहीते विशेषे317
स्मरणसंभवः । न च संशयात्मैव तद्ग्रहणं स्मृतिहेतुः । स्मृतौ सत्यां
यद्भावात्तस्मिंश्च स्सृत्युपपत्तेरन्योन्याश्रयप्रसङ्गात् । संस्कारजत्वेऽपि च
प्रसङ्गतादवस्थ्यात् । अनादितायाश्च गत्यन्तरसम्भवेऽनाश्रयणात् । तत्सिद्धं
नाऽव्यभिचारनिश्चयो ज्ञानस्य स्वाऽर्थनिश्चयनिमित्तं, तस्योत्पत्तौ तद
पेक्षत्वात् । यत्स्वरूपस्योत्पत्तौ यदपेक्ष्यते न तत्तस्य हेतुः । यथाऽनुमेयविज्ञानं
लिङ्गविज्ञानस्य । न चाऽसिद्धता हेतोः । उक्तं हि—स्वाऽर्थनिश्चयापेक्षं
तदव्यभिचारविज्ञान
मिति । कार्यात्प्राग्भावित्वेन हि कारणत्वं व्याप्तं,
तद्विपक्षाद्विरुद्धोपलब्ध्या व्यावर्तमानं कारणत्वमपि व्यावर्तयतीति प्रतिबन्ध
सिद्धिः । अर्थप्रापण318शक्तिरपि तस्याऽर्थत्वप्रदर्शनान्नाऽन्या । न हि ज्ञानमात्मीय
हस्ते वस्तूपनयति, अपि तु तत्र प्रवर्तयति ज्ञातारम् । न चास्य तत्र प्रवर्त्तन
मन्यदतो वस्तुतत्त्वोपदर्शनात् । न च वस्तुतत्त्वमर्थस्याऽन्यदतः स्वरूपात् ।
तच्चास्य रूपमनुभवः स्वभावत एवाऽनुभवति, न पुनरव्यभिचाराद्यपेक्षते ।
तदिदमनुभवस्याऽर्थे स्वतःप्रामाण्यमुच्यते । यत्पुनरनुभूयमानाद्रूपादर्थस्याऽ
न्यथात्वं न तदनुभवत्यनुभवः । रजतविभ्रमेण तदन्यथात्वग्रहणे रजतार्थि
नस्तत्राऽप्रवृत्तेर्बाधकाऽनुपपत्तेश्च । ततश्च ज्ञानान्तराऽवसेयमन्यथात्वं, तेन
तत्राऽन्यदपेक्षत इति तदस्य परत इत्युच्यते । यत्पुनरस्य तत्त्वाऽबबोधरूपत्व
विज्ञानस्य तदपि तद्ग्राहिणः प्रत्ययान्तरान्मानसादानुमानिकाद्वाऽवगम्यमानं
स्वत इत्युच्यते । तत्स्वरूपग्राहिणः प्रत्ययात्प्रत्ययान्तराऽनपेक्षणात् । न चास्य
बाधकाशङ्कायामाप्रामाण्यमाशङ्कनीयम् । बाधाऽनर्हे तदाशङ्काऽनुपपत्तेः । सन्ति
हि कानिचिद्विज्ञानानि स्वस्थेन्द्रियस्वान्तस्य पुंसः स्फीताऽऽलोकमध्यवर्ति
प्रमेयविषयाणि, यत्र न मनागपि बाधा दृष्टचरी कथं तत्र बाधार्हता, यत्रापि
निपुणेन प्रतिपत्रा भवितव्यम् । स यदि प्रयत्नेनाऽनुसरन्नपि नाऽऽपादयत्यस्य
बाधां तदौत्सर्गिकमस्य प्रामाण्यमविहतमनपेक्षमवतिष्ठते । यदि तु पश्येत्त
तस्तदपोहितमिति नान्यत्र तदुत्प्रेक्षितव्यम् । यथोक्तम्—


119
लिङ्गाद्याभासजं लोके प्रतिभानमनिश्चयः ।

सर्वतः पूर्णविज्ञानः पूर्णे न्यूने न कश्चन ॥

यदपि किल श्वो मे भ्राताऽऽगन्तेति प्रतिभायामक्षलिङ्गाद्यपेक्षाऽभावाद्
बहिः स्वतन्त्रं मनो दृष्टं, सर्वं च सर्वमिति वा सदसत्पदार्था द्रव्यादयः


तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता ।

अर्थाऽन्यथात्वहेतूत्थदोषज्ञानादपोद्यते ।

द्वावेव निन्दितौ लोके निरशङ्काऽतिशङ्कितौ ॥

एवं त्रिचतुरज्ञानजन्मनो नाऽधिका मतिः ।

अर्थ्यते319 तावदेवैकं स्वतः प्रामाण्यमश्नुते ॥

उत्प्रेक्षते हि यो मोहादज्ञानमपि बाधकम् ।

स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥ इति ।

न चेदं शापमात्रम् । उक्तं हि—न बाधाऽनर्हे तदाशङ्का युज्यते
अतिप्रङ्गादि
ति । बाधकारणदोषाभ्यामप्रामाण्यज्ञानात्तदभावग्रहाऽपेक्षप्रामा
ण्य320निश्चये, न तु स्वत इति चेत् । न एकहेतुत्वकल्पनायां कार्योत्पत्तावनेक
हेतुत्वकल्पनाऽनुपपत्तेः । बाधकारणदोषग्रहणस्य चाऽप्रामाण्यनिश्चयहेतुभाव
मात्रेण प्रामाण्योपहन्तृत्वेन तदभावे बोधमात्रादेव प्रामाण्योपपत्तौ न तद
भावोऽपेक्षणीयः । स च सत्यामाशङ्कायां, सा च यादृशे विषये दृष्टचरी
तादृशे एव न सर्वत्रेत्यावेदितम् । तत्सिद्धं स्वतः सर्वप्रमाणानां प्रामाण्यं,
तदन्याऽनपेक्षणात् । यद्यतोऽन्यत्राऽपेक्षते तत्तस्य स्वत एव । तद्यथा वह्नेर्द
हनसामर्थ्यमिति । तदन्याऽनपेक्षत्वं च साधितमुक्तेन प्रबन्धेन । तदन्याऽपे
क्षस्य हि तत्स्वभावाऽनधीनत्वे तदाश्रितत्वविरुद्धतदनाश्रितत्वप्रसक्तिबाधकं
प्रमाणमिति न सन्दिग्धो व्यतिरेकः । तदिदमुक्तम्—


स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् ।

न हि स्वतोऽसती शक्तिः कर्त्तुमन्येन शक्यते ॥ इति ।

तस्मान्नाऽनाश्वास इति सिद्धम् ।


सम्प्रति नैयायिकाऽभिमतयोगिज्ञानविषयत्वं विश्वस्य निराकरोति—


लिङ्गाद्याभासजं लोके प्रतिभानमनिश्चयः ।

सर्वः संपूर्णविज्ञानः पूर्णे न्यूने न कश्चन ॥

यदपि किल श्वो मे भ्राता आगन्तेति लौकिक्यां प्रतिभायामक्ष
लिङ्गाद्यपेक्षाऽभावाद्321 बहिः स्वतन्त्रं मनो दृष्टम् । ननु तत्र भ्रातुः स्वरूपस्य
120

प्रकृतिपुरुषौ पञ्चस्कन्धा इत्यादि वाऽभेदेन लोकप्रमाणवशेन मनसो विषय
इत्यपि स्वातन्त्र्ये बहिः सर्वज्ञत्वसिद्धिः । अत्रोच्यते—


लोकोत्तरं तावत् प्रतिभानं विवादपदं, लौकिकं तु प्रियाऽप्रियगोचरं
प्रायः सहप्रवृत्तहृदयप्रसादोद्वेगादिलिङ्गाद्याभासप्रभवमत एवाऽनिश्चयात्मकं
तथा व्यपदिशन्ति प्रतिभानमेव, न तु निश्चयः । उभयकोटिसंस्पर्शित्वा
त्तुल्यत्वाच्च न संशयात्मकम् । प्रतिभैव । न प्रमाणम् । अनिश्चयफलत्वात् ।
प्रमाणान्तरापेक्षनिश्चयत्वात् । एवं लिङ्गादिजातीयाऽपेक्षत्वात् तत्रापि


प्रागुपलब्धेर्भवत्वेवमिह तु विश्वेषां भावाना देशकालाऽवस्थाविशेषविप्र
कीर्णानां न रूपतोऽप्युपलम्भसम्भव इति कथमत्र मनसः स्वातन्त्र्यमित्यत
आह—सर्वं च सर्वमिति वा प्रकाररहितेन रूपेण व्यूढं प्रकारभेदवता यतो
नेदानीं व्यूहे हेतुप्रकारान्नैयायिकः स्वपराऽभिमतानाह—सदसत्पदार्था द्रव्या
दयः प्रकृतिपुरुषौ पञ्चस्कन्धा इत्यादिना वा भेदेन लोकप्रमाणवशेन मनसा
विषयीकृतं भावनामयस्य स्फुटाऽवभासस्य लोकोत्तरस्य प्रत्यक्षस्य विषय
इत्यपि सर्वज्ञतासिद्धिः स्वातन्त्र्ये मनसः । एतदुक्तं भवति । निष्प्रकारं
सप्रकारं वा लौकिकेन प्रमाणेन गृहीत्वा भावयतो भावनाऽपनीताऽऽवरणं मनः
स्वतन्त्रमेव विश्वमवगाहते इति ।


अत्रोच्यते । लोकोत्तरं तावत्प्रतिभानं सत्तया विवादपदमेवेति न तत्र
मनसः स्वातन्त्र्यं स्वरूपेण प्रतिषेधनीयम् । लौकिकं तु प्रियाऽप्रियाऽगोचरं
न स्वतन्त्रमनोजन्यं, यतः प्रायः सहप्रवृत्तहृदयप्रसादोद्वेगादिलक्षणलिङ्गाद्या
भासप्रभवमत एव लिङ्गाद्याभासप्रभवत्वादेव तदनिश्चयात्मकम् । तथा च
व्यपदिशन्ति एवं प्रतिभानं न तु निश्चय इति । उभयकोटिसंस्पर्शस्या
ऽतुल्यत्वाच्च न संशयात्मकम् ।


ननु यदि न संशयो नापि निश्चयः तर्हि तद्विज्ञानतत्त्वं वाच्यमित्यत
आह—प्रतिभैव । न ह्येतद्विज्ञानतुल्यवदुपप्लवमानविरुद्धकोटिद्वयविषयो येन
संशयात्मकं, नाप्येककोटिविषयामपि प्रमामवधारयति येन निश्चयः स्यात् ।
न चैककोटिविषयं न च प्रकाशते येन न स्यात् । तस्मात्सिद्धं प्रतिभैवेति ।
तर्हि स्वयमनिश्चयात्मापि निश्चयजननादस्तु प्रमाणं चक्षरादिवदित्यत
आह—न प्रमाणम् । कस्मात् ? अनिश्चयफलत्वात् । ननूपजाते प्रतिभाभेदे
यत्र तदनन्तरं निश्चयो भवति तत्र निश्चयफलकः प्रमाणभेदः कस्मान्न
प्रमाणम् ? इत्यत आह—प्रमाणान्तराऽपेक्षनिश्चयत्वात् । न तावत्प्रतिभाया
एवाऽनपेक्षया एव निश्चयजनकत्वं, सर्वत्र तथाभावप्रसङ्गात् । लिङ्गाद्य
121

पारतन्त्र्यम् । अन्यथा तदनपेक्षो मनोमात्रसाधनो बहिरर्थसंबन्धः सर्वस्य
सर्वस्मिन् सर्वदा स्यादिति । अदृष्टविशेषादक्षलिङ्गाद्य322नपेक्षं मनः कस्यचिद्
बाह्येऽप्यर्थेऽसति चक्षुराद्यारम्भवैयर्व्यप्रसङ्गः । तत एवाऽदृष्टविशेषाऽभिसंस्कृ
तात् सर्वप्रतिपत्तिसिद्धेस्तस्यापि वैयर्थ्यात् । अकरणस्यैव कर्तुरात्मनोऽदृष्ट
विशेषादेव परिच्छित्तिक्रियासिद्धेः । न खल्यनुपायमदृष्टमप्यर्थं साधयति
शरीराद्यार323म्भात् न तर्हि अक्षलिङ्गाद्यनपेक्षं चैभिर्मनसः प्रवृत्तिः स्वतः ।
अत एव योगजाद्धर्मात् सर्वार्थेषु न मानसं प्रत्यक्षं, संनिकर्षोपायत्वात् सिद्धेः ।


पेक्षायां च तद्धेतुत्वे कृतमनया, लिङ्गादीनां तन्निरपेक्षाणामेव तत्र तत्र
सामर्थ्यप्रतीतेरिति ।


उपसंहरति—एवं लिङ्गादिजातीयाऽपेक्षत्वाल्लिङ्गाद्याभासाऽपेक्षत्वात्
तत्रापि प्रतिभानेऽपि लौकिके परतन्त्रं मनः । अन्यथा स्वातत्र्ये तल्लिङ्गा
द्याभासाऽनपेक्षमनोमात्रसाधनो बहिरर्थसंबन्धो मनसो नित्यसंनिधानात्
सर्वस्य पुंसः सर्वस्मिन्नर्थे सर्वदा स्यादिति सर्वः सर्वदा सर्वदर्शी स्यात् ।
अदृष्टविशेषाद् बाह्ये मनः स्वतन्त्रं कदाचित्कस्यचिदेवेति नाऽतिप्रसङ्गः ।
तदाह—अदृष्टविशेषादक्षलिङ्गाद्यनपेक्षं मनः कस्यचित्क्वचिद्बाह्येऽप्यर्थे
चक्षुराद्यारम्भवैफल्यप्रसङ्गः । कस्मात् ? तत एव मनसोऽदृष्टविशेषाऽभि
संस्कृतात्सर्वरूपादिप्रतीतिसिद्धेः । आसतां चक्षुरादयः, तस्य मनसोऽपि
वैयर्थ्यम् । कुतः ? अकरणस्यैव कर्त्तुरात्मनोऽदृष्टविशेषादेव रूपादिपरि
च्छित्तिक्रियासिद्धेः ।


यद्युच्येत, न खल्वनुपायमदृष्टमप्यर्थ साधयति । कुतः ? शरीराद्या
रम्भात् । न तर्ह्यक्षलिङ्गाद्यनपेक्षा बहिर्मनसः प्रवृत्तिः । ततोऽदृष्टत
एवाऽनुपायस्याऽसाधनत्वादेव योगजाद्धर्मात्सर्वार्थेषु न मानसं प्रत्यक्षं, यत्त
त्तारकमित्याचक्षते स्वायम्भुवाः । कुतः ? इन्द्रियाऽर्थसंनिकर्षोपायत्वात्त
द्बाह्यविषयप्रत्यक्षत्वसिद्धेः ।


यद्युच्येत नेन्द्रियार्थसंयोग एव, तदुपायगुणादिज्ञानस्याऽप्रत्यक्षत्व
प्रसङ्गात् । नाऽपीन्द्रियसमवाय एव । शब्दज्ञानस्यैव प्रत्यक्षत्वापत्तेः । अपि
तु संयुक्तसमवायादयोऽपि तदुपायाः । अत एव सर्वाऽविरोधार्थमिन्द्रियार्थ
संनिकर्षोत्पन्न
मित्याह स्मं तत्रभवानक्षपाषः । तद्गुणादिग्रह इव संयुक्तसम
वायादिहापि समाधिजधर्म्मसंस्कृतस्य मनसो बाह्येन्द्रियस्य वा तत्संयुक्त
122

संयुक्तसंयोगाऽनभ्युपगमात् । अन्यथा कुङ्यादिव्यवहिताऽर्थोपलब्धिप्रसङ्गात् ।
अनुमानेऽपि प्रत्यक्षत्वाऽऽपातात् । अजाताऽतिवृत्तेषु तस्याप्ययोगात् । अत
एव नेन्द्रियाऽर्थयोः सिद्धयोः सन्निकर्षः । अतीताऽनागतानां तदाप्यसत्त्वाद्
व्यवहिताऽर्थोपलब्धिप्रसङ्गात् । अनुमानादिषु च प्रत्यक्षत्वाऽऽपातात् ।
सन्निकर्षग्रहणाऽऽनर्थक्याच्च । नन्वतीताऽनागतानां देशादिविशेषणत्वेन
ज्ञानाज्ज्ञानस्य त्रिशेषदेशाद्यालम्बनत्वात् तैश्चक्षुवो मनसो वा सन्निकर्ष
सम्भवात् । तेषां च सत्त्वात्सन्निधानादव्या325हतमनुत्पन्नाऽतिवृत्तज्ञानस्येन्द्रि-


संयोगादिराश्रयिष्यते तत्तद्व्यवहितादिग्रहणसिद्ध्यर्थमित्यर्थत आह—संयुक्त
संयोगस्य प्रत्यक्षज्ञानहेतोरनभ्युपगमाद् भवद्भिः ।


न केवलमनभ्युपगतोऽनुपपन्नश्चाऽतिप्रसङ्गादित्यत आह—अन्यथा
कुङ्यादिसंयोगव्यवहिताऽर्थोपलब्धिप्रसङ्गादस्मदादीनाम् । न च समाधि
संस्कृतस्य मनसो लोचनादेर्वा सामर्थ्यमेवंविधं सम्भवतीत्युक्तं बौद्धसर्वज्ञ
परीक्षायाम् । ततः सर्वस्य सर्वज्ञत्वप्रसङ्गात् अस्ति हि कथंचित्सर्वस्य सर्वेण
सम्बन्ध । तथाऽनुमानेऽपि प्रत्यक्षत्वापातात् । इन्द्रियार्थसन्निकर्षोत्पन्नत्वेन
ह्यनुमानात् प्रत्यक्षं व्यावर्तते । यदा त्वनुमानमपि तथा तदपि प्रत्यक्षं स्यात् ।
तथा हि । धूमादि यावच्चक्षुरादिसंयुक्तं धूमादिश्च वह्न्यादिना तदनेन
प्रकारेणाऽस्ति कश्चित्कथंचिदिन्द्रियस्य संनिकर्ष इति तदुत्पन्नमनुमानं प्रत्यक्षं
प्रसज्येत । न च प्रत्युत्पन्नचक्षुरादिनिरपेक्षमत्र धूमाद्येव कारणमिति युक्तम् ।
संनिकर्षस्यैव तत्र तत्र कॢप्तसामर्थ्यस्य सम्भवे लिङ्गादिसामर्थ्यकल्पनाऽनु
पपत्तेः । न चैतावता सर्वज्ञता सिध्यतीत्याह—अजाताऽतिवृत्तेषु तस्याप्य
योगात् । अत एव नेन्द्रियाऽर्थयोः सद्भावो ज्ञानजननं प्रति परस्पराऽऽनुकूल्ये
नाऽवस्थानं संनिकर्षः ।


अत एवेति विभजते—अतीताऽनागतानां तदा विज्ञानसमयेऽसत्त्वाद्व्य
वहितार्थोपलब्धिप्रसङ्गात् । अनुमानादिषु च प्रत्यक्षत्वाऽऽपातात् । हेत्वन्तर
माह—संनिकर्षग्रहणाऽऽनर्थक्यप्रसङ्गाच्च । इन्द्रियार्थोत्पन्नमित्येतावतैव तयोः
सद्भावसिद्धेः । असत उत्पादकत्वाऽयोगात् ।


चोदयति—नन्वतीताऽनागतानां देशादिविशेषणत्वेन ज्ञानात् । तद्यथा
इयमतीताऽनागतबहुराजा जगतीति तज्ज्ञानस्य विरोधिदेशाद्यालम्बनत्वात्त
स्यैवाऽङ्गुल्या निर्देशात् तत्र प्रवृत्तेश्च देशादिभिर्विशेष्यैर्यथायथं चक्षुषो
मनसो वाऽवधृतप्रत्यक्षता न हेतुभावस्य, संनिकर्षसम्भवात् । कुतः सम्भव ?
इत्यत आह—तेषां च विशेष्याणां देशादीनां च सत्त्वात् संनिधानादव्याहत
मनुत्पन्नाऽतिवृत्तज्ञानस्येन्द्रियार्थसंनिकर्षजत्वाऽविशेषेणाऽनवभासोऽपि विशेष्य
123

याऽर्थसन्निकर्षजत्वम् । अनुमानादिलक्षणा326भावे च इन्द्रियाऽर्थसन्निकर्षोत्पन्नं
ज्ञानमिति नाऽनुमानादिषु तत्त्वम् । यदि तावद्यः कश्चिदर्थस्ततः स्मृतौ
प्रत्यक्षत्वप्रसङ्गः । अथ प्रमेयो देशादिप्रज्ञानं भवतु प्रत्यक्षं, तन्मात्रसन्निकर्षात्
न तु विशेषणज्ञानम् । विशिष्टज्ञानं प्रत्यक्षमिति तदाक्षेपात् विशेषणमपि
प्रत्यक्षमिति चेत् । न तस्याऽसन्निकर्षात् । न ह्यसति विशेषणे विशिष्टो
वर्तमानोऽपि भवति । सर्वस्य तथात्वप्रसङ्गात् । कथं तर्हि अतिवृत्तायां
मातरि देवदत्ता327पुत्रो यज्ञदत्त उच्यते । किमत्र ? न स तया तदा विशिष्ट
तया व्यवहारमनुपतेदिति । यदि तर्ह्यवर्त्तमानं न व्यवहाराङ्गं देवदत्ताऽपि


स्यैवार्थत्वादिति भावः । नन्वेवमपि पर्वतादेरिन्द्रियसंनिकृष्टस्याऽनुमा
नविषयत्वादनुमानस्यापि प्रत्यक्षत्वापात इत्यत आह—पृथगनुमानादिलक्षण
प्रणयनसामर्थ्यादनुमानादिलक्षणाभावे इन्द्रियाऽर्थसंनिकर्षोत्पन्नमिति प्रत्यक्ष
लक्षणमिति नाऽनुमानादिषु तत्त्वं प्रत्यक्षत्वम् । तल्लक्षणविरहात् ।


तदेतद्विकल्पप्य दूषयति—यदि तावद्यः कश्चिदर्थः तेन सहेन्द्रियाऽसंनि
कर्षाद्यद्विज्ञान तत्प्रत्यक्षं, ततः स्मृतौ प्रत्यक्षत्वप्रसङ्गः । सापि खलूद्बुद्ध
संस्कारेणाऽऽत्मना सह मनसः संनिकर्षादुपजायते । न चैतस्याः पारमर्ष
पृथगस्ति लक्षणम् । अथ प्रमेयः स एव खलु अर्थ्यमानतयाऽर्थो, न चाऽऽत्मा
स्मृतावर्थ्यमानः, कि तु पूर्वाऽनुभूतो देशादिरिति दूषयति—देशादिमात्रज्ञानं
भवतु प्रत्यक्षं, तन्मात्रसन्निकर्षात्, न तु विशेषणज्ञानम् ।


शङ्कते—विशिष्टज्ञानं प्रत्यक्षमिति तदाक्षेपाद्विशेषणमपि प्रत्यक्षमिति
चेत् ? निराकरोति—न । तस्याऽविधेयस्य विशेषणवदसंनिकर्षात् । कस्मात्त
र्ह्यसंनिहितविशेषणोऽतीतविशेषणो विशिष्टावर्त्तमानो भवति रूपमात्रस्य
वर्त्तमानत्वेऽपि । कुतः ? सर्वस्य तथात्वप्रसङ्गात् । असंनिधानाऽविशेषात् ।
चोदयति—देशाद्यवर्तमानविशेषणे विशिष्टो वर्त्तमानः, कथं तर्ह्यतिवृत्तायां
मातरि देवदत्तापुत्रो यज्ञदत्त इत्युच्यते ? समधातुं निगूढाऽभिसन्धिः पृच्छति
किमत्र कथं ? चोदक आह—न स तया तदा विशिष्ट इति न देवदत्तापुत्र इति
हि विशिष्टतया व्यवहारमनुवर्तेत । अवर्तमानस्य व्यवहाराऽनङ्गत्वादिति ।
समाधाताऽऽह—यदि तर्ह्यवर्त्तमानं न व्यवहाराऽङ्गं देवदत्ताऽप्यतीतयो
124

विशेषणतया न व्यवहाराऽङ्गं स्यात् । अथ भूतपूर्वेण विशेषणेन व्यवहारः,
विशिष्टतयापि तादृश्या न दण्डवारितः । न चेदृशं विशेषणमुपलक्षणं तु,
रूपतो भिन्नस्याऽसन्निधानात् । सन्निध्यसन्निधिकृत एव चैतयोर्भेदः । तस्मा
न्नाऽसनिहितविशेषणो विशिष्टः सन्निहितः । यदि विशेषणं प्रमेयं जाताद्यर्थश्च
प्रमेयः । अनर्थसन्निकर्षजमपि प्रत्यक्षं प्राप्तम् । न च तथा । तल्लक्षणविरहा
दिन्द्रियस्याऽर्थापेक्षत्वात् ।


अथ देशविशेष एव प्रमेयो न तद्विशेषणं तथा । न च तल्लक्षणविरहः ।
अर्थ्यमानसंनिकर्षात् । न तर्हि देशाद्यालम्बनज्ञानेनाऽनुत्पन्नादिवेदिनो
ध्यायिनः । प्रमेयैकदेशसन्निकर्षाच्च प्रत्यक्षज्ञानोदये सर्वः सर्वप्रत्यक्षदर्शी


भयसिद्धा न तद्व्यवहाराङ्गं स्यात् । समाधातैवाऽऽशङ्क्य तुल्यतामापा
दयति—अथ भूतपूर्वेण विशेषणेन व्यवहारो न विशिष्टतयाऽपि तादृश्या
दण्डेन वारितः । अपि चाऽभ्युपेत्य विशेषणत्वमेवंविधस्येदमुदितं, परमार्थतस्तु
नेदं विशेषणं देवदत्तादिकं नामेत्यत आह—उपलक्षणं तु, रूपतो भिन्नस्य
स्वलक्षणस्याऽऽकारिण इति यावत् । असंनिधानाद्विशेष्यस्याऽभिमतवस्त्व
नाकारत्वादिति । अथ मा भूत् संनिधानं, तथापि विशेषणं कस्मान्न भवती ?
त्यत आह—संनिध्यसंनिधिकृत एव एतयोर्विशेषणोपलक्षणयोर्यथाक्रमं भेदः ।
कस्मात् ? नाऽसंनिहितविशेषणो विशष्टः संनिहितः । स्वरूपेण संनिहितोऽपि
तदसंनिहितविशेषणस्य वस्तुनः स्वरूपं संनिहितस्य तन्मात्रं प्रत्यक्षं न
पुनर्विशिष्टत्वमपीति सिद्धम् ।


यदि च विशिष्टप्रमेयतासिद्ध्यर्थं विशेषणमपि प्रमेयमङ्गीक्रियेत तदन्त
रेण विशिष्टप्रमेयताऽनुपपत्तेः । ततो जाताद्यर्थश्च प्रमेय इति अनर्थसंनिकर्षज
मपि ज्ञानं प्रत्यक्षं प्राप्तम् । विशेषणस्याऽर्थ्यमानस्य तत्र संनिकर्षाऽभावात् ।
न च तथा सम्भवति । कुतः ? प्रत्यक्षलक्षणविरहात् । इन्द्रियार्थसंनिकर्षो
त्पन्नमिति हि तल्लक्षणम् । अथ मा भूत् लक्षणं विशेष्येन्द्रियसंनिकर्षमात्रा
त्तज्जन्निष्यते, लप्स्यते च प्रत्यक्षं वैशद्यादित्यत आह—इन्द्रियस्याऽर्थाऽपेक्ष
त्वादिति तत्त्वज्ञानोत्पत्तौ यत्तदवोचाम तत्त्वविज्ञानजननमिन्द्रियाणामर्थ
सहकारितया नियतमिति ।


तदेतत्समुत्थानं शङ्कते—अथ तेषु देशविशेष एव प्रमेयो न तद्विशेषणम्
अतीतादि । तथा च न प्रत्यक्षलक्षणविरहोऽर्थ्यमानेन्द्रियसंनिकर्षात् । उत्तरं—
न तर्हि देशाद्यालम्बनेन ज्ञानेनाऽनुत्पन्नादिवेदिनो ध्यायिनः । यदि मन्येत
प्रमेयैकदेशसंनिकर्षादेव ध्यायिनो ध्यानसंस्कृतस्वान्तवृत्तयो युञ्जाना विश्वमेव
125

स्यात् । सर्वत्येन्द्रियसन्निकृष्टं प्रति कथंचिद्विशेषणत्वोपपत्तेः । अनुमान
लक्षणाऽभावेऽपि प्रत्यक्षविद्यमानाऽर्थस्मृतौ प्रत्यक्षप्रसङ्गः । संस्कारस्तत्र
कारणं नाऽर्थसत्ता । असत्यप्यर्थे भावात् । इतरत्रापि तुल्यम् । योगजधर्म्मस्य
हेतुत्वात् । न हि तत्राऽर्थोपयोगे प्रमाणम् । सन्निहितेऽसंनिहिते, व्यवहिते
ऽव्यवहिते, वर्तमानेऽवर्तमाने च सर्वत्र योगिप्रत्यक्षोत्पादाऽभ्युपगमात् ।
वर्तमानदेशाद्यालम्बनत्वं लिङ्गाद्यभावे इति वदता संप्लवो निरस्तः स्यात् ।
उत्सूत्रं च कल्पितमनुमानादिति बाधनासूत्रं कल्पितम् । अनुमानादिबाधना-


वर्त्तमानाऽवर्त्तमानं कथंचिदिन्द्रियसंनिकृष्टं प्रमेयैकदेशविशेषणतया साक्षा
त्करिष्यन्तीति, तत्राह—प्रमेयैकदेशसंकिर्षात्तु कथंचिद्विशेषणीभू328तावर्त्तमान
विश्वविषयप्रत्यक्षज्ञानोदये सर्वः सर्वप्रत्यक्षदर्शी स्यात्सर्वस्येन्द्रियसन्निकृष्टमर्थं
प्रति कथंचिद्विशेषणत्वोपपत्तेः । उक्तं हि—नाऽन्यत्र योगः प्रभवतीति ।
अनुमानलक्षणाऽभावे च अनुमानलक्षणाऽनवरुद्धे विषये प्रत्यक्षलक्षणं व्यवस्था
प्यमाने प्रत्यक्षे कस्मिश्चित् सदृशे गवयादौ दृष्टे संस्कारबोधात्सदृशान्तरस्य
गवादेरर्थस्य विद्यमानस्य स्मृतौ प्रत्यक्षप्रसङ्गः ।


सम्भवति हि गवादेरपि हि विद्यमानस्य कथंचित् प्रत्यक्ष329गवयादि
विशेषणत्वमिति शङ्कते—संस्कारस्तत्र स्मृतौ कारणं नाऽर्थसुत्ता । कुतः ?
असत्यप्यर्थे सति संस्कारे स्मृतेर्भावात् । उत्तरम्—इतरत्रापि तुल्यम् । कुतः ?
अर्थसत्तानिरपेक्षस्य योगजधर्मस्य हेतुत्वात् । तद्दर्शयति—न हि तत्र योगिनां
सर्वविषयप्रत्यक्षजन्मनि समस्तार्थोपयोगे330 प्रमाणम् । कस्मात् ? संनिहिते
ऽसंनिहिते, व्यवहितेऽव्यवहिते, वर्त्तमानेऽवर्त्तमाने च सर्वप्रकारे योगिप्रत्य
क्षोत्पादाऽभ्युपगमात् शास्त्रे ।


यद्युच्यते अतीतादिविशिष्टसंनिहितवर्त्तमानदेशाद्यालम्बने तत्राऽतो ता
दिगोचरमिति, तत्राह—वर्त्तमानदेशाद्यालम्बनत्वं योगिज्ञानस्यातीतादि
विशिष्टाऽर्थग्राहिणः प्रत्युक्तमधस्तात् । अपि च प्रमाणत इति सर्ववचनोप
संग्रहार्थ तसिं प्रयुञ्जानेन तदर्थ चोपरिष्टात्तु विशदयता तत्र भवता पक्षिल
स्वामिना प्रमाणेन प्रमाणाभ्यां प्रमाणैश्चैकस्यैव प्रमेयस्याऽऽत्मादेः प्रमितिरिति
प्रमाणसंप्लवो दर्शितः, तद्व्याकोपश्च प्रसज्येतेत्यत आह—लिङ्गाद्यभावे
प्रत्यक्षमिति वदता संप्लवः प्रमाणानां निरस्तः स्यात् । उत्सूत्रं च कल्पितम् ।
न खलु लिङ्गाद्यभाव इति उद्देशो लक्षणं परीक्षासूत्रं वा समस्ति ।


126

न्नोत्सूत्रमिति चेत् । शब्दनिवृत्त्यर्थमव्यपदेश्यपदव्याख्यानमयुक्तम् । षड्वि
धसन्निकर्षाभ्युपगम इन्द्रियग्रहणं चाऽनुमानादिनिवृस्यर्थमित्यादि पराहतं
स्यात् । तस्मादक्षलिङ्गादिपरतन्त्रं मनः । सर्व च परिपूर्णं चेल्लौकिकप्रमाण
गोचरो लौकिकप्रमाण331व्यवहार्य्यपि परिपूर्णज्ञान इति न लोकोत्तरज्ञाना
ऽभिमतस्य विशेषः । स्पष्टाऽवभासं ज्ञानं यदि, न तत्र तस्योपयोगः । अथ
निश्चयः, स इतरस्यापि प्रमाणतुल्यः । प्रमितेः प्रत्यक्षदर्शिनः सर्वार्थेषु


शङ्कते—अनुमानादिलक्षणप्रणयनवाधनान्नोत्सूत्रमिति चेत् ? सूत्राऽ
ऽहिताऽर्थसामर्थ्यलभ्यमपि तदर्थ एव, तन्मूलत्वादित्यर्थः । निराकरोति—
शब्दनिवृत्त्यर्थमव्यपदेश्यपदव्याख्यानमयुक्तम् । भाष्यकारो हि शाब्दज्ञान
निवृत्त्यर्थम् अव्यपदेश्यपदं वर्णयांवभूव । तथा हि । यत्र प्रत्यक्षेण दृश्यमाने
केसरादिमति वस्तुनि नागरिकेणाऽऽरण्यकं प्रत्युच्यते तुरङ्गोऽयमिति तत्राऽ
ऽरण्यकस्तस्य वस्तुनस्तुरङ्गमपदवाच्यतामवैति, मानद्वयव्यापारात् । तथा
हि । तुरङ्गमपदाऽभिधेय इत्येतावता शब्दः पुरोवर्तिनि च विशेषे तदभिधेय
ताश्रये इन्द्रियतदुपदेशस्य तत्र शब्दस्य प्रवृत्तेः । तच्चैतदुभयजमपि ज्ञानं शाब्द
मेव, शब्दस्य तत्र साधकतमत्वात् । सत्यपीन्द्रियाऽर्थसंनिकर्षे शब्दाऽभावे
तदनुपपत्तेः । असति तु तस्मिन्यदा सदेव वस्त्वनुभूतमारण्यकेनाऽनुस्मर्य
सङ्केतं प्रतिपद्यते स केसरादिमान् पदार्थस्तुरङ्गम इति तदा वाक्ये सति
तदवबोधात् । तस्मादुभयजस्य विज्ञानस्य शब्दस्य निवृत्त्यर्थमव्यपदेश्य
पदव्याख्यातमयुक्तं स्यात् । लिङ्गाद्यभावे प्रत्यक्षलक्षणव्यवस्थापनात्, उभय
जस्य शाब्दत्वेन प्रत्यक्षत्वप्रसक्त्यभावात् ।


एतदुक्तं भवति । तदेव सूत्राऽभिहितसामर्थ्येन लभ्यते न यत्सूत्राऽवय
वमुपहन्ति न तूपघातकमपीति, तथा देशकालविप्रकीर्णमात्रविषयप्रत्यक्ष
ज्ञानाऽभ्युपगमो लिङ्गाद्यभावे प्रत्यक्षलक्षणम्, इन्द्रियग्रहणं चाऽनुमान
निवृत्त्यर्थमित्यादि पराहतं स्यात् । तद्विषयं प्रत्यक्षमित्यादिशब्दसूचितं पराहतं
वेदितव्यम् । प्रकृतमुपसंहरति—तस्मादक्षलिङ्गादिपरतन्त्रं बहिर्मनः । अपि
च सर्वं परिपूर्ण लौकिकं प्रमाणगोचरो न्यूनं वा ? तत्र सर्व च परिपूर्णं
चेल्लौकिकप्रमाणव्यवहार्येऽपि परिपूर्णज्ञान एवेति न ततो लोकोत्तरज्ञानाऽभि
मतस्य विशेषः ।


शङ्कते—स्पष्टाऽवभासं ज्ञानं यदि विशेषः । एतदुक्तं भवति । पूर्ण
विषयमपि लौकिकमविशदाभमलौकिकं तु भावनाऽऽधेयविशदाभमित्यस्या
स्ततो विशेष इति । निराकरोति—न । तत्र सर्वस्मिन् सम्पूर्णगृहीते न
127

नैराकाङ्क्ष्यं नेतरस्य । अप्रत्यक्षमपि यदि परिपूर्णं मानान्तरेण मितं किमन्य
दाकाङ्क्षेदिति । न हि प्रमाणान्तराऽऽकाङ्क्षा, प्रमेयसिद्ध्यर्थत्वात्तदाकाङ्
क्षायाः । पुनः प्रमेयसिद्ध्यर्थं प्रमाणान्तराकाङ्क्षा । न । पूर्वस्मादप्यस
कृत्तत्सिद्धेः । सिद्धस्य पुनः सिद्ध्यपेक्षाहेत्वभावाच्च । उपायान्तरसद्भावश्चो
पायान्तराकाङ्क्षैव स्यात् । प्रीति332विशेषश्चेत्पूर्वप्रमाणजाद्दर्शनात्सिद्ध्यतीति


स्पष्टाऽवभासस्योपयोगः । लौकिकप्रमाणाऽन्वितमर्थमवगमयता विस्पष्टं तेन
पिष्टं पिष्टं स्यात् ।


शङ्कते—अथ निश्चयः ? निराकरोति—स इतरस्यापि लौकिकस्य
प्रमाणत्वेन तुल्यः । शङ्कते—प्रमितेः सर्वस्या एव प्रत्यक्षपरत्वात् सर्वार्थेषु
नैराकाङ्क्ष्यं नेतरस्य प्रमाणान्तरेण समस्तवस्तुदर्शिनो लौकिकस्याऽप्रत्यक्षे
सर्वस्मिन्नैराकाङ्क्ष्यम् । तथा हि प्रमाता आगमादर्थमवगम्य अनुमानात्
बुभुत्सते अनुमाय च तं प्रत्यक्षेण दिदृक्षते । अथ साक्षात्कृत्य निराकाङ्क्षता
मापद्यते । सेयं सर्वैव प्रत्यक्षप्रमितिः प्रमातॄणाम् । निराकरोति—अप्रत्यक्षमपि
यदि मानान्तरेण परिपूर्णमितं किमन्यदाकाङ्क्षेदिति । यत्र खल्वनुमायाऽपि
प्रत्यक्षेण दिदृक्षते न नूनं तत्राऽनुमानेन सम्पूर्णप्रमेयाऽधिगतिरभूत् तद्भावे
दिदृक्षाऽनुपपत्तेः । यथाहुरत्रभवन्तो वार्त्तिककारमिश्राः ।


यावदज्ञातसन्दिग्धं मेयं तावत्प्रमित्स्यते ।

प्रमिते तु प्रमातॄणां प्रमोत्सुक्यं विहन्यते ॥ इति ।

अथ मानान्तरमाकाङ्क्षति तत्राह—न हि प्रमाणान्तराऽऽकाङ्क्षा ।
कुतः ? प्रमेयसिद्ध्यर्थत्वात्तदाकाङ्क्षायाः । हिताऽहितप्राप्तिपरिहारार्थिनो
हि तदुपायमर्थयन्ते, स च प्रमाणाऽधीननिरूपण इति प्रमाणमनुसरन्ति, स चेत्
कुतश्चित्प्रमाणात्सिद्धः कृतं तर्हि प्रमाणान्तरानुसरणेन तेषाम् । तथापि
चेदनुसरन्ति नूनं प्रमेयान्तरमप्यमी बुभुत्सन्ते इत्यर्थः । अथ ततः प्रमेय
सिद्धावपि तस्याऽऽशुतरविनाशित्वेन333 पुनस्तत्प्रमेयसिद्ध्यर्थं प्रमाणान्तरा
काङ्क्षां निराकरोति—न । पूर्वस्मादप्यसकृत्तत्सिद्धेरनेकजन्मपरम्पराऽऽयास
साध्ययोगजविज्ञानगोचरप्रयत्नाऽनुपपत्तेः । कुतश्चित्सिद्धस्य पुनः प्रमाणान्त
रात्सिद्ध्यपेक्षाहेत्वभावाच्च । तदनुभवभावितभावनोद्बोधवशादेतद्विषयस्मृ
तिसन्तानसम्भवात् ।


शङ्कते—विचित्राऽभिसन्धित्वात् प्रमातृणामुपायान्तरसद्भावस्तस्मि
न्प्रमेये विशेषणतया बुभुत्सिते चेत् । निराकरोति—तर्हि प्राप्ताऽप्राप्त
विवेकेन उपायान्तराऽऽकाङ्क्षैव स्यात् न प्रमेयान्तराऽऽकाङ्क्षा । शङ्कते—
128

व्यर्थं प्रमाणान्तरम् । उपायान्तरसद्भावाच्च पुनर्जिज्ञासमानं दृष्टमपीतरै
र्जिज्ञासेत, विशेषनिश्चयात्मकं प्रत्यक्षमनिश्चयात्मकमनुमानादिति व्यभि
चारात् । अप्रमितत्वादेव तर्ह्याकाङ्क्षा । व्यभिचारिणोऽनिश्चयात्मकस्याऽ
प्रमाणत्वात् । भानादियोग्यं प्रत्यक्षं सन्निकर्षान्नाऽनुमानादि । सन्निकर्षसाधनं
तर्हि गमनाद्यपेक्षतां न तु प्रमासाधनं, सिद्धत्वात्प्रमायाः प्रमिते च सन्निकर्षस्य
भानादिहेतुत्वात् । प्रकृतं च प्रत्यक्षनसन्निकृष्टगोचरमिति न नैराकाङ्क्ष्या
याऽलमित्यविशेष एव लौकिकलोकोत्तरयोः प्रमात्रोः । अनुमानादेः सामान्य
विषयत्वात्प्रत्यर्थनियतात्मविशेषाऽनवधारणात् साकाङ्क्षत्वं लौकिकस्य


प्रीतिविशेषश्चेत् । यथा हि श्वश्रूरेकेन गवाक्षेण वीक्ष्य जामातरमपरेण
वीक्षते प्रीतिविशेषात् तथेदमपीत्यर्थः । निराकरोति—सुकरे पूर्वप्रमाण
जादपि पुनर्द्दर्शनात्सिध्यतीति व्यर्थं प्रमाणान्तरम् । अत्यन्तदुष्करमपि
चोपायान्तरसद्भावाच्च पुनर्जिज्ञासमानं प्रत्यक्षदृष्टमपीतरैरनुमानादिभिरयं
विचित्राऽभिसन्धिः प्रतिपत्ता जिज्ञासेतेति न प्रत्यक्षपरा सर्वप्रमितिः ।
प्रत्यक्षपरत्वमिच्छता वाच्यो विशेषः प्रत्यक्षस्य मानान्तरेभ्यः । अथाऽय
मुच्यते निश्चयात्मकं प्रत्यक्षं विशदत्वादनिश्चयात्मकमनुमानादि व्यभिचार
दर्शनात् । तदिदमनुपपन्नम् । अनुमानादेरपि यथोक्तलक्षणोपपन्नस्य व्यभि
चाराऽभावात् । आभासव्यभिचार334स्तु प्रत्यक्षेऽपि तुल्य इत्यनभिधाय
स्थूलनिराकराणान्तरमाह335—अप्रमितत्वादेव तर्ह्याकाङ्क्षा । कुतः ? व्यभि
चारिणोऽत एवाऽनिश्चयात्मकस्याऽप्रमाणत्वात् । शङ्कते—भानादियोग्यं
प्रत्यक्षम् । कुतः ? सन्निकर्षाद्विषयस्य सन्निहितत्वात् असन्निधाने तदनु
पपत्तेः । न पुनरेवमनुमानादि । तस्य देशकालविप्रकीर्णवस्तुगोचरत्वात् ।
निराकरोति—सन्निकर्षसाधनं तर्हि गमनाद्यपेक्षतां न तु प्रमासाधनम्
प्रमाणम् । कुतः ? अनुमानादेरेव सिद्धत्वात्प्रमायाः । न च प्रमैव
भानादिहेतुरित्याह—सन्निकर्षस्य प्रमाण336 मात्रसहायस्य भानादिहेतुत्वात् ।
अपि च प्रकृतं प्रत्यक्षं देशकालविप्रकीर्णवस्तुमात्रविषयमसन्निकृष्टवस्तुगोचर
मिति न नैराकाङ्क्ष्यायाऽलमिति । तस्मादविशेषो लौकिकलोकोत्तरयोः
प्रमात्रोः सर्वप्रमायाम् ।


पुनः शङ्कते—गृहीतसम्बन्धलिङ्गादिप्रभवतया337 विशेषे च सम्बन्ध
संवेदनाऽनुपपत्तेः अनुमानादेः सामान्यविषयत्वात्प्रत्यर्थनियताऽनन्तविशेषाऽ
129

प्रमातुः । लौकिकोत्तरस्याऽपि कालरूपाऽवधारणान्नैराकाङ्क्ष्यमिति
नाऽविशेषः । यदि तर्हि तौकिकं प्रमाणं विकलवस्तुविषयः लोकोत्तरमपि
भावनामयं तत्परतन्त्रं न तद्गोचरयितुमर्हति । स्वातन्त्र्यं तु बहिर्म्मनसो
नेत्यावेदितमेव । तस्मात्सर्वं मनसो विषया इति प्रलापः । अपि च—


मिथ्यैव वर्तमानाभं न तु प्रत्यक्षमन्यथा ।

क्रमाऽक्रमौ न कल्पेते न प्रमेयं निरूप्यते ॥

कालत्रयपरिवृत्त्यर्थगोचराणि मानान्तराणि वर्तमानविषयं प्रत्यक्षं तत्र
वर्तमानात्मना पश्यतो मिथ्याज्ञानं, सर्वस्याऽतथाभावात् । यथार्थं तु पश्यतो
न प्रत्यक्षम् । अतीताऽनागतविषयत्वाऽभावात् तस्य । अथ वाऽवश्यमनेन
बहुविधस्य प्रत्यक्षस्यैकं लक्षणं वाच्यम् । अन्यथा प्रमाणान्तरत्वाऽभिधानम-


नवधारणात् साकाङ्त्वं लौकिकस्य प्रमातुः । लोकोत्तरस्य त्वविकल
रूपसर्वाऽवधारणादप्रमितस्य वस्तुनो ऽभावान्नैराकाङ्घ्यमिति नाऽविशेषः ।
दूषयति—यदि तर्हि लौकिकं प्रमाणं नाऽविकलवस्तुविषयं, लोकोत्तरमपि
भावनामयं भवानया कृतं तत्परतन्त्रम्, भावना च विकलविषयलौकिक
प्रमाणपरतन्त्रेति न तदविकलं गोचरयितुमर्हति । न च भावनाऽऽहितसंस्कारं
मनो बहिः स्वतन्त्रं प्रवर्तत इत्याह—स्वातन्त्र्यं तु बहिर्मनसो नेत्यावेदितमेव ।
एतच्च बौद्धसर्वज्ञपरीक्षायां निपुणतरमुपपादितम् । प्रकृतमुपसंहरति—
तस्मात्सर्वं मनसो विषय इति प्रलापः । अपि च ।


मिथ्यैव वर्तमानाभं न तु प्रत्यक्षमन्यथा ।

क्रमाऽक्रमौ न कल्पेते न प्रमेयं निरूप्यते ॥

यथा लोकप्रतीतिकालत्रयपरिवृत्त्यर्थविषयाणि मानान्तराण्यनुमाना
दीनि वर्तमानविषयं प्रत्यक्षं तत्र सर्वज्ञस्य प्रत्यक्षेण सर्वं वर्तमानात्मना
पश्यतो मिथ्याज्ञानम् । कुतः ? सर्वस्याऽतीताऽनागतवर्त्तमानस्याऽतथा
भावात् वर्तमानत्वाऽभावात् । यथार्थं तु पश्यतोऽतीतादित्वेन पश्यतो न
तद्विषयं ज्ञानं प्रत्यक्षं स्यात् । अतीताऽनागतविषयत्वाऽभावात् तस्य प्रत्यक्षस्य ।
प्रत्यक्षता हि वर्तमानविषयतया व्याप्ता । वर्तमानविषयता चातीताऽनागत
विषयाद्विज्ञानान्निवर्तमाना प्रत्यक्षत्वमपि निवर्तयतीत्यर्थः ।


न तु प्रत्यक्षमन्यथेत्यस्याऽन्या व्याख्या । अथ वा अवश्यमनेन
बहुविधस्य प्रत्यक्षस्यैकं लक्षणं वक्तव्यम् अन्यथा यद्येकं लक्षणं नोच्येत तस्य
प्रत्यक्षस्याऽपरिगृहीतस्यैकस्याऽनुमानादिभ्यः प्रमाणान्तरत्वाऽभिधानमप्रत्यय
कारणकं स्यात् । यदि पुनरसालक्षण्येऽपि प्रत्यक्षमेकं प्रमाणमभ्युपेयेत ततः
130

प्रत्ययं प्रमाणान्तराऽभ्युपगमो वा परिभाषाप्रयोजनाऽभावात् । भिन्नलक्ष
णेष्वपि केषुचिल्लौकिकाः प्रत्यक्षशब्दं प्रयुञ्जते इति मिथ्यालोकोत्तरे
तदयोगात् । तत्र नाऽक्षजत्वं लक्षणं मनसोऽतिव्याप्तेः । तस्मादिन्द्रियार्थ
सन्निकृष्टाऽर्थजत्वं तल्लक्षणम् । यथोक्तम् । अर्थसामर्थ्येन समुद्भवादिन्द्रि
याऽर्थसन्निकर्षोत्पन्नं सत्संप्रयोग इति
। मनसोऽक्षत्वे सुखादिज्ञानव्याप्तेः
अर्थसामर्थ्यजत्वेन अनुमानादिव्यवच्छेदात् । न च सूक्ष्मविप्रकृष्टव्यवहितानां
ज्ञानोत्पत्तौ सामर्थ्यमिति न सर्वविषयप्रत्यक्षस्योपपत्तिः । कल्पनाऽपोढत्वं


प्रमाणान्तराऽभ्युपगमो वा प्रत्ययः स्यात् । भिन्नलक्षणानामपि प्रत्यक्षत्वे
ऽनुमानादीनामपि प्रत्यक्षत्वप्रसङ्गात् न मानान्तराणि तान्यभ्युपेयेरन्नित्यर्थः ।
यदुच्येत भिन्नत्वाऽविशेषेऽपि द्रव्यगुणकर्म्मणामेवाऽर्थशब्दाऽभिधेयता परि
भाषिता न सामान्यविशेषसमवायानाम् । एवं कासुचिदेव ज्ञानव्यक्तिषु
प्रत्यक्षशब्दः परिभाषितो नाऽनुमानादिव्यक्तिष्वित्यत आह—परिभाषा
प्रयोजनाऽभावात् । अप्रयोजनस्य परिभाषणेऽतिप्रसङ्गादित्यर्थः । भिन्नल
क्षणेष्वपि केषुचिल्लौकिका वाचकमेव प्रत्यक्षशब्दं प्रयुज्जते । न खल्वेते
पर्यनुयोज्याः । यथा जातित्रये अक्षशब्दमेकमित्यपि मिथ्या । कुतः ?
लोकोत्तरे भवदभिमते लोकोत्तरत्वादेव तस्य लौकिकप्रयोगस्याऽयोगातं ।
तदवस्थितं प्रत्यक्षलक्षणमेकं वक्तव्यमिति ।


ननूच्यते अक्षजत्वं नाम प्रत्यक्षाणामेकं लक्षणं, तथा च सर्वज्ञज्ञानं
मनोऽभिधानाऽक्षप्रभवमिति नाऽतिवर्तते प्रत्यक्षतामित्यत आह—तत्र नाऽक्ष
जत्वं लक्षणम् । कुतः ? तथा हि—मनोनामाऽक्षं न वा । तत्र मनसोऽक्षत्वे
ऽनुमानाद्यपि मनोजन्मैवेति तस्यापि प्रत्यक्षत्वं प्रसक्तमित्यतिव्याप्तेर्न
लक्षणम् । अनक्षत्वे वा सुखादिज्ञानस्य बाह्येन्द्रियाऽजनितस्याऽप्रत्यक्षत्व
प्रसक्तेरव्याप्तेः । तस्मादिन्द्रियाऽर्थसामर्थ्यजत्वमेव तत्प्रत्यक्षलक्षणमास्थेयं
सर्वैरेव वादिभिः ॥


अत्रैव सर्वेषामनुमति दर्शयति—यथोक्तमर्थस्य सामर्थ्येन समुद्भवात् ।
अन्धादीनामनुपपत्तेरिन्द्रियस्येत्यपि शेषः । तथेन्द्रियार्थसन्निकर्षोत्पन्नं तथा
सत्सम्प्रयोग इति । एवं च सति नाऽव्याप्तिः । मनसोऽक्षत्वे सति सुखादि
ज्ञानव्याप्तेर्नाऽतिव्याप्तिः । अर्थसामर्थ्यजत्वेनाऽनुमानादिव्यवच्छेदात् । नन्वे
वमपि सर्वविषयं विज्ञानं कस्मान्न प्रत्यक्षम् ? इत्यत आह—न च सूक्ष्मवि
प्रकृष्टव्यवहितानामर्थानां विज्ञानोत्पत्तौ सामर्थ्यमिति न सर्वविषयप्रत्यक्षतो
पपत्तिः ।


131

प्रत्यक्षलक्षणमिति चेत् । केयं कल्पना ? यदि शब्दाभासा प्रतीतिः, श्रौत्रं
ज्ञानमप्रत्यक्षम् अथाऽभिलापसंसर्गयोग्यप्रतिभासा ।


शङ्कते—कल्पनापोढत्वं प्रत्यक्षलक्षणमिति चेत् । इदं खल्वनुमाना
दिभ्यो विकल्परूपेभ्यः प्रत्यक्षतां निवर्त्तयति व्यवस्यापयति च सुखादिषु
ज्ञातरूपतया स्वसंवेदनसिद्धेष्वपोढेषु कल्पनायाः प्रत्यक्षत्वं, सङ्गृह्णाति च
सर्वज्ञविज्ञानमखिलं कल्पनानिर्मुक्तमित्यर्थः ।


तदेतद्यथासम्भवं विकल्प्य दूषयति—केयं कल्पना यस्या अपोढत्व
मुच्यते प्रत्यक्षत्वं ? यदि शब्दाऽऽभासा शब्दाऽऽकारप्रतीतिः श्रौत्रं ज्ञानं
शब्दविषयं विशदाभमप्रत्यक्षं प्रसज्येत । अथाऽभिलापसंसर्गयोग्यप्रतिभासा
प्रतीतिः कल्पना ।


अयमर्थः । अभिलापसंसर्गयोग्यः प्रतिभास आकारो यस्याः प्रतीतेः
सा कल्पना । एतदुक्तं भवति । स एवाऽभिलापसंसृष्टो338 भवति यत्राऽयम
भिलापः कृतसङ्केतः । स एव च तथा यो देशकालाऽवस्थाऽनुगतः प्रति
भासते । न च वस्तुसतः स्वलक्षणस्याऽनुगतिः सम्भाविनी । न च जात्या
दयो वस्तुसन्तः सम्भवन्ति । विचाराऽसहत्वात् । अत एव तद्वन्तोपि भेदा
न तात्त्विकाः । तदभावे तद्वत्ताऽनुपपत्तेः । तस्मात् स्वाऽऽभासं वा अलीकं
वा बाह्यं पश्यन्ति यादृशम् एको गोविकल्पः तादृशमेव गोविकल्पान्तरमपि ।
न च स्व339विषयविकल्पान्तरविषयाद्भेदस्तेनैव गृह्यते नापि विकल्पान्तरेणेति
भेदाऽग्रहादेको विकल्पविषयः । तदेकत्वाद्विकल्पानामप्येकत्वम् । तदेकविकल्प
निर्माणसामर्थ्याच्चाऽनुभवानामप्येकत्वम् । तदेकत्राऽतद्धेतूनां व्यक्तीनाप्येकता
यथाऽऽह—


एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी ।

एकधीहेतुभादेन व्यक्तीनाप्यभिन्नता ॥ इति ।

तच्चा340ऽऽरोप्यमाणं रूपमन्यव्यावृत्तिस्वभावं भावाऽभावसाधारण
त्वाच्चाऽत्यन्तविसदृशानां सादृश्याऽऽपादाकत्वाच्चाऽबाह्यसादृश्याच्च । तथा
हि । यद्भावाऽभावसाधारणं रूपं तदन्यव्यावृत्तिनिष्ठमेव यथा मूर्त्तत्वादि ।
तथा च गवादि विकल्पविषय इति स्वभावहेतुः । साधारणं खल्वेतद्गोत्वादि
भावाऽभावयोः, अस्ति गौर्नास्ति गौरिति विकल्पास्पदत्वात् । असाधारण्ये
तदनुपपत्तेः विरोधपौनरुक्त्याभ्याम् । तथा यदत्यन्तविसदृशानां सादृश्य
132

सामान्याकारस्वसंवेदनेप्यप्रत्यक्षत्वम् । अथ वस्तुनि वस्त्वन्तरयोजना,
सामान्याऽऽकारप्रतीतेः प्रत्यक्षत्वम् । सामान्यस्य वस्त्वन्तरस्याऽनभ्युपगमात् ।


मापादयति तदन्यव्यावृत्तिनिष्ठमेव, यथा वराहमहिषमातङ्गादीनामत्यन्त
विसदृशानामक्रमेलकत्वम्341 । तथा च अत्यन्तविसदृशानां शाबलेयादिस्वस्व
लक्षणानां गोत्वमिति स्वभावो हेतुः । तथा ज्ञानप्रतिभासस्य वा अलोकस्य
वा बाह्येन वा परमार्थतो वाऽत्यन्ताऽसद्रूपेण सादृश्यमन्यव्यावृत्तिकृतमेव
कल्पते नाऽन्यथा । अत एव ज्ञानाऽऽभासो वाऽलीकं वा गोत्वं प्रति विकल्पं
विद्यमानं342 सदृशतयाऽनाकलितभेदमप्यश्वादि विकल्पविषयव्यावृत्तमेव
बाह्यतयाऽऽरोप्यत इति नाऽन्यव्यावृत्तिरूपताऽस्य न प्रथते । न चाऽनिरूपिते
नाऽगवा तद्व्यावृत्तिरूपगोनिरूपणाद् गोनिरूपणाऽधीनत्वाच्चाऽगोनिरूपण
स्याऽन्योन्याश्रयमिति साम्प्रतम् । अन्यतरस्याऽन्यतः प्रसिद्धेः । गोरूपस्य
विज्ञानाऽऽकारस्य वा अलीकस्य वाऽन्यतो व्यावृत्तिर्न पुनरस्य तदधीनं
निरूपणम् । अन्यथा सामान्येऽपि पारमार्थिके दोषस्य साम्यात् । तस्मात्
ज्ञानाकारो वा अलीकं वा बाह्यत्वेनाऽवसितं संकेतसम्भवाद्भवति शब्द
संसर्गयोग्यं तद्विषया व्युत्पन्नानां च प्रतीतिः कल्पनेति । तज्ज्ञानाकारवादिनां
कल्पनां दूषयति—सामान्याकारस्वयंवेदनेऽप्यप्रत्यक्षम् ।


इदमभिसंहितम् । ज्ञानाऽतिरिक्तस्य वेदनाऽनुपपत्तेरन्यव्यावृत्तिरूपं
सामान्यं ज्ञानाकार इति निरूपितं साऽऽकारवादिभिः । न च तद्बाह्यत्वं
विकल्पस्य ग्राह्यमध्यवसेयं वा सम्भवतीति निवेदयिष्यते न निरालम्बनं
ज्ञान
मित्यत्रान्तरे । तत्पारिशेष्यात् ज्ञानाऽऽकारसामान्यस्य स्वसवेदनेऽपि
विकल्पनीयतया स्यादप्रत्यक्षता प्रागेव ताद्बाह्यतायास्तस्या अग्राह्याया
अनध्यवसेयाश्च सर्वथा विकल्पगोचरत्वादिति ।


सम्प्रति निराकारज्ञानवादिनां343 मतकाशङ्कते—अथ वस्त्वन्तरस्य रज
तादेः पुरोवर्तिनि शुक्तिकादौ यो जनो रजतमिदमिति विज्ञानकल्पनां निरा
करोति सा सामान्याऽऽकारा प्रतीतिः सामान्यमाक्रियते व्यज्यते यया
प्रतिपत्त्या सा प्रत्यक्षं स्यात् कुतः ? सामान्यरूपस्य वस्त्वन्तरस्याऽनभ्यु
पगमात् । यथाह—


तस्यां यदूषमाभाति बाह्यमेकमिवाऽन्यतः ।

व्यावृत्तमिव निस्तत्त्वं परीक्षाभङ्गभावतः ॥ इति ।

133

अथाऽभिधानयोजना, अव्युत्पन्नाऽभिधानस्य तथा स्यात् ।


अथाऽरूपस्याऽऽरोपः कल्पनापोढं रूपमात्रवेदनं प्रत्यक्षम् । न तर्ह्य
जाताऽतिवृत्तेषु योगिनोऽन्यस्य वा ज्ञानं प्रत्यक्षम् । ज्ञानप्रतिभासिनो रूपस्य
तेष्वभावात् । भावे वा प्रत्युत्पन्नत्वाऽऽपातात् ।


शङ्कते—अथाऽभिधानयोजना । अभिधेये कल्पनां निराकरोति—


अव्युत्पन्नाऽभिधानस्य पुंसो याऽभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः
शब्दयोजनारहिता सा तथा प्रत्यक्षं स्यात् । न चेष्यते । शङ्कते—अथाऽ
रूपस्याऽलीकस्याऽऽरोपो बाह्यत्वेन कल्पना । यथोक्तं भदन्तेन बुद्ध्या कल्पि
तया विविक्तमपरैर्यद्रूपमुल्लिख्यते तद्बुद्धिर्न बहि
रिति । इयं च कल्पना
व्युत्पन्नानामव्युत्पन्नानां च साधारणी । तेन तदपोढं रूपमात्रवेदनं प्रत्यक्षम् ।
तथा च नोक्तदोषप्रसङ्ग इति । निराकरोति—न तर्ह्यजाताऽतिवृत्तेषु
योगिनोऽन्यस्य वा ज्ञानं प्रत्यक्षम् । कुतः ? ज्ञाने प्रतिभासिनो रूपस्य तेष्व
जाताऽतिवृत्तेष्वभावात् । कस्मादभाव ? इत्यत आह—भावे वा प्रत्युत्पन्नत्वाऽ
ऽपातात् ।


अयमभिसन्धिः । न खलु विकल्पानामलीकप्रकाशनेऽपि समानविषयत्व
सम्भवः । प्रतिविकल्पमलीकस्याऽभेदात् । ननूक्तं भेदेऽप्यलीकानां यादृशमेको
गोविकल्पः कल्पयत्यलीकं तादृशमेवाऽपर इति भेदाऽग्रहादलीकानां भेदा344
ऽवसाय इति । सत्यमुक्तमिदं त्वालोचनीयम् । किमलीकात्मनामस्ति तत्ति
रोहितं स्वरूपं यदेषु प्रथमानेप्वपि न प्रथते, नास्ति वा ? न तावदवस्तुसतां
कल्पनामात्राऽधीनमूर्तीनां कल्पनाऽनुपदर्शितरूपसम्भवः । तस्याऽकल्पि
तत्वेन वस्तुसतोऽलीकरूपत्वाऽनुपपत्तेः । तस्मादप्रथमानं नास्तीति वेदि
तव्यम् । यथा च नास्तितैव पारमार्थिको तेषाम् । अस्तिता पुनः कल्पना
मात्रमापतेत् । ननु भेदांऽग्रहादभेदाऽध्यवसायो विकल्पविषयाणामित्यन्य
एवैषां विषय आश्रयणीयः । यः शब्दः संसर्गयोग्यः स्यात् प्रतिविकल्पं
त्वलीकानां भेदात्स्वलक्षणवदशक्यसमयतया अभिलापसंसर्गयोग्यत्वाऽभावेन
विकल्पगोचरत्वाऽनुपपत्तेः । न चाऽभेदस्यापि सम्भवः । न खलु कल्पना
मात्राऽधीनसत्त्वस्य तद्भेदात् एकत्वमुपपद्यते । तद्धि तस्यां तदिव तज्जन्मनि
जातमिव तद्विनाशे विनाशि चेति कथं तद्भेदो न भिद्येत । भेदश्चेदशक्यस
मयतयाऽभिलापसंसर्गयोग्यत्वाऽभावेनाऽलीकं तद्बाह्यभावात् स्वलक्षणवन्न
विकल्पगोचर इति नाऽऽत्माकारो नाऽलीकं न तद्बाह्यता न स्वलक्षणं बुद्धे
134 र्विषयः । सर्वेषामशक्यसमयतयाऽभिलापसंसर्गाऽनर्हत्वात् । न चाऽगोव्या
वृत्तिरूपतयाऽलीकानामभेदः केषांचिदिति साम्प्रतम् । तत्स्वभावत्वे तेषाम
न्योन्याश्रयदोषेण ग्रहणाऽभावप्रसङ्गात् । यथाहाऽत्रभवान्वार्त्तिककारः ।


सिद्धश्च गौरपोह्येत गोनिवृत्त्यात्मकश्च सः ।

तत्र गौरेव वक्तव्योऽन्यतायाः प्रतिषिध्यते ।

गव्यसिद्धे त्वगौर्नास्ति तदभावे न गौः कुतः ॥ इति ।

न चेयमन्यव्यावृत्तिरपि कल्पनानिर्मिता तद्भेदे भेदवती साधारणी
भवितुमर्हति । अतएव च विधिरूपमपि विकल्पते गोत्वम् । यत्किल विजाती
यमात्रव्यावृत्तं परमार्थसतः सजातीयाऽसजाती345यव्यावृत्तात्स्वलक्षणात्
भिन्नमप्यभेदेनाऽबसितम् । यथोक्तं यथाऽभिनिवेशाऽऽयत्तत्वात् यथातत्त्वं
च समीहितत्वा
दिति । तदपि न विकल्पास्पदम् । अस्यापि ज्ञानाऽऽकार
स्याऽलीकस्य वा प्रतिविकल्पं भेदेन विकल्पनीयताऽनुपपत्तेः ।


यदि मन्येत यथैवासद् रूपं सदात्मना प्रथते तथैकत्वरहितमप्ये
कत्वेन प्रकाशते । न चैतावताऽस्य भेदः । तस्यापि वस्त्वधिष्ठानतया
कल्पितेऽनुपपत्तेः । तस्मादेतद्गोत्वादि न भिन्नं नाप्यभिन्नम्, संभिन्नं तु
बाह्यतया प्रकाशते । तथा च सिद्धाऽभिलापसंसर्गयोग्यताऽस्येति । तत्किं य
एवैकस्य विकल्पस्य विषयः स एव विकल्पान्तरस्यापि ? ओमिति चेत् ।
तस्यापि विकल्पनाऽधीनदेहत्वात् । इदमेव हि कल्पितस्य कल्पनाऽधीनत्वं
यत्कल्पनाभेदाऽभेदाद्यनुविधानं नाम । तदनधोनत्वे तु कल्पितत्वाऽनुपपत्तेरन
लीकत्वप्रसङ्ग इत्युक्तम् । यच्चाऽलीकस्य न भाविके नाऽनलीकत्वे इति ।
तत्र सर्वप्रतीयमानाऽवस्थायां त्वापादयामः, न भिन्नकल्पनाऽनुशयि शक्यमे
कत्वेन प्रतिपत्तुम् । तदनुपातित्वाऽनुपपत्तेः । कल्पनायां प्रथनान्तरेण तस्य
तत्त्वाऽसम्भवात् ।


स्यादेतत् । कल्पनैव स्वहेतोस्तथाभूतोपजाता यया स्वविषयः केषु
चिदेक इति केभ्यश्चिद्व्यावर्तत इव प्रदृश्यते । नन्वेवंविधोऽपि किं विकल्पान्तर
विषयो न ? न चेत् नाऽभिलापसंसर्गयोग्यः । तस्याऽदृष्टपूर्वस्याऽशक्य346
समयत्वात् विकल्पान्तरविषयत्वे वा तदधीनत्वाऽनुपपत्तिरित्युक्तम् । अपि
चाऽत्यन्ताऽसतो गोत्वादेः स्वभावभेदभाजो न प्रकाशसम्भवः । गगनन
लिननरविषाणादीनामपि नात्यन्ताऽसत्ता । ससर्गभेदमात्रस्याऽसत्त्वात् ।
संसर्गिणां तु गगनादीनां नलिनादीनां च तत्र तत्र सद्भावात् । संसर्गमा
त्रस्य च क्वचित्सद्भावात् तत्रापि च कथंचिदुपपत्तेः । अत्यन्ताऽसतां
135

आरोपितरूपाऽनुकारित्वात्तत्र कल्पनात्वप्राप्तेः । न ह्यविद्यमान
रूपानुकारादन्यो ज्ञानस्याऽऽध्यारोपः । ननु निरधिष्ठान आरोपोऽतो वस्तुनो
ऽन्यरूपप्रतीतिः कल्पना । निरधिष्ठानं तर्हि तैमिरकस्य केशादिज्ञानं


संसर्गभेदानां सद्रूपसंसर्गिभेदाऽधीननिरूपणतया परस्परव्यावृत्तरूपाऽबभास
सम्भवात् । इह तु स्वलक्षणज्ञानाऽधीननिरूपणानां गोत्वादीनां स्वलक्षणं,
तद्विज्ञानव्यक्तीनामत्यन्तव्यावृत्तेः । भेदे सत्यभिन्नत्वाऽनवभासनात् अर्थ
क्रियायाश्चैकत्वाऽनुपपत्तेः । अतद्व्यावृत्तेश्च परस्तादाश्रयप्रसङ्गेनाऽनव
कल्पनात् । न च कल्पितस्य गोत्वस्य विधिरूपस्याऽन्यव्यावृत्तिरूपस्य वा
ऽभिलापसंसर्गयोग्यता । ननु परमार्थसत्सामान्याऽभिधानेऽपि भावाऽभाव
साधारण्यं न कल्पते । तदाश्रयाणां व्यक्तीनां तल्लक्षितानां देशकालविप्रकीर्ण
तया शब्दार्थस्य भावाऽभावसाधारण्यसंम्भवात् । न चाऽत्यन्तवैधर्म्यं
व्यक्तीनां, येनाऽन्यव्यावृत्तिरेव साधर्म्यममूषामाश्रीयेत । सामान्यस्यैव वस्तु
सत आश्रयभूताऽवसितस्य समानस्य धर्मस्योपपत्तेः । तद्वाधानिरासश्च
निवेदयिष्यते संसर्गपरीक्षायाम् । तत्सिद्धमेतन्नाऽभिलापसंसर्गयोग्यता ज्ञाना
ऽऽकाराऽलीकबाह्यत्वयोरभिलापेनाऽशक्यसमयत्वात् । यदभिलापेनाऽशक्य
समयं न तत्तत्संसर्गयोग्यं, यथा सुखादीनामात्मेति । यथोक्तम्—


अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् ।

तेषामतः स्वसंवित्तिर्नाऽभिजल्पाऽनुषङ्गिणी ॥ इति ।

शक्यसमयतया खल्वभिलापसंसर्गयोग्यता व्याप्ता । अन्यथाऽतिप्र
सङ्गात् । सा ज्ञानाऽऽकाराऽलीकबाह्यताभ्यां निवर्तमानाऽभिलापसंसर्ग
योग्यतामपि निवर्त्तयतीति प्रतिबन्धसिद्धिः । तदिदं प्रसिद्धतरतया दूषणम
नुद्भाव्य प्रकृतस्यापि सिद्धिरुद्भाविताऽऽचार्येण दूषणतयेति ।


नन्वारोपितरूपाऽनुकारिणी कल्पना । न चाऽतीताऽनागतेषु विज्ञानं
योगिनस्तथेति न तत्कल्पनेत्यत आह—आरोपितरूपाऽनुकारित्वात् तत्राऽ
जाताऽतिवृत्तज्ञाने कल्पनात्वप्राप्तेः । नन्वारोपितरूपाऽनुकारित्वमेवाऽस्याऽ
सिद्धमित्यत आह—न ह्यविद्यमानरूपाऽनुकारादन्यो ज्ञानस्याऽध्यारोपः । न
चेदं विद्यमानम् । उक्तं हि भावे वा प्रत्युत्पन्नत्वाऽऽपातादिति ।


चोदयति—ननु निरधिष्ठान आरोपः । यथोक्तम् आरोपविषयारोपे
वा ज्ञानं रजतभ्रम
मिति । ततः किम् ? इत्यत आह । अतो वस्तुनः स्वलक्षणस्य
परमार्थसतोऽन्यरूपेण सामान्यरूपेण प्रतीतिः कल्पना । तथा च नाऽजाता
ऽतिवृत्तः साक्षात्कारो योगिनः कल्पना । न हि तत्राऽजाताऽतिवृत्ते सामान्य
रूपतया चकास्त इति । अत्रैकदेशी परिहरति—निरधिष्ठानं तर्हि तैमिरि
136

प्रत्यक्षम् । अथ तत्र किंचिदधिष्ठानमुच्यते । खपुष्पमिति तु ज्ञानमकल्पना
प्रत्यक्षं स्यात् । सामन्ये च सामान्याऽऽकारा प्रतीतिः स्वसंवित्ताविव तत्राऽ
नारोपरूपत्वात् । अथ रूपमात्रकल्पना, अतीताऽजातादिषु ज्ञानं न कल्पना
पोढम् । अथ सामान्याकारप्रतीतिर्वस्तुनि कल्पना तत्प्रत्यक्षं सामान्ये तु
भ्रान्तत्वात् ।


कस्य केशादिज्ञानं प्रत्यक्षं प्रसज्येत । चोदकमुत्थाप्य दूषयति—अथ तत्र
किञ्चिदालोकांशाद्यधिष्ठानमुच्यते । परमार्थदूषणमाह—खपुष्पमिति तु
ज्ञानमविकल्पना यतः प्रत्यक्षं स्यात् । न हि तत्र किंचिदधिष्ठानं सम्भवति ।
न खलु बौद्धानां मूर्ताऽभावादन्यदस्ति गगनं नाम । अभावश्च सर्वोपाख्या
विरहलक्षणो नाऽधिष्ठानं कस्यचिदिति । अपि च सामान्ये सामान्याऽऽकारा
प्रतीतिः प्रत्यक्षं स्यात् । नन्वियं ज्ञानाऽऽकारमलीकं वा बाह्य347मध्यवस्यन्ती
समानाऽऽरोप एवेति कथं न कल्पने ? त्यत आह—स्वसंवित्ताविव तत्र
सामान्ये अनारोपरूपत्वात् । यथा हि विकल्पविज्ञानं विकल्पनीयप्रवणमपि
स्वसंवित्तावकल्पना एवं सामान्यमलीकं वा ज्ञानाऽऽकारं बाह्यमध्यवस्यदेव
कल्पना । न तद्रूपमात्रे नाऽऽरोपमपहाय तत्सामान्यरूपमात्राऽऽवेदनं कदा
चिदपीति चेत् । अथ विकल्पनीयमपहाय संविद्रूपतावेदनमपि किं कदाचिद्वि
कल्पनीयं, समानसमयतया तु तद्वेदनं बाह्यसमारोपसमयसामान्यवेदनेऽपि
समानं तत् । तस्मात् स्वसंवित्ताविव सामान्यरूपमात्र348विकल्पतया प्रत्यक्षं
प्रसज्येतेत्यर्थः ।


शङ्कते—अथाऽविद्यमानस्वरूपसामान्यादेः रूपमात्रकल्पनापि भवति
कल्पना । न चैवं सति स्वसवितौ कल्पनात्वप्रसङ्गः । विकल्पविज्ञानस्वरूपस्य
विद्यमानत्वादिति भावः । निराकरोति—अतीताऽजातादिविज्ञानं कल्पनापोढं
तत्प्रतिभासिनो रूपस्य जात्यादेरिवाऽविद्यमानत्वात् ।


शङ्कते—अथ सामान्याऽऽकारा प्रतीतिर्वस्तुनि कल्पना समाऽऽरोपरूप
त्वात् न प्रत्यक्षम् । अथ मा भूद्वस्तुनि, सामान्ये तु स्यादित्युक्तं, तत्राह—
सामान्ये तु भ्रान्तत्वात् । असत्खल्वैतत्सामान्यं विचाराऽसहत्वात्349 । तत्त
द्विषया प्रतीतिरसदर्थतया विभ्रमः । न खलु प्रत्यक्षं कल्पनापोढमन्यनिर्दिष्ट
लक्षण
मिति प्रणयतो दिङ्नागस्यैव कल्पनापोढमात्रं प्रत्यक्षलक्षणमपि तु तदे
वाऽभ्रान्तत्वसहितं प्रत्यक्षलक्षणमिति मन्यते स्म कीर्त्तिः350 । यथाह—प्रत्यक्षं
137

का पुनिरयं भ्रान्तत्तां यद्यसदर्थता तुल्येयं सर्वज्ञ351वेदने अथाऽत्यन्ताऽस
दर्थता, तैमिरिकस्वप्नादिज्ञानं प्रत्यक्षम् । अथार्थक्रियासंवादित्वमभ्रान्तत्वं,
यद्यर्थनिबन्धनौ सुखदुःखप्राप्तिपरिहारौ उपादानपरित्यागाऽयोग्यवेदनस्य


कल्पनापोढमभ्रान्तमिति । एतेनाभ्रान्तविशेषणोपादानेन विरधिष्ठाने
केशादिज्ञाने भ्रान्तत्व352मप्रत्यक्षतया व्याख्यातम् । तदेतद्विकल्प्य दूषयति—का
पुनरियं भ्रान्तता ? यद्यसदर्थता तुल्येयं सर्वज्ञ353वेदने । अजाताऽतिवृत्तयोर
सत्त्वात् । अथाऽत्यन्ताऽसदर्थता तैमिरिकस्वप्नादिज्ञानं प्रत्यक्षं प्रसज्येत ।
तस्याऽर्थस्याऽत्यन्तासत्त्वाऽभावात् । अथाऽर्थक्रियासंवादित्वमभ्रान्तत्वम् ।
यथाह—प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिरविसंवादनमिति, तद्विकल्प्य
दूषयति—यद्यर्थनिबन्धनौ ज्ञानविषयनिबन्धनौ यथाक्रमं सुखदुःखप्राप्ति
परिहारौ अर्थक्रियासंवादित्वमिष्यते तत उपादानपरित्यागाऽयोग्यविषयं
यद्वेदनं तस्य चन्द्रतारकारादिविषयस्य विज्ञानस्य भ्रान्तत्वप्रसङ्गः । अथोत्त
रोत्तरज्ञाननिर्वृत्तिरेकस्मिन्नर्थे संवादः, स चास्ति चन्द्रतारकादिविषयस्यापि
विज्ञानस्येति तदप्यभ्रान्तं प्रत्यक्षं चेति न व्यभिचारः । दूषयति—क्षणिक
विषयस्य विज्ञानस्य भवतामस्माकमाशुतरविनाशिविद्युदादिविषयस्य
विज्ञानस्य तथात्वं भ्रान्तत्वं प्रसज्येत । न हि तत्रैकस्मिन् विषये उत्तरोत्तर
ज्ञानोत्पत्तिसम्भवः ।


यदि मन्येत उपदर्शिताऽर्थप्रापणसामर्थ्यमेव प्रापकत्वमविसंवादकत्वं,
प्रवर्तकत्वमेव च प्रापणसामर्थ्यमुपदर्शकत्वमेव प्रवर्तकत्वम् । न हि अर्थक्रिया
समर्थवस्तूपदर्शनादन्यद् विज्ञानस्य प्रवर्तकत्वं प्रापकत्वं वा सम्भवति । न च
देशकालाऽऽकारनियतं चन्द्रतारकाऽन्यसामर्थ्यमर्थक्रियासु स्वोचितासु च न
तादृशमुपदर्शित विज्ञानेन । न च न तादृशं प्राप्येत यदि न देशतो विप्रकृष्येत
विद्युदादि वा न कालत इति । तदयुक्तम् । विकल्पाऽसहत्वात् । किमर्थ
मात्रप्राप्तिः संवाद आहो यथोपदर्शिताऽर्थप्राप्ति ? न तावत्पूर्वः कल्पः ।
विज्ञानमात्रादर्थमात्रप्राप्तेरविसंवादसम्भवेन तन्मात्रस्याऽभ्रान्तत्वप्रसक्तेः ।
नाप्युत्तरः । साऽऽकारनिराकारविज्ञानयोर्विच्छिन्नस्थूलाऽवभासस्य प्रत्यक्षतया
नियतस्याऽभ्रान्तत्वेन तत्त्वाऽनवकॢप्तेः । न खलु स्थौल्यं नाम परमार्थ
सद्विज्ञाने वा बाह्ये वा सम्भवति । अनेकविधविरुद्धधर्मसंसर्गाप्ततयोभयत्रा
प्यपास्तत्वात् । यथाह—


तस्मान्नाऽर्थे न विज्ञाने स्थूलाऽऽभासस्तदात्मनः ।

एकत्र प्रतिषिद्धत्वाद् बहुष्वपि न सम्भवः ॥ इति ।

138

भ्रान्तत्वप्रसङ्गः । अथोत्तरोत्तरज्ञाननिर्वृत्तिः, क्षणिकविज्ञानस्य तथात्वम् ।
तस्मादतदात्मनि तादात्म्यप्रतीतिर्भ्रान्तिः । तथा च सर्वज्ञज्ञानं न कल्पना
पोढमभ्रान्तमिति न प्रत्यक्षलक्षणमन्वेति । अवाऽनुभवाऽऽकारप्रवृत्तं ज्ञान
मतोऽन्वेत्येव । यथोक्तं मानसमप्यनुभवाकारप्रवृत्तं प्रत्यक्षमिति । अथ
केयमनुभवाकारता ? यदि बोधात्मकता, सर्वं तथा ज्ञानम् । अथ व्यक्त्यन्त
राऽवभासता, प्रथमोपनिपात्यपि दूरत्वादिनाऽव्यक्तपीतादिपरिच्छेदं न प्रत्यक्षं
स्यात् । अथाऽदूरान्तराऽतिरोहितवेदना, सामान्यवेदनस्य प्रत्यक्षत्वप्रसङ्गः ।


न च निराकारविज्ञाननये बहवो रूपपरमाणवो निरन्तरोत्पादवन्तः
समर्था एकविज्ञानोपारोहिणः स्थूलाऽऽभासभाजः । यथाह—अप्रतिभासधर्मो
ऽस्ति स्थौल्य
मिति । प्रतिभासनकालधर्म्मः प्रतिभासधर्म्म इति । न च न ते
रूपपरमाणवः, न च न निरन्तरमुत्पन्नाः, न च नैकविज्ञानोपारोहिणः, न
च न तादृशस्थूलव्यपदेशभ्राज इति कस्मात् भ्रान्ततेति साम्प्रतम् ?
नैरन्तर्याऽनुपपत्तेः । तद्ग्रहस्य भ्रान्तत्वापातादन्तरालाऽग्रहे नितान्त
विच्छिन्नेषु तरुष्वेकघनवनप्रत्ययवत् । न हि न ते तरवः । न च नैकस्मिन्विज्ञाने
भासन्ते । निरन्तराऽनुत्पादश्च तुल्यः । न खलु तरव इव रूपपरमाणवो
निरन्तरमुत्पन्नाः, विजातीयैर्गन्धरसस्पर्शपरमाणुभिरन्तरितत्वात् तादृ
शस्यापि चाऽभ्रान्तत्वे द्विचन्द्राऽलातचक्रचलद्वृक्षादिदर्शनानामप्यभ्रान्त
त्वप्रसङ्गः । तदियमभ्रान्तता भवत्स्वेव प्रहरतीत्युपेक्षिता आचार्येण ।


उपसंहरति—तस्मात्परिशेष्यादतदात्मनि तादात्म्यप्रतीतिर्भ्रान्तिः ।
भवत्वेतद् भ्रान्तिलक्षणं, तथापि का नः पीडे ? त्यत आह—तथा च भ्रान्ति
कल्पनयोः समारोपरूपेणैक्ये सति सर्वज्ञज्ञानं न कल्पनापोढम् । अविद्यमान
रूपयोरतीताऽनागतयोः रूपवत्वेनाऽऽरोपात् । तदवेदने प्रत्यक्षत्वाऽनुपपत्तेर
साक्षात्कारत्वप्रसङ्गात् । नाप्यभ्रान्तमरूपाऽऽरोपादेवेति न प्रत्यक्ष
लक्षमन्वेति ।


लक्षणान्तरं प्रत्यक्षस्य शङ्कते—अथाऽनुभवाऽऽकारप्रवृत्तं प्रत्यक्षम्,
अतोऽन्वेत्येवाऽतीताऽनागतविषयं सर्वज्ञज्ञानम् । यथोक्तं मानसमप्यनुभवा
ऽऽकारप्रवृत्त
मिति । तद्विकल्प्य दूषयति—केयमनुभवाकारता ? यदि बोधा
त्मकता ततः सर्वं तथाबोधात्मकं ज्ञानमिति सर्वमेव प्रत्यक्षं प्रसक्तम् । अथ
व्यक्त्यन्तराऽवभासता प्रथमोपनिपात्यपि निर्विकल्पकं दूरत्वादिना दोषेणा
ऽव्यक्तपीतादिपरिच्छेदं न प्रत्यक्षं स्यात् । अथाऽदूरान्तरस्याऽतिरोहितस्य
च वेदनाऽनुभवाऽऽकारप्रवृत्तिरस्ति चाऽव्यक्तपरिच्छेदस्याप्यदूरान्तराऽतिरो
139

यदि मन्येत सन्निहितवर्त्तमानाऽवभासाऽनुभवाऽऽकारप्रवृत्तिः, तथाभूतं च
सर्वार्थेषु योगिनां तथागतानां च दर्शनमिति । तदसत् । पूर्वदोषाऽप्रतिवृत्तेः ।
अपि च तथाभूतेऽतथादर्शनाद् वर्तमानं मिथ्याज्ञानमेवः तैमिविकदर्शनवत् ।
न तु प्रत्यक्षमन्यया भवति, तदिन्द्रियार्थसामर्थ्य355 जन्यलक्षणमितरथा तिमि
राद्युपप्लवजकेशादिदर्शनं कस्य हेतोरजाकीर्य्यत ? सर्वमेव प्रत्यक्षमसंनिहि
ताऽवभासम् । अर्थज्ञानयोः कार्य्यकारणभावेन कालभेदात् । किं तर्हीदं


हितगोचरत्वं दूरान्तरत्वेऽतिरोहितत्वे च356 तद्गोचरस्याऽवेदनाप्रसङ्गादिति
दूषयति च । तद्गोसामान्यस्याऽवस्तुसतो न दूरान्तरत्वं नापि तिरोहि
तत्वम् । उभयोर्वस्तुधर्म्मत्वात् । ततस्तद्वेदनं प्रत्यक्षं स्यात् ।


यदि मन्येत संनिहितवर्तमानाऽवभासा खल्वनुभवाकारप्रवृत्तिः ।
न च सामान्यमलीकं संनिहितं च वर्त्तमानं च । तथाभूतं च सर्वार्थेषु योगिनां
कतिपयभूमिसमारूढानां तथागतानां च दशभूमिगतानां च357 दर्शनमिति ।
दूषयति—तदसत् । कुतः ? पूर्वदोषाऽनतिवृत्तेः । यद्यपि सामान्यमपरमार्थ
कतयाऽसंनिहितमवर्त्तमानं च तथापि तथाऽवभासत इत्यनुभवाऽऽकारप्रवृत्त्या
तत्प्रतिपत्तिः प्रत्यक्षं प्रसज्येतेति पूर्वदोषाऽऽपत्तिरित्यर्थः । अत्रैव कारिकायाः
पूर्वार्द्धेन दूषणान्तरमाह—अपि च तथाभूते वर्तमानेऽतीतेऽनागते च तथा
भूतदर्शनात् । तथाभूतत्वमाह—वर्तमानं मिथ्याज्ञानमेव, तैमिरिकदर्शन
वत् । कस्मात्पुनर्न प्रत्यक्षम् ? इत्यत आह—न तु प्रत्यक्षमन्यथा भवति ।
कुतः ? तदिन्द्रियार्थसामर्थ्यजन्यलक्षणं प्रत्यक्षं यत्खलु तत्राऽर्थ्यमानं तस्य
चेन्द्रियस्य च सामर्थ्याज्जायमानं प्रत्यक्षं विज्ञानमिति तस्य लक्षणं, न
पुनरनुभवाऽऽकारप्रवृत्तिस्त्वदभिमता लक्षणमित्यर्थः । कस्मात्पुनरिदं न
लक्षणम् ? इत्यत आह—अन्यथा हि तिमिराद्युपप्लवजकेशादिदर्शनं कस्य
हेतोः प्रत्यक्षताया अवाऽकीर्यत ? न हि भवतामनुभवाऽऽकारप्रवृत्तित्वं
प्रत्यक्षलक्षणमिच्छतां तैमिरिकज्ञानस्य प्रत्यक्षत्वमभिमतमित्यर्थः ।


सम्प्रति साऽऽकारज्ञानवादी प्रत्यवतिष्ठते—सर्वमेव प्रत्यक्षमसंनि
हिताऽवभासं तत्सर्वत एव मा निवर्तिष्ट प्रत्यक्षतेति नाऽयमन्यथाग्रहोऽप्रत्यक्ष
तामावहतीत्यर्थः । कस्मादसंनिहिताऽवभासं सर्वज्ञानम् ? इत्यत आह—
अर्थज्ञानयोः कार्यकारणभावेन कालभेदात् । यथासङ्ख्यमत्र नेष्यते ।
दूषणवादी तु गूढाऽभिसन्धि पृच्छति—किं तर्हीदं नीलादि358संनिहितदेशकालं
140

प्रकाशते ? ज्ञानाऽऽकारम् । न हीदानीं सर्वैकदेशस्यापि प्रत्यक्षदर्शी । ज्ञाना
कारेऽर्थे वेदनाऽध्यवसायेनैव व्यवहारदर्शनान्नाऽर्थदर्शनहानिः । कथमन्यवेदने
ऽन्याऽध्यवसायः ? निरूढत्वादनादेरर्थग्रहाऽभिनिवेशाऽपस्मारलक्षणाया
अविद्यायाः । स्वस्ति तर्हि सर्वज्ञत्वाय भूयिष्ठाऽविद्याऽपस्माराय, वरं
कनीयोऽविद्यमेकदेशदर्शित्वमेव । अपि च परिभाषयापि तावदेकदेश एव
प्रत्यक्षं स्यात् । ग्राह्यत्वं हेतुत्वमेव ज्ञानाकाराऽर्पणक्षममिति न पुनः सर्वः ।
तस्याऽहेतुत्वाद्देशतः कालतो वाऽसंनिधानात् । अन्यथा सर्वस्य सर्वदर्शित्व-


प्रकाशते ? चोदक आह—ज्ञानाकारम् । प्रष्टा सोपहासं स्वाऽभिप्रायमा
विष्करोति—न हीदानीं सर्वैकदेशस्याप्यर्थरूपस्य प्रत्यक्षदर्शी विद्यत इति ।
साधु समर्थितः सर्वार्थप्रत्यक्षदर्शी चोदयति—ज्ञानाकारेऽर्थवेदनाऽध्यवसायेनैव
व्यवहारान्नाऽर्थदर्शनहानिः । द्विविधो हि विषयः प्रमाणानां ग्राह्यश्चाऽध्य
वसेयश्च । तत्र स्वाऽऽकारो ग्राह्यः । तस्य तु बाह्यत्वमध्यवसेयम् । यथाह—
स्वप्रतिभासे359ऽनर्थेऽर्थाध्यवसायेन प्रवृत्तिरिति । न ह्यस्मिन्दर्शने प्रकारान्तरेण
ग्रहणमुपपद्यते । तेन ज्ञानाऽऽकारस्य बाह्यत्वेनाऽध्यवसाय एव सर्ववेदनम् ।
न चैतावता भ्रान्तः । न खलु चित्तेन ग्रहणव्यापारेण गृह्णन् भ्रान्तो भवति
कदाचिदन्यथा गृह्णन् कदाचिदुचितादुपायात् उपायान्तरेणाऽऽभिमुख्येन
प्रवृत्तो भ्रान्तः । न त्वेतदुभयमपि सर्वविदि समस्तीति कथं भ्रान्तः ?
दूषयति—कथमन्यवेदने स्वाऽऽकारवेदने अन्यवेदनस्य बाह्यवेदनस्याऽध्यव
सायः ? चोदक आह—निरूढत्वादनादेरर्थग्रहाऽभिनिवेशाऽपस्मारलक्षणाया
अविद्यायाः । सोपहासं दूषयति—स्वस्ति तर्हि सर्वज्ञत्वाय भूयिष्ठाऽविद्या
ऽपस्माराय, वरं कनीयोऽविद्यमेकदेशदर्शित्वमेव । न हि स्वाऽऽकारमनर्थमप्य
ध्यवस्यन्ननन्योपायतयाऽपि भवत्यभ्रान्तः । न च भ्रान्तत्वं न्यायसिद्धं समस्त
प्रत्यक्षभ्रान्तत्वप्रसङ्गभिया शक्यमपह्नोतुं, प्रमाणसिद्धस्य प्रयोजननिरोधेना
ऽशक्यनिह्नवत्वादिति भावः । अध्यवसायकर्त्वनिराकरणं च दर्शयिष्यते
न निरालम्बनं ज्ञानमित्यत्र । अपि च परिभाषयाऽपि तावदेकदेश एव
प्रत्यक्षं स्यात् । परिभाषामाह—ग्राह्यत्वं हेतुत्वमेव ज्ञानाऽऽकारार्पणक्षम
मिति । यथाह सौत्रान्तिकनये ।


भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।

हेतुत्वमेव तद् युक्तं ज्ञानाऽऽकाराऽर्पणक्षणम् ॥ इति ।

तच्चेतद्ग्राह्यत्वमलौकिकतया पारिभाषिकम् । तेन चैकदेश एव
प्रत्यक्षो न पुनः सर्वः । कुतः ? तस्य सर्वस्याऽहेतुत्वात् । तदेव कुतः ?
141

प्रसङ्गात् । अथवा प्रत्युत्पन्नाकारमेव ज्ञानमतीताऽनागताऽऽकारमपि वा ।
पूर्वत्र सर्वस्याऽतथाभावान्मिथ्या । उत्तरत्राऽनीतादिरूपकल्पनाप्रवृत्तत्वान्न
प्रत्यक्षम् । सर्वं वा ज्ञानकाले प्रत्युत्पन्नात्मना ज्ञायेत, तथावस्थं वा । पूर्व
स्मिन्मिथ्यात्वम् । उत्तरत्र न सर्वं प्रत्यक्षमदस्थान्तराऽप्रत्यक्षीकरणात् ।
अपि च सर्वं न क्रमेण शक्याऽवगममानन्त्यात् । न हि पूर्वाऽपरकोटिविर-


देशतः कालतो वा तस्याऽसन्निधानात् । अतो हि ते भावने ये देशतः कालतो
वा विप्रकृष्येते न तु तथा सर्वमित्यर्थः । अथाऽसन्निहितः कस्मान्न हेतुः ?
इत्यत आह—अन्यथा संनिधिविरहिणोऽपि हेतुत्वे सर्वस्याऽस्मदादेरपि
सर्वदर्शित्वप्रसङ्गः । योगस्य च सामर्थ्यमत्र निरस्तमेव यथा पूर्वार्द्धे ।


अस्याऽन्या व्याख्या । अथ वा प्रत्युत्पन्नाऽऽकारं वर्तमानाऽऽकारमेव वा
सर्वस्मिंस्त्रैकाल्यभाजि वस्तुविस्तारे विज्ञानमतीताऽनागताकारमपि वा ।
तत्र पूर्वस्मिन् कल्पे सर्वस्याऽतथाभावान्मिथ्या सर्वज्ञविज्ञानं स्यात् । उत्तरत्र
त्वतीताऽनागतादिरूपकल्पनाप्रतीतत्वा360न्न प्रत्यक्षम् । कल्पनारहितस्य
तत्त्वात् । न तावदतीताऽनागते रूपमात्रेण प्रमेये निर्विकल्पकप्रमेयस्य रूप
मात्रस्य तयोर्वर्त्तमानादविशेषात् । न हि वर्तमानमपि वर्तमानताविशिष्टं
निर्विकल्पके प्रथते, अपि तु रूपमात्रेण । तस्मादतीतत्वादिना विशिष्टत्व
मनयोर्ज्ञातव्यम् । तथा च कल्पनात्वं विशेषणविशेष्यभावेन ग्रहणमेव हि
तत्त्वं कल्पनानाम् । तथैवाऽभिलापसंसर्गाऽर्हत्वात् । न तु शब्दाऽर्थयोरेक
विज्ञानोपारोहे, निर्विकल्पकेऽपि तथा संभवात् । तस्मादतीतादिविशिष्टा
लम्बनस्य ज्ञानस्य कल्पनात्वादप्रत्यक्षतेत्युपपन्नम् ।


यस्तु मन्यते अस्तु वर्त्तमानविषयमेव प्रत्यक्षं, तथापि सर्वविषयमतीता
ऽनागतयोरप्यतीताऽनागतत्वाभ्यां वर्तमानत्वादिति तन्निरासायाऽस्यैव
व्याख्यान्तरमाह—सर्वं वा ज्ञानकाले प्रत्युपन्नात्मना ज्ञायेत तथाऽवस्थं वा ।
यो यदवस्थः स तथेत्यर्थः । तत्र पूर्वस्मिन्मिथ्यात्वम्, अन्यावस्थस्याऽन्यथा
ग्रहणात् । उत्तरत्र न सर्वं प्रत्यक्षम् । कुतः ? अवस्थान्तराऽप्रत्यक्षीकरणात् ।
एतदुक्तं भवति । यस्तु361ज्ञानकालेऽतीतः प्रत्युत्पन्नोऽनागतो वा स तथैव
प्रत्यक्षीकर्त्तव्यः । स च स्वज्ञानकालेऽतीत आसीदनागतो वर्तमानश्च तथा
स्वज्ञानकाले वर्त्तमानोऽभूदनागतः भविता चाऽतीतः । एवं स्वहीनकालेऽना
गतस्य भवितारौ वर्त्तमानत्वाऽतीतत्वे इति स्वज्ञानसमयवत्यंवस्थाभेदवद्वस्तु
ग्रहणेऽवस्थान्तरमस्यामगृहीतमिति न सर्वज्ञः स्यात् ।


142

हिणो ज्ञेयस्योत्पादवतः परिनिष्ठाऽस्ति । न यौगपद्येन, आनन्त्यादेव ।
इयत्ताऽनवधारणे सर्वैकदेशप्रतिपत्त्योरविशेषात् । नन्वनवधारयन्नपीयत्तां
रूपतो यौगपद्येन सर्वमवैति । नैतत्सारम् । न हीयताऽभवधारणे सर्वमवधारितं
भवत्येकदेशो वा । अन्यतराऽव्यवच्छेदात् । बहुद्रव्यसमवाये इयत्तावधारणा
देव सर्वप्रतिपत्तिः, सा च परिमिते सम्भवति नाऽपरिमिते । ज्ञानाऽऽकारा
ऽधीनश्च ज्ञेयाऽधिगमः । न चैकविज्ञानवर्त्तिनामाकाराणां युगपद्भुवामा-


पश्चार्द्ध विवृणोति—अपि च । सर्व न तावत्क्रमेण शक्याऽवगमम् ।
कस्मात् ? आनन्त्यात् । तदेव दर्शयति—न हि पूर्वाऽपरकोटिविरहिणो
ज्ञेयस्योत्पादवतः परिनिष्ठाऽस्ति । नित्यस्यापि तावत्परमाण्वादेर्व्यवस्थित
रूपस्यापि नेयत्ता किमङ्ग पुनरव्यवस्थितरूपस्योत्पादवत् इत्यर्थः । न यौग
पद्येन । कुतः ? पूर्वोक्तादानन्त्यादेव इयत्ताऽबवधारणात् । साकल्यवचनो
ह्यं सर्वशब्दः, साकल्यं चेयत्तानिःशेषतायामापतेत्, सा चेन्नाऽवधारिता
नाऽवधारितं सर्वमित्यर्थः । अथेयत्ताऽवधारणाऽधीनं सर्वाऽवधारणमित्येतदेव
कुत ? इत्यत आह—तदियत्ताऽनवधारणे सर्वैकदेशपतिपत्त्योरविशेषात् ।
एतदुक्तं भवति । बहूनामेकदेशप्रत्तिपत्तौ हि न सर्वप्रतिपत्तिरिति लोक
प्रसिद्धं ब्रवन्ति वक्तारः, एकदेशमेषां जानीमो न सर्वमिति । यदि रूप
मात्रमेव सर्वं भवेत् ततस्तस्योभयत्राऽविशेषात् सर्वैकदेशप्रतिपत्त्योरभेदप्रसङ्ग
इति ।


चोदयति—नन्वनवधारयन्नपीयत्तां रूपतो यौगपद्येन सर्वमवैति ।
अनियतमेव च सर्वमिति कथं तदपरिमाणरूपाऽवधारणे सम्भवतीयत्ता
प्रमेयस्याऽपराध्यते । यदनियतं न पुनस्तद्विषयं विज्ञानं तस्य यथाप्रमेयम
वस्थानात्, अनवस्थाने वा प्रामाण्याऽनुपपत्तेरित्यर्थः । निराकरोति—
नैतत्सारम् । न हीयत्ताऽनवधारणे सर्वमवधारितमेकदेशो वा । कस्मात् ?
अन्यतरस्यैकदेशस्य परिमितरूपमात्राऽग्रहणे अव्यवच्छेदात् । अन्यतराऽव्य
वच्छेदेन चाऽन्यतरप्रतिपत्तेः । व्यतिरेकं दर्शयित्वाऽन्वयमाह—बहुद्रव्य
समवाये इयत्ताऽवधारणादेव सर्वप्रतिपत्तिः नैकस्मिन्नसंबद्धेषु वा परस्परं
बहुष्वपि सर्वत्वमेकदेशत्वं वा सम्भवतीति बहुद्रव्यसमवाय इयुक्तम् । सा
चेयत्तानिःशेषता परिमिते सम्भवति नाऽपरिमिते, तत्सिद्धमानन्त्यादनिः
शेषता । तथा च न सर्वाऽवभासकृत् । सर्वग्रहणमेव यौगपद्यग्रहणमिति
तस्याप्यभाव इति । इतश्च नाऽनन्तस्य सर्वस्य युगपद्ग्रहो यत्सौत्रान्तिकनये
ज्ञानाकाराऽधीनश्च ज्ञेयाऽधिगमः । न चैकविज्ञानवर्त्तिनामाकारणां युगपद्भु
वामानन्त्यं समस्ति । कुतः सर्वेषां प्रत्युपन्नत्वात् ।


143

नन्त्यं समस्ति । सर्वेषां प्रत्युत्पन्नत्वात् । अव्यवच्छिन्नदेशकाला ह्यजाताऽति
वृत्तप्रत्युत्पन्ना अनन्ताः सहाऽपेक्षमाणा अनीताश्च, पूर्वकाचकोटेः अनवच्छे
दात्, अवच्छेदेऽपि पुरस्तात् । प्रत्युत्पन्नास्तूभयक्रोटिव्यवच्छिन्ना यावन्त
उत्पन्नास्तावन्त एवेति कथमानन्त्यम् ? अतो नाऽनन्ताऽऽकारमेकं ज्ञानम
नन्तानि वा युगवद् ज्ञानानि । किं चेदं सर्वं यद्विद्वान् सर्ववित् ? न तावत्प्रत्येक
मर्थाः, नाप्यन्यसहिताः केनचित्सामान्येन वशीकृताः कियन्तोऽपि । न
चेत्थंभावोऽनन्तेषु सम्भवति । मुख्यमनन्तमेव सर्वमिति चेत् । न । अन्यतर-


अथ प्रत्युत्पन्नानामपि कस्मान्नानन्तयम् ? इत्यत आह—अव्यवच्छिन्न
देशकाला ह्यजाताऽतिवृत्तप्रत्युत्पन्ना अनन्ताः । ननु प्रत्येकं भावानां नात्मा
वच्छिन्नदेशकालत्वमपोत्यत आह—सहाऽपेक्षमाणाः समुच्चीयमानाः न केवलं
त्रयः, किं तु अतीताश्चाऽनन्ताः । नन्वेकयैव कालकलया तस्याः पुरस्तात्तनाः
सर्वे एवाऽतीताऽवच्छिन्ना इति कथमतीता अनन्ता ? इत्यत आह—पूर्वकाल
कोटेरनवच्छेदात् अवच्छेदेऽपि पुरस्तात् । न चेयं विधा एकाऽनेकविज्ञानो
पारोहिणामाकाराणामस्ति, येनाऽऽनन्त्यमेव तेषां भवेदित्याह—प्रत्युत्पन्नास्तू
भयक टिव्यवच्छिन्ना यावन्त उत्पन्नास्तावन्त एवेति कथमानन्त्यम् ?
उपसंहरति—अतो नाऽनन्ताकारमेकं ज्ञानमनन्तानि वा युगपत् ज्ञानानि,
उभयत्राप्युभयकोटिव्यवच्छेदात् ।


न प्रमेयं निरूप्यते इति कारिकार्द्धार्थं विवृणोति—किं चेदं सर्व
यद्विद्वान् सर्ववित् ? न तावत्प्रत्येकमर्थाः प्रत्येकमन्यनिरपेक्षेषु सर्वशब्दाऽप्रयो
गात् । नाप्यसम्बद्धाऽन्यसहिताः । मा भूदेकस्मिन्नपि देवदत्तपुत्रे यं कं चिदन्य
मपेक्ष्य सर्वशब्दप्रयोगः, अपि तु केनचित्सामान्येन वशीकृताः कियन्तोऽपि ।
यथा सर्वे ब्राह्मणाः सर्वे गाव इति । भवत्वेवं को दोषः ? अत आह—न
चेत्थंभावोऽनन्तेषु सम्भवति ।


शङ्कते—मुख्यमनन्तमेव सर्वमितिं चेत । तथा हि । प्रकरणादावसति
नियामके अयं कथमसंकुचितवृत्तिः सर्वशब्दोऽनन्तेषु वर्तत इत्यनन्त एवास्य
मुख्योऽर्थ इत्यर्थः । निराकरोति—नाऽन्यतरकालकोटिभाजामतीतानामनाग
तानां वाऽऽनन्त्येऽप्यतीतया तावत्यैवैकयाऽप्युपहितानामसर्वत्वात् । पूर्वाऽप
राऽव्यवच्छिन्नानां च प्रत्युत्पन्नानां प्रत्युत्पन्नतोपहितानां सर्वत्वात् । अपि
चाऽऽनन्त्यमेव सर्वत्वे तदवधारणं न सम्भवति । तथा हि । सर्वा व्यक्तयोऽव
धारिता न वा ? अवधृताश्चेत् तावत्य एव नाऽनन्ताः । अनवधारणे
ह्यनन्तता तासाम् । तथा चाऽनवधारणेत्याह—अनवधारणं चाऽनन्तमिति
कथम् ? तस्य सर्वस्याऽवधारणात् । न चाऽनवधार्यमाणं प्रमेयमिति भावः ।


144

कालकोटिभाजामानन्येऽप्यसर्वत्वात् पूर्वाऽपराऽव्यवच्छिमानां च सर्वत्वात् ।
अपि चानत्यमेव सर्वत्वे तदवधारणं न सम्भवति । तथा हि । सर्वा व्यक्त
योऽवधारिताश्चेत्तावत्य एव नाऽनन्ताः । भनवधारणे ह्यनन्तत्वं तासां
तदनवधारणं चाऽनन्तपिति कथं तदवधारणम् ? कालत्रयाऽवच्छिन्नास्तर्ह्यर्थाः
सर्वे, न, तेष्ववच्छेदाऽभावादेकदेशाऽविशेषात् । तस्मात्क्रमाऽक्रमाऽतिरिच्यमान
विधाऽभावात्ताभ्यां व्याप्तेर्ज्ञानस्य तदनुपत्तावनुपपत्तिः । प्रमेयाऽभावाच्च ।
प्रत्यक्षपूर्वत्वाच्चाऽनुमानादीनामपि सर्वस्मिन्न कारणत्वम् । प्रत्यक्षेण
साक्षात्पारम्पर्येण वा सम्बन्धग्रहणाऽभावान्नाऽनुमानम् । न शब्दोऽत एव ।
पदार्थान्तरोपहितविशेषपदार्थस्येव वाक्यार्थत्वात् । नाऽऽर्थापत्तिः । तदभावे
ऽनवकल्पमानदर्शनाऽनुपपत्तेः । नोपमानम् । सादृश्यविषयत्वात् ।


शङ्कते—कालत्रयाऽवच्छिन्नास्तर्ह्यर्थाः सर्वे । वयमनन्ततामेव सर्वतां
ब्रूमः, किं त्वेकेनैव कालेनोपाधिवशलब्धाऽतीताद्यर्थव्यवस्थाभेदेनाऽवच्छि
न्नाऽभावात्सर्वमित्यर्थः । निराकरोति—न तेष्ववच्छेदाऽभावात् । हेतोरेक
देशाऽविशेषात् सर्वप्रतिपत्तेरनुपपत्तेः । न ह्येकेनोपसंगृहीता इत्येतावन्तः
किं तु एतावता । न च यावदयमेको दोषग्रहणाऽनवच्छिन्नो नित्यः कालोऽन्त
वानिति कथं तदवच्छिन्नोप्येतावान् । न चाऽतीताऽनागतप्रत्युत्पन्नत्वान्यप्यस्य
समुच्चितान्यन्तवन्तीत्यर्थः । कारिकायाः पश्चार्धं प्रमाणयन्नुपसंहरति—
तस्मात् क्रमाऽक्रमाऽतिरिच्यमानविधाऽभावाद्धेतोस्ताभ्यां व्याप्तेः ज्ञानस्य
तदनुपपत्तावनुपपत्तिः । प्रमेयाऽभावाच्च प्रमेयं च न निरूप्यते । प्रमेयाऽनि
रूपणादेव च सर्वग्रहणसामर्त्थ्यमात्रेण सर्वज्ञता प्रत्युक्ता वेदितव्या । ननु मा
नाम सर्व प्रत्यक्षेण ज्ञासीत्, अनुमानादिभिस्तु ज्ञास्यतीत्यत्राह—प्रत्यक्षपूर्व
कत्वाच्चाऽनुमानादीनामपि सर्वस्मिन् अकारणत्वम् प्रमाणत्वम् ।


प्रत्यक्षपूर्वकत्वं प्रमाणानां प्रत्येकमादर्शयति—प्रत्यक्षेण साक्षात्पारम्प
र्येण वा सम्बन्धस्य पक्षधर्मतानियमलक्षणस्याऽग्रहणं हेतुस्तस्य च सर्वस्मिन्न
भावन्नाऽनुमानम् । न शब्दोऽत एव प्रत्यक्षेण सम्बन्धग्रहणलब्धजन्मत्वात् । नन्व
गृहीतसम्बन्धं सर्व मा भूत्पदार्थो वाक्यार्थस्तु भविष्यतीत्यत आह—पदार्थान्त
रोपहितविशेषस्य पदार्थस्यैव वाक्यार्थत्वात् । कृतोपपादनमेतन्नियोगपरीक्षा
याम् । नाऽर्थापत्तिः । कुतः ? तस्य सर्वस्याऽभावेऽनवकल्पमानस्याऽघटमानस्य
कस्यचित् दर्शनाऽनुपपत्तेः । नोपमानम् । दृष्टस्य362 स्मृत्यारूढस्य गवादे
र्दृश्यमानेन गवयादिनोपमेयत्वात् । सर्वस्य क्वचिददर्शनात् । सादृश्यविषय
त्वाच्च । सर्वस्य चाऽसादृश्यरूपत्वात् । न प्रमाणाऽभावस्तस्य प्रमेयाऽभाव
145

नाऽभावः । अभावविषयत्वात् । प्रत्यक्षस्येव चेतरेषामपि प्रमाणानां
क्रमाऽक्रमौ न कल्पेते प्रमेयं न च निरूप्यते । एवं तावदनुपपत्तिः । ज्ञानमपि ।


सर्वादृशामन्यवित्तमिन्द्रियाणां न गोचरः ।

अत एव न सर्वज्ञज्ञानकार्य्यं प्रसिद्ध्यति ॥

न तावदनतीन्द्रियदृशः सदपि परवर्ति संवेदनं प्रत्यक्षम् । अत एव
नाऽनुमेयम् । तदसिद्धौ तत्कार्याऽसिद्धेः । नन्वतिशयानां काष्ठाप्राप्तिः


विषयत्वात् । सर्वस्य च सदसद्रूपतया तदनुपपत्तेः । प्रत्यक्षस्येव चेतरेषामपि
प्रमाणानां क्रमाऽक्रमौ न कल्पेते न घटेते । प्रमेयं च न निरूप्यते ।


एवं तावदनुपपत्तिप्रमाणादारु परिशोधितम् । ज्ञानमपि परिशोध्यते ।
तथा हि—


सर्वादृशामन्यवित्तमिन्द्रियाणां न गोचरः ।

अत एव न सर्वज्ञज्ञानकार्यं प्रसिद्ध्यति ॥

न तावदनतीन्द्रियदृशोऽस्मदादेः सदपि परवर्त्ति सर्वसंवेदनं प्रत्यक्ष
गम्यम् । ननु यथा जातमात्रस्य बालस्य स्मितरुदितादिकार्यदर्शनादप्रत्यक्षा
अपि हर्षविषादादयः प्राग्भवीयश्चाऽनुभवोऽनुमीयते तथोपदेशादिलक्षण
कार्यदर्शनात्परवृत्तिसर्वविषयं विज्ञानमनुमास्यत इत्यत आह—अत एव
चात्यन्ताऽप्रत्यक्षत्वादेव नाऽनुमेयम् । ननूक्तं कार्यदर्शनादनुमेयमित्यत आह—
तत्सर्वज्ञज्ञानाऽसिद्धौ प्रत्यक्षेण तत्कार्याऽसिद्धेः । न जात्वपरिदृष्टधूमकेतनो
धूमं तत्कार्यमवैति । स्मितरुदितादयस्तु मानसप्रत्यक्षसमधिगमनीयशोकादि
कार्यतया स्वात्मनि प्रतीता इति वैषम्यम् । उपदेशस्तु मन्वादीनां चरका
दीनां वा वेदात् उपदेशान्तरप्रभवप्रवृत्तिप्रसूतादन्वयव्यतिरेकाऽवगमाद्वा । न
च वैद्यचरको363पदेशानामादिरस्ति । न खलु सर्वासामौषधीनां तत्संयोगानां च
सहस्रेणापि 364पुरुषायुषैरागमा365नधीनः शक्तः कर्तुं कश्चिदन्वयव्यतिरेकौ ।
चैत्यवन्दनाद्युपदेशस्तु व्यामोहाद्विप्रलम्भाद्वेति निरवद्यम् । परोक्तास्तु
हेतवोऽधस्तादेव निरस्ता इति नाऽत्र तिरोहितमिव किंचित् ।


सम्प्रति स्वायम्भुवाऽभिमतं सार्वज्ञं निरसितुमुपन्यस्यति—ननु साऽति
शयानां काष्ठाप्राप्तिः परिमाणानामुपलब्धा, तद्यथा कुवलाऽऽमलकबिल्वेषु
महत्त्वस्य साऽतिशयस्याऽऽकाशे काष्ठाप्राप्तिः । यत आकाशं परममहद्भ
146

परिमाणानामुपलब्धा, साऽतिशयं च ज्ञानम्, अतः क्वचित्काष्ठाप्राप्तं
सर्वविषयमिति । उच्यते—


काष्ठा यद्यवधिः कामं परं यस्मादसम्भवि ।

कार्य्यद्रव्यैरनेकान्तो गुणैश्च गरिमादिभिः ॥

यदि यतः परं नास्ति सा काष्ठा, भवतु तत्प्राप्तिः । न च तया सर्व
विषयत्वसिद्धिः । भूयिष्ठविषयत्वं तु भवेत् । पार्थिवस्येव गोलकस्य पार्थि
वान्तराऽपेक्षं बहुतराऽऽकाशाऽवकाशव्यापित्वं न सर्वव्यापिता । अथ यतः
परं न सम्भाव्यते, कार्य्यद्रव्यैर्व्यभिचारः । न हि साऽतिशया अपि घटादयः
परिमाणतः पराऽसम्भवनीयाऽतिशायिनः । अन्याऽनवकाशप्रसङ्गात् । एकेन
सर्वव्याप्तेः । न च गुणधर्म्मोऽयमिति साम्प्रतम् । तद्गतानां गरिमादीनां366


वति । साऽतिशयं चेदं विज्ञानमुपलभ्यते । तत्तदेकद्विबहुविषयादिव्याप्त्या
तदिदमपि क्वचित्काष्ठाप्राप्तं युक्तम् । इयमेव चाऽस्य काष्ठाऽऽप्तिः यद्वि
दितसमस्तवेदितव्यस्य तदभावेऽव्यवस्थानमिति । यथाह भगवान् पतञ्जलिः
तत्र निरतिशयं सर्वज्ञविज्ञानमिति । अत्रोत्तरमाह । उच्यते—


काष्ठा यद्यवधिः कामं परं यस्मादसम्भवि ।

कार्यद्रव्यैरनेकान्तो गुणैश्च गरिमादिभिः ॥

तामिमां काष्ठां विकल्प्य दूषयति—यदि यतः परं नास्ति स काष्ठा,
भवतु तत्प्राप्तिर्न तया सर्वविषयत्वसिद्धिः । सर्वमेव विज्ञानं स्वहेतुसमासा
दितजन्मभेदं स्वगोचराऽवधि नाऽतिवर्त्तते इत्यत्र न विप्रतिपद्यामहे । नो
खल्वेतावता सर्वविषयविज्ञानसिद्धिरित्यर्थः । भूयिष्ठविषयत्वं तु भवेत्
प्राज्ञानां षट्प्रमाणीनिपुणानां विज्ञानस्य पार्थिवस्येव गोलकस्य सकलजीव
लोकाऽधिष्ठानस्य गण्डशैलशिलादिपार्थिवान्तराऽपेक्षं बहुतराऽऽकाशाऽवकाश
व्यापित्वं, न पुनः सर्वव्यापिता ।


कल्पान्तरमाशङ्कते—अथ यतः परं न सम्भाव्यते सा काष्ठा, यथा
व्योम्नः परममहत्परिमाणं परमाणूनां पारिमाण्डल्यम् । न ह्याभ्यां परं
महीयः क्षीदीयो वा सम्भवति । तद्दूषयति—कार्यद्रव्यैर्व्यभिचारः । तं
दर्शयति—न हि साऽतिशया अपि कुटकुम्भमणिकादयः परिमाणतः परा
ऽसम्भवनीयरूपदेशाऽतिशायिनः । कस्मात् ? अन्याऽनवकाशप्रसङ्गात् ।
स्पर्शवता गगनपरिमाणेन एकेनैव द्रव्येण सर्वव्याप्तेः स्पर्शवतामन्येषामनव
काशः स्यात् । प्रथमं गुणत्वे सतीति विशेषणान्न कार्यद्रव्यैर्व्यभिचार इति
147

तदवस्थाऽसम्भवात् । सर्वैर्गुरुत्त्ववद्भिरेककार्य्यारम्भाऽभावात् । प्रयत्न
विशेषाच्चाऽन्तिकदूरप्राप्तिर्मनुष्यवातहरिणहरिपतत्रिणाम् । न च तस्याऽ
सम्भवनीयपरावस्थोऽतिशयः । अनन्तत्वान्नभसः । केषांचिन्निरतिशय
प्राप्तानां367 पातप्रसङ्गात् । निरवशेषगन्तव्य368देशप्राप्त्या हि प्रयत्नो निर
तिशयः स्यात् । तदनन्ततया कुतोऽस्य निरतिशयता ? तस्मात्प्रयत्नेनैवाऽसा
धारणगुणेन बुद्धिगुणेन वा व्यभिचारः । ऐश्वर्य्यफलस्य धर्मस्य न सा
काष्ठा । तद्वदैश्वर्य्यजननाद्धर्मस्यापि । ईश्वरैश्वर्य्यस्य धर्म्मफलत्वाऽभावात् ।
क्लेशकर्म्मविपाकाऽऽशयाऽपरामर्शादनेकैश्वर्य्यप्रसङ्गादैश्वर्य्यव्याघातात् । अपि
च—


तत्राह—न च गुणधर्मोऽयमिति साम्प्रतम् । कुतः ? तत्कार्यद्रव्यगतानां
गरिमादीनां तदवस्थायाः काष्ठाया असम्भवात् । एवं हि गरिमा नाऽवस्थो
दयं पश्येद्यदि सर्वैरेव गरिमगुणशालिभिः सम्भूय परमगरिमगुणमेकं
कार्यमारभ्यते । न त्वेतत्सम्भवतीत्याह—सर्वैर्गुरुत्ववद्भिरेककार्यारम्भा
ऽभावात् । अथाऽसाधारण्ये गुणत्वे सतीति विशेषणान्न व्यभिचारः । तत्राह—
प्रयत्नविशेषाच्चाऽन्तिकदूरप्राप्तिर्मनुष्यवातहरिणहरिपतत्त्रिणाम् । न च
तस्य विशेषस्याऽसम्भावनीयपराऽवस्थोऽतिशयः । कस्माद् ? अनन्तत्वाद्गन्त
व्यस्य नभसः । केषांचिन्निरतिशयप्रयत्नानां पात369प्रसङ्गात् । निरवशेष
गन्तव्यदेशप्राप्त्या हि प्राप्तप्रापणीयतया गतिहेतुः प्रयत्नो निरतिशयः
स्यात् । तदनन्ततया कुतोऽस्य निरतिशयता ? तस्मात्प्रयत्नेनैवाऽसाधारण
गुणेन बुद्धिगुणेन वा व्यभिचारस्तदवस्थ इत्यर्थः ।


यद्युच्येत धर्मात् खल्वशुक्लादकृष्णात् ज्ञानवैराग्यैश्वर्याणि जायन्ते,370
तत्र यथा धर्मविशेषजन्मनी वैराग्यैश्वर्ये निरतिशयमेव तज्जन्मविज्ञानमति तत्र
व्यभिचार इति, तत्राह—ऐश्वर्यफलस्य धर्मस्य न साऽस्ति काष्ठा तद्वदैश्वर्या
दिजननाद्धर्म्मस्यापि तद्वत्तया व्यपदेश इति । कुतः पुनरशुक्लकृष्णस्य न सा
काष्ठे ? त्यत आह—ईश्वरैश्वर्यस्य धर्मफलत्वाऽऽपातात्371 । अशुक्लाऽकृष्णौ
धर्मौ योगिनां भाक्तस्यैश्वर्यस्य न पुनर्निरतिशयस्य । तत् खल्वनुपचरितं
भगवति परमेश्वरे एव । न च तद्धर्म एवं तज्ज्ञानमपि । तदयमसिद्धो हेतुः ।
दृष्टान्तश्च साधनहीनः । कुतः पुनरैश्वर्यं परमेश्वरस्य न धर्मजनितम् ?
148

नाऽसम्भाव्यपराऽवस्थं नभः परिमितं यदि ।

अथाऽनन्ततया तत्त्वं न त्वेषां परिमाणता ॥

इत्यत आह—क्लेशकर्मविपाकाऽऽशयाऽपरामर्शात् । यथाहाऽत्रभगवान्
पतञ्जलिः क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति ।
अविद्याऽस्मितारागद्वेषाऽभिनिवेशाः क्लेशाः । कुशलाऽकुशलानि कर्माणि ।
तद्विपाका जात्यायुर्भोगाः । आशेरते इत्याशयाः कर्मवासनाः धर्मधर्म्म
विषयत्वात् । तथापि मुक्तात्मभ्यश्च प्रकृतिलयवैदेह्यप्राप्तेभ्यश्च क्लेशादि
भिरपरामृष्टेभ्योऽस्य भग372वतो न भेद इत्याशङ्क्योक्तं पुरुषविशेष इति ।
मुक्तात्मनां खलु पूर्वा बन्धकोटिः, उत्तरा च विदेहप्रकृतिलयानां सनत्कुमार
प्रभृतीनां समस्ति । तस्य तु भगवतोऽयमेव विशेषस्तेभ्यो यतः क्लेशादीना
मिह वैकल्पिकता इति तत्र कुतोऽस्य धर्म्मविशेषजनितमैश्वर्यम् ? इत्यर्थः ।


यस्तु वैघात्यात् वृद्धवचनमतिक्रम्य परमेश्वरैश्वर्यस्यापि धर्मजनित्वम
भ्युपैति तं प्रत्याह—अनेकेश्वरप्रसङ्गाद्धेतोः सर्वेषामैश्वर्यव्याधातात् ।
अयमर्थः । धर्मजनितत्वे हीश्वरत्वस्य य एव तद्वान् स एवेश्वरो बहवश्च
तद्वन्त इति तद्वशाद् बहव ईश्वराः प्रसज्येरन् । तत्रैकस्यैश्वर्येण सर्वेषां समं
न्यूनं वा ऐश्वर्यम् । न्यूनत्वे च यदेवाऽतिशायि तदेव तत्स्यादिति भाक्तमैश्वर्य
मितरेषाम् । तच्च स्वाभाविकत्वादुपपद्यते । स्वभावस्याऽव्यवस्थानात् ।
ननु धर्मजत्वे तस्याऽव्यवस्थितेः साम्येऽपि वा अविरोधेन संभूयेशते परिषद्वत्
प्रत्येकं वा ? पूर्वस्मिन्कल्पे परिषदिव न कश्चिदीश्वरः स्यात्, संभूयेशत्वात् ।
उत्तरत्र त्वेकेनैवेशनायाः कृतत्वादन्यः किं कुर्वन्नीशः स्यात् ? न हीशनाम
कुर्वन्नीशः, न च स्वतन्त्राणामेकाऽभिप्रायसंभवः । ततश्च विरुद्धाऽभिप्रायत्वे
सति न कस्यचित्कार्यस्योत्पादः । उत्पादे वा परस्परविरुद्धस्वभावसमलिङ्गि
तमपर्यायेण जगदुपलभ्येत । कर्म्मवदैश्वर्य कर्मजनितमित्यप्यागमविरुद्धम् ।
धर्मजस्याप्यपर्यायेण श्रुतेरिति । यच्च काष्ठाप्राप्तिरुपलभ्यते परिमाणा
नामित्युक्तं, तद्विकल्प्य दूषयति—अपि च—


नाऽसंभाव्यपरावस्थं नभः परिमितं यदि ।

अथाऽनन्ततया तत्त्वं न त्वेषां परिमाणता ॥

परिमितं चेदाकाशमिति ततोऽधिकं किमिति न संभाव्यते । साऽ
तिशयपरिमाणदर्शनादेव कुवलाऽऽमलकविल्वादिषु संभावनीयमेतत् । इयतोऽपि
नभसो भविष्यति किंचिदधिकपरिमाणमिति शङ्कते—अनन्तत्वान्नभसोऽसम्भा
149

अनन्तत्वादिति चेत् । किमिदमानन्त्यम् ? अपरिच्छिन्नता । नन्वेष
परिमाणाऽभावः । एतावत्तर्हि परिमाणम् । ईदृशीं च काष्ठाप्राप्तिमीश्वर
ज्ञानस्य वदन्नज्ञानमाविर्भावयति । सोऽयं शान्तिकर्म्मणि वेतालोदयः ।
सर्वकार्य्याणां कर्तृत्वादेव तर्हि सर्वज्ञत्वम् । उपादानोपकरणसम्प्रदानप्रयो
जनाभिज्ञा हि कुलालादयः कर्त्तारः । सर्वेषां च का373र्याणामीश्वरः कर्तेति
समस्तकार्य्योपादानाद्यभिज्ञः । तथा च सर्वज्ञ इति । किमेते स्वकार्यस्य
निरवशेषोपकरणवेदिनः कतिपयोपकरणवेदिनो वा ? न तावदशेषोपकरण-


वनीयमेतत् । शङ्कां निराचिकीर्षुः पृच्छति—किमिदमानन्त्यम् ? शङ्किता
ब्रूते । अपरिच्छिन्नतैवाऽऽनन्त्यम् । नैतस्या अन्यदानन्त्यं नाम किंचित् ।
उतरम्—नन्वेष परिमाणाऽभाव एव वचनव्यक्त्यन्तरेणाऽऽश्रितः । तदेव
स्फुटयति—एतावत्तर्हि परिमाणं तद्विपरीतता तु तदभावः । अस्तु तर्हि
व्योमवदनन्तमीश्वरज्ञानं सैवाऽस्य काष्ठाप्राप्तिः किं नः परिमाणग्रहणेने ?
त्यत आह ईदृशीं च काष्ठाप्राप्तिमीश्वरज्ञानस्य वदन्नज्ञानमीश्वरस्याऽऽवि
र्भावयति । आत्मीयस्यैव विज्ञानस्य साकल्येनाऽपरिज्ञानात् । ज्ञाने वा
कुतोऽस्याऽऽनन्त्यं साकल्ये परिच्छेदनान्तरीयकेण इयत्ताऽवधारणेनाऽपास्त
त्वात् । सोऽयं शान्तिकर्मणि ईश्वरज्ञानस्याऽऽनन्त्येन विज्ञत्वसमर्थनलक्षणे
ईश्वरस्यैव वस्त्वज्ञानलक्षणोपेतो वेतालोदयः ।


संप्रति नैयायिकाः प्रत्यवतिष्ठन्ते—सर्वकार्याणां कर्तृत्वादेव तर्हि
सर्वज्ञत्वम् । सर्वकार्याणां तनुभुवादीनामुपलब्धिमान् कर्ता प्रतीयमानोऽन्त
र्भावितसर्वज्ञत्व एव प्रतीयते प्रदीप इवाऽन्तर्भावितप्रभावितानः, स्वप्रमाणा
दित्यर्थः । ननु भवतु कर्तृता, सर्वज्ञता तु कस्मादि?त्यत आह—उपादा
नोपकरणसंप्रदानप्रयोजनाऽभिज्ञा हि कुलालादयः कर्त्तारः । उपादानमिह
परमाणुजातिचतुष्टयम् । उपकरणं समस्तक्षेत्रज्ञसमवायिनौ धर्माऽधर्मौ ।
संप्रदानं क्षेत्रज्ञाः, यानयं भगवान् स्वकर्मभिरभिप्रैति । प्रयोजनं सुखदुःखो
पभोगः374 क्षेत्रज्ञानां । कुलालादिकर्तृव्यापारविषयस्तूपादानादिः प्रसिद्ध एव ।
एतदुक्तं भवति । ये यत्कर्तारः ते तदुपादानाद्यभिज्ञाः कुलालादयः । सर्वेषां
च कार्याणामीश्वरः कर्त्तेति समस्तकार्योपादानाद्यभिज्ञः । तथा च सर्वज्ञ
इति ।


तमेतं परतन्त्रसिद्धान्तं सनिदर्शनमुपन्यस्य दूषयितुमुपक्रमते—किमेते
कुलालादयः स्वकार्यस्य निरवशेषोपकरणादिवेदिनः कतिपयोपकरणादिवेदिनो

150

वेदिनस्ते । अदृष्टस्याऽज्ञानात् । नापि सम्प्रदानप्रयोजनविशेषवेदिनः ।
तस्याऽनेकस्यापि सम्भवात् तन्मात्रज्ञाने न सर्वज्ञतासिद्धिः । बालोन्मत्ताद
यश्च सर्वकार्य्याणां न प्रयोजनादिवेदिनः । साध्यं चेत्कर्तृत्वं तत्कथमनन्त
र्भावितसर्वज्ञत्वं हेतुमन्तरेण सेद्धुमर्हति ।


ननु सिद्धमेव, सन्निवेशादिमतां बुद्धिमत्पूर्वकत्वात् ।


वा ? न तावदशेषोपकरणादिवेदिनस्ते । कुतः ? अदृष्टस्य सर्वोत्पत्तिमतां
निमित्तहेतोरपरिज्ञानात् । नापि संप्रदानप्रयोजनविशेषवेदिनः । तस्य
संप्रदानभेदस्य देवदत्तादेः प्रयोजनभेदस्य मधूदकादिधारणादेरनेकस्यापि
संभवात् । अथोपकरणादिमात्रविज्ञानं न समस्तोपकरणादिज्ञानं कुललादीनां
तर्हि तेनैव निदर्शनेनेश्वरस्यापि तदुपकरणादिमात्रज्ञानं तन्मात्रज्ञाने च न
सर्वज्ञतासिद्धिः । कतिपयज्ञो हि तथा सति स्यादिति ।


न च तन्मात्रज्ञानपि ईश्वरस्य बालादिवदित्याह—बालोन्मत्तादयश्च
स्वकार्याणां न प्रयोजनादिवेदिनो, निरभिप्रायाणां तत्र प्रवृत्तिदर्शनात् । न
च कुलालादयो निदर्शनं न बालादय इत्यत्र नियमहेतुरस्ति । साध्यं
चेत्तत्कर्तृत्वं तत्कथमन्तर्भावितसर्वज्ञत्वं हेतुमन्तरेण सेद्धुमर्हति ?


अत्र चोदयति—ननु सिद्धमेव । कुतः ? संनिवेशादिमतां बुद्धिमत्पूर्व
कत्वात् । त्रयो हि खलु जगति भावा भवन्ति । प्रसिद्धचेतनकर्त्तृकाश्च
यथा प्रासादाऽट्टालगोपुरतोरणादयः । प्रसिद्धतद्विपर्ययाश्च यथा परमाण्वा
काशादयः । संदिग्धतत्कर्तृकाश्च यथा तनुतरुमहीमहीधरादयः । तत्र
विवादाध्यासिता उपलब्धिमत्कर्तृकाः कार्यत्वादचेतनोपादानत्वाद्वा, यत्कार्य
मचेतनोपादानं वा तत्सर्वमुपलब्धिमत्कर्तृकं यथा प्रासादादि, तथा च तनु
भुवनादयः, तस्मात्तेऽप्युपलब्धिमत्पूर्वका इति । उक्तहेतुद्वयोपलक्षणार्थ
संनिवेशादिमत्त्वग्रहणम् । इतरथा गुणकर्मणोरव्यापनेन हेतोरेकदेशाऽसिद्धत्व
प्रसङ्गात् । न च पृथिव्यादीनां कार्यत्वमसिद्धं महत्त्वे सति क्रियावत्त्वेन वा
साऽवयवत्वेन वा वस्त्रादिवत्तत्सिद्धेः । यदि 376मन्येतबुद्धिमत्त्वमात्रे साध्ये
सिद्धसाधनम्, अभिमतं हि परेषामपि कर्मजत्वात्कार्यजातस्य कर्म्मणश्चेतन
हेतुत्वात्तत्कारणत्वं जगतः । सर्वज्ञपूर्वकत्वे तु न तेन हेतोर्व्याप्तिर्दृष्टचरी ।
दष्टान्तश्च साध्यहीनः । कुलालादिनामसर्वज्ञत्वात् । विरुद्धता च हेतोः ।
असर्वज्ञपूर्वकत्वेनैव कुम्भादावुत्पत्तिमत्त्वस्य वाऽचेतनोपादानत्वस्य वा व्याप्ते
रुपलब्धेः । न चोपलब्धिमत्पूर्वकत्वमात्रं साधनविषयः । तद्विशेषस्य तु
151 सर्वज्ञपूर्वकत्वस्याऽतद्विषयस्यापि ततः सिद्धिरिति साम्प्रतम् । तथा हि ।
यद्यसौ विशेषो न साधनव्याप्तः कथमतस्तत्सिद्धिः, सिद्धत्वात्कथमविषयः,
विषयश्चेत्कथं न स्वाश्रयात्तद्दोषगतिं स्पृशे दि ? ति । तदयुक्तम् । सामान्य
मात्रव्याप्तावप्यन्तर्भावितविशेषस्यैव सामान्यस्य पक्षधर्मतावशेन साध्यध
र्मिण्यनुमानात् । इतरथा सर्वाऽनुमानोच्छेदप्रसङ्गात् । तथा हि वह्न्यनुमान
मपि न वह्निसामान्यमात्रविषयं, तस्य प्रागेव सिद्धत्वात् । नापि तद्विशिष्ट
गिरिगोचरो, वह्नित्वसामान्यस्य तत्सम्बन्धाऽभावेन तद्विशेषत्वाऽनुपपत्तेः ।
इतरथा गोत्वसमवायादिव गावः शाबलेयादयः पर्वतोऽपि वह्नित्वसमवाया
द्वह्निः प्रसज्येत । अस्ति च वह्नित्वेन गिरेः संयुक्तसमवायः सम्बन्ध इति चेत्,
तर्हि नाऽप्रतिपद्य पर्वतसंयुक्तं वह्निविशेषमसौ शक्यप्रतिपत्तिरिति वह्नि
विशेषास्याप्यनुमानम् । तथा377 न पूर्वोक्तदोषप्रसङ्गः ।


एवमिन्द्रियाऽनुमानेऽपि स एव दर्शनीयः । तथा हि । तत्रापि नेन्द्रिय
करणिका काचित् क्रियोपलब्धा । न खलु च्छिदादयः क्रिया इन्द्रिय
साधनाः, व्रश्चनादीनामनिन्द्रियत्वात् । न च व्रश्चनादिसाधनाः सम्भवन्ति
रूपादिपरिच्छित्तिलक्षणाः क्रियाः । तस्माद्यथैव क्रियात्वसामान्यस्य सत्यपि
करणमात्राऽधीनत्वाव्याप्तत्वे पक्षधर्म्मतावशादिन्द्रियलक्षणकरणविशेषसिद्धिः
तथेहापि सत्यप्युत्पत्तिमत्त्वस्याऽचेतनोपादानत्वस्य चोपादानोपकरणसंप्रदान
प्रयोजनज्ञकर्तृमात्रव्याप्तत्वे विवादाध्यसितेषु पक्षधर्म्मतावलाद्विशिष्टस्य तस्य
सिद्धिः । अन्यथा सामान्यस्यापि व्यापकाऽभिमतस्याऽसिद्धिः स्यात्, निर्विशेष
स्याऽसम्भवात्, विशेषस्य चाऽन्यस्याऽनुपपत्तेः । असर्वज्ञस्य चाऽत्रादृष्टादिभेद
विज्ञानरहितस्याऽधिष्ठातृभावाऽसम्भवात् । तेन यद्यप्युपलब्धिमत्कर्तृकत्वं
व्याप्तिविषयस्तथापि तद्विशेषस्य पक्षधर्म्मताबलात् प्रतिलम्भ इति विशेष
विषयमनुमानम् । न चोक्तदोषप्रसङ्गः । तस्य साध्यदृष्टान्तयोर्द्धर्म्मविकल्पा
दुत्कर्षाऽपकर्षाऽनुयोगस्य सर्वाऽनुमानसाधारण्येनाऽनुमानमात्रप्रामाण्यप्रतिक्षेप
हेतुत्वात् । तत्सिद्धं विवादाऽध्यासिता उपलब्धिमत्कर्तृका इति ।


अत्रेप्सितप्रसिद्ध्यायत्तसाधनं शब्दोक्तं तदायत्तोपादानादिविषयत्वात्
यस्य यदायत्तमुपादानादिविषयत्वं तत्तत्प्रसिद्ध्यायत्तसाधनं यथा धूमो
वह्न्यादेर्द्देशविशेषसिद्ध्यधीनोपादानादिविषयत्वन्तदधीनसिद्धिरिति । न चाऽस्य
सकलक्षेत्रज्ञसमवायिधर्म्माऽधर्मज्ञानकारणाऽभावेन तदज्ञानम् । तत्समवेतानां
ज्ञानचिकीर्षाप्रयत्नानां नित्यत्वात् । न च बुद्धितन्नित्यत्वयोः कश्चिद्विरोधः ।
152 बुद्धेरनित्यायास्तत्र तत्रोपलब्धेर्विरोध इति चेत् ? तर्हि तोयादिपरमाण
बोपि न रूपादिमन्तः प्रसज्येरन् । पार्थिवानां रूपादीनां कार्याणामुपलब्धेः,
इह च तेषामकार्यत्वात् । हिमकरकादौ रूपादिदर्शनात् कार्यद्रव्यगतानां च तेषां
कारणगुणप्रक्रमेण भावात् । पाथसीयानामपि रूपादिमत्ता । सद378कारणतया
च तद्गतानि रूपादीनि नित्यानीति चेत् । इहापि कार्यत्वेनाऽचेतनोपादानत्वेन
वा समस्तविषयज्ञानाऽनुमानात् तस्य च सद379 कारणतया नित्यत्वसिद्धेः
समानत्वात् परपुरुषसमवेतावपि धर्म्माऽधर्मावधिष्ठातुं शक्नोति सम्बन्धात् ।
न हि साक्षात्संयोगसमवायावेव सम्बन्धौ, संयुक्तसंयोगिसमवायस्यापि तद्भा
वात् । प्रयुक्ताः खल्वीश्वरेण परमाणवः तैरेव380 क्षेत्रज्ञाः तत्समवेतौ धर्माधर्मा
विति, संयुक्तसमवायो वा क्षेत्रज्ञैरीश्वरस्य संयोगात् । अनुमानात् संयोगसिद्धेः ।
ईश्वरः क्षेत्रज्ञसंयुक्तो मूर्त्तद्रव्यसंयोगित्वात् यो मूर्त्तद्रव्यसंयोगी स क्षेत्रज्ञसंयुक्तः
यथा घटादिः । स चास्य संयोगीऽन्यतरोभयकर्मसंयोगानां तत्कारणा
नामभावादजन्यः । कार्यारम्भाऽऽभिमुख्यमेव धर्म्माऽधर्मयोः प्रवृत्तिः । सा
च देशकालादिवदीश्वरप्रत्नमप्यपेक्षते । न चैवं वाच्यं धर्म्माऽधर्म्मौ परमाणून्वा
स्वधर्मा381नुपगृहीतान् कथमीश्वरः प्रयत्नेन प्रेरयतीति । विषविद्याविदा तदीय
धर्म्माऽनुपगृहीतस्य विषशकलस्य प्रेरणदर्शनात् । ज्ञानेच्छाप्रयत्नानां च तद्वर्तिनां
नित्यत्वसिद्धौ कृतमस्य शरीरग्रहणेन । तन्मात्रादेव परमाणूनामदृष्टादीनां च
प्रवृत्तौ शरीरपृथिव्यादिलक्षणस्य कार्यस्योत्पत्तेरुपपत्तेः, न चैतद्वाच्यं नेश्वरः
कर्त्ता पृथिव्यादीनां, प्रयोजनाऽभावादनित्यं चेश्वरविज्ञानं विज्ञानत्वादिति ।
ईश्वरस्य तज्जानस्य च धर्म्मिणोऽप्रसिद्धौ हेतोराश्रयाऽसिद्धत्वात् । तत्सिद्धौ
वा कर्तुर्नित्यज्ञानस्येश्वरस्याऽनुमानादेव धर्म्मिग्राहिणः सिद्धेस्तद्विरोधान्न
तदाश्रयमनुमानम् आत्मानमापादयितुमर्हति । तत्किमीश्वरज्ञानाऽनित्यत्व
ग्राहिणोऽनुमानस्य विशेषविषयतया बलीयस्त्वप्रसाधनप्रयत्नेन ? मूल एवास्य
विहितः कुठारः । न चाऽज्ञातरूपाणामिन्द्रियमनसां विज्ञानोत्पत्तिं प्रति
साधनभावस्य च वत्सविवृद्धिनिमित्तस्याऽचेतनस्य क्षीरस्य स्वातन्त्र्येण
प्रवृत्तेश्च । वनविटपिनां च विना प्रयत्नमुत्पादस्य च दर्शनाद्व्यभिचार इति
साम्प्रतम् । सर्वेषामेव तेषां विवादास्पदत्वेन पक्षपक्षे निक्षेपात् । न च
शशशृङ्गाऽस्तिता, तदनुपलब्धिविरोधात् । अपरोक्षदर्शना382नर्हतया भगव
तस्तद्विरोधाऽनुपपत्तेः । अन्यथा सर्वाऽनुमानोच्छेदप्रसङ्गात् । शृङ्गस्य तु
शशशिरोवर्त्तिनो गवादिगतस्येव दर्शनार्हस्याऽनुपलब्धिनिराकृतस्य साधनार्ह
153

वार्तमेतत् ।


त्वात् । न च पक्षेण व्यभिचारः । सर्वत्र तस्य सुलभतया सर्वानुऽमानोच्छेद
प्रसङ्गात् । व्यतिरेकी वा हेतुः कार्यमात्रं पक्षीकृत्य प्रयोक्तव्यः । स चैवं
प्रयोगमारोहति । नित्येतरत्समस्तसर्वज्ञपूर्वकमुत्पत्तिमत्त्वादचेतनोपादान
त्वाद्वा । यत्पुनर्न सर्वज्ञपूर्वकं न तदुत्पत्तिमत् अचेतनोपादानं वा । यथा
परमाण्वाद । न चेदं तथा तस्मात्सर्वज्ञपूर्वकमिति । सर्वज्ञपूर्वकत्वेन च परं
प्रत्यसिद्धेन कार्यमात्रमेव पठ्यत इति भवति पक्षः । यदि पुनश्चेतनाऽनधिष्ठि
तानि स्वं कार्य कुर्युः ततो यत्र क्वचनाऽवच्छिन्नानि कार्य जनयेयुरिति न
देशकालप्रतिनियतप्रसवं कार्यमुपलभ्येत । हेतुसमवधानजननतया कार्य न
प्रत्येकं कारणैर्जन्यत इति चेत्सत्यं, समवधानमेव तु कारणानामन्योन्यम्383
कुतः ? कादाचित्कपरिपाकाददृष्टविशेषादिति चेत्, स खल्वयमप्यचेतनः
कथं यथावत्कारणानि संनिधापयेत् । नो खलु यत्र क्वचनाऽवस्थितानि
दण्डादीनि विना कुम्भकारप्रयत्नमदृष्टविशेषादेव परस्परं संनिधीयन्ते, सन्नि
हितानि वा कार्यस्येशते । तस्मात् कारणसमवधानव्याप्तत्वात् कार्योत्पाद
नस्य तस्य चोपलब्धिमत्पूर्वकत्वाऽभावेऽनुपपत्तेः व्यापकनिवृत्त्या विपक्षात्का
र्योत्पादे निवर्तमाने उपलब्धिमत्त्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । न
चेश्वरज्ञानमप्रत्यक्षमिन्द्रियार्थसंनिकर्षाऽनुत्पादादिति साम्प्रतम् । लोकस्य
हि प्रत्यक्षस्य तल्लक्षणम् । अस्य हि निखिलाऽर्थसाक्षात्कारित्वं लक्षणं वेदि
तव्यम् । अत्र चाऽऽम्नायो भवति एतस्य वा अक्षरस्य प्रशासने गार्गि
द्यावापृथिवी विधृते तिष्ठतः
, द्यावाभूमी जनयन् देव एक इति ।
स्मृतिश्च भवति ।


अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।

ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥

न चेश्वरज्ञानस्य शरीरेन्द्रियाऽपेक्षयोत्पादः । अस्ति हि श्रुतिः
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं
न हि तस्याऽस्ति वेत्ता तमाहुरग्र्यंपुरुषं महान्तम्
इत्यादिका । तदनुमाना
ऽऽगमाभ्यां सिद्धमीश्वरस्य कर्तृत्वं सर्वज्ञत्वं चेति ।


तदेतद्दूषयति—वार्त्तमेतत् । इदमत्राऽऽकूतम् । न तावत्पक्षधर्मताव
शात्तदधिष्ठानविशेषो युगपदसंख्येयस्थावरादिलक्षणकार्यदर्शनादखिलविषय
नित्यविज्ञानमात्रशाली षङ्गुण ईश्वरः सेद्धुर्महति, न ह्येतावता विश्वं कार्य
154 मुपजायते । न जातूपादानादिज्ञोऽपि कुम्भकारः कुम्भमचिकीर्षुश्चिकीषुर्वा
तदुपादानादिष्वलसतयाऽप्रयतमानः कुम्भाऽऽरम्भाय कल्पते । तस्मात् ज्ञान
चिकीर्षाप्रयत्नसमुदायजन्मा कार्योपादो न ज्ञानमात्राद् भवितुमर्हति ।


मा भूदार्द्रेन्धनदहनजन्मा धूमः केवलाऽऽर्द्रेन्धनाद्वह्नेर्वा पृथग्जनज्ञान
विलक्षणमीश्वरज्ञानमसहायमेव विश्वस्मिन् कार्ये पर्याप्तमिति चेत् ? हन्त
भोः किमस्य ज्ञानेनापि स्वरूपाऽतिशय एवाऽस्याः सहायस्तत्र तत्र कार्ये
वर्त्स्यतीति न किंचित्कार्यमसहायादेकस्मादिति चेत् । ननु तस्यैव स्त एव
क्षेत्रज्ञगतौ धर्माऽधर्मौ, सन्ति च परमाणवः सहाया इति किमस्य ज्ञानेन ?
अविज्ञातास्ते न प्रवर्त्तन्त इति ज्ञानमेषि व्यमिति चेत् । अथाऽविज्ञातास्ते
कस्मान्न प्रवर्त्तन्ते ? तथाऽनुपलम्भात् कुम्भाद्युपायेष्विति चेत् । तर्हि
ज्ञानवच्चिकीर्षाप्रयत्नावप्यास्थेयौ तत्रापि च ज्ञानं चिकीर्षाविशेषे उपयुज्येत ।
स च प्रयत्नभेद इति प्रयत्नहेतुभेद एव साक्षात्कारोदये हेतुरिति कथं तमन्त
रेण तत्सम्भवः ? न हि वह्निमन्तरेण तुषप्रक्षेपफूत्कारमात्रादेवौदनं
सिद्ध्यति ।


यदि मन्येत स्त एव चिकीर्षाप्रयत्नावपि भगवतीश्वरे इति ? अथ
किमेतौ नित्यावनित्यौ वा ? नित्यौ चेत्कृतमीश्वरस्य ज्ञानेन चिकीर्षा
प्रयत्नोत्पादाऽनुपयोगिना । तयोर्नित्यतया स्वोत्पादोपयोगाऽनपेक्षणात् । न
च प्रयत्नवत् ज्ञानमपि साक्षात्कार्योत्पादनाङ्गम् । प्रयत्नभेदेन खल्वयम
धितिष्ठत्युपादानादि, न तत्समये ज्ञानस्य कश्चिदुपयोगश्चिकीर्षाया वा
निष्पादितक्रिये कर्म्मण्यविशेषाधायिनः साधनस्य साधनन्यायाऽतिपातादिति
दत्तजलञ्जालिरीश्वस्य384 सर्वज्ञता । अथाऽनित्यौ, ततस्तयोरुत्पत्तिकारणं
वक्तव्यम् । ननु नित्यज्ञानमेवोत्पत्तिमूलकारणमस्ति । ततः किमपरेण
कारणेन ? अहो वत प्रमादो यदयमात्ममनःसंयोगविशेषाऽसमवायिकारणौ
इच्छाप्रयत्नौ तमन्तरेण ज्ञानमात्रादेव भवत इत्यपि वक्तुमध्यवसितः । तथा
सत्ययमतण्डुलमपि मण्डं साधयेदेव ।


सन्त्येवाऽस्य मुक्तात्ममनोभिः संयोगास्तेन तत्सहायस्तत्र चिकीर्षा
प्रयत्नप्रचयं युगपत्प्रसूते तत्कार्योपजननायेति चेत् ? ननु मनांसि तत्संयो
गाश्च किमनधिष्ठितानि चिकीर्षाप्रयत्नौ प्रसुवते अधिष्ठितानि वा ? यद्य
नधिष्ठितानि385 ततस्तैरेव व्यभिचारः । अधिष्ठानं तु प्रयत्नमन्तरेणाऽयुक्त
मेव । प्रयत्नान्तरेण चिकीर्षान्तरजन्मना तदधिष्ठानम् । अनादित्वाच्चि
कीर्षाप्रयत्न-प्रवाहस्येति चेत् ? यथाऽयमुत्पन्नसंजिहीर्षुः ईश्वरः क्षेत्रज्ञेषु
155

सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।

प्रसिद्धेः सन्निवेशादेरेककारणता कुतः ॥

प्रतिबन्धवृत्तिधर्म्माधर्मनिचयेषु जगति च परमाण्ववस्थामापन्ने निर्व्यापारः
कियन्तमपि कालं स्थित्वा यदा चिकीर्षति प्रयतते वा तदा तस्य चिकीर्षा
प्रयत्नयोर्जनयितव्ययोर्न स्थितं चिकीर्षान्तरं वा प्रयत्नान्तरं समस्तीति कुतो
मनसां तत्संयोगानां वाऽधिष्ठानमि?त्यनधिष्ठितेभ्यो मनस्तत्संयोगेभ्यो
न प्रयत्नचिकीर्षे उत्पद्येयाताम् । उत्पद्यमाने वा कथं कार्यत्वमचेतनोपादा
नत्वं वा न हेतुं व्यभिचारयतः । न च सवितृप्रकाशवदीश्वरस्य ज्ञानमात्र
मिच्छामात्रं प्रयत्नमात्रं तत्तद्भावभेदोपधानात्तद्विषयं भवतीत्यपि साम्प्रतम् ।
परस्पराश्रयदोषप्रसङ्गात् । तत्तद्भावोपधाने तत्तद्विषयत्वे च तत्तदुपधानम् ।
उपधीयमानाऽनधिष्ठाने तदुपधानस्य कार्यस्याऽनुत्पादात् । तस्य चाऽधिष्ठा
नादुत्पत्तेरिति । ज्ञानानित्यत्वपक्षे च दूषणमुपरिष्टात्प्रवेदयिष्यते ।


सोऽयमीदृशो विशेषो विचाराऽसहः कथं पक्षधर्म्मताबलादपि साध्य
धर्मिण्युपसंह्नियते ? न हि स्वयमनुपपद्यमानमन्यस्योपपादनायाऽलम् । का
तर्हि सामान्यस्याऽऽनुमानिकस्याऽसति विशेषे गतिः ? किमवश्यंभवितव्यमस्य
गत्या ? ननु प्रमाणसिद्धमुपपादनीयं यस्याऽनुमोपपद्यते यत् नामाऽनुपपद्य
मानम् अस्तु तस्य परमनुपपत्तिरेव । ननु प्रमाणसिद्धमनुपपन्नमिति विप्रति
षिद्धम् । एवं तर्हि प्रमाणसिद्धिप्रतिघात एवास्त्वविप्रतिषेधाय, न पुनरनुपपन्न
स्योपपत्तिः । कतमत्तर्हि साधनस्येदं दूषणम् ? न दूषणम् साधनस्य तस्य नाम
वादिनः यः ससहायनिःसहायनित्याऽनित्यत्वादिविशेषपरिहाराय गगनकुसुमाय
माने क्षित्यादिवर्त्तिनि बुद्धिमत्पूर्वकत्वसामान्ये साधनाऽनर्हे साधनं प्रयोजयति ।
न च सम्भवति तादृशो विशेषो यमास्थाय क्षित्यादौ बुद्धिमत्पूर्वकत्वसामान्यं
व्यवतिष्ठेत । न चैवं सर्वाऽनुमानोच्छेदप्रसङ्गः । सम्भवद्विशेषविषयत्वादि
तरेषामनुमानानाम् । न हि नं सम्भवति पर्वतनितम्बवर्त्तिवह्निविशेषोऽ
नुद्भूतरूपस्पर्शो वा तैजसश्चक्षुरवयवो रूपोपलब्धिसाधनम् । कारणानां
च चित्ररूपसंस्थानसामर्थ्यानां तत्र तत्रोपलब्धेः । तस्माद्यथा कश्चिन्निशा
तमसिमच्छेद्यमाकाशं प्रति व्यापारयन्पुरुषो निगृह्यते न पुनरसिमाकाशं वा
तद्वत्कार्यत्वमचेतनोपादानत्वं वा तर्कसहायं लब्धपरिपाकाऽदृष्टवत्क्षेत्रज्ञ
परमाण्वादिसंयोगकारणमात्रविषयमीश्वरे सर्वज्ञे इति तदिदमुक्तं
वार्त्तमेतदिति ।


यत्तु वृद्धैर्दूषितं तदतिप्रसिद्धतयोपेक्ष्य दूषाणन्तरमाह—


संनिवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।

प्रसिद्धेः संनिवेशादेरेककारणता कुतः ॥

156

तत्र वृद्धा दूषयांवभूवुः । किमुत्पत्तिमत्त्वमात्रमत्र हेतुः क्रियते किं वा
तद्विशेषः ? यद्दृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुपजायते । एतदुक्तं भवति ।
त एव खलूत्पत्तिमन्तोऽचेतनोपादानबुद्धिमत्पूर्वका ये बुद्धिमदन्वयव्यतिरेका
ऽनुविधायिभावाऽभावाः प्रमाणेनोपलब्धाः, प्रासादाऽट्टालकगोपुरतोरणादयश्च
तथा, न तु तनुभुवनादयः । न खलु तद्भावाऽभावयोर्बुद्धिमद्भावाऽभावाऽनु
विधानं कदाचिदप्युपलब्धम् । घटादेरुत्पत्तिमतस्तथोपलम्भादनुत्पत्तिमतश्च
गगनादेरनुपलम्भादुत्पत्तिमत्त्वस्य च तनुभुवनादावप्यभेदात् तथाभाव इति
चेत् ? तत्किमिदानीं मृद्विकारस्य घटादेर्मनुष्यकार्यत्वमुपलब्धमिति शक्रमूर्धा
ऽपि तत्कार्यः । न च मृद्विकारत्वं संस्थानं वा भिद्यते । तद्विधसंस्थानस्यापि
मृद्विकारस्य मनुष्यनिर्माणदर्शनात् । तादृशत्वेऽपि तस्य तदन्वयव्यतिरेका
ऽनुविधानाऽदर्शनात् न तत्कार्यत्वमिति चेत् । न । इहापि साम्यात् ।
अत्रापि हि यस्य यस्य बुद्धिमद्भावाऽभावाऽनुविधानमस्ति तस्य तस्य सर्वस्या
ऽस्तु नाम तत्पूर्वता प्रासादादेः, न पुनस्तद्विधस्यापि भुवनादेर्भवितुमर्हति ।
तस्य तदन्वयव्यतिरेकाऽनुविधानाऽभावात् । नन्वयं योऽसौ धूमविशेषो वह्नि
भावाऽभावाऽनुविधायिभावाऽभाव उपलब्धः स सर्वो वह्निपूर्वोऽस्तु न तु
पर्वतनितम्बवर्ती तथेति कथं ततो वह्निरनुमीयते । सामान्यवद्विषयत्वेऽपि तु
कार्यकारणभावाऽवधारणस्येहापि साम्यम् ।


तत्किमिदानीं मनुष्यकार्याः कुङ्यादय उपलब्धा इति शक्रमूर्द्धापि386
तथास्तु ? कस्यचिद्विशेषस्य कुङ्यादिभ्यः शक्रमूर्द्धादेः सम्भवान्नैवमिति
चेत् । स तर्हि प्रासादादिभ्य387 संभ388वति तनुभुवनादावपीति न विशेषः । न
त्वयमेवंविधो धूमविशेषाणां वह्न्यन्वयव्यतिरेकाऽनुविधायिनामस्ति पर्वत
गतधूमात्स्वरूपेण विशेषः । अत एव न पाण्डुद्रव्यमात्रात्कुमुदकपोतादेरनु
मानम् । धूमत्वसामान्यस्यैव तेभ्यो भेदाऽऽपादकत्वात् । न च हेतुसमवधानं
चेतनमन्तरेणाऽसम्भवि । अदृष्ट389परिपाकादेव कादाचित्काद्देशकालभेदसमा
सादितजन्मनस्तदुपपत्तेः । ततश्च कार्यनियमसिद्धेः । न खलु नियतप्रकार
सामर्थ्येभ्यः कारणेभ्यः कार्यमनियमेनोत्पत्तुमर्हति । अन्यथा कर्तृचैतन्ये
ऽप्ययं दुर्वारः प्रसङ्गः । तस्यापि कारणसामर्थ्याऽनुरोधेन नियोजकत्वात् ।
न च चेतनमन्तरेण कुम्भादिकारणानि न प्रवर्त्तन्ते इति पृथिव्यादिकारणैरपि
न प्रवर्त्तितव्यम् । यथा हि देहवत्प्रयत्नमन्तरेण कुम्भादिकारणेष्वप्रवर्तमाने
157

दृष्टा प्रेक्षापूर्वप्रासादादिसन्निवेशवैलक्षण्येऽपि चेतरेषां तरुगिरिसागरा
दीनां यद्यपि सन्निवेशमात्रसामान्यात्, तथा सति विभक्तेशतया स्वार्थे
पराऽनुग्रहे वा दुःखोत्तरसर्गदर्शनात् प्रयोजनाऽभावनिराकृताऽपि चैतन्यमात्र
सिद्धिः स्यात् एकत्वं तु तस्य कुतस्त्यम् ? न हि घटरथादय एकबुद्धिमत्पू-


ष्वपि पृथिव्यादिकारणानि न देहवतः प्रयत्नमपेक्षन्ते स्वप्रवृत्तिं प्रति तथा
चेतनमात्रप्रयत्नमपि नाऽपेक्षिष्यन्ते, कि त्वदृष्टपरिपाकवत्क्षेत्रज्ञसंयोगा390देव
प्रवर्त्स्यन्तीति किं तदभिज्ञेन कल्पितेन ? तस्माद्विशिष्टमुत्पत्तिमत्त्वमसिद्धम् ।


पृथिव्यादिषु उत्पत्तिमत्त्वमात्रं त्वप्रयोजकं विशेषप्रयुक्तव्याप्त्युप
जीवित्वेन स्वाभाविकप्रतिबन्धवैकल्यात् । स्वाभाविकप्रतिबन्धवतश्च हेतोर
नुमानाऽङ्गत्वात् । इतरथोपाध्यायदर्शनादेरपि शिष्याद्यनुमापकत्वप्रसङ्गात् ।
अपि च प्रेक्षावतां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता । न चेश्वरस्य प्रेक्षावतो
जगन्निर्माणे प्रयोजनं पश्यामः । प्राप्तनिखिलप्राणीयस्य प्राप्तव्याऽभावात् ।
अन्ततः क्रीडासाध्यस्यापि सुखस्याऽवाप्तत्वात् । नापि कारुण्येन परार्थं
प्रवर्तते । सुखमयजीवलोकसर्जनप्रसङ्गात् । दुःखमयी तु सृष्टिर्बहुल391
मुपलभ्यते । न च धर्म्माऽधर्म्मसहायस्य निर्माणवैचित्र्यमिति साम्प्रतम् ।
अधर्मस्य जगद्दुःखाऽहेतोः कारुणिकाऽनधिष्ठानाऽनुपपत्तेः । अनधिष्ठितस्य
वा कार्यकरणे हेतोर्व्यभिचारप्रसङ्गात् । न च दुःखाऽनुभवनं वैराग्योत्पादन
द्वारेणाऽपवर्गोपयोगीति परहितकाम्यया तदीयमधर्ममधितिष्ठतीति
साम्प्रतम् । ईश्वराऽधीनत्वाद् दुःखोत्पादनस्य तस्य च तत्र वैमुख्येन392
तदनुत्पादे तदत्यन्तविमोक्षलक्षणस्याऽपवर्गस्य फलतः प्राप्तेः । न चाऽप्रयोजन
मपि स्वभावादेव भावयतीति युक्तं, प्रेक्षावत्त्वव्याघातात् । तथा च तत्प्रणी
तेष्वागमेष्वनाश्वास इति तत्रोपेक्षां दर्शयित्वा दूषणान्तरमाह—


दृष्टा प्रेक्षापूर्वप्रसादादिसंनिवेशवैलक्षण्येऽपि चेतरेषां तरुगिरि
सागरादीनां यद्यपि संनिवेशमात्रसामान्याच्चैतन्यमात्रसिद्धिः स्यादिति
परेण सम्बन्धः । तथा सति विभक्तेशतया स्वार्थे पराऽनुग्रहे वाऽसति
कस्मान्न परार्थाऽनुग्रह ? इत्यत आह—दुःखोत्तरसर्गदर्शनात् । प्रयोजना
ऽभावनिराकृतापि चैतन्यमात्रसिद्धिः स्याद् यद्यपि एकत्वं तु तस्येश्वरस्य
कुतस्त्यं घटरथादीनां कर्तुस्तथा दर्शनादिति चेत् तत्राह—न हि घटरथादय
एकबुद्धिमत्पूर्वकाः ।


158

र्वकाः । ईश्वरपूर्वकत्वेन तथेति चेत् साध्यं तच्चेतनमात्रनान्तरीयकत्वात्स
न्निवेशस्य केषांचित्तथा दर्शनात् अन्यत्रापि तथाभाव इति चेत् । दृष्टान्त
साध्याभ्यामनेकान्तः । सर्वसाध्यत्वे दृष्टान्ताऽभावः । द्विकर्तृकत्वे च घटा
देर्भुवनाद्यपि तथेति ईश्वरेश्वरप्रसङ्गादनवस्था । अत एव न द्वितीयाऽनु
मानम् । एकाऽनुमानमपि तर्हि मा भूत्, तथाप्यनवस्थायास्तुल्यत्वात् । अथ
न द्व्यधिष्ठातृका घटादयः सर्वमेकाधिष्ठातृकमिति । न सर्वज्ञत्वसिद्धिः ।


शङ्कते—ईश्वरकर्तृकत्वेन सर्वस्य कार्यजातस्य तथैककर्तृकत्वमिति
चेत् साध्यमीश्वरपूर्वकत्वं सर्वस्य कार्यजातस्य तत्कथं तदेव साधनतयोपादी
यत इत्यर्थः । पुनः शङ्कते—तच्चेतनपूर्वकत्वमात्रनान्तरीयकत्वात् संनिवेशस्य
केषांचिद् घटरथादीनां तथा दर्शनादन्यत्रापि क्षित्यादौ तथाभाव इति सिद्ध
मीश्वरपूर्वकत्वम् । तथा चैककर्तृकत्वमिति चेत् । निराचष्टे—दृष्टान्त
साध्याभ्यामनेकान्तः । दृष्टान्ते हि घटादावेकः कर्त्ता कुलालादिः, साध्ये च
क्षित्यादौ ईश्वर इति व्यभिचारान्नोत्पत्तिमत्त्वमचेतनोपादानत्वं वा चेतना
त्मानं कर्त्तारं तनुभुवनादीनां साधयितुमर्हति । अनेककर्तृकस्य दृष्टान्त
साध्ययोर्दर्शनादित्यर्थः ।


यदि तु सर्वमेवेश्वरपूर्वकत्वेन साध्येत ततो घटादीनामीश्वरपूर्वक
त्वेन पक्षविनिक्षेपात् दृष्टान्ताऽभाव इत्याह—सर्वसाध्यत्वे दृष्टान्ताऽभावः ।
न च व्यतिरेकी हेतुः सम्भवति । कादाचित्काऽदृष्टपरिपाकादेव देशकाला
दिप्रतिनियतकार्योत्पादोपपत्त्या व्यतिरेकाऽव्यभिचारस्याऽनिश्चयादिति
भावः । यथा चैतत्तथोपपादितमधस्तात् ।


अपि चाऽस्त्वीश्वरः कर्त्ता घटादीनां तथापि प्रत्यक्षपरिदृष्टकुलाला
दिरपि कर्त्तेति द्विकर्त्तृकत्वे च घटादेर्भुवनाद्यपि तथा तेनैव निदर्शनेन
द्विकर्तृकत्वमितीश्वरस्येश्वरप्रसङ्गादनवस्था ।


एतदुक्तं भवति । यथा प्रत्यक्षपरिदृष्टकुलालादिकर्तृकेऽपि घटादौ
तावतैवोपपद्यमानोत्पादे चेतनान्तरमीश्वरस्तत्कर्त्तारं कुलालमधिष्ठातुं
कल्पते तथेश्वरमधिष्ठातुमीश्वरान्तरम्, एवं तमित्यनवस्थेति । अत एव
चोदयति—अनवस्थाप्रसङ्गादेव न द्वितीयेश्वरस्याऽनुमानम् । ततो न द्विकर्तृ
कतेति चेत् । परिहरति—एकाऽनुमानमपि तर्हि मा भूत् । कस्मात् ? तथा
एकानुमानेऽप्यनवस्थायास्तुल्यत्वात् । लब्धपरिपाकाऽदृष्टवत्क्षेत्रज्ञसंयोगादेव
क्षित्यादिलक्षणकार्योत्पत्तावेकस्यापीश्वरस्याऽनुमाने तुल्यैवाऽनवस्थेत्यर्थः ।


शङ्कते—अथ न द्व्यधिष्ठातृका घटादयः किं त्वेकैककुलालाद्यधिष्ठा
तृकाः सर्वे । ततश्च नेश्वरान्तराऽनुमानं न चाऽनवस्थेति । निराकरोति—न
159

रथाङ्गाद्यवयवा नानातक्षनिर्मिता अपि दृश्यन्ते जगति प्राय उपकार्योप
कारकाः, एवं च रथाङ्गाद्येकतक्षपूर्वकं दृष्टम् । तस्माज्जगदप्येककर्तृपूर्वक
मिति । तदेतद् व्यभिचारि । नानातक्षपूर्वकस्यापि दर्शनात् ।


हेत्वभावप्रतिक्षिप्तं न कार्य्यमनुमीयते ।

हेतुर्न चेतनामात्रं प्रेक्षा त्वनुपपत्तिका ॥

न हि कर्म्माशयाऽभावे तस्य शरीरेन्द्रिययोगो बुद्धिरैश्वर्य्यं वा सम्भ
वतीति प्रमाणविरुद्धस्तदुपगमः । हेत्वभावे कार्य्याऽनुपपत्तेः । उपपत्तौ वा
न संनिवेशात्तदनुमानम् । कर्म्माशयपूर्वकत्वे वा तज्ज्ञानमन्यतः स्यात् ।


सर्वज्ञत्व393सिद्धिः । यदि हि सर्वकार्याणामेकः कर्त्ता स्यात्ततोऽज्ञस्य तत्त्वा
ऽनुपपत्तेः सर्वज्ञता स्यात् । अथ पुनरेकैककार्यमेकैकेन कर्त्ता जन्यत इति यो
यज्जनयति स तत्कारणमात्रज्ञ एवेति न सर्वज्ञ इत्यर्थः ।


यदपि कश्चित् प्रमाणयेत् यत्परस्परोपकार्योपकारकत्वेन व्यवस्थितं
तदेककर्तृकं दृष्टं, यथा रथाऽवयवा एकतक्षपूर्वका दृष्टाः, तथा च तनु
भुवनानि ।


अत्रापि समस्ति कथंचित् परस्परोपकार्योपकारकभाव इत्यत्राह
रथाद्यवयवा नानातक्षनिर्मापिता अपि दृश्यन्ते जगति प्राय उपकार्यो
पकारकाः । सर्व जगत् परस्परोपकार्योपकारकं दृष्टं, ततः किमेवंविधं
रथाङ्गाद्येकतक्षपूर्वकं दृष्टम् ? तस्माज्जगदप्येककर्तृपूर्वकं तथा च जगत्कर्त्ता
सर्वज्ञ इति ।


दूषयति—तदेतद् व्यभिचारि । कुतः ? नानातक्षपूर्वकत्वस्यापि
दर्शनात् ।


हेत्वभावप्रतिक्षिप्तं न कार्यमनुमीयते ।

हेतुर्न चेतनामात्रं प्रेक्षा त्वनुपपत्तिका ॥

ईश्वरस्य क्लेशकर्मविपाकाशयाऽपरामर्शाऽभ्युपगमात् । न हि कर्माऽ
ऽशयाऽभावे तस्य शरीरेन्द्रियादियोगो बुद्धिरैश्वर्यं वा सम्भवतीति प्रमाण
विरुद्धस्तदुपगमः । प्रमाणविरोधमाह—हेत्वभावे कार्याऽनुपपत्तेः । न ह्यस्ति
सम्भवो वह्निर्नास्ति समस्ति च धूम इति । कर्माशयहेतवश्च शरीरादयस्तद
भावे न भवितुमीशते इत्यर्थः । उपपत्तौ वा हेत्वभावे कार्योत्पादस्य
भवत्पक्षेऽपि न संनिवेशात् तस्य बुद्धिमतोऽनुमानं, कारणमन्तरेणापि
कार्योत्पत्तेः । यस्तु कश्चिद्वैयात्यादीश्वरेऽपि कर्माऽऽशयपरामर्शमभ्युपगच्छेत्
160

नन्वत एव हेत्वभावे कार्य्याऽभावात् तदनुमानम् ? अन्यथा दूषणमपि न
स्यात् । वक्तव्यो वा विशेषो यतो दूषणं न साधनमिति । उच्यते । प्रत्यक्षेण
विलक्षणा394ह्यप्रत्ययपूर्वाः सन्निवेशा अतद्धेतवः स्युः । न चैवं बुद्धिरनु
मेया, दृष्टसालक्षण्येनाऽनुमानात् । अपि च तुल्यत्वेऽपि प्रतिबन्धमात्राद् दूषणं
साधनमपि, साधनं तु निरस्तप्रतिपक्षं साध्यसिद्धाविति । न च बुद्धिमात्रं


तं प्रत्याह—कर्माशयपूर्वकत्वे वा तज्ज्ञानमन्यतः स्यात् येन कर्म्माशयेना
ऽस्य शरीरादयो जनयितव्याः स तावदविज्ञातोऽनधिष्ठितश्च चक्षुराद्युप
जननाय न पर्याप्त इति ज्ञातव्यः । न च तज्जन्येन शरीरादिना, इतरेतरा
ऽश्रयप्रसङ्गात् न च प्राग्भवीयेन शरीरान्तरादिना । जन्मसमये तस्याऽति
वृत्तत्वात् । न चेश्वरान्तरमभ्युपेयते परैः । तदुपगमे वा तत्रापि दुर्वारः
प्रसङ्गः । चोदयति—नन्वत एव हेत्वभावे कार्याऽभावादेव तस्य बुद्धिम
तस्तनुभुवनादिहेतोरनुमानम् । अन्यथा यदि हेत्वभावेऽपि भवेत्कार्यं ततो
दूषणमपि हेत्वभावप्रतिक्षिप्तं न कार्यमनुमीयते इत्येतत् न स्यात् ।
वक्तव्यो वा विशेषस्तादृशः, यतो दूषणं न तु साधनमिति । उभावपि हि
साधनदूषणवादिनौ कारणाऽभावे न कार्यमिति वक्तुं प्रवृत्तौ । तत् कथम
नेनैकः पर्यनुयुज्यते ? वदन्ति हि वृद्धाः यश्चोभयोः पक्षयोर्दोषो न तत्रैक
श्चोद्यो भवती
ति ।


स्वपक्षे विशेषमादर्शयन् परिहरति—उच्यते । प्रत्यक्षविलक्षणा
ह्यप्रत्ययपूर्वकाः क्षित्यादिसंनिवेशाः अतद्धेतवोऽप्रत्ययवद्धेतवः स्युः । अथ
यथा प्रासादादीनां संनिवेशाः प्रत्यक्षेण विलक्षणाः क्षित्यादिसन्निवेशेभ्य
उपलभ्यन्ते तथा बुद्धिरलौकिकेभ्यो विलक्षणा अनुमानादुपलभ्यत इत्यत
आह—न चैवं बुद्धिरनुमेया । कुतः ? दृष्टसालक्षण्येनाऽनुमानात् । एतदुक्तं
भवति । प्रत्यक्षमिन्द्रियजन्मनिदर्शननिरपेक्षमुपजायमानमदृष्टचरमपि
त्रैलोक्यविलक्षणमप्यर्थं स्वलक्षणं गोचरयितुं पारयत्येव । अनुमानं व्युत्पत्त्य
पेक्षितया व्युत्पत्तेश्च पूर्वदर्शनाऽधीनतया दृष्टसलक्षणमेव गोचरयेन्न तु
विलक्षणम् । अदृष्टलिङ्गसम्बन्धं हि तत् । तदिह बुद्धिरनुमीयमाना यथा
दर्शनमनुमीयेत । सा चाऽनित्या शरीरात्ममनःसंयोगहेतुः । असर्वविषयोप
लब्धाऽस्मदादाविति तद्विधैवाऽनुमातव्या । तथा च नित्यत्वसर्वविषयत्वा
दिव्याहतिरिति । न चैवं दहनाद्यनुमानेषु प्रसङ्गः । न खलु तत्र महानसा
दिदृष्टदहनविलक्षणः पर्वतनितम्बवर्ती दहनेऽनुमीयते । न च देशभेदस्त
161

सन्निवेशहेतुर्विन्यासप्रयोजनविचारनिर्णयात्मिका प्रेक्षा । न च सा तत्र
सम्भवति, स्वार्थपरार्थाऽभावादिति । ननु मा भूत्सर्वज्ञो नियोक्ता, धर्म्मज्ञ
स्त्विवष्यताम् । न हि रूपतश्चक्षुरादीनां विषयनियमो निरूप्यत इत्युक्तम् ।
कालतस्तु नियमे यदा वर्त्तमानत्वं तदाऽतिशयवच्चक्षुरादिविषयभावो न395
विरुद्धः । आत्यन्तिके चा396ऽवर्त्तमानत्वेऽत्यन्ताऽसत्त्वं खपुष्पादिवदित्युक्तम् ।


द्वैलक्षण्याय पर्याप्तः, अन्यत्वात् । कथं तर्हि रूपाद्युपलब्धेरिन्द्रियाऽनुमानम् ?
न हि तत्र दण्डादिकरणसालक्षण्यं, रूपादिपरिच्छित्तिकरणानामिन्द्रियाणा
मनुमानाऽगोचरत्वात् । रूपादिपरिच्छित्त्यन्यथानुपपत्तिप्रभवा खल्वियमर्था
पत्तिरिन्द्रियगोचरा, सा च सम्बन्धदर्शननिरपेक्षया न दृष्टसालक्षण्यम
पेक्षते । न चैवं बुद्धिमत्पूर्वकत्वेऽप्यर्थापत्ति, रन्यथाऽनुपपद्यमानस्य कस्य
चिदप्यदर्शनात् । तनुभुवनादेश्चाऽदृष्टवत्क्षेत्रज्ञपरमाणुसंयोगादुत्पत्तेरित्य
सकृदावेदितम् । तदेवमस्ति साधनदूषणस्य विशेषः ।


अपि चाऽविशेषेऽपि न वैतण्डिकः शक्यो निराकर्त्तुं यः स्वपक्षस्था
पनाहीनं परपक्षमाहन्तीत्याह—अपि च तुल्यत्वे प्रतिबन्धमात्राद् दूषणं
साधनमपि सप्रतिपक्षमपि । साधनं तु निरस्तप्रतिपक्षं साध्यसिद्धौ साधन
तायामवतिष्ठते न तु सप्रतिपक्षं प्रतिबन्धमात्रादिति ।


तदेवं पूर्वार्द्ध कारिकाया व्याख्याय पश्चार्द्धं व्याचष्टे—न च बुद्धिमात्रं
सन्निवेशहेतुः, अपि तु विन्यासप्रयोजनयोर्यौ विचारनिर्णयौ तदात्मिका
प्रेक्षाबुद्धिविशेष इति यावत् । प्रेक्षैव तर्हि भवतु भगवतीश्वरे, इत्यत आह—न
च सा च सम्भवति, स्वार्थपरार्थाऽभावात् दर्शितश्च तदभावः पुरस्तात् ।


सम्प्रत्यन्यथा प्रत्यवतिष्ठते परः—ननु मा भूत्सर्वज्ञो नियोक्ता
प्रत्यक्षेण, धर्मज्ञस्त्विष्यतां, यथाह—


हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।

यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥

कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।

दूरं पश्यतु वा मा तत्त्वमिष्टं तु पश्यति ॥

प्रमाणं दूरदर्शी चेद् व397यं गृध्रानुपास्महे ॥ इत्यादि ।

नन्वयं धर्मो रूपपिशेषाऽभावात् कथं प्रत्ययपूर्व ? इत्यत आह—
न हि रूपवतश्चक्षुरादीनां विषयनियमो निरूप्यत इत्युक्तम् । नन्वेतदप्युक्तं
162

तत्र कुर्वित्यर्थो398 धर्म्मः, यागादेर्विषयस्य धर्म्मत्वेनोपगमात399 । उत्पाद्यत्वात्त
स्याऽप्रत्यक्षत्वमिति चेत् । उत्पन्नस्याऽस्तु । ननूत्पन्नमपि स्वरूपेण धर्मः,
श्रेयः साधनत्वेन तु तच्चाऽतीन्द्रियम् । किं पुनरिदं श्रेयः साधनत्वम् ? यदि
तावच्छक्तिः सा चाऽतीन्द्रियेति । उक्तमत्र नेन्द्रियाणां परिमाणतो वा400
विषयनियमः सुनिरूपितः । अथ तदाऽसत्त्वात् । कालान्तरभावित्वात्
श्रेयसः । भवतु, अन्यथा धर्मत्वहानेः । श्रेयःसाधनं तु वर्त्तमानमिति


वर्त्तमानकालविषयमेव चक्षुरादीति । न च धर्मो वर्तमान इत्यत आह—
कालतस्तु नियमे यदा धर्म्मस्य वर्त्तमानत्वं तदाऽतिशयवच्चक्षुरादिविषय
भावो न विरुद्धः । यद्युच्येत न कदाचिदप्ययं वर्तमान इति, तत्राह—
आत्यन्तिके चाऽवर्त्तमानत्वे अत्यन्ताऽसत्त्वं खपुष्पादिवत् इत्युक्तम् ।


ननु कुर्विति नियोगो धर्मः, न चैष वर्तमानः । करोषीत्यविशेष
प्रसङ्गात् । वर्तमानाऽवस्थस्तु न नियोग इति न धर्म इत्यत आह—तत्र
कुर्वित्यर्थो धर्म्मः । कस्मात् ? यागादेर्नियोगविषयस्य धर्म्मत्वोपगमात्तत्रैव
धर्म्मत्वप्रसिद्धेः । शङ्कते—उत्पाद्यत्वादवर्तमानत्वात्तस्याप्यप्रत्यक्षत्वमिति
चेत् । निराकरोति—उत्पन्नस्यास्तु । पुनः शङ्कते—उत्पन्नमपि यागादि न
स्वरूपेण धर्म्मः, श्रेयःसाधनत्वेन तु तच्चातीन्द्रियम् । तदेतद् दूषयितुं
विकल्पयति—किं पुनरिदं श्रेयः साधनत्वं ? यदि तावच्छक्तिः सा चाऽतीन्द्रि
येति । दूषयति—उक्तमत्र नेन्द्रियाणां परिमाणतो वा विषयनियमस्तु
निरूपित इति । अथ साधनस्य श्रेयसा संबन्धः श्रेयःसाधनत्वं, कृत्तद्धित
समासेषु संबन्धाभिधानं त्वतल्भ्यामिति वार्त्तिककारवचनात् । संबन्धश्च
संबन्धिद्वयाऽधीननिरूपणो नाऽन्तरेण संबन्धिना शक्यो निरूपयितुमित्यसति
श्रेयसि कालान्तरभाविनि कथं तत्मबन्धो यागादीनाम्प्रत्यक्षमीक्ष्येतेति
शङ्कते—अथ तदा यागादिसमयेऽसत्त्वात् । कुतोऽसत्त्वमि?त्यत आह काला
न्तरभावित्वादामुष्मिकस्य स्वर्गादेः श्रेयसः । उत्तरम्—भवतु कालान्तरभावि
श्रेयः, तत्साधनत्वं त्वतिशयो यागादिसमवेतो यः स तत्कालो यो यागादि
कालः । न खलु भिन्नकालयोराधाराऽऽधेयभावः सम्भवति । तत्सम्भवे
तत्त्वमेव कुतः ? इत्यत आह—अन्यथाऽसमवायादतिशयस्य यागादीनाम
श्रेयः साधनत्वाद्धर्म्मत्वहानेः । तस्माद्यदा तदा भवतु, श्रेयः साधनत्वं तु वर्त
मानमिति नाऽक्षाणामविषयो धर्म्मः श्रेयःसाधनरूपः ।


163

नाऽक्षाणामविषयः । ननु प्रागनुष्ठानाद्धर्मज्ञानमिष्यतेऽनुष्ठातृभिः । तथा
च भविष्यद्वा401ऽक्षाणामविषयः । नैवाऽधिष्ठातॄणां402 प्रत्यक्षं धर्मे ब्रूमः, अपि
तूपदेष्टुरतिशयवतः । स चाऽतिशयः स्वाभाविको महत्त्वमिव व्योम्न
उपदेशान्तरजः क्रियानिबन्धनो वेत्यदोषः ।


उच्यते—


अतुल्यकालं सामर्थ्यं कर्म्मणः क्षणभङ्गिनः ।

चिरकालफलायाऽऽहुर्न तदध्यक्षमीक्षते ॥

प्रलीयमानकर्म्मलब्धोपजनः । पूर्वाऽपराङ्गोपपादिताऽवस्थान्तरो देश-


एतदुक्तं भवति । भवतु नाम श्रेयःसाधनत्वशब्दः संबन्धवचनो न
पुनर्द्धर्म्मशब्दोऽपि श्रेयःसाधन एव । तस्य लौकिकपरीक्षकैरविवादं प्रयो
गात् । अतिशयवच्च यागाद्येव तत्साधनमिति त एव धर्म्मपदास्पदम् । ते च
तद्भाजो वर्तमाना इति तेषां तद्वतां प्रत्यक्षतेति ।


चोदयति—ननु प्रागनुष्ठानात् धर्म्मज्ञानमिष्यतेऽनुष्ठातृभिस्तज्ज्ञा
नस्याऽनुष्ठानाऽङ्गत्वात् । तथा च भविष्यद्वाऽक्षाणामविषयः । परिहरति—
नैवाऽनुष्ठातृणामस्मदादीनां प्रत्यक्षं धर्मं ब्रूमः, किं तूपदेष्टुरतिशयवतः । यः
खलु परेणाऽनुष्ठीयमानं यागादिप्रत्यक्षेण श्रेयःसाधनं पश्यति । कुतः पुनरस्या
ऽयमतिशय ? इत्यत आह स चाऽस्यातिशयः स्वाभाविको महत्त्वमिव
व्योम्न उपदेशान्तरजः क्रियानिबन्धनो वा कस्यविदाप्तोपदेशादष्टाङ्ग
योगमवगम्य तदनुष्ठानात्तत्परिपाके सति तां तां योगभूमिमधिरूढस्य संप्रज्ञात
समाधिप्रभावादेवाऽयमतिशयो जायते । तस्याऽचिन्तनीयसामर्थ्यत्वात् ।
यथाह—को हि योगप्रभावादृते अगस्त्य इव समुद्रं पिवतु, स इव दण्डका
ऽरण्यं सृजतीति । सोऽयमुभयविधोऽतिशय उपायप्रत्यय उपेयप्रत्ययश्चेत्या
ख्यायते योगाचार्यैरिति । तस्माददोषः ।


तदेवं प्रत्यवस्थितं परं निराकरोति—उच्यते ।

अतुल्यकालं सामर्थ्य कर्म्मणः क्षणभङ्गिनः ॥

चिरकालफलायाहु403र्न तदध्यक्षमीक्षते404

तदेतद् व्याचष्टे—आशुतरविनाशित्वात् कर्मणः प्रलीयमानकर्म्म
लब्धोपजनः । कर्माऽऽनन्तर्यमपि तस्य नास्ति, किमङ्ग पुनस्तत्कालतेत्याह405
164

कालाद्यासादितपरिणतिभेद आनन्तर्यमपि कर्म्मणोऽतिवर्तमानः कोऽप्यति
शयः कर्त्तरि कर्म्मणश्चिरभाविनः फलस्य साधनं कथ्यते । तदसौ न
कर्म्मकाले वर्तमानः । स्वकाले वर्तमानोऽपि कर्म्मणोऽतिवृत्तत्वान्न कर्म
सम्बन्धितयाऽध्यक्षमीक्षते । तदुक्तं फलसाधनरूपेण तदानीं येन
नास्त्यसावि
ति । कर्म्मकाले तस्य भावित्वं तत्काले च कर्म्मणोऽभावः ।
कथं तर्हि कर्म्मणः साधनत्वं तदन्यसमवायि ? तदाहितत्वात् । न हि स्व
समवाय्येव साधनं भवतीति कश्चिन्नियमः । कार्य्याऽनुमेयं तद्यत्र कार्य्यायाऽलं
तत्रैव युक्तं तदाहितत्वात्तस्य शक्तिः । न चौपचारिकः कर्म्मणः साधन-


पूर्वपराङ्गाऽग्न्यन्वाधानब्रह्मणतर्प्पणादिना पूर्वोपपादिताऽवस्थान्तरः ।
एतावताऽप्यसौ नाऽतिशयः, अपि तु देशकालाद्यवस्थाद्यपेक्षाऽऽसादित
परिणतिभेदः । सोऽयमुक्तकारणक्रम आनन्तर्यकर्मणोऽतिवर्त्तमानः किं पुनः
समानकालतां कोऽपि कर्म्मणोऽतिशयः406 । ननु निराधारस्य कार्यस्याऽनुपपत्ते
रुत्पत्तिधर्म्मा किमाधारोऽयमतिशय ? इत्यत आह—कर्तरि नित्यात्मनि ।
तत् किं407 कर्तृस्थः कर्त्तुरेव न किं तु कर्म्मणः ननु कर्मैव फलाय चोदितं
तत्साधयतु किमन्तर्गर्भिणाऽपूर्वेणे ? त्यत आह—चिरभाविनः फलस्य साधनं
कथ्यते वृद्धैः । न हि चिरविनष्टं कर्माऽनुपजनिताऽतिशयभेदं चिरभाविने
फलाय कल्पते इत्यर्थः भवत्वेवं प्रकृते किमायातमि?त्यत आह—तदसौ
न कर्म्मकाले वर्त्तमानः । अथ सर्वदैव किमवर्त्तमानः ? तथा च गगन
कमलिनीकल्पः प्रसज्येतेत्यत आह—स्वकाले वर्त्तमानोऽपि । अथ मा भूदसौ
कर्मकाले, तत्काले, तु कर्म्म कस्मात् ? इत्यत आह—आशुतरविनाशितया
तत्काले कर्मणोऽतिवृत्तत्वात् । तस्मात्कर्मतदतिशययोरसमानकालतया
ऽतिशयवतोऽत्यन्ताऽवर्त्तमानतया वर्तमानविषयनियतं प्रत्यक्षं न तद्गोचरयि
यितुमर्हतीत्याह—न कर्मसंबन्धितयाऽध्यक्षमीक्षते । तदुक्तं फलसाधनरूपेण
तदानीं येन नास्त्यसावि
ति । तदेव स्फुटयति-कर्म्मकाले तस्याऽतिशयस्य
उक्तकालक्रमस्य भावित्वं तत्काले च कर्मणोऽभावः ।


चोदयति—कथं तर्हि कर्म्मणः साधनत्वं तदपूर्वमन्यसमवायि ?
परिहरति—तदाहितत्वात् । न हि स्वसमवाय्येव साधनमिति कश्चि
न्नियमः । ननु तथाप्यात्मसमवायित्वादात्मन एव कस्मान्न भवती ? त्याह—
कार्याऽनुमेयं तदपूर्वं यत्र च कार्यायाऽलं तत्रैव युक्तम् । अयमर्थः । यदि हि
तद्रूपमन्यनिरपेक्षमेव गम्यते ततो यत्प्रत्यासन्नमवगम्यते तस्य स्यात् यथा
घटस्य शौक्ल्यं, न त्वेतत्तथा, अपि तु कर्म्मणि करणत्वेन फलाय चोदिते
165

भावः । काष्ठादिषु तथैव सिद्धेः । ननु न तदस्तीति मन्यन्ते । प्रमाणाऽ
भावात् । न च श्रुताऽर्थापत्तिः प्रमाणम् । फलसम्बन्धे चोदनाप्रामाण्यवि
घातात् । असिद्धो हि स तदा चोदनातोऽर्थापत्तितः सिद्धिं समासादय
तीत्यर्थापत्तिकारणः स्यात् । अन्यथा कर्म्मफलसम्बन्धसिद्धेरर्थापत्तिप्रसङ्गः ।
सिद्धे तस्मिन्किमन्यदपेक्ष्य तदुपकल्प्यते ? न हि निरपेक्षा । अपेक्षयामपि
यागफलसम्बन्धप्रतीतावर्थान्तरं चेदपेक्षेत कथं तदप्रतिपत्तौ तत्प्रतिपत्तिः ?


तदुपपत्त्यैतत्कल्प्यमानं प्रतिपत्तिदशायां कर्म्मसंबद्धमेवाऽवगतम् । न ह्यन्य
संबद्धमेतत्फलसंबन्धमुपपादयति कर्म्मणः । तथाप्रतीयमानमपि चेत्कर्म्मा
ऽपहायाऽन्येन संबध्येत स्वरूपादेव हीयेतेति कर्म्मण्येव तत् । ननु प्रथमं
प्रतीयतां नाम कर्म्मसंबन्धः, वास्तवस्तस्य तेन संबन्धो वक्तव्यः । इतरथा
तत्प्रतीतेर्मिथ्यात्वप्रसङ्गादित्यत आह—तेन कर्म्मणाऽऽहितत्वात्तस्य कर्म्मणः
शक्तिः ।


अपरः कल्पः—कस्मादन्यसमवायि तदपूर्वं न तु कर्म्मसमवायि
कल्प्यते ? इत्यत आह—कार्याऽनुमेयं तत्तद्यत्र कार्यायाऽलं तत्रैव युक्तं,
न खलु तदाशुतरविनाशि कर्म्माधारं तद्विनाशे विनष्टमामुष्मिकाय फलाय
कल्पते । तस्मान्नित्यात्मसमवायीत्यर्थः । यद्यात्मसमवायि तत्तस्यैव शक्तिः
न कर्म्मण इत्यत आह—तदाहितत्वात्तस्यैव शक्तिः । न चेत्थमौपचारिकः
कर्म्मणः साधनभावः, काष्ठादिषु तथैव सिद्धेः । न खलु काष्ठादीनामपि
साक्षाद्व्यक्तिसाधनता, किं त्वौष्ण्याऽपेक्षस्य वह्निसंयोगप्रचयभेदस्य । अथ च
काष्ठैः पचन्तीति मुख्यैव साधनता काष्ठानामग्नितन्डुलसमवाय्यपि वह्नि
संयोगस्तत्पूर्व इति तथा यागादीनामपि । कृतोपपादनं चैतद् नियोग
परीक्षायाम् ।


ननु न तदपूर्वमस्तीति मन्यन्ते देवानां प्रियाः । कुतः ? प्रमाणा
ऽभावात् । न च श्रुताऽर्थापत्तिरेवाऽत्र प्रमाणमिति कथं प्रमाणाऽभावः ?
इत्यत आह—न च श्रुताऽर्थापत्तिः प्रमाणम् । कस्मात् ? कर्म्मणः फल
संबन्धे चोदनाप्रामाण्यविघातात् । असिद्धो हि स तदाऽपूर्वकल्पनायाः
प्रावकर्म्मफलसंम्बन्धश्चोदनातोऽर्थापत्तितोऽपूर्वकल्पनायां सत्यां सिद्धि
मासादयतीति तद्भावभावादर्थापत्तिकारणोऽर्थापत्तिप्रमाणकः स्यात् । अन्यथा
ऽनपेक्षाच्छब्दात् कर्मफलसंबन्धसिद्धेरेव हेतोरर्थापत्तिप्रसङ्गः । उत्तरम् सिद्धे
सति कर्मफलसंबन्धे तत्प्रतीत्या किमन्यदपूर्व विनाऽनुपपद्यमानमपेक्ष्य तदपूर्व
मुपकल्प्यते ? न ह्यत्यथाऽनुपपद्यमाने निरपेक्षा प्रतीतिः कल्पनायै प्रभवति ।
यद्युच्येत यागफलसम्बन्धप्रतीतिरेव नोपपद्यते किमन्येनाऽनुपपद्यमानेनेति ?
166

नाऽप्रतिपन्नपदार्थो वाक्यार्थो यतः प्रमाणान्तरं चेत् अपेक्षते अनपेक्षत्वं
व्याहन्येत । अपि च । श्रुतं वाक्यमनुपपन्नं साऽपेक्षत्वात् विश्वजिता
यजेते
तिवत् अध्याहार्य्यनिर्देशात् । अर्थो वाऽनुपपन्नः । पूर्वत्र वाक्यशेष
कल्पना । न चाऽनुपपत्तिः । स्वर्गकामो यजेते ति परिसमाप्तेर्वाक्यशेषा
ऽनुपपत्तेश्चाऽपूर्वं कृत्वेति प्राग्यागादपूर्वोत्पत्तिप्रसङ्गः । यागेनाऽपूर्वं कृत्वेति
द्विरुच्चारणं यजेः, पूर्वश्च दोषः । उत्तरत्रापि श्रुततया चेदनुपपन्नः, पूर्व एव
विकल्पः । स्वभावान्तरेणाऽनुपपत्तौ श्रुतसिद्ध्यर्थमपूर्वकल्पनेत्यसमीचीनम् ।


तत्राह—अपेक्षायामपि यागफलसंबन्धप्रतीतौ अर्थान्तरं चेत्स्वोत्पत्तावपक्षेत,
तदनुपपन्नम्, कथं हि तस्याऽर्थान्तरस्याऽप्रतिपत्तौ तत्कर्मफलसंबन्धसिद्धेः
प्रतीतिः । नाऽप्रतिपन्नपदार्थो वाक्यार्थो यतः प्रमाणान्तरं चेदपेक्षते न
त्वर्थान्तरं तत्राह—अनपेक्षत्वं व्याहन्येत । अपि चाऽनुपपत्तिरपि कि
वाक्यस्याऽथ तदर्थस्य ? इति विकल्पयति अपि च श्रुतं वाक्यमनुपपन्नं
साऽपेक्षत्वात् ।


कुतः साऽपेक्षत्वम् ? इत्यत आह—विश्वजिता यजेतेतिवदध्याहार्य
निक्षेपात् स्वर्गकामदस्य वाक्येकदेशस्याऽध्याहार्यत्वं तत्समुदाये वा वाक्ये
उपचरितमध्याहारो वाऽस्यास्तीति अध्याहारि स्वर्गकामदं, तस्याऽनिर्देशात्सा
पेक्षत्वमिति द्वितीयपक्षमाह—अर्थो वाऽनुपपन्नः । एवं विकल्प्य दूषयति—
पूर्वत्र वाक्यशेषपरिकल्पना स्यात् । न हि वाक्यमपरिपूर्णमतज्जातीयेनाऽर्थेन
पूरयितुं शक्यमाप तु शब्देनैवेति लौकिकीस्थितिः । तदेतद्वाक्यं नोपपद्यत
इत्यङ्गीकृत्योक्तम् । परमार्थतस्तु—वाऽनुपपत्तिः । कुतः ? दर्शपूर्णमासाभ्यां
स्वर्गकामो यजेतेति पदैः स्वार्थाऽभिधानद्वारेण वाक्यार्थप्रतीतेः परिसमाप्तेः ।
यश्च वृद्धैर्वाक्यशेषः परिकल्प्यतेऽपूर्व कृत्वेति सोऽप्यनुपपन्न इत्याह—
वाक्यशेषाऽनुपपत्तेश्चाऽपूर्व कृत्वेत्यपूर्वकत्वात् । स्वर्गकामो यजेतेति हि
वाक्यादयमर्थः प्रतीयते येन केनचिदपूर्वं कृत्वा यजेत स्वर्गकाम इति । तथा
सति प्राग्यागादपूर्वोत्पत्तिप्रसङ्गः । यदि पुनरपूर्वकरणेऽपि यागेनेति
सम्बध्येत ततः फलेऽपि तत्संबन्धनीयमिति द्विरुच्चारणं यजेः पूर्वश्च दोषः ।
न तावद्येनैव यागेनाऽपूर्व क्रियते तेनैव पश्चात्फलमपि, कर्म्मणो विरम्य
व्यापाराऽनुपपत्तेः । अर्थाद्यागान्तरेण । तथा च प्राग्यागात्फलसाधनादपूर्वो
त्पत्तिप्रसङ्ग इति पूर्वोक्तदोषः । उत्तरत्रापि च श्रुततया चेदनुपपन्नो
वाक्यार्थः पूर्व एव विकल्पः । तेन सह तुल्यदोषत्वात् । तेनात्रापि च
शाब्दतयैवार्थान्तरकल्पनीयं यतः । यदि तु तत्त्वं परित्यज्य स्वभावान्तरेणा
408
167 ऽनुपपत्तिरास्थीयेत तत्राह—स्वभावान्तरेणाऽनुपपत्तौ श्रुतसिद्ध्यर्थमपूर्वस्य
कल्पनेति वृद्धवचनमसमीचीनं स्यात् । सोऽयं देवानांप्रियैः प्रणीतो
दूषणगणो देवचूडामणिभिरेव परिहरणोय इत्याचार्येणापि नोदधारि,
तत्र के वयं ते तव ममेति तत्रोपक्षीणमतिविभवा इति ।


अपि च पौरुषेयत्वे सति वेदानां सर्वज्ञप्रणीततया तदनुविधायिनां
तेभ्यः प्रतिपत्तिर्भवेदपि, न पुनरस्ति पौरुषेयता । ननु वाक्यमात्रं पुरुषा
ऽधीनवचनम् । तथा हि दुर्भणत्वेन वर्णाऽनुपूर्व्यभेदसंबन्धेन विशिष्टेन वा
विषयाऽऽनयनादिकार्येण समानात्मानः पौरुषेया अपि पदक्रमास्तेषु तेषु
बौद्धाद्यागमेष्वपि प्रतिपन्नपौरषेयत्वेषु दृश्यन्ते । यच्च यस्मादभिन्नस्वभावं
न तत्ततो भिन्नहेतुकं यथैकस्मात्कलमाऽङ्कुरादभिन्नस्वभावं कलमाङ्कुरान्तरं
तत्समानहेतुकं, तथा लौकिकीभ्यः पदानुपूर्वीभ्योऽभिद्यमानस्वभावा वैदिकाः
पदसंनिवेशा इति स्वभावहेतुः । भिन्नकरणत्वाद्धि स्वविरुद्धभिन्नस्वभावत्व
व्याप्तात्स्वभावविरुद्धोपलब्धान्निःस्वभावत्वं व्यावर्त्तमानं कारणाऽभेदेन
व्याप्यत इति प्रतिबन्धसिद्धिः ।


अत्रोच्यते । किं वेदवाक्यानां पुरुषप्रणीतत्वमात्र साध्यते आहो
स्वित् स्वतन्त्रपुरुषप्रणीतत्वमि?ति । पूर्वस्मिन् सिद्धसाधनम् । न खलु
वयमपि नित्यत्वेऽपि वर्णानामानुपूर्वीविशेषोपहितसीमपदमभेदवाक्यानाम
पौरुषेयता409माऽऽचक्ष्महे । तथा हि । वर्णानां नित्यतया विभुतया च देशतः
कालतो वा न संभवत्यानुपूर्व्यमित्यभिव्यक्त्याश्रयं तद्वक्तव्यम् । सा च पुरुष
प्रयत्नयोनिरिति कथं तद्भेदोपहितमर्यादानां गवादिपदानां वेदवाक्यानां
च पौरुषेयते ? ति । अथ स्वतन्त्रपुरुषप्रणीतत्वं मा निषादादिवाक्यवत् ।
प्राचेतसः खल्वत्रभवानादिकविः स्वतन्त्रः, तद्वद्वेदवाक्येष्वपि कश्चिदो
श्वरादिरिति साम्प्रतम् । अनैकान्तिकत्वात् । स्वतन्त्रप्राचेतस410पुरुषप्रणी
तत्वाऽभावात् ।


स्यादेतत् । न स्वतन्त्रपुरुषप्रणीतत्वं वेदवाक्यानां साधयामः, अपि
तु स्वतन्त्रपुरुषपूर्वकत्वम् । अस्ति चाऽस्मदादिपुरुषप्रणातेष्वपि मानिषादा
दिपदसंनिवेशेषु पारम्पर्येण पुराणस्य कवेः स्वातन्त्र्यमिति नानेकान्त इति ।
तदनुपपन्नम् । पुरुषप्रणीततामात्रेण कारणाऽभेदेन लौकिकात्पदसंनिवेशा
द्वैदिकानामभेदोपपत्तावप्रतीतस्य वेदेषु पुरुषस्वातन्त्र्यस्याऽप्रयोजनकस्य
168 कल्पनानुपपत्तेः तत्समानसन्निवेशत्वस्य पुरुषपारतन्त्र्येणाऽऽत्यन्तिके नास्ति
कश्चिद्विरोधः । येन तद्विपक्षादात्यन्तिकपारतन्त्र्याद्व्यावर्त्तमानं पुरुष
स्वातन्त्र्याऽप्रयोजनकस्य कल्पनाऽनुपपत्तेः
। तत्समानसन्निवेशे च पुरुष
पारतन्त्र्येणाऽऽत्यन्तिकेन नास्ति कश्चिद्विरोधः । येन तद्विपक्षादात्यन्तिक
पारतन्त्र्याद्व्यावर्तमानं पुरुषस्वातन्त्र्येण व्याप्येत । तेन यथा समानमैत्री
जन्मस्वपि मैत्रीतनयेष्वन्नपानविशेषोपयोगनिमित्ता श्यामता केषांचिदेव
न सर्वेषामिति तत्तनयतया न श्यामताऽनुमानमेवं विलक्षणप्रयत्नस्थाना
ऽभिघातादिजन्मवाक्यनिष्पत्तेस्तद्भेदाऽभेदाऽनुविधायिभेदाऽभेदो युज्यते न
पुनः पुरुषपारतन्त्र्ये तन्त्रीकर्तुमुत्सहते । सोऽयं सन्दिग्धव्यतिरेकतयाऽतैकान्तिको
हेत्वाभासः ।


यस्तु दर्शनकथन्तासंबोधरहितो यथादर्शनपूजकः प्रमाणयेत् दृष्टानि
हि भारतादिवाक्यानि स्वतन्त्रपुरुषप्रणीतानीति वेदवाक्यान्यपि वाक्य
त्वात्तथाविधानीति, स वक्तव्यः, विवादाध्यासितं वेदाऽध्ययनमध्यनान्तर
पूर्वकं वेदाध्ययनत्वादस्मदादिवेदाध्ययनवत् । नैवं भारतादिषु अस्याऽनु
मानम् । तत्र दृढतरेण कृष्णद्वैपायनादिस्मरणेनाऽनुमानस्य बाधेन विधेय
त्वादनुत्पादात् । वेदे तु कर्तृस्मृतिद्रढिमाऽसम्भवात्काठकादिसमाख्यातस्य
प्रवचनमिति वचनोपपत्तेरबाधितविषयस्याऽनुमानस्याऽप्रत्यूहमुत्पत्तेः । न च
भवदनुमानमस्य विषयबाधे प्रभवति । तस्य सामान्यतोदृष्टसंबन्धात्सा
मान्यशास्त्रस्यैव विशेषशास्त्राद् दुर्बलत्वात् । तथाह—


प्रसिद्धाऽवयवं यत्स्याद्विशेषे वा प्रतिष्ठितम् ।

तत्साध्याङ्गकसामान्यदृष्टात्तु बलवत्तरम् ॥ इति ।

स्यादेतत् । शब्दानामर्थप्रत्यायनस्य पुरुषसङ्केताऽधीनजन्मत्वात्त
त्सम्बन्धा केनचिल्लौकिकसंव्यवहारार्थ शब्दानामर्थैः सम्बन्धान् कृत्वा411
वेदः प्रणीतः । न चाऽर्थप्रत्यायनं प्रति शब्दानां स्वाभाविकी शक्तिः सङ्केतेन
व्यज्यत इति साम्प्रतम् । यदि हि सत्यपि सङ्कते कश्चिद् ध्वनिः कंचनाऽर्थ
नाऽवभासयेत् ततः कस्यचित् सङ्केताऽभिव्यक्तसामर्थ्यस्य स्वाभाविकमुप
पद्येत वाचकत्वं, न त्वेतदस्ति । सङ्केतमन्तरेण ध्वनेरर्थरूपस्याऽप्रतिपाद
कत्वात् । सति तु सङ्केते सर्वस्मादपि सर्वार्थप्रत्ययोत्पत्तिदर्शनात् । तद
युक्तम् । अन्तरेणापि सङ्केतमनादिवृद्धव्यवहारदर्शनादभिव्यक्तसामर्थ्येभ्यः
शब्देभ्योऽर्थप्रतिपत्तेरुपपत्तेः । सम्बन्धकल्पनायामर्थापत्तिपरिक्षयात् । न च
व्यवहारदर्शनमेव सङ्कोच इति साम्प्रतम् । न खल्वेतदनेन शब्देनाऽयमर्थः
169

उच्यते—


उपदेशो नियोज्यार्थकर्म्माप्रस्थितचोदना ।

प्रथितो गुरुवैद्यादौ नित्येऽपि न न कल्पते ॥

यद्यप्याज्ञाऽभ्यर्थना वेदेऽनुपपन्नाः, उपदेशस्तु युज्यते । सोऽपि
तद्वदेव प्रेरणात्मकश्चतुर्थो लोके प्रज्ञायते । तथा हि—आज्ञाऽभ्यर्थने हि


प्रत्येतव्य इत्येवमाकारम्, अपि तु शब्दोच्चारणसमनन्तरप्रवृत्तिनिवृत्ति
हर्षाद्याभासम् । तच्च स्वप्रवृत्त्यादिनिबन्धनाऽर्थभेदविषयप्रख्याऽनुमान
412द्वारेण शब्दस्य तत्र कारणतायां प्रमाणम् । न च व्युत्पद्यमानास्तदा सङ्केतं
सङ्केतस्य कर्त्तारं वा प्रतियन्ति । न चेह सङ्केतं तस्य च कर्त्तारमन्तरेण कस्य
चित्परिदृश्यमानस्याऽनुपपत्तिः । ततो नूनं स्वभावतः शब्द एवाऽर्थभेदप्रत्ययस्य
हेतुरित्यध्यवस्यति । न च गवादिशब्दानामश्वादौ देवदत्तादिशब्दानां च
तत्र तत्र सङ्केताऽधीनतया प्रवृत्तेर्गोत्वादावपि गवादिशब्दाः सङ्केताऽऽयत्त
प्रवृत्तय इति शक्याऽनुमानम् । अनादिवृद्धव्यवहारपरम्पराऽभिव्यक्तस्वाभावि
काऽर्थप्रत्ययहेतुभावानां स्वार्थवृत्तेः सङ्केताऽभावेन सह सम्भवादविरोधात् ।
यथादर्शनपूजकं प्रति तु शक्यमेवं प्रत्यवस्थातुम् । विवादाऽध्यासिताः पुमांसो
गवादिपदेभ्यो गोत्वादिषु सङ्केताऽनायत्तप्रतिपत्तयो गवादिपदेभ्यो गोत्वादि
प्रतिपत्तिमत्त्वादस्मदादिवदिति । विपञ्चितं चैतद्वृद्धैरिति दिङ्मात्रमत्र
सूचितं, क्षन्तव्यं च किञ्चिदुद्ग्रन्थाऽभिधानं सूरिभित्युपरम्यते ।
॥ इति पूर्वकणिका समाप्ता ॥


सिद्धान्तमुपक्रमते—उच्यते ।

उपदेशो नियोज्यार्थकर्माऽप्रस्थितचोदना ।

प्रथितो गुरुवैद्यादौ नित्येऽपि च न कल्पते ॥

तत्र यत्तावदुक्तम् 'अपौरुषेये प्रैषादिर्नृधर्मो नाऽवकल्पत इति । तेन
यद्याज्ञाऽभ्यर्थनाऽनुज्ञाः प्रतिषिध्यन्ते तदनुजानीमहे एव, उपदेशप्रतिषेधं तु
न मृष्यामह इत्याह—यद्यप्याज्ञाऽभ्यर्थनानुज्ञा वेदेऽनुपपन्नास्तस्याऽपौरुषेयत्वेन
चेतनस्य नियोक्तुरभावात् । उपदेशस्तु युज्यते । तस्याऽपौरुषेयेऽपि सम्भ
वात् । न ह्यसौ नियोजकार्थकर्म्मेति वक्ष्यति, येन चेतनकर्तृकः स्यात् । न
चासौ न लौकिकोऽप्रेरणात्मको वा, येनाऽविधिः स्यादित्याह—सोऽपि
तद्वदेवाऽज्ञावदेव प्रेरणात्मकश्चतुर्थो लोके प्रज्ञायते । ननु च यदि प्रेरणात्मकः
कथमाज्ञादिभ्यो भिद्यते ? भिद्यते चेत्कथं प्रेरणात्मकः ? इत्यत आह—
तथा हि । आज्ञाऽभ्यर्थने हि नियोक्त्रर्थमनादृतनियोज्यफलं कर्म गोचरयतः,
170

नियोक्त्रर्थमनादृतनियोज्यफलं कर्म्मगोचरयतः । नियोज्यार्थं तूपदेशः ।
अनुज्ञा तु यद्यप्येवं क्वचित्तथापि प्रवृत्तपुरुषविषयत्वान्नोपदेशः । नियोज्या
र्थकर्म्मगोचरमप्रवृत्तप्रवर्तनमुपदेशमाचक्षते धीराः । न हि गामभ्याज,
माणवकमध्यापय, कुरु यथाऽभिमतमित्युपदेशप्रतीतिः । नापि भैक्ष्यं चरेत्,
ज्वरितः पथ्यमश्नीयादित्याज्ञादि413प्रतीतिः । भूयसा चैष पौरुषेयेषु कामार्थ
शास्त्रादिष्वाज्ञादिभिरनारूषितो लोके प्रज्ञायते । गोपालादिवचःसु च
मार्गाऽऽख्यानपरेषु अनेन पथा गच्छेति । न हि हीनस्याज्ञानात्मा414र्थे कर्मण्य-


नियोज्यार्थं तु कर्मोपदेशो गोचरयति । तदनेनैवोपदेशो नियाज्याऽर्थकर्मेति
कारिकार्थो विवृतः ।


एतदुक्त भवति । आज्ञाऽभ्यर्थनोपदेशाः कर्मणि प्रवृत्तिजननेन तद्गो
चरयन्तो भवन्ति प्रेरणात्मतया समानास्तेषामाज्ञाऽभ्यर्थनाभ्यां गोचरी
क्रियमाणं कर्माऽनादृतनियोज्यप्रयोजनमाज्ञापयितुरभ्यर्थयमानस्य वा प्रयोज
नायाऽवकल्पते । उपदेशगोचरस्तु कर्माऽनादृतोपदेशकप्रयोजनमुपदेष्ट
व्यार्थमेवेत्ययमाज्ञाऽभ्यर्थनाभ्यामुपदेशस्य भेदः प्रेरणात्मकत्वं चेति नियोज्यार्थं
कर्म यस्योपदेशस्य न तु नियोक्त्रर्थ स तथोक्त इत्यक्षरयोजना ।


ननु यदि नियोज्यार्थकर्मोपदेशः हन्ताऽनुज्ञाऽप्युपदेशः प्रसज्येत ।
सोऽपि हि क्वचिन्नियोज्याऽर्थकर्मेत्यत आह—अनुज्ञा तु यद्यप्येवं क्वचित्तथापि
प्रवृत्तपुरुषविषयत्वान्नोपदेशः । नियोक्त्रथकर्मापि अनुज्ञा भवत्येव । तथा
हि । भृत्यस्य प्रभवे हितं चिकीर्षोरप्यस्ति हितकामितया सहसा कुर्वतः
प्रभोरभ्यनुज्ञेति क्वचिद्ग्रहणम् । अनेनाऽप्रस्थितचोदनेति विवृतम् । अप्रस्थि
तस्याऽप्रवृत्तस्य पुंसः प्रस्थापना चादनेत्यक्षरयोजना । लोकप्रसिद्धोऽयमीदृश
उपदेश इति कुत ? इत्यत आह—नियोज्याऽर्थकर्मगोचरमप्रवृत्तप्रवर्त्तन
मुपदेशमाचक्षते धीराः । न चाऽऽख्यानमात्रमवगतिरप्याज्ञादिविलक्षणोप
देशालम्बनाऽस्तीत्याह—न हि गामानयेत्याज्ञायां माणवकमध्यापयेत्यभ्यर्थ
नायां कुरु यथेहितमित्यनुज्ञायामुपदेशप्रतीतिः । नापि भैक्ष्यं चरेज्ज्वरितः
पथ्यमश्नोयादित्याज्ञादिप्रतीतिः । न चाऽस्योपदेशस्य क्वचित्कथंचिदवगतिः,
भूयसा प्रकारेण सर्वत्राऽवगतेरित्याह—भूयसा चैव पौरुषेयेषु कामाऽर्थ
शास्त्रादिष्वाज्ञादिभिरनारूषिता लोके प्रज्ञायते । शास्त्रकारा हि नैसर्गिक
वैनयिकबुद्ध्यतिशयसंपन्ना लौकिकाः न केवलं शास्त्रेषु निकृष्टबुद्धिवचनेष्व
पीति प्रसिद्धतरत्वमाह—गोपालादिवचस्सु च मार्गाऽऽख्यानपरेष्वनेन पथा
गच्छेति । अथैतदाज्ञादीनामन्यतमत्कस्मान्न भवति ? इत्यत आह—न हि
171

भ्यर्थनानुज्ञानमप्रवृत्तस्य । अत एव चोपदेशः । इत्याज्ञादिभ्यो भेदेन तस्य
प्रतीतत्वात्तस्य ज्ञानमुपदेश इति ततो भिन्न उपदेशशब्देन दर्शितः । भवतु
ततो भिन्नः, कः पुनरसौ ? ननूक्तमुपदेश इति विशिष्टस्य शब्दस्यो
च्चारणम् । यद्येवभव्युत्पन्नस्यापि प्रवृत्तिप्रसङ्गः । उच्यते—


विशिष्टः पुरुषार्थस्य शुद्धस्योपायमाह यः ।

पुरुषार्थो यदा येन यो नरेणाऽभिकाङ्क्ष्यते ॥

पुरुषार्थस्योपायसनवगतमवगमयन्नुत्कर्षाद्विशिष्टः शब्द उक्तः ।
अन्यथा सर्व एव शब्दः शब्दान्तराद् भिन्न इति अविशेषणमेव स्यात् । अतो


हीनस्याऽज्ञानात्मार्थे कर्मण्यभ्यर्थनाऽनुज्ञानमप्रवृत्तस्य । यत एव तद् गोपाल
वचोऽत एव प्रसक्तानामाज्ञादीनां प्रतिषेधादन्यत्रोपाख्यानादावप्रसङ्गाच्छि
ष्यमाणे संप्रत्यय इत्याह—अतएवोपदेशस्तत एव चाऽयमपौरुषेयेऽपि
सम्भवतीति सत्रकारेण दर्शित इत्याह—इति तस्मादाज्ञादिभ्यो भेदेन
लब्धप्रतीतित्वात्तस्य ज्ञानमुपदेश इति तत आज्ञादिभ्यो भिन्न उपदेशो
दर्शितः । भवतु ततो भिन्नः, कः पुनरसौ ? समानाऽसमानजातीयव्यवच्छेद
कमस्य वाच्यमित्यर्थः ।


ननु चोक्तं भाष्यकृता उपदेश इति विशिष्टस्योच्चारणं विशिष्टस्येति
वदता शब्दस्य रूपगतो विशेष उक्तः । स च प्रत्यक्षशब्दवर्त्तितया प्रत्यक्ष
इति प्रथमश्राविणोऽपि प्रवृत्तिप्रसङ्ग इत्याह—यद्येवमव्युत्पन्नस्यापि प्रवत्ति
प्रसङ्गः । न प्रत्यक्ष व्युत्पत्तिमपेक्षत इत्यर्थः । उच्यते—


विशिष्टः415 पुरुषार्थस्य शुद्धस्योपायमाह यः ।

पुरुषार्थो यदा येन यो नरेणाऽभिकाङ्क्ष्यते ॥

शब्दगतो विशेषः प्रतिशब्द समवायादप्रयोजक इत्यर्थगतेन हेतुना
विशेषेण विशिष्टः शब्द उक्तः । स चाऽयमर्थगतो विशेष इत्याह—पुरुषार्थ
स्योपायमनवगतमवगमयन्नुत्कर्षाद्विशिष्टः शब्द उक्तः । अन्यथा सर्वः
शब्दः शब्दान्तराद्भद्यत इत्यविशेषणमेव स्यात् । अनवगतमित्यनुज्ञाया
व्यवच्छिनत्ति । यतश्चाऽर्थविशेषेणोपदेशता शब्दस्य तस्य च नाऽनवगत
सङ्गतिना पुरुषेण प्रतीतिः अतोऽपि व्युत्पत्तेरपेक्षेत्याह—अतो नाऽविदिता
र्थस्य प्रथमश्राविणः पुरुषस्यापदेशात्प्रवृत्तिः ननूपदेशो विधिः, स चाऽर्थ
भेदाऽभिधायकः शब्द इति क्वचित्क्वचिदुच्चारणमाह शब्दस्योच्चारण
मिति । क्वचिदर्थम्, विध्युद्देशेनैकवाक्यत्वादिति । क्वचिद्वचनं चोदनेति ।
172

नाऽविदितार्थस्य प्रवृत्तिः । प्रदर्शनार्थं चेदम् । अतोऽर्थशब्दाऽभिधोच्चार
णादिज्ञानं च कर्म्मकर्तृकारणभावसाधनेनोपदेशशब्देनोच्यते प्रेषणादिवत् ।
तैरपि हि यथाविवक्षितमर्थादयो निर्दिश्यन्ते । अर्थस्तर्हि प्रवर्त्तकः । सत्यं,
शब्दोऽपि, तत्प्रतिपादनात् । कथं तर्ह्यङ्गोपदेशः ? अपेक्षितो ह्यर्थः
पुरुषाऽर्थः । अन्यथा ग्रामादिरपि न तथा स्यात् । अपेक्षितश्चोपदिष्ट
साधनाऽनुग्रहः । ननु लिङादिभ्यः प्रवर्त्तनाऽवगम्यते । पराहतं चेदम्


क्रियायाः प्रवर्तकं वचनमिति । क्वचित् ज्ञानं शास्त्रं शब्दविज्ञानादसन्नि
कृष्टेऽर्थे विज्ञानमिति । वार्तिककारश्चाऽभिधाभावनामाहुरित्यभिधामिति ।
अत आह—प्रदर्शनार्थ चेदं, विशिष्टः शब्दो विधिरिति । अतोऽर्थशब्दाऽभि
धोच्चारणादिज्ञानं च कर्मकर्त्तृकरणभावसाधनेनोपदेशशब्देन यथायथमुच्यते ।
तेषु तेषु शास्त्रप्रदेशेषु चोदनाविधिशास्त्रशब्दा उपदेशशब्दा एवेत्यर्थः ।
अत्रैव लौकिकं निदर्शनमाह—प्रेषणादिवत् । कथमेतन्निदर्शन मि?त्यत
आह—तैरपि हि प्रेषणादिशब्दैः कर्मकरुणसाधनैर्यथाविवक्षमर्थादयो निर्दि
श्यन्ते । यद्यर्थभेदाऽभिधायित्वेन उत्कर्षः तर्हि प्राप्ताऽप्राप्तविवेकेनाऽर्थ एव
प्रवर्तको न शब्द इति चोदनालक्षणोऽर्थो धर्म इति शास्त्रकृद्ववचनव्याघातः
प्रसज्यत इत्याह—अर्थस्तर्हि प्रवर्तकः ।


परिहरति—सत्यं, शब्दोपि प्रवर्तकस्तत्प्रतिपादनात् । अयमभिसन्धिः ।
न तावत्साक्षादपेक्षितोपायताऽपि प्रवृत्तिहेतुः, तस्याः प्रवृत्तेः प्रागभावादपि
तु स्वज्ञानेन प्रवर्त्तयतीति तत्र शब्देनैव जन्यत इति यथाऽर्थस्तद्विषयत्वात्प्र
वर्तकस्तथा शब्दोऽपि तज्जनकत्वादित्यविशेषः । तथा च न व्याघातः ।
एतेन पूर्वार्धं कारिकाया व्याख्यातम् । अत्र च पुरुषार्थस्येति पुरुषो नियोज्यो
ऽभिमतः शुद्धस्येति नियोज्यार्थस्यैव न नियोक्त्रर्थस्येत्यर्थः । ननु यदि पुरुषा
र्थोपायाऽभिधायी शब्द उपदेशः, कथं तर्ह्यङ्गोपदेशः ? न खल्वङ्गानि
पुरुषार्थसाधनानि, अपि तु क्रत्वर्थानि । परिहरति—अपेक्षितो ह्यर्थोऽत्र
पुरुषार्थो, न हि जात्या कश्चित्पुरुषार्थो व्यवस्थितः । अन्यथा ग्रामादिरपि
न तथा स्यात् । तस्यापि स्वयमसुखवत् कदाचित्कथंचिदिष्यमाणत्वाच्चेन्न
तर्हि जात्या पुरुषार्थत्वम् । यथाह न्यायवादी 'सोऽयं प्राण्यर्थोऽपरिसंख्येयः
प्राणभृद्भेदस्याऽपरिसंख्येयत्वा416दिति । न चाङ्गकार्यं प्रति जात्यैवाऽपेक्षा
नास्ति पुरुषाणामित्याह—अपेक्षितश्चोपदिष्टसाधनस्य श्रेयःसाधनाऽनुग्रहः ।
अननुग्रहे साधनवैगुण्येन श्रेयसोऽजननात् ।


173

उपदेशो नियोज्यार्थकर्मा417प्रस्थितचोदनेति । नेदं पराहतम418 । तथा हि—


पुंसो नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः ।

प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥

प्रवृत्तिसमर्थो हि कश्चिद्भावाऽतिशयो व्यापाराऽभिधानः प्रवर्त्तना ।
सा च क्रियाणामपेक्षितोपायतैव । न हि तथात्वमप्रतिपद्य तत्र प्रवर्त्तते


अत्र चोदयति—ननु लिङादिभ्यः प्रवर्तनाऽवगम्यते । अन्यथा
तच्छ्राविणः प्रवृत्त्यनुपपत्तेः । न पुनः पुरुषार्थोपायता । न खलु भूतार्थप्रतीतिः
प्रवृत्तिहेतुः । पराहतं चेदमुपदेशो नियोज्यार्थकर्माऽप्रस्थित419प्रचोदनेति । यदि
हि नियोज्यप्रयोजनं कर्मभूतमाहुः कथमसावप्रवृत्तप्रवर्त्तना ? सेयं पराहतिः ।
नेदं पराहतं पराहतिपरिहारेण सर्व परिहृतं भवतीत्याशयः । कुतः ?
तथा हि—


पुंसो नेष्टाऽभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः ।

प्रेक्षावतां हि कायवचनचेष्टे प्रयत्नपूर्विके, प्रयत्नश्च रागपूर्वः, सुखा
नुशयी च रागो न दुःखे नाप्यसुखे420 भवितुमर्हति, द्वेषादुपेक्षणाच्च । क्रिया
च दुःखेत्यनुभवो लोकस्य । सा यदि सुखसाधनमपि न स्यान्नाऽस्यां सुखार्थिनः
प्रवर्त्तेरन् । चैते उपायाः साक्षात् सुखे प्रवर्त्तितुमीशते इति प्रेक्षावद्व्यापारो
परमप्रसङ्गः । तस्माद् दुःखरूपासु क्रियासु सुखसाधनतैवेच्छोपहारमुखेन
प्रवर्त्तयति । स्वविज्ञानेन चाऽसाविच्छां प्रवृत्तिहेतुमुपहरतीत्युक्तम् । यदि
पुनः शब्दः सुखसाधनतां न प्रतिपादयेन्न क्रियायां पुरुषं प्रवर्त्तयेत् । ननु
तथापीष्टसाधनतामात्रं शब्देन प्रतिपादितं, कुतः पुनरतः प्रवर्त्तनाप्रत्ययः ?
इत्यत आह—


प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम् ॥

तद् व्याचष्टे—प्रवृत्तिसमर्थो हि कश्चिद्भावाऽतिशयो व्यापाराऽभिधानः
प्रवर्त्तना । अयमर्थः । न वयं परिस्पन्दमेवैकं व्यापारमाचक्ष्महे, येनाऽस्पन्द
नात्मनः समीहितसाधनताया अप्रवर्त्तनात्मत्वेन पर्यनुयुज्येमहि, अपि तु
भावधर्म एव कश्चित्समीहितसाधनाऽनुगुणो व्यापारपदार्थः । तद्यथा आत्मनो
बुद्ध्यादिजननप्रवृत्तस्य मनःसंयोग एवाऽयं भावधर्मः421 । तद्वदत्रापि स्पन्दस्त
दितरो वा भावधर्मः प्रवृत्तिजननाऽनुकूलतया व्यापारविशेषः प्रवर्तना । न
चाऽसौ शब्दस्तद्भावना चेत्याह—सा च क्रियाणामपेक्षितोपायतैव । कुतः ?
174

कश्चित् । याप्याज्ञा422दिभ्यः प्रवृत्तिः सापि कथं चिदपेक्षितनिबन्धनत्वमुपा
श्रित्यैव । अन्यथाऽभावात् । ननु कर्त्तव्यमिति प्रतिपत्तेः प्रवृत्तिः । कथं


न हि तथात्वमपेक्षितोपायत्वमप्रतिपद्य तत्र क्रियासु प्रवर्त्तते कश्चित् ।
नन्वनपेक्षितोपायेऽप्याज्ञया राज्ञः प्रवर्त्तन्ते प्रेक्षावन्त इति कथमपेक्षितोपाय
तैव प्रवृत्तिहेतुः ? इत्यत आह—याप्याज्ञादिभ्यः प्रवृत्तिः साऽपि कथं
चिदपेक्षितनिबन्धनतामुपाश्रित्यैव । यद्यप्याज्ञादयो नियोक्त्रर्थकर्माणस्तथापि
तद्विषयसंपादनस्य कथंचिन्नियोज्याऽपेक्षितनिबन्धनत्वमप्यस्ति । तथा हि ।
तत्संपादनपरितोषित आज्ञापयिता समीहितमस्मै प्रयच्छति अहितं वा न
विधत्ते । तदिदमपेक्षितमुपाश्रित्य भृत्यस्य प्रवृत्तिः । कुतः पुनरेतदि?त्या
ह—अन्यथा तदनुपाश्रये प्रवृत्तेरभावात् न खलु यस्य यो न हिताऽहितप्राप्ति
परिहाराभ्यां यतते स तदाज्ञामनुरुध्यते । न चैतावतोपदेशस्याऽऽज्ञादिभिर
विशेषः, तेषां नियोजकाऽर्थसमुद्देशेन प्रवृत्तेरानुषङ्गिकत्वान्नियोज्यार्थस्योप
देशस्य तद्वैपरीत्यात् । तस्माल्लिङादिभ्यः प्रवर्तनाऽवगतिरुपपन्नाऽनुपपन्ना च
पराहतिरिति ।


अत्र केचिदाम्नायं प्रति श्राद्धमानिनः प्राहुः । ननु कर्त्तव्यमिति
प्रतिपत्तेः प्रवृत्तिः । इदमाकूतम् । कार्यदर्शनोन्नेयव्यापृतयः खल्वमी
लिङादयः । कर्यं च प्रवृत्तिलक्षणं वृद्धानां लिङादिश्रवणसमनन्तरमुपलभ्यते ।
तच्च बुद्धिपूर्वकं, स्वतन्त्रप्रवृत्तित्वात् अस्मत्प्रवृत्तिवत् । अनुमिता च
बुद्धिरस्मत्प्रवृत्तिहेतुबुद्धिगोचरचारिणी प्रवृत्तिहेतुबुद्धित्वात् अस्मत्प्र
वृत्तिहेतुबुद्धिवदिति । तस्याश्च विषयं स्वयमेव चक्षुरुन्मील्य पिण्डि
करोगं423 परित्यज्य पर्यालोचयन्तः शब्दव्यापारपुरुषाशयतत्समीहिततत्सा
धनताव्युदासेन कर्त्तव्यतामेव प्रतिपद्यामहे । तथा हि । स्तनपानादावपि
न जातु समीहितोपाय इत्येव प्रवृत्ताः स्मः, किं तु कर्त्तव्यमेतदिति । अतीते
वर्त्तमानेऽनागते च सामुद्रविदाख्याते एतत्ते भवितेतिवत्कर्त्तव्यतात्मना
प्रवृत्तेः । तदवगमे च तदात्मनि प्रवृत्तेः कर्त्तव्यतैव प्रवृत्तिहेतुरिति लिङादि
श्रवणाऽनन्तरा प्रवृत्तिः कर्त्तव्यताऽभिधानमेव लिङादीनामापादयति । तथा
च विदितसङ्गतितया लिङादयो वेदेऽपि तामेवाऽभिदधते । एतावांस्तु भेदो
लौकिकवचसः प्रमाणान्तराऽपेक्षप्रवृत्तित्वादपेक्षितोपायताप्रतीतिपुरःसरत्वाच्च
दुःखरूपक्रियाकर्त्तव्यताऽवगतेरपेक्षितोपायतां तत्प्रमाणभूतामन्तर्भाव्य कर्तव्य
ताऽवगतिः । अपौरुषेयस्तु वेदो न स्वार्थे प्रमाणान्तरमपेक्षत इत्यपेक्षितो
175

हि तथा प्रतिपद्यमानो न प्रवर्त्तेत ? यो हि स्वर्णमुपलभ्य मृत्तिकेत्याह
कस्तस्योत्तरं दद्यात् ? कः पुनरयमर्थः कर्त्तव्यमिति ? न कश्चित् ।
प्रतिभा । का पुनरियम् ? नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा424
प्रतिभाक्रियाविषयत्वे हि क्रियाप्रतीतिः स्यात् । सा च प्रवृत्तिहेतुः ।


पायताऽवगमनिरपेक्ष एव कर्त्तव्यताऽवगमहेतुः । तथा च सा वेदादवगम्य
मानाऽनुष्ठातारमधिकारिणं नियोज्यमपेक्षते, न पुनः साध्यमस्या एव,
ताद्रूप्यात् । नियोज्यश्च यत्र साध्यविशिष्टो भवेत् तत्र साध्यबुद्धिर्यथा
स्वर्गकामो यजेतेति । यत्र त्वसौ निमित्तवान्यथा यावज्जीवमिति निषिध्य
मानक्रियाकर्त्ता वा यथा न कलञ्जं भक्षयेदिति तत्र भगवानाम्नाय एव
निरस्ताऽखिलदोषाशङ्को भावार्थविषयं नञर्थविषयं वा कार्य हिताऽहित
साधनताऽवगमनिरपेक्षोऽवगमयन्प्रवृत्तिं निवृत्तिं वा विधत इति किमपेक्षितो
पायतयेति ।


नन्वपेक्षितोपायतामन्तरेण कर्त्तव्यमिति शतशोऽप्यभिधीयमानं न
प्रवृत्तये कल्पत इत्यत आह—कथं हि तथा प्रतिपद्यमानो न प्रवर्त्तेत ? शब्द
स्तावत्कर्तव्यतायां विदितसङ्गतिस्तामवगमयति । तथा नैमित्तिकनिषेधाऽ
धिकारयोरसौ प्रतीयमाना न शक्या नेति वक्तुम् । न चाऽपेक्षितोपायता
निवृत्तौ तस्या अपि निवृत्तिरिति साम्प्रतम् । सा हि तस्यां न प्रमाणम् ।
न चैकप्रमाणनिवृत्तौ प्रमाणान्तरेण प्रतीयमानं तदेव निवर्त्तितुमर्हति । न
हि संतमसे द्रव्यं चक्षुषा न गृह्यते इति न त्वचा व्यवस्थाप्यते । न च
निमित्तान्तरं नैमित्तिकाऽपूर्वं न कर्त्तव्यं प्रेक्षावता । असुखत्वे सति हिताऽहित
प्राप्तिपरिहाराऽनुपायत्वात् काकदन्तपरीक्षावदित्यनुमानं सम्भवति ।
आम्नायजन्मना कर्तव्यताबोधेन बाधितविषयत्वात् । तदाह—यो हि स्वर्ण
मुपलभ्य मृत्तिकेत्याह कस्तस्योत्तरं दद्यात् ? तस्मादनपेक्षादाम्नायात्
कर्त्तव्यताऽवगताऽनुष्ठान425माक्षिपत्येव । अन्यथा तत्त्वाऽनुपपत्तेः । तस्या
स्तन्नान्तरीयकत्वात् । तस्मात्सूक्तं कथं हि तथा प्रतिपद्यमानो न प्रवर्त्तेत ।


ननु यदि न हितसाधनता कर्त्तव्यता तर्हि तदर्थतत्त्वं वाच्यम्, न च
तदस्तीत्याशयवान्सिद्धान्ती पृच्छति—कः पुनरयमर्थः कर्त्तव्यमि?ति ।
तत्रान्तरे पूर्वपक्ष्येकदेशी प्राह—न कश्चित् । नन्वेवमसदर्था कर्त्तव्यताव
गतिरप्रमाणम् । अप्रमाणं च न व्यवहाराय कल्पत इत्यत आह426—प्रतिभा ।
ननु व्यभिचारादर्था427निश्चयात्मकमनैकान्तिकलिङ्गप्रसूतं संवेदनं प्रतिभेति
176

अप्रमाणं न व्यवहाराङ्गम् । संशयविपर्ययौ हि तथा । न हीदमित्थमनेन
कर्तव्यमिति अनुपजातप्रतिभाभेदः प्रवर्तते प्रत्यक्षाद्यवगतेऽप्यर्थे । तत्र हि
प्रमाणकार्य्यसमाप्तिः । प्रतिभानेत्रो हि लोक इतिकर्तव्यतासु समीहते ।


प्रतिभाविदः । न चाऽनिश्चयात्मकं विज्ञानं व्यवहाराङ्गं भवतीत्याशयवानाह—
का पुनरियम् ? एकदेशिन उत्तरं—नियतसाधनाऽवच्छिन्नक्रियाप्रतिपत्त्यनु
कूला प्रज्ञेति । न हि ते प्रतिभाविदः, ये संवेदनमनिश्चयात्मकं प्रतिभामाचख्युः ।
संशयो हि सः । वयं तु साध्यसाधनेतिकर्त्तव्यताऽवच्छिन्नायाः क्रियायाः प्रति
पत्तावनुकूलां तत्प्रतिपत्त्या कार्येऽनुष्ठानलक्षणे कर्त्तव्ये सहकारिणो कर्त्तव्य
मिति प्रज्ञां प्रतिभामध्यगीष्महि । एवं तर्हि क्रियैऽवास्या विषय इति न
निर्विषयेत्यत आह—प्रतिभाक्रियाविषयत्वे हि क्रियाप्रतीतिः स्यात् । सा च
त्रैकाल्याऽवच्छिन्नक्रियागोचरा । यथा पचति पक्ष्यत्यपाक्षीदिति । इयं
पुनरतीताऽनागतवर्त्तमानानामन्यतमेनाप्यनवच्छिन्नमद्भुतार्थमिव प्रतिभास
यन्ती प्रज्ञा । न पुनरस्याः परमार्थसद्विषयः, कालत्रयरहितत्वात् खपुष्पवत् ।
न खलु कुर्यामिति वर्त्तमानाख्या, करोमीत्यविशेषप्रसङ्गात् । नाऽनागता,
करिष्यामीति । नाऽतीता, अकार्षमिति । तदेषा न प्रमाण428मसद्विषयत्वान्न
संशयः एकान्ताऽवसायान्न विपर्ययः सर्वेषां सर्वत्र व्यवहारदर्शनात् । अत एव
चित्तवृत्तिं तामिमामाचक्षते विकल्परूपामाचार्याः शब्दज्ञानाऽनुपाती वस्तुशून्यो
विकल्प
इति वदन्तः ।


ननूक्तमप्रमाणं प्रतिभा कथं व्यवहारं प्रवर्तयेदि?ति, अत आह—सा
च प्रवृत्तिहेतुः । कुत एतदप्रमाणं न व्यवहाराङ्गमि?ति । संशयविपर्ययौ
हि तथा । प्रतिभा पुनस्ताभ्यामन्या व्यवहारं प्रवर्तयतीत्यभिप्रायः । तत्कि
मन्यतामात्रेण प्रवृत्तिहेतुः ? नैवमिति, तदन्वयव्यतिरेकाऽनुविधानात्प्रवृति
भावाऽभावयोः । तत्र व्यतिरेकं तावदाह—न हीदमित्थमनेन कर्तव्यमित्यनुप
जातप्रतिभाभेदः प्रवर्तते प्रत्यक्षाऽवगतेप्यर्थे । ननु प्रत्यक्षादेरेव हानोपादानो
पेक्षाः फलमिति किमर्थं प्रतिभा ? इत्यत आह—तत्र हि प्रमाणकार्यसमाप्तिः ।
प्रमाणानां हानादिलक्षणं कार्यं तत्प्रतिभाभेदे सति समाप्यते नाऽन्यथा । तेन
हानादिक्रियासु प्रवृत्तानि प्रत्यक्षादीनि काष्ठानीव पाके ज्वलनं प्रतिभारूपम
पेक्षमाणान्यपि नाऽकारणमित्युक्तं भवति । अन्वयमिदानीमाह—प्रतिभानेत्रो
हि लोक इतिकर्त्तव्यतासु समीहते । इतिकर्त्तव्यतास्वनुष्ठानेषु कायवचन
चेष्टासु समीहते प्रयतते कार्यमिति प्रतिभासाधनो हि लोक इत्यर्थः । तदनेन
क्रियाप्रतिपत्तावानुकूल्यं प्रतिभासु दर्शितम् । नन्वयं विकल्पः, स च शब्द
177

किं पुनरस्या निमित्तम् ? शब्दः । तत्र व्युत्पन्नानां साक्षाद्भावनामुखेन
वाऽप्रसिद्धशब्दनिबन्धनव्यवहाराणां बालादीनामनादिशब्दभावना । अन्यथा
आद्यकरणविन्यासाद्यसम्भवात् । यथोक्तम् ।


आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् ।

स्थानानामभिघातश्च न विना शब्दभावनाम् ॥

ज्ञानाऽनुपातीति तद्विदः । न च प्रतिभा शब्दज्ञानमनुपतति । बालादीनां
तदभावेन तदनुत्पादादप्रवृत्तिप्रसङ्गात् । तस्मान्निमित्तान्तरं वाच्यम्, न च
तदस्तीत्याशयवानाह—किं पुनरस्या निमित्तम् ? उत्तरं—शब्दः429 । तत्र ये
तावद् व्युत्पन्नास्तेषां प्रतिभायाः साक्षाद्भावनामुखेन वाऽप्रसिद्धशब्दनिबन्धन
व्यवहाराणां बालादीनाम् ।


नन्वियं षट्वभ्यासाऽऽदरप्रत्यययोर्निर्भावनानाऽसति पूर्वाऽनुभवे भवितु
मर्हति, अनुभवोऽप्यविदितसंबन्धशब्दविज्ञानजन्मा नास्ति । नाऽस्मिन जन्मनि
बालादीनां प्राग्भवीया तु भावना सर्वसंस्कारच्छिदः प्रयाणात् ध्वंसतेस्मेति
न सम्प्रतितनीं प्रतिभां भावयेत्, भावने वा जात्यन्धवधिरादयस्तज्जन्माऽनु
भूतानिव जन्माऽन्तराऽनुभूतान् रूपशब्दादीनपि व्याचक्षीरन्नित्यत आह—
अनादिशब्दभावनाऽवश्याऽभ्युपेतव्या । कुतः ? आद्यकरणविन्यासादीनामन्यथा
ऽसंभवात् । यथोक्तं प्रतिभाविद्भिः ।


आद्यः करण430विन्यासः प्राणस्योर्ध्वं समीरणम् ।

स्थानानामभिघातश्च न विना शब्दभावनाम् ॥

जातमात्रः खल्वयं बालकः पित्रा मुखहुते मधुसर्पिषी जिह्वया लेढि,
सोऽयमाद्यः करणविन्यासः । प्राणांश्चोर्ध्व समीरयति यच्छ्वसतीत्युच्यते ।
अपि चोदीरितेन वायुना हृदयादीनि स्थानान्यभिहन्ति यतः शब्दभेद
आविरस्ति । तदेतत्सर्वं प्राग्भवीयशब्दभावनाविजृम्भितम् । अत्र प्रयोगः,
बालानामेवंविधा चेष्टा कर्त्तव्यताऽवगतिपूर्विका स्वतन्त्रचेतनप्रवृत्तित्वाद्या
या स्वतन्त्रचेतनप्रवृत्तिः सा सा कर्तव्यताऽवगतिपूर्विका यथाऽस्मदादीनाम् ।
तथा विवादाध्यासिता कर्तव्यताऽवगतिः शब्दयोनिः कर्त्तव्यताऽऽकारत्वात्
यो य एवमाकारः स सर्वः शब्दयोनिर्यथाऽस्मदादीनाम् । स च शब्दः
साक्षादनुपलभ्यमानो भावनामुखेनाऽधिकरणसिद्धान्तन्यायेन करणभाव
मापद्यते । भावना च यथाकार्यदर्शनोन्नेया यावत्कार्यदर्शनं व्यवस्थाप्यत इति
न जात्यन्धबधिरादीनां जन्मान्तराऽनुभूतरूपादिव्याख्यानप्रसङ्गः ।


178

विच्छिन्नप्रतीतीनामपि च पदार्थानां किं कथमनुसन्धीयेत, विचार
विकलाऽप्रत्यवमृष्टपूर्वशक्तिः समाविष्टपूर्वशक्तिप्रतिभासेवोदीयमानोपश्लेषं


व्युत्पन्नानामपि शब्दभावनायोनिरस्ति प्रतिभेत्याह—विच्छिन्नप्रति
पत्तीनामपि च पदार्थानां किं कथमनुसंधीयत इति विचारकल्पनाप्रत्यवमृष्ट
पूर्वशक्तिः समाविष्टपूर्वशक्तिप्रत्यवभासेवोदीयमानोपश्लेषं विदधाति ।
अयमर्थः । संतापतप्ततनवो हि शीतह्रददर्शनमात्रादप्सु मिमङ्घवः प्रवर्त्तन्ते,
नान्तरा विचारयन्ति । दृश्यमानह्रदगता आपस्तापमपनेतुं समर्थाः सति
शिशिरभावे तोयत्वाद्यतोयं शिशिर तत्तत्सर्वं तापाऽपनोदनसमर्थं यथा
गङ्गातोयम्, वयं च तप्तास्तदिह तत्प्रशमनाय निमज्जाम इति । न चेतेषां
परस्परोपश्लेषमन्तरेण कर्त्तव्यता । न वास्यामसत्यां स्वतन्त्रचेतनप्रव्त्तिः ।
न चोपश्लेषे समुदाचरद्वृत्ति किंचित्प्रमाणमस्ति । तस्मादसंविदितरूपा
शब्दभावनैव इदमित्थमनेन कर्त्तव्यमिति प्रतिभाहेतुरास्थेयः । न चैवं वाच्यं,
प्राग्भवीयं तज्जन्मजं वा यत्र यत् प्रतिभाति तत्र तद्भावनाबीजमस्तु, किं
शब्देने?ति । आनुमानिकाऽनुभवजन्मनो भावनाया भूतार्थगोचरत्वेन
कर्त्तव्यताऽऽकारप्रतीत्यकारणत्वात् । कर्त्तव्यताकाररहितस्य चाऽत्रोपश्लेष
मात्रस्य प्रतीतेः । अत्र किं कथमनुसंधीयते इति विचारविकलेति अनुमान
बीजभूतानां धर्मिस्वरूपदर्शनतद्धर्मसंदेहजिज्ञासापक्षहेतुधर्मपरामर्शप्रमाणान्त
राबाधानामभावं सूचयति । अप्रत्यवमृष्टपूर्वशक्तिरिति व्याप्तिस्मरणा
ऽभावमाह । न जातु गृहीतव्याप्तिरपि तस्या अस्मरन्ननुमातुमर्हति ।


ननु न यदि पूर्वशक्तिपरामर्शः किमिति तापदूनं शिशरह्रदाऽवगाहने
प्रवर्त्तयेन्न दहनज्वालाकलापाऽऽलिङ्गने ? एतन्निराकरोति—समाविष्टपूर्व
शक्तिप्रत्यवभासान्नेदमनुमानं येन पूर्वशक्तिपरामर्शमपेक्षते, अपि तु स्वका
रणात्पूर्वशक्त्याकारोपजायमाना क्वचित्प्रवर्त्तयति क्वचिन्न । ननु यदि
पूर्वशक्त्यवभासा प्रतिभा तर्हि पूर्वैव शक्तिरस्या विषय इति न निर्विषयेति,
एतन्निराकरोति—इवेति । न तु सैव । तथा हि । कर्त्तव्यतावभासा प्रतिभा
पूर्वशक्तिमपि तदवच्छेदकतया गोचरयति, कर्तव्यता च न परमार्थसतीति
तदवच्छेदेन प्रतिभारूढेनात्मना शक्तिरप्यवस्तुसती । स्वरूपेण तु सत्त्वम
प्रयोजकं प्रतिभायामनारोहात् । सेयमेवंविधा प्रतिभा भावानामुपश्लेषं
विदधाति । कुतः ? तादर्थ्यात्प्रवृत्त्यर्थत्वादस्याः ।


ननु भवतु प्रवृत्त्यर्था भावना431; उपश्लेषविधानादित्यत आह—अनुप
श्लेषे तदभावात् । विशिष्टार्थप्रतिपत्तिनिबन्धनो व्यवहारोऽनविच्छिन्न
179

विदधाति । तादर्थ्यादनुपश्लेषे तदभावात् । दुर्ज्ञानोपायेषु च प्राज्ञैरपि
स्वरविशेषाश्रयभेदेषु पक्षिणां पूर्वं शब्दभावनाऽनुगमात्प्रत्युत्पन्नशब्दव्यापारा432
प्रतिभा प्रवृत्तिनिबन्धनं, नोपायज्ञानम् । उपदेशाऽसकृद्दर्शनयोरभावात् ।
आहारविशेषप्रतिपत्तिश्च तज्जातीयानामविदितप्रीत्युपायत्वेन प्रथमज्ञान
निबन्धना न भवेत् । जातिभेदाऽभिव्यक्तप्रतिभाभेदानां प्लवनादिक्रियायां
प्रवृत्तिश्चाऽज्ञातोपायानामेकजातीयानां च रागादिमयी प्रवृत्तिः, शाश्वतिक-


प्रतिपत्तिपदार्थमात्रान्नोत्पत्तुमर्हतीत्यर्थः । अपि च यत्प्राज्ञानामपि प्रमाणैरे
कान्तदुष्करं तन्मन्दधियामपि पक्षिणां प्रत्युत्पन्नशब्दव्यापाराभावेऽपि
पूर्वशब्दभावनाऽनुगमलब्धजन्मप्रतिभाभेदवशादीषत्करमिति प्रमाणेभ्योऽपि
सामर्थ्याऽतिशयं प्रतिभाया दर्शयति—दुर्ज्ञानोपायेषु च प्राज्ञैरपि स्वरविशेषाऽ
ऽश्रयभेदेषु पक्षिणां पूर्वशब्दभावनाऽनुगमाद्विप्रकृष्टशब्दव्यापारा प्रतिभा
प्रवृत्तिनिबन्धनम् ।


ननूपायज्ञानमेव प्रमाणभूतमस्ति, तन्नः प्रवृत्तिनिबन्धनमिति किं
प्रतिभया ? इत्यत आह—नोपायज्ञानं प्रवृत्तिनिबन्धनम् । कुतः ? उपदेशा
ऽसकृद्दर्शनयोरभावाद्धि कारणम् उपायज्ञानं कारणद्वयनिवृत्तौ निवर्त्तते धूम
इव धूमध्वजनिवृत्तावित्यर्थः । अथ कुलायनिर्माणे कलविङ्कानां स्वरभेद
विकारे च मधौ पुंस्कोकिलानामुपायज्ञानबीजमसकृद्दर्शनमध्यारोप्येतेत्याह—
आहारविशेषप्रतिपत्तिरस्मदादिभिरेतदादरणीयमिति प्रतिभेति यावत् । तज्जा
तीयानां तज्जातिर्येषां तेषां समानजातीयानामुत्पन्नमात्राणामसकृद्दर्शनाऽभावा
दविदितप्रीत्युपायत्वेन प्रथमज्ञाननिबन्धना न भवेत् । प्रथमग्रहणेनाऽसकृद्दर्शना
ऽभावं सूचयति ।


नन्वनादित्वात्प्रेत्यभावस्य पुनः समानाऽसमानजातीयविविधदेहोपधान
समधिगततत्तज्जातिनियततत्तद्भावनानिचयस्यैकस्यामपि जातौ समस्त
प्रतिभोदयप्रसङ्गः, कारणसन्निधानादित्यत आह—जातिभेदाऽभिव्यक्त
प्रतिभाभेदानाम् । एतदुक्तं भवति । येन कर्माशयेन यदुपात्तं जन्म स
तज्जन्मोचितामेव भावनामभिव्यनक्ति, न जात्यन्तरोचिताम् । तस्यास्तत्रा
ऽनुपयोगात् । अभिव्यक्तभावनाभेदः प्रतिभाभेदमुत्पादयन्नभिव्यनक्ति । उत्प
त्तौ सत्यां प्रतीतेः प्लवनादिक्रियाप्रवृत्तिश्चाऽज्ञातोपायानां जातमात्राणां चक्र
वाकादीनां न भवेत् । एकजातीयानां च पारावतीरगादीनां रागद्वेषमयी
प्रवृत्तिर्जातमात्राणामज्ञातसुखदुःखोपायानां न भवेत् । शाश्वतिकविरोधिना
महिनकुलादीनां द्वेषवती प्रवृत्तिर्न भवेत् ।


180

विरोधानां द्वेषप्रवृत्तिः । अतो नेष्टाऽभ्युपायमात्रं प्रवृत्तिहेतुः, अपि तु प्रति
भेत्यादर्शयन् वृद्धाः । यथाऽवोचन्—


उपश्लेषमिवाऽर्थानां सा करोत्यविचारिता ।

सार्वरूप्यमिवापन्ना विषयत्वेन वर्त्तते ॥

साक्षाच्छब्देन जनिता भावनाऽनुगमेन वा ।

इतिकर्त्तव्यतायां तां न कश्चिदतिवर्त्तते ॥

प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति ।

व्यवहाराः प्रवर्त्तन्ते तिरश्चामपि तद्वशात् ॥

433पूर्वपक्ष्येकदेशी प्रकृतमुपसंहरति—अतो नेष्टाऽभ्युपायता प्रवृत्तिहेतुरपि
तु प्रतिभेति । एतच्चाऽदर्शयन् वृद्धाः । यदवोचन्—


उपश्लेषमिवार्थानां सा करोत्यविचारिता ।

अविचारिते किं कथमनुसंधीयत इति विचारविकलेति व्याकृतम् । न
चासौ व्यतिरिक्तविषयेत्याह—


सार्वरूप्यमिवापन्ना विषयत्वेन वर्त्तते ।


विच्छिन्नप्रतिपत्तीनां तापह्रदतोयादीनां सहसोपश्लेषं विदधाति । तेषां
सार्वरूप्यमापन्नेव न त्वापन्ना । तेषां तदारोहिणां वस्तुसत्ताया विचाराऽसह
त्वात् । तस्मात्प्रतिभैव ताद्रूप्यमापन्ना विषयत्वेन वर्तते । न तद्व्यतिरिक्तो
ऽस्ति विषयः । एतदपि च विच्छिन्नाप्रतिपत्तीनामपि बहुपदार्थानां समाविष्ट
पूर्वशक्तिप्रत्यवभासेवोदीयमानेति व्याख्यातम् । न चेयमाकस्मिकी, न वा
प्रमाणभूताऽपि न व्यवहाराङ्गमित्याह—


साक्षाच्छब्देन जनिता भावनाऽनुगमेन वा ।

इति कर्तव्यतायां तां न कश्चिदतिवर्त्तते ॥

अप्रमाणभूतामपि च निर्विषयतया व्यवहारान् प्रत्यन्तरङ्गतया
चाऽव्यभिचारितया च ।


न केवलं प्रेक्षावतां मनुष्याणामपि तु—


प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति ।

व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ॥

तदुदाहरणप्रचयमात्यन्तिकप्रसिद्धिख्यापनायाह अन्यथा



181
स्वरवृत्तिं विकुरुते434 मधौ पुंस्कोकिलः कथम् ।

जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम् ॥

आहारप्रीतिविद्वेषप्लवनादि435क्रियासु च ।

जात्यन्वयप्रसिद्धासु436 प्रयोक्ता437 मृगपक्षिणाम् ॥

उच्यते—

न निरालम्बनं ज्ञानं क्रियासाधनयोगिनि ।

सामान्येऽस्मिन्विप्रकृष्टे यच्छब्दवदुपायधीः ॥

खा खलु प्रतिभाऽऽलम्बनवती न वा ? आलम्बनवती चेत्तदेवाऽव
बोद्धव्यं प्रवृत्तिनिबन्धनं, न च तदन्यदीहितोपायतायाः ।


स्वरवृत्ति विकुरुते मधौ पुंस्कोकिलः कथम् ।

जन्त्वादयः कुलायादिकरणे शिक्षिताः कथम् ॥

आहारप्रीतिविद्वेषप्लवनादिक्रियासु कः ।

जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥

तत्र सिद्धान्ती पूर्वपक्ष्ये438कदेशिनमनन्तरतया निराकरोति—


उच्यत इति ।


न निरालम्बनं ज्ञानं क्रियासाधनयोगिनि ।

सामान्येऽस्मिन्विप्रकृष्टे यच्छब्दवदुपायधीः ॥

यद्यपि प्रतिभा निर्विषयेत्युक्तं, तथापि कदाचिदिदमभ्युपगतसिद्धान्त
मात्रं स्यान्न तात्त्विकमिति दूषणाऽभिधित्सया विकल्पितम् । सा खलु प्रतिभा
आलम्बनवती न वा । तत्र प्रथमं पक्षमाश्रित्याह—आलम्बनवती चेत्तदेव
वा बोध्यं प्रवृत्तिहेतुर्न प्रतिभा । नन्वेतावतापि किमभिमतसिद्धिः ? इत्यत
आह—न च तदन्यदीहितोपायतायाः । एतच्चोपरिष्टान्निपुणतरमुप
पादयिष्यते । तथा चाऽभिमतसिद्धिः ।


द्वितीयं पक्षमवलम्बते परः । ननु न विज्ञानं वाक्यविषयं सम्भवति ।
विकल्पाऽसहत्वात् । निराकारस्य वा विज्ञानस्य तद्विषयः साकारस्य वा ।
न तावन्निराकारस्य । विषयलक्षणाऽयोगात् । तथा हि यदि सत्त439या
विषयः सर्वेऽर्थाः सर्वेषां सत्तामात्रस्याऽविशेषाद्विषया इति सर्वसर्वज्ञतापत्तिः ।
अथोत्पादकत्वाद्विषयत्वं तच्च कस्यचिदेवार्थस्य कस्यचिदेव प्रतिपत्तुः कस्य
चिदेव प्रत्ययं प्रतीति नाऽतिप्रसङ्गः, तथापि चक्षुरादीनामप्युत्पादकत्वाद्वि
षयत्वं प्रसज्येत, विज्ञानसमये च तदुत्पादकस्याऽतीतत्वात् । क्षणिकत्वेन
कार्यकारणयोरयौगपद्यात् । वर्तमानताज्ञानाऽभावप्रसङ्गः । एमसामग्री
182 प्रतिबन्धेन वा वर्त्तमानविषयत्वे नेत्रादीनामपि तदेकसामग्रीनिवेशिना
विज्ञानकालानां ग्रहणप्रसङ्गः ।


स्यादेतत् । प्रत्ययः स्वकारणाऽऽसादितसामर्थ्यभेदः कचिदेवाऽर्थ
वर्त्तमानमवभासयति न सर्व, स हि तस्य महिमेति न नेत्रादिविषयता ।
यथाऽऽहविषयग्रहणं धर्मो विज्ञानस्येति । अत्रैतदालोचनीयं, किं विषयः
पुनरयं सामर्थ्यभेदः स्वकारणाऽधीनजन्मा विज्ञानस्ये ?ति । अर्थविषय इति
चेत् ? किमयमस्य निर्वर्त्त्यो यथा संयवनस्य पिण्डः, विकार्यो वा यथाऽवघा
तस्य व्रीहयः, संस्कार्यो वा यथा प्रोक्षणस्योलूखलादिः प्राप्यो वा यथा
दोहनस्य पयः ? किमनेनाऽनभ्युपेताऽऽरोपणेन ? अर्थप्राप्तौ तु विज्ञानं
समर्थमिति ब्रूमः । का पुनरियं प्राप्तिः ? प्रमितिरर्थधर्मः कंचिदेव प्रमातारं
प्रति द्वित्वादिसंख्येवाऽपेक्षाबुद्धिमन्तं प्रति बुद्धिध्वंसाच्च ध्वंसते द्वित्वादिक
मिवाऽपेक्षाबुद्धिविनाशादिति चेत् । न तावदुन्मीलितलोचना द्वि440त्वादिक
मिव तद्धर्म प्रमितिमीक्षामहे । अपि चाऽतीतानागतयोरप्रमितिप्रसङ्गः । न
ह्यस्ति सम्भवः, अप्रत्युत्पन्नो धर्मी धर्मश्च तस्य प्रत्युत्पन्न इति ।


यद्युच्यते, न विज्ञानादन्योऽर्थप्रकाशः किं तु विज्ञानप्रकाश एव सः ।
विज्ञानप्रकाशश्च विज्ञान441मेव । कथमन्यप्रकाशोऽन्यस्येति चेत् । स्वभाव
भेदात् । रूपादयो हि स्वप्रत्ययादुपजायमाना नात्मनः परस्य वा
प्रकाशकाः, ज्ञानं तु स्वप्रत्ययसमासादितजन्माऽऽत्मपरप्रकाशनपरमार्थ न
जातु तदर्थमन्तरेण दृष्टरूप पश्चाद्येन सम्बध्यते परशुरिव शुद्धः स्वकारणा
ऽधीनजन्मा पश्चाच्छिदया, किंत्वर्थसहितमेवेति न पर्यनुयोगमर्हति । न हि
परशुः स्वकारणादयोमयस्तत्त्वे किंचिदपेक्षते पर्यनुयुज्यते वा । स्वभावभूतं
चाऽस्य परप्रकाशनमप्रकाशननिवृत्त्या कथंचित्कल्पितभेदं फलमिति स्वपर
प्रकाशनसामर्थ्यमसामर्थ्यनिवृत्त्या कथंचित्कल्पितव्यतिरेकेण442 प्रमाणमिति
न निर्विषयं सामर्थ्यमिति ।


तत्र ब्रूमः । कः पुनरर्थः स्वपरप्रकाशनपरमार्थं विज्ञानमि?ति ।
यदि प्रकाशनस्वभावं, सिद्धमेतत् । अथ परस्परसम्बन्धस्वभावं, कः पुनरेषां
सम्बन्धः ? विषयविषयिभावः सम्बन्ध इति चेत् । तस्याऽर्थज्ञानसमवायेन
नानात्वमनेकवृत्तितया प्रसज्येत । तथा च ते एव तत्त्वम् । अतीताऽनागता
ऽर्थवृत्तिता च कथमस्येत्यभिहितप्रायम् । विज्ञानमात्राऽऽश्रयत्वे तु कथम
183 स्याऽर्थाऽन्वयः ? तस्मादात्मपरप्रकाशनपरमार्थ विज्ञानमिति वर्णयता
बलाद्विज्ञानतादात्म्यं नीलादेरभ्युपगतं भवति । तथा च निराकारं विज्ञानं
प्रति विषयलक्षणाऽयोगात् साकारस्य विषयोऽर्थ इति ।


अपि च विज्ञानप्रकाश एव चेदर्थप्रकाशस्ततस्तद्भेदेनाऽर्थभेदो
व्यवस्थापनीयः । तस्य च निराकारतया विशेषस्याऽभावात् इदं नीलस्य
संवेदनमिदं पीतस्येति विभागाऽभावादर्थक्रियाविशेषाऽर्थिनो न प्रवर्त्तेरन् ।
आकारभेदवत्त्वे तु विज्ञानस्य नीलसारूप्यं व्यवस्थापनहेतुत्वात् प्रमाणं
संविद्रूपता त्वस्य नीलेऽर्थे व्यवस्थाप्यमानत्वात् फलम् । यद्यपि सारूप्यं
विज्ञानं चेत्येकमेव तत्त्वं तथापि कथंचिदेकव्यावृत्तिनिष्ठरूपाऽवगाहन
स्वभावैर्विकल्पैर्व्यावर्त्यभेदाऽऽरोपितभेदं प्रमाणफलभावमश्नुते । यदाह—"
हि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राऽविशेषादविशेषप्रसङ्गात् ।
तां तु सारूप्यमाविशत्स्वरूपवन्तं घटयेदिति । तत्सारूप्यतदुत्पत्तिभ्यां च
विषयत्वेन नेन्द्रियादिषु तत्प्रसङ्गः । अर्थाऽऽहिताऽऽकारवेदनमेव चाऽर्थवेदनं
ज्ञानाकाराश्च वर्त्तमाना इति वर्त्तमानताऽप्युपपन्नेति । यथाह—


भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।

हेतुत्वमेव तद् युक्तं ज्ञानाऽऽकाराऽऽर्पणक्षमम् ॥ इति ।

तथाप्युक्तं स्यादर्थवेदनमिति । तस्मात्साकारज्ञानगोचरोऽर्थ इति
सौत्रान्तिकाः प्रपेदिरे ।


तदिदमनुपपन्नम् । तथा हि । साकारं विज्ञानमर्थविषयमित्यनुभवाद्व्य
वस्थाप्यतेऽनुमानाद्वा । न तावदनुभवः स्वाकारमात्रपर्यवसायी नीलमपरं
गोचरयति । नीलमिति हि प्रतिभासो न पुनर्नीले इति । न च भिन्नं सद्वि
षयो भवितुमर्हतीत्युक्तम् ।


स्यादेतत् । द्विविधो हि विषयः प्रमाणानां, ग्राह्योऽध्यवसेयश्च ।
तद्यथा प्रत्यक्षस्य ग्राह्यः क्षण एकोऽध्यवसेयश्च प्रवृत्तिविषयः सन्तानः ।
अन्यथाऽर्थक्रियाऽर्थिनः प्रमाणमवर्त्तकं स्यात् । प्रवृत्तिविषयोपदर्शनं हि
प्रवर्तकत्वं प्रापकत्वं च प्रमाणानाम् । न च ग्राह्यक्षण एव प्रवृत्तिविषयास्तस्य
तदानीमतीतत्वात् । सन्तानस्तु स्यात् । न चाऽसौ ग्राह्य इत्यध्यवसेयत्व
मभ्युपेतव्यम् । तथाऽनुमानविकल्पस्यापि ग्राह्यं सामान्यमन्यव्यावृत्तिरूपम् ।
अध्यवसेयस्तु प्रवृत्तिविषयोऽर्थक्रियाक्षमः । प्रवृत्तिविषयाऽपेक्षं हि प्रामाण्यं
तयोः । यथाह—न ह्याभ्यामर्थं परिच्छिद्याऽध्यवसायप्रवर्तमानोऽर्थक्रियायां
विसंवाद्यते
इति । तदेवं बाह्यमग्राह्यमध्यवसेयतया विषय इति तत्राऽध्य
वसायार्थाऽपरिज्ञानात् विकल्पोऽध्यवसायः । तत्रानुमानं विकल्परूपत्वात्त
184 द्विषयं तु विकल्पजननादिति चेत् । ननु विकल्पोऽपि स्वाऽऽकारविषयत्वात्कथं
बाह्यमध्यवसातुमर्हति ? यदि मन्येत न विकल्पानां विषयः स्वाकारोऽपि
तु संवेदनस्य । प्रत्यक्षस्य हि विकल्पविषयो यो विकल्प्यते । न च स्वरूपं
विकल्प्यते । तस्य सर्वतो व्यावृत्तस्याऽभिलापसंसर्गयोग्यत्वाऽभावाद्विशद
प्रतिभासत्वाच्च । तस्मादात्मन्यविकल्पाः स्वाऽवभासं बाह्यतया विकल्पयन्त
स्तत्र तत्र प्रवर्तयन्ति स्वव्यवहारार्थिनः । पारम्पर्येण च बाह्यादुत्पत्तेस्तत्प्रति
बन्धात्तत्प्राप्तेर्न विसंवादयन्ति लोकमिति । यदाह—स्वप्रतिभासेऽनर्थे
ऽर्थाध्यवसायेन प्रवृत्ति
रिति । आह अनर्थे स्वभासमर्थमध्यवस्यतीति निर्वच
नीयमेतत् । नन्वर्थमारोपयन्तीति किं विकल्पस्य स्वरूपाऽनुभवाऽऽरोप उत
व्यापारान्तरं स्वरूपाऽनुभवः ? न पूर्वः कल्पः । अनुभवसमारोपयोर्विक
ल्पाऽविकल्परूपतया द्रंवकठिनवत्तादात्म्याऽनुपपत्तेः । व्यापारान्तरत्वे क्रमः
समानकालता वा । न तावत् क्रमः । क्षणिकस्य विज्ञानस्य क्रमवद्व्यापारा
ऽयोगादक्षणिकवादिनामपि बुद्धिकर्मणोर्विरम्य व्यापाराऽयोगान्न क्रमवद्व्या
पारसम्भवः । अनुभवसमारोपौ समानकालाविति चेत् । भवतु समान
कालत्वं केवलमात्मभावाऽवस्थित एव वेद्यः । परभाववेदने स्वरूपवेदनाऽनु
पपत्तेः । तथा चात्मज्ञानस्य ग्राह्यग्राहकाऽऽकाराऽनुभूतोऽर्थश्च समारोपितः ।
न त्वात्माऽवेद्यमाने समारोपितो443 नार्थः समारोप्यमाणः प्रत्यक्षवेद्यः । स च
समारोपः सताऽर्थस्याऽसतो वा ग्रहणमेव । न च ज्ञानाऽतिरिक्तस्य ग्रहण
सम्भवतीत्युक्तम् । स्वप्रतिभासस्य बाह्याद्भेदाऽग्रहो बाह्यसमारोपस्ततो
बाह्ये प्रवृत्तिरिति चेत् । स किं गृह्यमाणे बाह्ये न वा ? न तावद् गृह्यमाणे ।
उक्तं ह्येतत् न तद्ग्रहः सम्भवतीति । अगृह्यमाणे तु भेदाऽग्रहेण न
प्रवृत्तिनियमः स्यात् । अन्येषामपि तदानीमग्रहणात् । अन्यत्रापि प्रवृत्ति
प्रसङ्गात् । तस्मान्नाऽनुभवव्यवस्थाप्यो नाप्यनुमानव्यवस्थाप्यः । तदपि
प्रत्यक्षवदेव ग्रहीतुमध्यवसातुं वा बाह्यं नाऽर्हतीत्युक्तप्रायम् । न च तादृशो
बाह्यप्रतिबन्धस्तदात्मा तत्कार्यो वा हेतुरप्यस्ति । नन्वयमस्ति । ये
यस्मिन्सति कादाचित्कास्ते सर्वे तदतिरिक्तहेतुसापेक्षा यथा विच्छिन्नाऽऽगम
वचनप्रतिभासप्रत्ययाः सन्तानान्तरापेक्षाः । तथा च विवादाध्यासिताः
सत्यप्यालयविज्ञानसन्ताने षडपि प्रवृत्ति444प्रत्यया इति स्वभावहेतुः । यश्चा
ऽसावालयविज्ञानसन्तानाऽतिरिक्तः सोऽर्थो वासनापरिपाकप्रत्ययकादाचित्क
त्वात् कदाचिदुत्पाद इति चेत् । नन्वेकसन्ततिपतितानामालयविज्ञानानां
तत्तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना । तस्याश्च स्वकार्यजननं प्रत्याभिमुख्यं
परिपाकस्तस्य च प्रत्ययः स्वसन्तानवर्त्तिपूर्वक्षणः । सन्तानान्तरापेक्षाऽनभ्युपग
185 मात् । तथा च सर्वेऽप्यालयसन्तानपतिताः परिपाकहेतवो, न वा कश्चि
दपि । विशेषाऽभावात् । यो यथाऽभिप्रेतः परिपाकहेतुः क्षण आलयसन्ता
नपतितस्तथा सर्वेऽपीत्यविशेषः । क्षणभेदाच्छक्तिभेदस्तस्य च कादाचित्क
त्वात्कार्यकादाचित्कत्वमिति चेत् । नन्वेवमेकस्यैव नीलविज्ञानजननसामर्थ्य
तत्प्रबोधजननसामर्थ्य चति क्षणान्तरस्य तन्न स्यात् । सत्त्वे वा कथं
क्षणभेदाच्छक्तिभेदः ? इत्यालयसन्तानवर्तिनः सर्वे समर्था इति समर्थहेतु
सद्भावे वा कार्यक्षेपाऽनुपपतेः । स्वसन्तानमात्राऽधीनत्वे निषेध्यस्य कादा
चित्कत्वस्य विरुद्ध सदातनत्वम्, तस्योपलब्ध्या च कादाचित्कत्वं निवर्त्त
मानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः । न च सन्तानान्तर
निमित्तत्वं सर्वेषां प्रवृत्तिविज्ञानानां विज्ञानवादिभिरङ्गीकृतमपि तु कस्य
चिदेवाऽऽगमवचनप्रतिभासस्य विज्ञानस्य । अपि च सन्तानान्तरनिमित्तत्वे
तस्यापि सदा सन्निधानान्न कादाचित्कत्वं स्यात् । न खलु सान्द्रतरस्य
सन्तानस्य कादाचित्कत्वस्य देशतो विप्रकर्षसम्भवो, विज्ञानवादे व्यतिरिक्त
देशाऽभावात् अमूर्त्तत्वाच्च विज्ञानानामदेशात्मकत्वात् । नापि कालतः ।
अपूर्वसत्त्वप्रादुर्भावाऽनभ्युपगमात् । तस्मादनुमानमस्ति445 बाह्यसाधनमिति
तदिदमनुपपन्नम् । स्वसन्तानमात्रप्रभवत्वेऽपि प्रत्ययकादाचित्कत्वोपपत्तौ
सन्दिग्धविपक्षव्यावृत्तिकत्वेन हेतोरनैकान्तिकत्वात् । बाह्यनिमित्तत्वेऽपि
कथं कदाचिन्नीलसंवेदनं, कदाचित्पीतसंवेदनं, बाह्यनीलसन्निधाने स्वकारण
निबन्धनः शक्तिभेदोऽपि भविष्यति । सन्तानिनो हि क्षणभेदहेतवस्ते च
प्रतिकार्य भिद्यन्त एव सन्ताने सन्निधानाऽसन्निधानाभ्यामिति चेत् । अथ
पीतसन्निधाने किमिति नीलादिज्ञानं न भवति पीतज्ञानं वा भवति ?
सामर्थ्यादसामर्थ्याच्चेतरस्मिन्निति चेत् । कुतः पुनरयं सामर्थ्यभेदः ?
स्वहेतुभेदादिति चेत् । एवं तर्हि क्षणानामपि स्वकारणभेदनिबन्धनः
शक्तिभेदो भविष्यति । सन्ताना हि क्षणभेदहेतवः प्रतिकार्यं भिद्यन्त एव ।
न च सन्तानो नाम कश्चिदेक उत्पादकः समस्ति, यदभेदात् क्षणा न
भिद्येरन् । ननूक्तं न 446क्षणभेदाऽभेदाभ्यां शक्तिभेदाऽभेदौ, भिन्नानां क्षणानामे
कस्य सामर्थ्यस्योपलब्धेः । अन्यथैक एव पूर्वक्षणो नीलविज्ञानजननः स्यान्न
क्षणान्तराणीति न नीलाकाराणि विज्ञानान्तराण्युत्पद्येरन्, यदि भिन्नानां
नैकं सामर्थ्यम् । ननु नीलसन्तानिनामपि मिथो भिन्नानां नैकमस्ति नीला
कारादिसामर्थ्यमिति सन्निधाने ऽपि नीलान्तरस्य न नीलविज्ञानमुत्पद्यत ।
सन्तानिभेदेऽपि शक्त्यभेद इति चेत् । क्षणभेदेन किमपराद्धं ? येन तस्मिन्नपि
न भवति । अथ सन्तानिभेदे शक्तिभेद एव, तथा च कार्यभेदः । न हि यदे
186

निरालम्बनं तु ज्ञानमयुक्तमेव ।


कस्मिन्नीलाकारं ज्ञानं ज्ञानान्तरमपि नीलाकारं तदेव भवितुमर्हति । तद
स्माकं क्षणभेदेऽपि समानम् । अन्यत्राऽभिनिवेशात् । अपि चोत्पत्तिसा
रूप्याभ्यां विषयत्वे चक्षुरालोकसंस्काराणामपि यथाक्रमं रूपग्रहणं प्रति
नियमस्पृष्टताज्ञानजनकत्वसारूप्यैस्तदुत्पत्त्या च नीलवद्ग्रहणप्रसङ्गः ।
अत्यन्तसारूप्याद्वा विषयत्वे नीलविज्ञानसमनन्तरप्रत्ययस्य नीलार्थादपि
सदृशतरस्य नीलज्ञानविषयत्वाऽऽपत्तिः । सतोरप्युत्पत्तिसारूप्ययोरध्यवसाया
द्विषयभावः स चार्थ एव नान्यत्रेति चेत् । न । उक्तोत्तरत्वात् । निवेदित
मेतदधस्तात् । यथा नाऽध्यवसायगोचरो बाह्य इति ।


तदनेन प्रबन्धेन वेद्यत्वलक्षणो हेतुः समर्थितो विज्ञानवादिनाम् । स
चैवं प्रयोगमारोहति । यद्वेद्यते येन वेदनेन ततस्तन्न भिद्यते यथा ज्ञानस्या
ऽऽत्मा, वेद्यन्ते च नीलादय इति विरुद्धव्याप्तोपलब्धिः । निषेध्यभेदविरुद्धः
खल्वभेदस्तेन व्याप्तं वेद्यत्वं भिन्नस्य साऽऽकारनिराकारविज्ञानप्रवेदनीयस्या
ऽनुपपत्तेरिति प्रपञ्चितमधस्तात् । तस्माद्विरुद्धाऽभेदव्याप्तवेद्यत्वोपलब्धिरूपा
ऽनुपलब्धिरेव भेदाऽभावसाधनीति447स्थिता बुद्धीनां बाह्याऽनालम्बनत्वसिद्धिः ।


अतश्चैतदेवं सहोपलम्भनियमो ज्ञानस्यार्थेन । तथा हि । यद्येन
नियतसहोपलम्भनं तत्ततो व्यतिरिच्यते यथैकस्माच्चन्द्राद् द्वितीयश्चन्द्रः ।
नियतसहोपलम्भनज्ञानमर्थेनेति व्यापकविरुद्धोपलब्धिः । अभेदो हि सहोप
लम्भनियमेन व्याप्तः । न खलु नीलपीते भिन्ने नियमेन सहोपलभ्येते ।
तद्विरुद्धश्चाऽयं नियमः स्वविरुद्धमनियमं निवर्त्तयंस्तद्व्याप्तं भेदमपि निवर्त्त
यति । तद्व्यापकविरुद्धोपलब्ध्या भेदाऽभावसिद्धिः । यथाह सहोपलम्भ
नियमादभेदो नीलतद्धियोरि
ति । कथं तर्हि ज्ञानात्मकात्प्रतिपत्तुरर्थस्य
भेदबुद्धिर्नीलमेतदिति ? बलवद्वेद्यत्वसहोपलम्भनियमाऽनुमानेन बाधिता
भ्रान्तिरेव । यदाह भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवद्व्यम् इति ।


अपि च यः प्रत्ययः स सर्वो बाह्याऽनालम्बनः । यथा स्वप्नप्रत्ययः,
प्रत्ययश्च विवादाध्यासित इति स्वभावहेतुः । निरालम्बनं विज्ञानं तन्मध्य
पातिनी च प्रतिभेति सापि तथेत्यत आह—निरालम्बनं तु ज्ञानमयुक्तमेव ।
इदमत्राऽऽकूतम् । नैतन्निरालम्ब448नत्वे प्रमाणं भवितुमर्हति । तथा हि ।
किमनुभवसिद्धस्य नीलादेर्वेद्यस्य तत्त्वं हेतुः क्रियेत, अहो स्विदन्यस्य ? तत्र
यद्यनुभवसिद्धस्य ततोऽनहङ्कारास्पदमसितादिरूपं स्थूलं नीलादिविच्छिन्नं
वेद्यमनुभूयते, नास्याऽऽन्तरज्ञानस्वभावता शक्यसाधना । यथाहाचार्यः
187 बहिर्देशसम्बन्धः प्रत्यक्षमुपलभ्यते
इति । अथाऽन्यस्य । तस्याऽसिद्धं
वेद्यत्वम् । ज्ञानाकारत्वे चास्य न काचित्क्षतिः । यद्युच्येत नाऽनुभूतत्वमात्रस्य
हेतुत्वमपि त्वनुभूताऽवसितत्वस्य । अवसायश्च स्वभावत एकव्यावृत्तिनिष्ठ
रूपाऽवगाही न मनागपि व्यावृत्त्यन्तरमवगमयति । मा भूदिह सदभिलाप
विकल्पपर्यायता सर्वेषां गवादिशब्दविकल्पानाम् । व्यावर्त्त्यभेदाऽनुविधायिनश्च
व्यावृत्तिभेदाः । तदिहाऽवेद्यव्यावृत्तिकृतवेद्यत्वाऽवगाही विकल्पो नाऽबाह्य
व्यावृत्तिकृतं बाह्यत्वं विगाहत इति यदेव किंचित्पांसुलपादकेन हालिकेनापि
नीलादेर्वेद्यत्वमनुभूतावसितं तद् बाह्यत्वनिरासाय समर्थमिति न विरोधः ।
तदसत् । न खल्वेकाऽवसायागोचरतया विरोधमापादयामो, ऽपि तु यद्बाह्यत्वं
स्थूलत्वं चाऽनुभूतावसितं नीलादेस्ताभ्यां विरोधी । तथा हि । ज्ञानकारत्वे
नीलस्य नानादिग्देशव्यापिता स्थूलत्वं विच्छिन्नदेशता च बाह्यत्व न
स्याताम् । न खल्वेकत्वेन ग्रहणाऽग्रहणे एव परं विरुध्येते येन विज्ञानदेशे
नीलादेः स्थूलस्य ग्रहणादेवाऽविरोधः स्यादपि तु तद्देशत्वाऽतद्देशत्वेऽपि ।
तथा हि । भिन्नदेशयोरपि परस्परपरिहारेण स्थितिरस्ति विच्छिन्नाऽवभास
ज्ञानकारणशक्तिभिर्भिन्नदेशत्वम् । तत्र पूर्वदिग्भागस्थितान्नीलाद्विच्छिन्नमव
भासते प्रत्यक्षेण, न तु परस्परात्मकमनुभवाऽनुसारिणा निश्चयेन यथाऽवसी
यते तथाऽनवसायात्परस्परविच्छेदेन चाऽवसायात् । दृश्यमानं चाऽनुभवाऽनु
सारिणा निश्चयेन यथाऽवसीयते तथैव सदसति बाधके । यदि च पूर्वदिक्क
मितरदिक्कं गृह्येत नैव दिग्भिन्नभावदर्शनं भवेदस्ति च तत् । तस्माद्दिगन्तर
सन्निविष्टं रूपमितरदिक्कं न गृह्यते । तथा सति यथा नीले पीतमदृष्टमिति
नीलपरिच्छेदे तदभावो व्यवच्छिद्यते तद्वच्च पीतादिवत्पूर्वदिक्के रूपे तदितर
दिक्कं रूपमदृष्टमिति पूर्वदिक्करूपपरिच्छेदे तदभावो व्यवच्छिद्यते । इतरथा
तादूप्यमेव न परिच्छिन्नं स्यात् । तदभाववच्च पूर्वदिक्काऽभाववन्तस्तदितर
दिग्भागवर्त्तिनः स्वभावाद् व्यवच्छेत्तव्याः नीलपरिच्छेदेनेव नीलाऽभाववन्तः
पीतादय इति सिद्धस्तद्देशत्वाऽतद्देशत्वयोः परस्परपरिहारस्थितिलक्षणो
विरोधः । यत्र चैवं विध्यार्विरोधः तत्र मानाऽभेदो यथा नीलपीतयोः ।
एवंविधश्चाऽनुभूयमाने नीले स्थूले विरोध इति व्यापकविरुद्धोपलब्धिः ।
प्रतिषेद्धव्यः खलु भेदो विरोधाऽभावेन व्याप्तस्तद्विरुद्धश्च विरोध इति । तेन
यावदुक्तं भवति नीलं वा नेति तावदुक्तं भवति नीलं स्थूलमिति । न च
नानैकज्ञानात्मेति युक्तम् । एकत्वस्य नानात्वविरोधात् । न च नानाविज्ञाना
नीति साम्प्रतम् । प्रत्येकं स्वाऽवभासमात्राऽवसायित्वे नानाविज्ञानानां स्थूला
भासाऽनुभवाऽभाव449प्रसङ्गात् । न च नानाकाराऽनुभववासनाजन्मा विकल्प
188 स्तदनुभवाकारसङ्कलनात्मकस्थूलाकारभाग्भवितुमर्हति । तस्याप्येकत्वेऽनुभव
वत्तदाभासत्वाऽनुपपत्तेः । नानात्वे वा स्थूलाभासाऽभावप्रसङ्गात् । विकल्प
विषयत्वेन च विशदाभसताऽनुपपत्तेः । यदाह । न विकल्पानुबन्धस्य स्पष्टार्थ
प्रतिभासते
ति । न चाऽनुभूत स्थूलत्वं येन तदुपाधिर्विकल्पे विस्पष्टाभासः450
स्यात् । तस्मादर्थे विज्ञाने च स्थूलत्वाऽनुपपत्तेरसदेतदभ्युपगन्तव्यम् । न च
तद्विज्ञानं सम्भवति । सदसतोरेकत्वाऽनुपपत्तेः । एतेनेदमिति विच्छिन्नाऽव
भासो व्याख्यातः । तस्मादनिच्छताऽपि विज्ञानानां मनोवेद्यत्वमभ्युपगन्त
व्यम् । तथा च वेद्यत्वमभेदस्य न व्याप्यमिति विरुद्धव्यापकोपलब्धिरसिद्धा
नाऽभेदोपस्थापननेन भेदं निषेद्धुमर्हति । ननु न परप्रतिबन्धमात्रादर्थसिद्धिः,
उक्तं च साकारमनाकारं च विज्ञानमनात्मभूतवेदनासमर्थमिति । तत्किमि
दानीं समर्थनीय एव स्थूलाऽनुभवो नास्ति वा ? न तावन्नास्ति, नीलवत्त
स्याप्यनुभवात् । तदपह्नवे चाऽनिर्मूलतया नीलाऽनुभवस्याऽपह्नवप्रसङ्गः ।
तथा चास्य कुतो भेदो वा ? अथास्ति न चाऽसमर्थनीयः । न च ज्ञानाऽऽकारः ।
का तर्हि तस्य समर्थना ? अत एवाऽनात्मनः प्रकाशनविज्ञानं स्वकारणाऽऽसा
दिताऽदृष्टान्तसिद्धस्वभावभेदं न कथन्तास्पदं भवितुमर्हति । न खल्वनुभवो
दृष्टान्तमपेक्षते । मा भूद्भूम्यादावसाधारणगन्धादिगुणाऽननुभवनम् । कः
पुनरस्याऽनात्मसम्बन्ध ? इति चेत् । अथाऽन्यत्रापि सम्बन्धस्य कः सम्ब
न्धिभ्यां सम्बन्धः ? रूपेणैव स तथेति न सम्बन्ध्यन्तरमपेक्षते । न जातु
सम्बन्धिनावन्तरेणाऽसौ निरूप्यते । न च जातु तस्मिन्सति सम्बन्धिनाव
सम्बन्धिनौ भवतस्तेन सम्बन्धिस451म्बन्धनपरमार्थः । सम्बन्धसम्बन्धिनौ
तथोत्पन्नौ सम्बन्ध इति चेत् । ननु स्थूलाऽनुभवोऽपि न स्थूलमन्तरेण
निरूप्यते । न च तस्मिन्सति स्थूलमननुभूतं भवतीति रूपेणैव सोऽपि स्थूल
प्रकाशनपरमार्थः सम्बन्ध इव वा तथोत्पन्नौ सम्बन्धिनाविव वा सम्बन्धन
परमार्थौ । सेयं समर्थना । यद्येवमियमनुभवमात्रस्यैवाऽनात्मग्राहितामापाद
यति, न हि नीलाद्यनुभवेऽपि नीलादिमन्तरेण निरूप्यते । न च तस्मिन्सति
नीलादयो नाऽनुभूता इति स्थूलाऽनुभववदनात्मनो नीलादेरनुभवः स्वभावत
एव न सम्बन्धान्तरेणेति तत्त्वम् । अतदात्मनोऽपि वेद्यत्वोपपत्तेरनैकान्तिकं
वेद्यत्वम् । एवं सहोपलम्भनियमोऽप्यनैकान्तिकः । स्वकारणाऽधीनो हि तादृशः
स्वभावभेदो विज्ञानस्य येनात्माऽनात्मनोरसावेक एवोपलम्भः । न च स्वभावः
कथन्तागोचर इत्युक्तम् । एतेनैव प्रत्ययत्वमपि प्रत्युक्तम् । स्वप्नादिप्रत्ययानां
च समारोपितबाह्यविषयत्वात्साध्यविहीनत्वं दृष्टान्तस्य । तथा च विरुद्धो
हेतुः ।


189

अपि चाऽसिद्धः सहोपलम्भः । न हि य एव नीलस्योपलम्भः स एव
तदुपलम्भस्येति नियमः समस्ति । न खल्वयमनुभवगोचरः । तथा हि ।
विस्फा452रिताक्षः प्रतिपत्ता नीलमिदमिति पश्यन्न तदैव तदनुभवमपि पश्यति ।
नीलप्रवणो हि तदनुभविता नाऽनु भ453वप्रवणोऽनुभूयमानोपाधितयाऽनुभवमपि
परिच्छिनत्ति । न खल्वनुभवा454 नवभासे नुभूयत इति भवति । न ह्यस्ति सम्भवो
दण्डो न गृह्यते गृह्यते च दण्डीति । तस्माद्विशेषणतयाऽनुभवग्रहणेऽप्यनुभूयमान
प्रवणोऽनुभवितेति सिद्धः सहोपलम्भनियम इति चेत् । नैतत् । न ह्यनुभूयते
नीलमित्यनुभवोऽपि तु नीलमिति । असत्यनुभवप्रकाशे विषया न प्रकाशेरन् ।
तदधीनं हि प्रकाशं तेषाम् । न खलु न लीनो नीलाऽनुभवस्तानलमवभा455सयितुम् ।
न ह्यनुभवादन्यो विषयाऽवभासः, यमयमनवभासमानोऽपीन्द्रियादिवशादधीतो
ऽपि तु परप्रकाशनपरमार्थोऽनुभव एव तत्प्रकाशः । तथा च यदि निलीयते
तन्निलीनस्वभावत्वाद्विषयानपि नाऽऽभासयेदिति नाऽनुभवो न विषया
भासन्त इत्यायातमान्ध्यमशेषस्य जगतः । तस्मादनुभवप्रकाशाऽयत्तप्रकाशत्व
मेषितव्यं विषयाणाम् । अपि चैकस्मिन्नर्थे स्फुटाऽस्फुटाऽवभासो युगपदुपलभ्यते
प्रतिपत्तॄणाम् । न चाऽसावर्थधर्मः स्फुटत्वादिरेकस्मिन्युगपद्विरुद्धधर्मसमा
वेशाऽसम्भवात् । विज्ञानभेदस्तूपपद्यत इति विज्ञानस्य धर्मः । तथा च तज्ज्ञान
मनुभवसिद्धम् ।


तदेवमनुभवादेव स्वसंवेदनसिद्धौ यो नाम स्वसिद्धान्ताभ्यासाऽऽहित
व्यामोहो विप्रतिपद्यते तं प्रत्यनुमानमुपन्यस्यते । यद्यत्प्रकाशाऽऽयत्तप्रकाशं
तत्तस्मिन्प्रकाशमान एव प्रकाशते, यथा दण्डप्रकाशाऽऽयत्तप्रकाशो दण्डी ।
प्रत्ययप्रकाशायत्तप्रकाशश्च प्रत्येतव्यो रूपादिरिति स्वभावहेतुः । न च
प्रत्ययप्रकाशाऽऽयत्तप्रकाशत्वं रूपादीनामसिद्धम् । उक्तं हि 'तदनायत्तत्वे
प्राप्तमान्ध्यमेव जगतोऽशेषस्येति । न च स्वसंवेदने स्वात्मनि वृत्तिविरोधः ।
न हि संवेदनस्य स्वरूपादन्या वृत्तिरस्ति । यतः स्वात्मनि कर्तृकर्मभावो
विरुध्येत । संवेदनमेव त्वपराधीनप्रकाशमाविर्भूतस्वभावमात्मसंवेदनमाचक्षते ।
न च स्वभावेन भावो विरुध्यते । तस्मादात्मसंवेदनसिद्धेः सिद्धः सहोपलम्भ
नियम इति ।


तदनुपपन्नम् । हेत्वसिद्धेः । न हि नोलादयोऽनुभवप्रकाशाऽऽयत्त
प्रकाशाः किं त्वनुभवाऽधीनप्रकाशाः । एवं चेन्नेत्रादिभिरनेकान्तः । किं
पुनर्नीलादीनामनुभवे आयत्तता ? नन्वनुभवप्रकाशेऽपि किमायतते ? यदि
190 न किञ्चिन्नाऽतिरिक्तं वचः । अनुभवप्रकाशाऽऽयत्तः । प्रकाश इति चेत् । ननु
स एव तदधीन इत्युक्तं भवति, तच्चाऽयुक्तम् । न ह्यात्मन्यायतते, भेदाऽ456
श्रयत्वात्तद्भावस्य अनुभव एवात्मनः परस्य च संबन्धितयाऽनुभवभेदो
ऽनुभवप्रकाशो नीलप्रकाशः, तथा चाऽनुभवप्रकाशाधीनता नीलप्रकाशस्येति
चेत् । एवं तर्हि स्वप्रकाशाऽधीनस्य नीलसम्बन्धितेत्युक्तं स्यात् । तत्रैताव
द्वक्तव्यम् । भवतु स्वप्रकाशः कुतस्तु नीलसम्बन्धिते?ति । स्वभावादिति चेत् ।
कृतं तर्हि स्वप्रकाशेन, स्वभावत एव तत्सम्बन्धोपपत्तेः । एतावांस्तु विशेषः,
तवासौ कल्पिता तत्सम्बन्धिता, मम तु पारमार्थिकी, यां किल ज्ञेयाऽभिव्यक्ति
रिति ज्ञाततेति वा कर्मतेति वाऽऽचार्याः प्रचक्षते । ननु कर्मतेति चेयमर्थधर्मः,
कथमर्थधर्मोऽयमतीतादिषु सम्भवतीत्युक्तम् । नेयमर्थधर्मः, किं तु ज्ञातुरात्मनो
ज्ञेयसम्बन्धभेद एव ज्ञातता । स च ज्ञातृधर्मो ज्ञायमानार्थाऽवच्छिन्नो ज्ञेयं प्रति
गुणभाव आत्मनः सुखादिवत्प्रमित्साऽनपेक्ष457समनन्तरप्रत्ययोत्पन्नमानसप्रत्यक्ष
वेदनीय एकसमवेतोऽप्युभयाऽधीननिरूपणताद्याश्रयः शक्तिरिव सम्बन्धः
सम्भवति । नन्वयमनुभव एव । तथा हि । सोऽपि विज्ञेयविशेषप्रतिबन्ध
व्यवहाराऽनुगुणः पुंसो धर्मभेद आख्यायते । सत्यमीदृशः । न त्वसौ सम्बन्धः458
व्यापारो हि स आत्मनः । तस्य तु फलं सम्बन्ध आत्मनो ज्ञेयप्रवणता
लक्षणः । कुतः पुनरनुभवाऽवगतिः ? अस्मादेव तु सम्बन्धलक्षणात्फलात् ।
यदाह 'ज्ञाते त्वनुमानादवगच्छतीति । आत्मनःसंयोगविशेषादेव कादादित्क
फलसम्भवान्नाऽनुभवाऽनुमानमिति चेत् । तत्किमिदानीमात्मनः संयोगविशेषो
जात इत्यात्मनाऽर्थ प्रति गुणभूतेन भवितव्यम् ? क्रिया हि गुणप्रधानभावमा
पादयति भावानां पाकादिषु तथोपलम्भात् चैत्रौदनादीनाम् । ननु क्रियोप
धाननिबन्धनश्चेत्सम्बन्धः कथमप्रतीतायां क्रियायां शक्यः प्रतिपत्तुम् ?
प्रतीता चेत्क्रिया न तर्हि सम्बन्धात्फलभूतात्तत्प्रतीतिः । नैतदस्ति । क्रिया
मन्तरेण हि न सम्बन्धः, न पुनः क्रियाप्रतीतिं विना न तत्प्रतीतिरप्रतीता
यामपि क्रियायां सम्बन्धप्रतीतेः । यथाऽऽग्नेय इति शब्दाऽवगताद् द्रव्यदेवता
सम्बन्धादनुमीयते यजिस्तथोत्पन्नविज्ञा459नादर्थं प्रति गुणभूतमात्मानं मनसैव
सहसाऽवगम्य तद्धेतुं संवेदनक्रियामनुमिमीते । आत्ममनःसंयोगमात्रात्तद
नुपपत्तेः । यथाह—पूर्व सा गृह्यते पश्चाद् ज्ञानं तज्ज्ञाततावशादिति ।


स्फुटत्वमपि ज्ञेयताविशेष एव न संवेदनविशेषः । तथा हि । सामान्य
विशेषतद्वतां संवेद्यता स्फुटता, तद्विपरीतत्वमस्फुटता, यतो दूरे वृक्ष इति
191

तस्य ज्ञेयाऽवभासकार्यलक्षणत्वात् ।


विषयाऽभावाच्च व्युत्पत्त्यसम्भवे तदनपेक्ष460स्य प्रवृत्तिः स्यात् ।


प्रतियन्ति न पुनरशोक इति वा सहकार इति वा । प्रत्यासीदन्तस्तु मलय
मारुताऽऽकम्पमाननवपल्लवमानन्दनिष्पन्दमधुपमालानिपीयमानमधुरमधुरस
स्तबककदम्बकं रक्ताऽशोकपादम् । तस्माज्ज्ञेयतायामयं विशेषो न ज्ञाने
इति सिद्धं पराञ्चः प्रत्यया न प्रत्यञ्च इति ।


प्रयोगस्तु विवादाऽध्यासिताः प्रत्ययान्तरेणैव वेद्याः प्रत्ययत्वात् ये ये
प्रत्ययास्ते सर्वे प्रत्ययान्तरवेद्याः यथा न प्रत्ययान्तरेणैव वेद्याः । अविद्यमा
नस्याऽवभासेऽतिप्रसङ्गात् ज्ञायमानस्यैवाऽवभासोऽभ्युपेयः । तथा च विज्ञानस्य
स्वसंवेदने तदेव तस्य कर्म क्रिया चेति विरुद्धमापद्येत । यथोक्तम्—


अङ्गुल्यग्रं यथात्मानं नाऽऽत्मना स्प्रष्टुमर्हति ।

स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥ इति ।

यत्प्रत्ययत्वं वस्तुभूतमविरोधेन व्याप्तं, तद्विरुद्धविरोधदर्शनात्स्वसंवे
दनान्निवर्त्तमानं प्रत्ययान्तरवेद्यत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । एवं
प्रमेयत्वगुणत्वसत्त्वादयोऽपि प्रत्ययान्तरवेद्यत्वहेतवः प्रयोक्तव्याः । तथा च
न स्वसंवेदनं विज्ञानमिति सिद्धम् ।


असिद्धश्च सहोपलम्भनियमः । फलभेदसमुन्नेयं च विज्ञानमभिन्नं
सन्न फलभेदायाऽलमिति विनापि नीलाद्याभासं स्वभावत एव भेदात्प्रतिकर्म
व्यवस्थाप्यते । तदेवमसति बाधकेऽनुभव एवात्मग्राही बाह्यसद्भावे प्रमाणं,
न प्रमाणान्तरमत्राऽनुसरणीयम् । न हि करिणि दृष्टे चीत्कारेन तमनुमिमते
प्रेक्षावन्तः । प्रमेयपरीक्षा तूपेक्षिता विस्तरभयात् । तदनेन प्रबन्धेनोक्तोऽ
भिसन्धिराचार्यस्य निरालम्बनं ज्ञानमयुक्तमेवेत्यवधारयतः ।


निराकरणान्तरमाह—तस्य ज्ञेयाऽवभासकार्यलक्षणत्वात् । ज्ञेयाऽवभासो
ज्ञेयताऽर्थस्य तयाऽत्यन्तपरोक्षं विज्ञानमनुमातव्यं, तत्र प्रमाणान्तराभावादि
त्युक्तम् । निरालम्बनत्वे तु ज्ञेयाऽवभास एव नास्तीति केन ज्ञानमनुमीयेत ?
यस्य निरालम्बनत्वं साध्येत । तदनेन धर्मिणः साध्यधर्मेण विरोधो दर्शितः ।
तथा चाऽऽश्रयाऽसिद्धत्वं हेतोरिति भावः । अपि च व्युत्पन्नसम्बन्धः शब्दः
प्रतिभां भावयेत् । व्युत्पत्तिश्चाऽर्थेन सह शब्दस्य न विज्ञानेन कार्येण तस्या
ऽऽनन्त्याद् व्यभिचाराच्च । सामान्यस्य च प्रतिभात्वस्याऽकार्यत्वात्कारकस्य
192

ननु कारकसंसर्गिणी क्रिया आलम्बनमिष्टैव । न । तस्या अपवर्त्तक
वचनजन्मन्यपि प्रख्यायां साम्याल्लिङादियुक्तेभ्यो वचनेभ्यः प्रतिभाभेदाद
प्रवृत्तिप्रसङ्गात् ।


ननु नाऽप्रवर्तकमनिवर्तकं वा वचः समस्ति । वैयर्थ्यात् । कर्तव्यता
पर्यवसायिनी हि वाक्यप्रवृत्तिः । कथं तर्हि भूताऽन्वाख्यायिनो वेदान्ता
लौकिकवचांसि च ? कर्तव्यताभेदात् प्रवृ461त्तिनिवृत्तिप्रतिपत्तिविषयत्वात् ।
सर्वा हि कर्त्तव्यता भेदवती । वेदान्तेषु तावदात्मतत्त्वप्रतिपत्तिकर्त्तव्यता ।
लोके चेदमिह निध्यादि प्रतिपत्तव्यमिति वाक्यपर्य्यवसानम् ।


स्वकार्ये व्युत्पत्त्यनपेक्षत्वात् । अर्थश्च निरालम्बनत्वाऽभ्युपगमे नास्तीति
व्युत्पत्तेरसम्भवात्तदनपेक्षस्य च प्राक् प्रवृत्तिः स्याऽन्न चासावस्तीत्याह—
विषयाभावाच्च व्युत्पत्तेरसम्भवे462 तदनपेक्षस्य प्रवृत्तिः स्यात् ।


कश्चिदाह—ननु कारकसंसर्गिणी क्रियाऽऽलम्बनमिष्टैव, तथापि न
भवदभिमतोपायता सिध्यतीति भावः । दूषयति—न, तस्याः काष्ठैः पचय
तीत्यत्राऽप्रवर्त्तकवचनजन्मन्यपि प्रख्यायां साम्यात्प्रवृत्तिः स्यादप्रवृत्तौ वा
काष्ठैः पचेदिति लिङादियुक्तादपि वाक्यात्प्रतिभाया अभेदादप्रवृत्तिप्रसङ्गात् ।


परस्त्वप्रवर्त्तकवचनजन्मनीत्यमृष्यमाण आह—ननु नाऽप्रवर्त्तकम
निवर्त्तकं वा वचः समस्ति । कुतः ? वैयर्थ्यात् । परप्रत्यायनाय हि वचन
मुच्चारयन्ति प्रेक्षावन्तः । तदेव च परः प्रत्याययितव्यो यत्प्रयोजनवत् ।
न च भूताख्यानं तथा । तस्मात्प्रवर्त्तकं निवर्त्तकं वा वचो नाऽन्या
गतिरस्तीत्यर्थः ।


ननु भूतान्वाख्यानमपि दृश्यते लोके वेदे च निधिमानेष भूभागः,
सदेव सोम्येदमग्र आसीदिति, अत्राह—कर्त्तव्यतापर्यवसायिनी हि सर्वा
वाक्यप्रवृत्तिः । यद्येवं कथं तर्हि भूतान्वाख्यायिनो वेदान्ता लौकिकानि च
भूयांसि वचांसि ? उत्तरम्—कर्त्तव्यताभेदात् । प्रवृत्तिनिवृत्तिप्रतिपत्ति
विषयत्वात् । एतदेव स्फुटयति—सर्वा हि कर्त्तव्यता भेदवती463 । तमेव
भेदमाह—वेदान्तेषु तावदात्मप्रतिपत्तिः कर्त्तव्यता । आत्मा ज्ञातव्य इति हि
प्रतिपत्तिरात्मनि विधीयते, तत्परत्वं च वेदान्तानाम् । लोकेऽपि चेदमिह
निध्यादि प्रतिपत्तव्यमिति वाक्यपर्यवसानम् । दूषयति—नैतत्सारम् । इदमत्र
विकल्पनीयम् । आत्मप्रतिपत्तिकर्त्तव्यतापरत्वमुपनिषदाम् । तिस्रः खल्विमाः
प्रतिपत्तयः सम्भवन्ति । श्रुतमयी, चिन्तामयी, साक्षात्कारवती, चेति । तत्र
193

नैतत्सारम् । शब्दात्प्रतिपत्तेरु464त्पत्तेः पुनस्तत्राऽव्यापारात् । कर्म्म
फलसम्बन्धबोधवत् । निश्चयोऽपि यदि शब्दात्, संजात एव, अन्यतश्चेत्तदा
प्रामाण्यम् । अर्थपरतापि न दृष्टार्थत्वात्स्वाध्यायाऽध्ययनविधेः कर्म्मवत् ।
अविशिष्टस्तु वाक्यार्थ इति न्यायात् । अन्यथा सविधिकस्यैव विवक्षितार्थत्व
प्रसङ्गात् । न च पुरुषार्थत्वाय विधिः प्रार्थ्यते । ज्ञानस्य ज्ञेयाऽभिव्यक्ति-


श्रुतमयीमधिकृत्याह—शब्दात्प्रतिपत्तेरुत्पत्तेः पुनस्तत्राऽव्यापारात् । न श्रुत
मयी विधेया । शब्दाद्विधेयमवगम्यते उत्तरकाला प्रवृत्तिर्विधिप्रयोजनं न
पुनः शब्दाऽवबोध एव, आत्माश्रयदोषप्रसङ्गादिति भावः । कर्मफलसंबन्ध
बोधवत् यथा कर्मविधिवाक्यं न कर्मफलसंबन्धबोधे विधीतरमपेक्षते तथोप
निषदोऽपि नाऽऽत्मबोधे इत्यर्थः । शङ्कते—निश्चय आत्मनि । विधेः फलं
विकल्प्य दूषयति—यदि शब्दात् संजात एवाऽन्यतश्चेत् प्रमाणान्तरात् तत्सा
पेक्षतयाऽप्रामाण्यं शब्दस्य । अथ विधिं विना वेदान्तानां शब्दस्वरूपपरता
स्यात् स्वरूपप्राथम्यात् । यदा तु वेदान्तैरात्मा ज्ञातव्य इति विधीयते तदा
तैर्नाऽविवक्षितार्थैः शक्यमात्मज्ञानं कर्तुमिति विवक्षिताऽर्थमर्थ्यते विधि
रित्याह—अर्थपरताऽपि न विधेः प्रयोजनम् । कुतः दृष्टार्थत्वात् स्वाध्याया
ऽध्ययनविधेः । उपनिषदां कर्मविधिवत् । अविशिष्टस्तु वाक्यार्थ इति
न्यायात् । प्रयोजनवदर्थाऽवबोधनं हि दृष्टं प्रयोजनमध्ययनविधेः । अक्षर
ग्रहणार्थत्वे त्वदृष्टार्थता स्यात् । यथा कर्मविधीनां विनैव विध्यन्तरेणाऽर्थ
परत्वमौत्सर्गिकमेवं, वेदान्तानामपीत्यर्थः । यदि पुनर्न स्वाध्यायविधिदृष्टार्थो
यदि वा नौत्सर्गिकमर्थपरत्वं वचसां तत्र सविधिकमेवाऽविवक्षितार्थ स्यादि
त्याह—अन्यथा सविधिकस्यैव विवक्षितार्थत्वप्रसङ्गात् । यद्युच्येत विध्यभावे
हि धात्वर्थ एव भावनाभाव्यः, समानपदोपादानत्वात् भवेद्विधौ सति तदति
क्रमेणाऽसमानपदोपादानोप्यार्थवादिकोऽप्यपुनरावृत्तिरूपः पुरुषार्थो लभ्यत
इति विधिः प्रार्थ्यत इत्यत आह—न च पुरुषार्थत्वाय विधिः प्रार्थ्यत इति ।
कुतः ? ज्ञानस्य ज्ञेयाऽभिव्यक्तिफलत्वात् । तस्य च तन्नान्तरीयकतया
विधिमन्तरेणापि प्रापणात् । नन्वपुनरावृत्तिः फलं, श्रूयते हि वचनं 'न स
पुनरावर्त्तते इति, न चाऽसौ विधिं विना शक्या प्रतिपत्तुमित्यत्राह—फलान्त
राऽनभ्युपगमात् । अपुनरावृत्तिरिति हि मोक्ष उच्यते । न चाऽसौ साध्य इति
वक्ष्यते । अपि च प्रतिपत्तिविधिपरत्वे वेदान्तानां ब्रह्मस्वरूपसत्तायामप्रा
माण्यप्रसङ्गः । न ह्यसौ विधिनाऽपि तद्विषयो नित्यत्वात्, येन विधिरपेक्ष्येत
प्रतिपत्तिविषयो हि विधिः प्रतिपत्तिविषयमात्मतत्त्वमपेक्षते । तथा च
194

फलत्वात्फलान्तराऽनभ्युपगमात् क्रियापरत्वाच्च विधेर्वस्तुस्वरूपसत्ताया
अविवक्षितत्वात्तत्प्रतिपत्त्यर्थमनुष्ठानं गम्येत नात्मतत्त्वाऽवबोधः स्यात् ।
अतः श्रूयमाणो विधिरेवंजातीयेष्वविवक्षितः । नित्यप्राप्तेः ।


ननु विधिरहितस्याऽनुवादरूपस्य साकाङ्क्षस्य प्रामाण्यमलभ्यम् ।
अथ केयमनुवादता ? प्रमाणान्तराऽधिगतार्थता, आहोस्विद्भूतार्थता ?
प्रमाणान्तराऽविगतार्थता चेद्विधिशून्यमप्यतादृशमप्यपौरुषेयं नाऽनुवादः ।
भूतार्थता चेत् कुतः सापेक्षता ? यति लौकिकवचसां प्रमाणान्तराऽधिगत
गोचरत्वाद् भूतार्थानां सापेक्षत्वं दृष्टम् ओषधपानादिषु, विधयोऽपि लौकि-


तथात्मशब्दः प्रमाणमिति चेत् । न । आत्मतत्त्वमन्तरेण समारोपेणापि
प्रतिपत्तेरुपपत्तेः । एवं च तत्परत्वाऽवभावाद्वेदान्तानां ब्रह्मविद्यात्वं प्रसिद्धं
बाध्येतेत्येतदाह—क्रियापरत्वाच्च विधेर्वस्तुरूपसत्ताया अविवक्षितत्वात् तत्प्र
तिपत्त्यर्थमनुष्ठानं गम्येत नात्मतत्त्वाऽवबोधः स्यात् । नन्वात्मा ज्ञातव्य इति
श्रुतिरस्ति, न चासौ प्रमादः । तुल्यं हि साम्प्रदायिकम्, तदेकवाक्यता च
वेदान्तानाम्, अतो निष्प्रोजनतया नाऽवज्ञानमर्हतीत्येतदुपसंहारव्याजेन निरा
करोति—अतः श्रूयमाणो विधिरेवंजातीयकेषु विधानाऽनर्हेष्वविवक्षितः,
नित्यप्राप्तत्वात् । सिद्धा हि वेदान्तेभ्यो विधि विनापि ब्रह्मस्वरूपप्रतिपत्तिः ।
न ह्यस्ति सम्भवो विदितरूपसङ्गतिः शब्दन्यायविद्वेदान्तेभ्योऽर्थ न प्रतिपद्यत
इति प्राप्तत्वात्, एवंजातीयकेषु श्रूयमाणो विधिरविवक्षितः । न च प्रमादोऽनु
वादतोऽप्युपपत्तेः । ननु मा भूत्प्रतिपत्तिविधिः फलं, प्रामाण्यायैव तु विधिरा
श्रयिष्यते, अन्यथा तदयोगादिति चोदयति—ननु विधिरहितस्याऽनुबादस्वरूपस्य
तत एव साकाङ्क्षस्य प्रामाण्यमलभ्यम्, अनपेक्षलक्षणत्वात्तस्या,ऽन्यथा
स्मृतेरपि प्रामाण्यप्रसङ्गात् । तदेतद्विकल्पयति—अथ केयमनुवादता ?
प्रमाणान्तराऽधिगतार्थताऽऽहोस्विद्भूतार्थता ? दूषयति—प्रमाणान्तराऽधि
गताऽर्थता चेत् । विधिशून्यमपि तर्हि भूतार्थमतादृशं प्रमाणान्तरविषयीकृता
र्थमपौरुषैयं नाऽनुवादः । ज्ञानपूर्वको हि पश्चाद्वादोऽनुवादः । अपौरुषेये तु
ज्ञातुःकर्तुरभावान्न ज्ञानपूर्वक इति नाऽनुवादः । सापेक्षत्वेनेत्यनुषज्यते । पौरुषेयं
हि वचः प्रमाणान्तरेणार्थं प्रतीत्य निर्मीयमाणं प्रमान्तरापेक्षं स्यान्न त्वेवम
पौरुषेयमित्यर्थः । द्वितीयपक्षमाश्रित्याह—भूतार्थता चेत्किंकृता सापेक्षता ?
भूतार्थत्वसापेक्षत्वयोर्न प्रतिबन्धोऽस्ति कश्चिदित्यर्थः ।


शङ्कते—यदि लौकिकवचसां प्रमाणान्तराऽधिगतगोचरत्वाद् भूतार्थानां
सापेक्षत्वं दृष्टमिति वैदिकान्यपि भूतार्थानि सापेक्षाणि । तत्रोत्तरम्—
औषधपानादिष विधयो लौकिकास्तथा साऽपेक्षा इति विधिमद्वैदिकमपेक्षेत ।
195

कास्तथेति विधिमतदप्यपेक्षेत । अथाऽपोरुषेयत्वान्नाऽपेक्षते ततोऽपौरुषेयत्व
मितत्वाप्यपार्थम् । अथ प्रमाणान्तरसंभवाद् भूतार्थस्य साऽपेक्षता, न विधि
मनः । विध्यर्थे तदसंभवाल्लौकिकस्यापि तदनपेक्षताप्रसङ्गः ।


पुरुषबुद्धिप्रमणत्वाद्विनियोगस्य तत्सापेक्षतया तत्र सापेक्षत्वम् अपौ
रुषेये वचसि । सोऽपि न केवलं बुद्ध्यन्तरनिरपेक्षः, मानान्तरविषयोऽपि ।
तर्ह्यपौरुषेयवचननिमित्ताऽनपेक्ष इति यतोऽसाबपेक्षत्वकारणं न मानान्तराऽ
सम्भवः । पौरुषेयता च सापेक्षत्वे हेतुः । नियोगनिष्ठेऽपि लौकिके वचसि
सापेक्षत्वान्न प्रमाणान्तरसंभवः । तथा च सापेक्षत्वे प्रत्यक्षाऽनुमानयोः परस्पर-


अथ विधिमद्वैदिकमपौरुषेयत्वान्नाऽपेक्षते ततोऽपौरुषेयत्वमितरत्रापि वैदिक
भूतार्थेऽप्यपार्थमिति । अथ प्रमाणान्तरसंभवाद् भूतार्थस्य वैदिकस्य सापेक्षता न
विधिमतः । कुतः ? विध्यर्थे तदसंभवात् । प्रमाणान्तरासंभवात् । उत्तरं
लौकिककस्याप्यौषधादिविधेस्तदनपेक्षत्वप्रसङ्गः । यदि मन्येत शब्दानामौत्स
र्गिकी नियोगार्थता तदर्थस्वार्थता वा । तन्न । तदर्थस्वार्थानि द्रव्यगुणकर्म
वचनानि न स्वार्थं केवलमेव नियोगेन घटयितुमीशत इति विनियोगमन्तरा
श्रयन्ते । सोऽयमजहत्क्रियाकारकसंसर्ग एषामर्थस्य नियोगसंबन्ध इति वैदिकी
स्थितिः । उत्सर्गस्याऽनपोदितस्य465 तादवस्थ्यात् अतोऽपौरुषेये नियोग
विनियोगयोरबुद्धिपूर्वकत्वादनपेक्षत्वं शब्दस्य । लोकस्तु प्रमाणेनोपलभ्याऽर्थ
मन्यत्रोपलब्धं466 वा समारोप्य वचनानि रचयति । यथा ज्वरितः पथ्य
मश्नीयाद्वि
, मोक्षमाणो नैरात्म्यं467 भावयेदिऽति । न च नियोगः प्रमाणान्तर
विषये समारोपविषयो वा, अन्यत्राऽनुपलब्धेः । तद्विषयस्तु विनियोगः प्रमाणा
न्तरगोचरः समारोपगोचरो वा संभवति । यथोपलम्भनं च विवक्षा, यथाविव
क्षितं वचनरचनेत्यौत्सर्गिकीं नियोगपरतामपहाय लक्षणया विनियोगपरता
मवलम्बते, पौरुषेयं च वस्तुतः सापेक्षमिति चोदयति—पुरुषबुद्धिप्रभवत्वा
द्विनियोगस्य सापेक्षतया तत्र सापेक्षत्वम् । अपौरुषेये तु सोऽपि विनियोगोऽपि न
केवलं नियोगो बुद्ध्यन्तरनिरपेक्षः । पुरुषबुद्धिप्रभवत्वं चाऽऽप्तवाक्ये विनियो
गस्य ज्ञेयतयाऽनाप्तवाक्ये चाऽऽरोपिततयाऽवगन्तव्यम् । परिहरति—मानान्तर
विषयोऽपि भूतरूपोऽर्थो नियोग इवापौरुषेयवचननिमित्ताऽनपेक्षः । यतोऽपौरु
षेयताऽनपेक्षत्वकारणं न मानान्तराऽसम्भवः । पौरुषेयता च सापेक्षत्वे हेतुः ।
अत्रैवाऽन्वयव्यतिरेकौ दर्शयति—नियोगनिष्ठेऽपि लोकवचसि सापेक्षत्वात् ।
अयमर्थः । यदि न लौकिकं वचनं नियोगनिष्ठं भवेत् ततो वैदिकमपि न
196

विषयसंभवात्सापेक्षत्वात्प्रमाणत्वहानिः । अतः प्रमाणान्तरोपलब्धिविवक्षा
पुरःसरप्रवृत्तित्वाद्विधिमदितरत्वाद्वा वचनं सापेक्षम् । अतथाभावाद्वैदिकमुभय
मप्यनपेक्षमिति चतुरस्रम् । तेन प्रमाणत्वार्थमपि न विधिविवक्षा ।


स्यात्, लोकावगतसम्बन्धस्य शब्दस्य वेदेऽपि बोधकत्वात् । अगृहीतसम्बन्धस्य
तु बोधकत्वे प्रथमश्राविणोऽप्यर्थप्रत्ययः प्रसज्येत । तस्माद्यद्यपि परेषां राद्धान्ते
न नियोगनिष्ठता पौरुषेयाणां वचसामपि तु विनियोगप्रधानता तथाप्यापाद्य
नियोगनिष्ठत्वमेतदुक्तमिति मन्तव्यम् ।


न प्रमाणान्तरसम्भवः सापेक्षत्वे हेतुः । सत्यपि तस्मिन् वैदिकस्य
विनियोगस्यानपेक्षत्वात् । अत्रैव प्रसङ्गान्तरमाह—तथा च सापेक्षत्वे प्रत्यक्षा
नुमानयोः परस्परस्य विषयसम्भवात्सापेक्षत्वात्प्रमाणत्वहानिः । एतदुप
संहरति—अतः प्रमाणान्तरोपलब्धिविवक्षापुरःसरप्रवृत्तित्वाद्विधिमदितरद्वा
पुरुषवचः सापेक्षम् । अतथाभावात्तु वैदिकमुभयमप्यनपेक्षमिति चतुरस्रम् ।
प्रकृतमुपसंहरति—तेन प्रमाणत्वार्थमपि न विधिविवक्षा ।


कश्चिदाह सत्यमपौरुषत्वादनपेक्षता, तदेव तु प्रमाणान्तराऽगोचरार्थ
तया सिध्यति । न खल्वनालिख्य बुद्धावर्थ तत्प्रत्यायनाय वचनं रचयन्ति
लौकिकाः । न च प्रमाणान्तरागोचरोऽर्थः शक्यो बुद्धावालिखितुम् । औत्स
र्गिकी च नियोगपरता शब्दानां, नेयमसत्यपवादे शक्या निह्नोतुम् ।
आम्नाये नियोगश्च प्रमाणान्तराऽगोचरः शब्दैकसमधिगम्य इति तदर्थत्वा
दपौरुषेयताऽऽम्नायस्य । पौरुषेयत्वे हि मुख्या नियोगार्थता हीयेत । अत एव
वाक्यत्वादयोप्यागमवाधितविषया नाम्नायस्य पौरुषेयतां साधयितुमीशते ।
ततश्चाऽनपेक्षता । न चेयं विधा ज्वरितः पथ्यमश्नीयाऽदित्यादिषु सम्भवति,
स्पष्टदृष्टेन पौरुषेयत्वेन मुख्यमपि नियोगार्थत्वमपोद्य लक्षणया विनियोग
परत्वाऽऽपादनात् । यदि पुनराम्नायस्य भूतार्थता भवेत्तदा तस्य प्रमाणान्तर
योग्यतया शक्यवचनत्वेन पोरुषेयता दुर्वारा भवेदिति प्रत्यत्नेन भूतार्थताम
पनीय कार्यपरत्वमाम्नायस्य व्युत्पाद्यत इति ।


तदनुपपन्नम् । सिध्येदयं मनोरथो यदि तथाविधो विधिराम्नाय
गोचरः स्यात्, न त्वयं तद्गोचरः संभवतीत्युपपादितं नियोगपरीक्षायाम् ।
अपि चाऽयमौपनिषदोऽपि पुरुषो न प्रमाणान्तरगोचर इति कथमुपनिषदामपि
पौरुषेयता दुर्वारा ? तथाविधस्यान्यस्य सिद्धरूपस्य प्रमाणान्तरगोच
रत्वमुपलब्धमित्यस्यापि सिद्धतया तदर्थत्व468मिति चेत् । एवं तर्हि क्रियात्मनः
197

नन्वन्यदेवेदं शब्दप्रभवादात्मतत्त्वगोचरं ज्ञानं विधीयते । न हि
शाब्दज्ञानपरिवेद्यं ब्रह्मस्वरूपम् । वाक्यलक्षणो हि शब्दः प्रमाणं, पदार्थ
संसर्गात्मा च तदर्थः, प्रत्यस्तमिताऽखिलभेदप्रपञ्चं चात्मतत्त्वं, तत्कथमस्य
गोचरः ? तस्मात्प्रलीनसकलाऽवच्छेदोल्लेखमद्वैततत्त्वाऽवभासात्मकं ज्ञान
मन्यदेव शाब्दाद्विधीयते ।


वार्तमेतत् । न खलु फलांशो विधिगोचरः । निष्प्रपञ्चात्मतत्त्वाऽव
भासश्च फलमेव न ततोऽन्यदभीप्स्यते । मोक्ष इति चेत् । ततोऽव्यति
रेकात् । सप्रपञ्चात्मतत्त्वावऽभासो हि संसारः । निष्प्रपञ्चात्मावऽभासो


कार्यस्य मानान्तरगोचरतेति कार्यतया नियोगस्यापि तदर्थत्वमिति तदर्थस्यापि
वेदस्य पौरुषेयता दुर्वारा भवेत् । स्वरूपेण वा तस्य प्रमाणान्तराऽगोचरत्वे
औपनिषदस्याऽऽत्मनोऽपि तदिति सर्व समानमन्यत्राभिनिवेशात् । तदास्तां
तावत् ।


एवं तावन्न श्रुतमयी प्रतिपत्तिर्विधातव्येत्युक्तम् । ननु मा नामेयं
विधायि, साक्षात्कारवती तु विधायिष्यते इति चोदयति—नन्वन्यदेवेदं
शब्दप्रभवाद्विज्ञानादात्मतत्त्वगोचरं ज्ञानं विधीयते । कस्मात्पुनरात्मतत्त्व
गोचरत्त्वं न शब्दस्येत्यत आह—न हि शाब्दज्ञानपरिवेद्यं ब्रह्मस्वरूपं, वाक्य
लक्षणो हि शब्दः प्रमाणं, पदमात्रस्याऽप्रमाणत्वात् । तथापि किम् ? इत्याह—
पदार्थसंसर्गात्मा च तदर्थः, संसर्गश्च संसृज्यमानाऽनेकार्थतन्त्रत्वादेकोऽपि
नानात्वादूषितः । न चाऽऽमतत्त्वमेवंभूतमित्याह—प्रत्यस्तमिताऽखिलभेदप्रपञ्चं
चात्मतत्त्वं, तत्कथमस्य गोचरः ? उपसंहरति—तस्मात्प्रलीनसकलावच्छे
दोल्लेखमद्वैततत्त्वावभासनात्मकं ज्ञानमन्येव शाब्दाद्विधीयते ।


एतद् दूषयति—वार्त्तमेतत् । न खलु फलांशो विधिगोचरो, यथाह
महर्षिः—तस्य लिप्साऽर्थलक्षणा निष्प्रपञ्चात्मतत्त्वावभासश्च फलमेव
निष्प्रपञ्चेति विगलितनिखिलदुःखत्वमाह । प्रपञ्चो हि दुःखं, तत्त्वग्रहणे
नाऽऽनन्दात्मतां सूचयति । बहुलमानन्दश्रुतेः फलत्वमेव दर्शयति । न
ततोऽन्यद्धीप्स्यते विगलितदुःखत्वादानन्दात्मत्वाच्च ।


चोदयति । मोक्ष इति चेत् । श्रूयते हि न स पुनरावर्त्तते इति ।
परिहरति—न । ततो निष्प्रपञ्चाऽऽत्मतत्त्वाऽवभासादव्यतिरेकात् । अव्यति
रेकमेव दर्शयति—सप्रपञ्चात्माऽवभासो हि संसारः । निष्प्रपञ्चात्माऽव
भासो मोक्षः । संसारविरुद्धस्वभावो मोक्ष इति तत्स्वभावकथनाय संसारोऽपि
र्दाशतः । न चाऽसौ प्रवृत्तिविषयोऽपि, सिद्धत्वादित्याह—स्वात्मनि स्थितिः ।
198

हि मोक्षः स्वात्मनि स्थितिः । अन्यथा कार्य्यत्वादमोक्षात् । बन्धहेतुश्च
कर्म्मादिप्रपञ्चोऽविद्या, तदुच्छेदश्च विद्यैव । यदि च न कथंचिदपि शब्द
ज्ञानविषयो ब्रह्म कथं तज्ज्ञानविधिः शक्यप्रतिपत्तिः ? विषयतश्च ज्ञान
निरूपणं, सिद्धश्च तन्निरूपयति, तत्सिद्धिश्च प्रमाणान्तराऽभावात् स्यात् ।
तस्यापि चेदविषयः तदसिद्धेर्ज्ञानविशेषाऽप्रतिपत्तेर्विध्यप्रतिपत्तिः । अथ कथं
चिद्विषयः, न तर्हि शाब्दज्ञानाऽनपेक्षता । प्रतिपत्ति469कर्त्तव्यतापरत्वाच्च
वचनस्येदृक्ता नाऽऽगमार्थः स्यादित्युक्तम् । नाप्यार्थोऽर्थः । अध्यारोपेणापि
प्रतिपत्तेः संभवात् । अतो न नियोगाऽनुप्रवेशेन वस्तुतत्त्वं प्रकाश्यते । न हि


अनेन पराऽभिमता मोक्षावस्था व्युदस्ता वेदितव्या । तद्व्युदासहेतवश्च ब्रह्म
सिद्धौ प्रपञ्चिताः । यदि तु न स्वात्मनि स्थितिः, अपि तु पराऽभिमतो मोक्ष
स्तत्राह—अन्यथा कार्यत्वादमोक्षात् । अथाऽविद्योच्छेदः कस्मान्न भवति ?
इत्यत आह—बन्धहेतुश्च कर्मादिरूपः प्रपञ्चोऽविद्या, नाऽन्या । ततः किं ? तदु
च्छेदकश्च विद्यैव । निष्प्रपञ्चात्मतत्त्वावभास आत्मतत्त्वमेव सः, स एव च
मोक्ष इति न प्रवृत्तिविषयः । अत्रैव दूषणान्तरमाह—यदि च न कथंचिदपि
शब्दज्ञानविषयो ब्रह्म, कथं तज्ज्ञानविधिः शक्यप्रतिपत्तिः ? किमिति न शक्य
प्रतिपत्तिः ? इत्यत आह—विषयतश्च ज्ञाननिरूपणम् । चो हेत्वर्थे ।
निरूप्यतां विषयेण, को दोष ? इत्यत आह—सिद्धश्च विषयो ज्ञानं निरूप
यति सोऽपि सिध्यतु, का क्षतिः ? इत्यत आह—तत्सिद्धिश्च प्रमाणान्तराऽ
भावाच्छब्दादभ्युपेतव्या । तस्यापि चेदविषयः तदसिद्धेर्विषयाऽसिद्धेर्ज्ञान
विशेषाऽप्रतिपत्तेर्विध्यप्रतिपत्तिः ।


शङ्कते । अथ कथंचित्तद्विषयः । यद्यपि तत्स्वरूपं न शब्दगोचरस्त
थापि भेदप्रपञ्चविलयद्वारेण निरूपणाद्विषयभाव इत्यर्थः । परिहरति—न
तर्हि शब्दज्ञानाऽपरिच्छेद्यता । प्रथमपक्षोक्तं दूषणमत्रापि योजयति—
प्रतिपत्तिकर्त्तव्यतापरत्वाच्च वचनस्य, ईदृशं प्रतिपत्तव्यमितीदृक्ता नाऽऽगमार्थः
स्यादित्युक्तं, यत्परः शब्दः स शब्दार्थः । प्रतिपत्तिकर्त्तव्यतापरश्चेन्न प्रत्येत
व्यत्वपर इत्यर्थः । स्यादेतत् । कर्त्तव्यतायाः प्रतिपत्तिगोचरत्वात्प्रतिपत्तेश्च
प्रतिपाद्यविषयत्वात्कर्त्तव्यतैव प्रतिपत्तिं तद्विषयं470 चाऽऽक्षेप्स्यति, ततश्च
प्रत्येतव्यतत्त्वनिश्चय इत्यत आह—नाप्यार्थोऽर्थः । कुतः ? अध्यारोपेणापि
प्रतिपत्तिसंभवात् । सत्यं, प्रत्येतव्यमाक्षिपति प्रतिपत्तिविषया कर्त्तव्यता, न
तु तस्य तथात्वमपि, समारोपेणापि प्रत्येतव्योपपत्तेरित्यर्थः । इदं दूषणपमु
199

तत्र शब्दस्य प्राभाण्यम् । एवमनपेक्षतया प्रामाण्यसिद्धेः कार्य्याऽन्वयरहित
भूतादिकमप्यवगमयितुमलमाम्नाय इत्यसमञ्जसमेतत् । यदि कार्य्यरूप एव
वेदार्थः कथं तर्हि मन्त्राऽर्थवादाः सोपनिषत्काः ? यस्माद् भूतादिकमर्थं
चोदनैव गमयति । कथम् ? कार्य्यमर्थमेवमवगमयन्ती भूतादिकमपि
गमयति ।


संहरति—अतो न नियोगाऽनुप्रवेशेन वस्तुतत्त्वं प्रकाश्यते । न हि तत्र वस्तु
तत्त्वे शब्दस्य प्रामाण्यम् ।


उपसंहरति—एवं भूतार्थत्वेऽप्यनपेक्षतया प्रामाण्यसिद्धेः कार्याऽन्वय
रहितः स्वरूपेणाऽपि भूतादिकमर्थमवगमयितुमलमाम्नाय इति । चोदना
हीति भाष्यग्रन्थस्य निबन्धनकृतो व्याख्यानमसमञ्जसमित्याह—इत्यस
मञ्जसमेतत् । सर्वनामपरामृष्टं निबन्धनकृतो व्याख्यानमाह—यदि कार्यरूप
एव वेदार्थः कथं तर्हि मन्त्राऽर्थवादाः सोपनिषत्का भूतार्थाऽभिधायिन इत्या
शङ्क्याऽवतारितं चोदना हीति, तस्याऽर्थमाह—यस्माद् भूतादिकमर्थ चोदनैव
गमयति । यदि भूतादिरर्थश्चोदनाया न स तर्हि कार्यरूपो वेदार्थः, न चाऽन
पेक्षेत्याशयवान्पृच्छति—कथम् ? उत्तरं—कार्यमवगमयन्ती भूतादिकमपि
गमयति । द्विविधो हि शब्दः कार्याऽभिधायी लिङादिः, भूताद्यभिधायी च
लङादिः । तत्र लिङादेस्तावत्कार्याऽभिधायित्वादेव तत्परत्वम् । लङादयस्तु471
भूतादिकार्यपरतया तदन्वितमेवाऽभिदधति । ततश्च तेषामपि कार्ये तात्पर्या
त्कार्यार्थत्वं सिद्धम् । तथा च भूताद्यभिधायिनामपि निरपेक्षत्वम् । यथाह—
नाऽन्यत्किंचनेन्द्रियमिति । इदं च व्याख्यातम्, न च प्रमाणान्तरगोचरोऽय
मित्यादिना । एतदुक्तं भवति न कार्यसम्बन्धिना रूपेण प्रमाणान्तरेणाऽव
गम्यत इति । तदिदमसमञ्जसम् । भूतार्थपरत्वेऽप्यनपेक्षत्वेन प्रामाण्योपपत्तेः ।
स्यादेतत् । वृद्धव्यबहाराऽबगम्यः शब्दाऽर्थसंबन्धः । स च प्रवृत्त्यात्मकः ।
प्रवृतिश्च कार्याऽवगमपूर्विका प्रेक्षावताम्, अतः कार्ये एव सर्वे साक्षात्तदन्वित
स्वार्थतया वा लब्धव्युत्पत्तयः शब्दा इति कार्यरूप एव वेदार्थ इति ब्रूमो न
पुनः प्रामाण्यायेति । तदप्युक्तम् अन्यथापि व्युत्पत्तेरुपपत्तेः । तथा हि ।
इन्द्रमित्रः प्रतिपन्नदेवदत्तानन्दनिबन्धनपुत्रजन्मा देवदत्तगृहादेव वार्त्ताहरेण
सह देवदत्ताभ्याशमागतः पटवासोपायनाऽर्पणपुरःसरं दिष्ट्या देवदत्त वर्धसे,
ते पुत्रो जात इति वार्त्ताहरव्याहारसमनन्तरमुन्मीलत्पुलककपोलमुत्फुल्ललो
चनयुगलमतिस्मेरं मुखमहोत्पलमवलोक्य देवदत्तमुत्पन्नप्रमोदमनुमिमीते,
तत्प्रमोदहेतुश्च पुत्रजन्मविज्ञानम्, अन्यस्य तदानीमनुपलब्धेः । वचनोच्चारणा
200

अन्ये तु शाब्दज्ञानसंतानविधानमिच्छन्ति । तस्य संहृतनिखिल
भेदोल्लेखविशुद्धविशदज्ञानफलत्वात् । अत्रापि472 नात्मरूपाऽवगतिः । ज्ञान
प्रकर्षश्चाऽभ्यासनिबन्धनः प्रथित इति न चोदनार्थता । तस्माद् दृष्टार्थेषु
कर्म्मसु विशेषविधयः । उपनिषदात्मतत्त्वं त्वनपेक्षविध्यन्तराद्वाक्यात्प्रतीयते ।
अलं वा गुरुभिर्विवादेन ।


नन्तरं च तद्भावाद्वचनस्य तत्र हेतुतामवगच्छति । न चाऽसमर्थस्याऽसाविति
सामर्थ्यमवैति । एवंविधविषये हर्षजनकं हेत्वन्तरं शङ्कमाना जननीजार
शङ्कयाऽऽत्मनोऽपि ब्राह्मण्यं प्रति संदिहाना नाऽधिकारभाजो ब्राह्मणोचितासु
क्रियास्विति कृतं मीमांसाऽभ्यासपरिश्रमेण तेषाम् । अपि चाऽव्युत्पन्नकाष्ठ
शब्दार्थो व्युत्पन्नविभक्त्यर्थश्च वर्त्तमानाऽपदेशेऽपि देवदत्तः स्थाल्यामोदनं
काष्ठैः पचतीति पचत्यर्थे करणं पश्यति, तस्य काष्ठप्रातिपदिकार्थतां च
प्रतिपद्यत इति सिद्धं विवादाध्यासितं वचनं कार्याऽसङ्गताऽर्थगोचरं तत्र
प्रमाजननात् यद्यत्र प्रमाजननं तत्तद्गोचरं यथारूपादिगतं चक्षुरादीति ।


सम्प्रति चिन्तामयीं प्रतिपतिं निराचिकीर्षुस्तामुपन्यस्यति—अन्ये तु
शाब्दज्ञानविधानसन्तानविधानमिच्छन्ति । न च तत्फलरूपं येन न विधीयते,
अपि तु फलस्याऽऽत्मतत्त्वसाक्षात्कारस्य साधनम्, अतो विधातव्यमित्याह—
तस्य संहृतनिखिलभेदोल्लेखविशुद्धविशदज्ञानफलत्वात् । संशयादिपर्युदासो
विशुद्धिः । साक्षात्कारो विशदता । तत्र तावत्पूर्वोक्तं दोषमासञ्जयति—
अत्रापि नाऽऽत्मरूपाऽवगतिः, प्रतिपत्तिविधिपरत्वाद्वेदान्तानामिति । भाव
नाऽऽधेयविशदाभत्वं च विज्ञानानामन्वयव्यतिरेकसिद्धमिति प्राप्तत्वान्न
शाब्दज्ञानसमानज्ञानसन्तानो भावनापरनामा विधेय इत्याह473—ज्ञानप्रक
र्षश्चाऽभ्यासनिबन्धनः प्रथित इति न चोदनार्थता युक्ता ।


ननु तस्माच्छान्तो दान्तः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्
इत्यादिवाक्यान्यात्मदर्शनं शान्ततादिगुणोपेतं विदधत्येव, न चाऽविधीयमाने
आत्मदर्शनाश्रयिणो गुणा विधातुं शक्यन्ते इति शान्ततादिगुणविधानायाऽऽत्म
दर्शनमपि विधातव्यमित्यत आह—तस्माद् दृष्टार्थेष्विव कर्मसु विशेषविधयः,
उपनिषदात्मतत्त्वं त्वनपेक्षितविध्यन्तराद्वाक्यात्प्रतीयते । इदमत्राकूतम् ।
गुणविधयो474 हि भावार्थसिद्धिमपेक्षते न पुनस्तद्विधानमपि तेन, यथैव रागतः
प्राप्ते द्रव्याऽर्जने ब्राह्मणादीनां प्रतिग्रहादयो नियम्यन्ते तथेहापि नित्यानन्द
मयमात्मतत्त्वं विगलितनिखिलदुःखाऽनुषङ्गं साक्षाच्चिकीर्षोरन्वयव्यतिरेका
201

भवतु वा प्रतिपत्तिकर्त्तव्यता475 नियोगद्वारेणात्मतत्त्वावगतिर्लोकवचांसि
भूयांसि भूताऽन्वाख्यानानीत्युक्तम् ।


ननु वैयर्थ्यमत्रोक्तम् । प्रतिपत्तिविधावपि तुल्यमेतत् । भूतार्थप्रति
पत्तेरनतिरेकात् । अथाऽविपरीतात्मप्रतिपत्तिरेव । सा भूताऽऽख्यानपर्य्य
वसानेऽपि तुल्या । अस्तु तर्हि प्रवृत्तिपर्य्यवसायित्वमेव सर्ववचसां भूतोऽप्यर्थः
कथ्यते । तेनाऽन्यत्र प्रवृत्तिं कर्तुं तत्रैव वा, अन्यथार्थाभावात् । न । कुतुहल
निवृत्तेरप्यर्थात्वात् । तथा हि । अजिहासिताऽनुपादित्सितदूरदेशराजसंज्ञा
चरितगोचराः कुतूहलिनां दृश्यन्ते प्रश्नाः । कुतूहलनिवृत्तिपराणि च तज्ज्ञानां


ऽवगतध्यानसाधनस्याऽत्मध्याने प्रवृत्तस्य शान्तत्वादिविधिरिति । ततस्ति
सृणामपि प्रतिपत्तीनां विधानाऽनर्हत्वादात्मतत्त्वप्रतिपादनपरत्वं हि
वेदान्तानामुपपादितम् । सर्व चैतद् ब्रह्मसिद्धौ कृतश्रमाणामनायासमधिगम
नीयमिति नेहाऽस्माभिरुपपादितम् ।


इदानीमभ्युपेत्याह—अलं वा गुरुभिर्विवादेन । अनुत्तरार्हतासाम्या
दौपचारिकं गौरवम् । भवतु प्रतिपत्तिकर्त्तव्यता नियोगद्वारेणात्मतत्त्वावगतेः,
लोकवचांसि तु भूयांसि भूताऽन्वाख्यानानीत्युक्तम् । तथाप्यप्रवर्त्तकवचन
जन्मन्यपि प्रख्यायां साम्यादिति हेतुः सिद्धो भवतीत्यर्थः । ननु नाऽप्रवर्त्तकं वचो,
यतो वैयर्थ्यमत्रोक्तम् । परिहरति—प्रतिपत्तिविधावपि तुल्यमेतत् । कुतः ?
भूतार्थ476 प्रत्तिपत्तेरनतिरेकात् । यदि भूतोऽर्थः प्रयोजनाऽभावान्नाऽऽख्यात
व्यस्तर्हि प्रतीतिरपि तद्विषया न विधातव्या । न ह्येतस्याः प्रत्येतव्यव्याप्ते
रन्यत् फलमस्तीत्यर्थः । अथाऽविपरीताऽऽत्मप्रतिपत्तिरेवार्थः प्रतिपत्तिविधेः ।
प्रतिपत्तिविधिपक्षे तावदयमर्थो न भवतीत्युक्तम् । अभ्युपगम्य परिहारान्तर
माह—सा प्रत्तिपत्तिर्भूताख्यानपर्यवसानेऽपि तुल्या ।


पुनश्चोदयति—अस्तु तर्हि प्रवृत्तिनिवृत्तिपर्यवसायित्वमेव सर्ववचसां
भूतोऽप्यर्थः कथ्यते । तेनाऽन्यत्र प्रवृत्तिं कर्तुं तत्रैव वा, अन्यथाऽर्थाभावात् ।
इदमत्राऽऽकूतम् । सर्वो हि शब्दः परार्थमुच्चार्यते प्रेक्षावद्भिः, परश्च तमे
वाऽर्थ प्रतिपद्यते यस्तेन प्रतिपित्सितः, यस्तस्य हेय उपादेयो वा, उपेक्षणीय
प्रत्यायने प्रेक्षावत्त्वव्याघातात् । विशेषतस्तु वेदराशेः स्वाध्यायाऽध्ययनविधि
समयसमासादितपुरुषार्थशेषभावस्य । तेन भूतार्थप्रतिपत्तेर्भवतु तत्र शब्दस्य
कारणत्वं, किं तु शब्दस्य प्रवृत्तिनिवृत्तिपरत्वमिति । परिहरति—न कुतूहल
निवृत्तेरप्यर्थत्वात् । एतदेव दर्शयति—तथा हि । अजिहासिताऽनुपादित्सितदूर

202

वचांसि । अटवीवर्णकादयः प्रवृत्तिनिवृत्तिशून्या भारतादिषु भूतपर्य्यवसायिनो
रूपादेव प्रीतिहेतवः, प्रीत्युत्पत्त्यर्थं चेष्टाख्यानानि न प्रवृत्तये निवृत्तये वा
श्रोतुरित्यलमतिप्रसङ्गेन ।


शिशुशकुन्तादीनां यथा विप्रकृष्टः शब्दो निमित्तम् भावनाऽनुगमात्
प्रतिभायाः, तथा तादृशमेवोपायज्ञानं प्रवृत्तिनिवृत्तिमुखेन किं नेष्यते ?
जातिविशेषादयश्च शब्दभावनाया इवोपायज्ञानभावनायाः प्रबोधकाः ।


देशराजसंज्ञाचरितादिगोचराः कुतूहलिनां दृश्यन्ते प्रश्नाः । कुतूहलनिवृत्ति
पराणि च तज्ज्ञानां वचांस्यटवीवर्ण्णकादयश्च प्रवृत्तिनिवृत्तिशून्या भारतादिषु
भूतपर्यवसायिनो रूपादेव प्रीतिहेतवः । प्रीत्युत्पत्त्यर्थ च इष्टा477ऽऽख्यानानि न
प्रवृत्तये निवृत्तये वा श्रोतुरित्यलमतिप्रसङ्गेन । इदमत्राकूतम् । प्रेक्षावन्तो
न प्रवृत्तिनिवृत्तिविषयमेवाऽर्थमवगमयन्ति, अपि तु प्रयोजनवन्तम् । प्रयोजन
वत्ता च क्वचिदर्थस्वरूपप्रत्ययोत्तरकालाभ्यां प्रवृत्तिनिवृत्तिभ्यां परिसमाप्यते,
क्वचिदर्थस्वरूपप्रत्ययेनैव । तदुक्तम्—कुतूहलिनिवृत्तेरप्यर्थत्वादिति । एवं
ब्रह्मस्वरूपमप्यपहतपाप्मज्ञानमागमौपनिषदं स्वयमेव पुरुषार्थ इति स्वाध्याय
विध्यविरोधान्नोपनिषदां प्रवृत्तिनिवृत्तिपरतेति साम्प्रतम् । तत्सिद्धं क्रिया
साधनयोगिनी समाऽन्यस्मिन्निति न प्रतिभाया आलम्बनम् । न च निरालम्ब
नेयम् । तत्पारिशेष्यात् हितोपायताविषयेति ।


यदुक्तं स्वरविशेषादाश्रयविशेषात् शिशुशकुन्तादीनां पूर्वपूर्वशब्दभाव
नाऽनुगमाद्विप्रकृष्टशब्दव्यापारा प्रतिभा प्रवृत्तिनिबन्धनं नोपायज्ञानमिति,
तत्राह—शिशुशकुन्तादीनां यथा विप्रकृष्टः शब्दो निमित्तं भावनानुगमात्प्र
तिभायाः, तथा तादृशमेवोपायज्ञानं प्रवृत्तिनिवृत्तिनिबन्धनं भावनाऽनुगम
मुखेन किं नेष्यते ? किं विप्रकृष्टशब्देन ? उपायज्ञानस्येव प्रवृत्तिहेतुतया
अन्यत्र स्वाऽनुभवसिद्धत्वात् । यथा चैतत्तथोपरिष्टाद्वक्ष्यते । यदि मन्येत
उपायज्ञानाऽऽहिता चेद्भावना प्रवृत्तिहेतुः अथाऽनुभूतचरशकुन्तजन्मनो
मनुष्यस्यापि किमिति न तया प्रवृत्तिः ? इत्यत आह—जातिविशेषादयश्च
शब्दभावनाया इवोपायज्ञानभावनायाः प्रबोधकाः । अथ शब्दभावनापि
किमिति न तथा ? जातिविशेषादृष्टादिति चेत् । उपायज्ञानभावनायामपि
तुल्यमेतदित्यर्थः ।


203

ननु प्रतिभालम्बनस्य स्वरूपतोऽनिष्पत्तेः शब्दज्ञानाकारेणैव निरू
पणा । न च प्रत्युत्पन्नः शब्दोऽस्ति । तदस्याश्रयणीया भावना । नैतत्सारम् ।
अनिष्पत्तिर्हि अवर्तमानत्वाद्वाऽनेकार्थसमाहारादेकात्मभावाद्वा प्रतिभा
लम्बनस्योच्यते । शब्देऽप्यसौ तुल्या । सोऽपि तर्ह्यतीतो वर्णसमाहारात्मको
नैकः समस्ति । भेददर्शनाऽभावात्, अभेददर्शनाच्चेत्युक्तम् ।


अत्र चोदयति—ननु प्रतिभालम्बनस्य समीहितोपायस्य क्रियाविशेषस्य
स्वरूपतोऽनिष्पत्तेर्नाऽसावबलम्बनम् । न च निरालम्बनं ज्ञानमित्युक्तं भवतैव,
अतः शब्दज्ञानाकारेणैव निरूपणा । न च प्रत्युत्पन्नशिशुशकुन्तादीनां
शब्दोऽस्ति । तदवश्याऽऽश्रयणीयाऽपूर्वशब्दभावना । परिहरति—नैतत्सारम् ।
विकल्पाऽनुपपत्तेः । तत्र तावद्विकल्पयति—अनिष्पत्तिर्ह्यवर्तमानत्वाद्वाऽने
कार्थसमाहारादेकात्मभावाद्वा प्रतिभालम्बनस्योच्यते । वर्त्तमानविषयं
खलूपायज्ञानं न प्रवर्तयति प्रवृत्तविषयत्वात् । अतोऽनागतविषयमेषितव्यम् ।
तथा चाऽसत्त्वनिष्पत्तिः प्रतिभालम्बनस्य । अथ वा प्रतिभाविषयस्य पदार्थ
संसर्गात्मकत्वात्तस्य चैकस्याऽनुपपत्तेः परस्परव्यवच्छिन्नक्रियाकारकाऽनेकार्थ
समाहारमात्रत्वात् । न चाऽनेकात्मकमेकं भवितुमर्हति, अनेकेषामप्येकत्व
प्रसङ्गात् । तथा च न संसर्गः । नानात्वे च संसर्गिण एव । तथा च न संसर्ग
इत्यन्ताभावो निष्पत्तिरित्यर्थः । तदेतदुभयं परपक्षे तुल्यमित्याह—शब्देऽप्यसौ
तुल्या । सोऽपि ह्यतीतो वर्णसमाहारात्मको नैकः समस्ति ।


ननु वर्णव्यतिरिक्तः स्फोटात्मा शब्दः परैरभिमतः, स चैक इति स
युक्तः प्रतिभालम्बनमिति शङ्कां निराचिकीर्षुः स्फोटनिराकरणपराणि
सिद्धवद्भाष्याक्षराणि पठति—भेददर्शनाऽभावादभेददर्शनाच्चेत्युक्तं भाष्य
कृता । वर्णेभ्यो भिद्यते इति भेदः स्फोट उच्यते । तद्दर्शनाऽभावात् । भेद
दर्शनाऽभावात् । न जातु गौरिति चतुर्थ्यामपि बुद्धौ क्रमभेदवदनुभवकर्मतो
ऽप्रश्लिष्टवर्णत्रयाऽवगाहिन्यामन्यो वर्णेभ्यः कश्चिदाभासते । यद्युच्येत
जरा राजेति तत्त्वेऽपि वर्णानामर्थधीभेदादन्यो वर्णेभ्यो वाचकः, स च स्फोट
इति, तत्राह—अभेददर्शनाच्च । भिद्यन्त इति भेदाः, न भेदा अभेदा वर्णास्तेषां
दर्शनात् । एतदुक्तं भवति, न तु जरा राजेति पञ्चम्योरपि बुद्ध्योर्वर्णाऽति
रिक्तौ परस्परविभिन्नवाचकौ चकास्तः, किं तु त एव वर्णाः क्रमभेदवदनुभवा
हितसंस्कारभेदा भासन्ते, ते च स्फोटधीभेदमाधास्यन्ति । अवश्याभ्युपे
तव्यत्वादनवयवपदवादिनामपि संस्कारभेदस्येति दिङ्मात्रमत्र सूचितमाचार्य
मतमनवर्त्तमानैः


204

नन्वेवंजातीयकेष्वेवाऽभेदवस्तुबुद्धेरेकशब्दात्मकमुपागमन् । न ह्यवस्तुषु
संसर्गसमूहात्यन्ताऽसदादिषु संसर्गिषु वा नानात्मस्वेकवस्तुप्रतिभासः संभवति
विनैकस्य शब्दात्मनः प्रत्यासात् परिणामाद्विवर्त्ताद्वेति । न । अन्यथा सिद्धेः ।


पुनः प्रकारान्तरेण परः प्रत्यवतिष्ठते—नन्वेवंजातीयकमेवाभेदवस्तु
बुद्धेरेकशब्दात्मकमुपागमन् धीराः । तथा हि । क्रियाकारकगुणगुणिप्रयोजन
प्रयोजनिप्रभृतिषु संसर्गिषु समूहिषु वा शिंशपाऽशोककिंशुकादिषु संसर्गः समूह
श्चैको वस्तुभूतश्चकास्ति, चकासति वा शशविषाणाऽऽलातचक्रादयोऽवस्तु
भूताः । सैवंविधेष्वेकबुद्धिर्वस्तुबुद्धिश्चैकमनवयवशब्दात्मानमेवाऽवलम्बते ।


अथ संसर्गादय एव तद्वन्तो वा एकबुद्धेर्वस्तुबुद्धेश्च कस्मान्नाऽऽलम्बनम् ?
इत्यत आह—न ह्यवस्तुषु संसर्गसमूहाऽत्यन्ता478सदादिषु वा नानात्मस्वेकवस्तु
प्रतिभासः संभवति । संसर्गादयो हि न परमार्थसन्तः संभवन्ति । तथा हि
प्रसङ्गसाधनम् । यदनेकवृत्ति तन्नाना तद्यथा भिन्नभाजनगतानि तालफलानि ।
अनेकवृत्तिश्च पराभ्युपगतः संसर्गादिरिति स्वभावहेतुः । नानात्वाऽभावाच्चा
ऽनेकवृत्तित्वाभाव इत्यतिप्रसङ्गविपर्ययो व्यापकाऽनुपलब्धिः । न चैकत्वाऽनेक
वृत्तित्वयोरविरोधात्संदिग्धो व्यतिरेक इति वाच्यम् । अविरोधाऽसिद्धेः । तथा
हि । एकस्य सत्त्वं विरोध्यभावेन व्याप्तं तद्विरुद्धश्चेह विरोधी479व्यापकविरोधो
पलब्ध्या भाविकमेकत्वं निवर्त्तयति । तथा चैकत्वाऽभावात्संसर्गिण एव न
संसर्गः तथा हि एकस्मिन्संसर्गिणि परिच्छिद्यमाने तदभावो व्यवच्छिद्यते ।
तदभाववन्तश्चाऽन्ये संसर्गिण इति तेऽपि व्यवच्छिद्यन्ते । अन्यथाऽसौ संसर्गी480
परिच्छेद्यो न स्यात् । तथा तत्संसर्गिसम्बन्धे च स्वभावे संसर्गस्य परिच्छिद्य
माने तत्संसर्गिस्वभावाऽभावो व्यवच्छेत्तव्यः । तदभावबन्तश्च संसर्ग्यन्तर
सम्बन्धस्वभावा इति तेऽपि व्यवच्छेत्तव्याः । तदव्यवच्छेदे स एव तत्स्वभावः स
एवाऽतत्स्वभावश्चेति विरुद्धमापद्येत । सोऽयं तद्देशत्वाऽत्तद्देशत्वलक्षणविरुद्ध
धर्माध्यासः । तदाह देशकालाऽवस्थाविशेषनियतैकसंसर्गव्यवच्छिन्नस्वभा
वान्तरविरहादनेकवृत्तेरेकस्य तद्देशादिविशेषवत्ताऽन्येन योग इति । अथै
कस्मिन्नेव संसर्गिणि गृह्यमाणे तद्गतः संसर्गोऽपि गृह्येत, तेनैव स्वभावेन
संसर्ग्यन्तरेष्वप्यस्तीति तान्यपि ग्रहीतव्यानि । न च तानि गृह्यन्ते, इति
संसर्गोऽपि न गृह्येतेति सोऽयं ग्रहणाऽग्रहणलक्षणो विरोधः । तथा नाना
संसर्गिषु वर्त्तमानः संसर्गो भागशो वर्तते, कार्त्स्न्येन वा ? न तावद्भागशो,
निर्भागत्वात् । सभागत्वे वाऽनवस्थापातात् । नापि कार्त्स्न्येन, संसर्ग्यन्तरे
तदभावप्रसङ्गात् । न च प्रकारान्तरमस्ति, तयोरन्यतरनिषेधस्याऽन्यतरवि
205

संसर्गस्तावद्वाक्यार्थलक्षणः कारकोपसर्जनक्रियाप्रधानोऽतुल्यप्रधानसंसर्गी ।


धिनान्तरीयकत्वात् । तस्मान्न संसर्गसमूहौ परमार्थसन्तौ । एतेनाऽवयविसा
मान्यादयः प्रयुक्ता वेदितव्याः । शशविषाणादेश्चाऽसत्त्वं प्रसिद्धतरमेवेत्य
भिप्रायः ।


न चैष संसर्गादिबाधकप्रकारः पदे निरवयवे समस्तीत्याह—विनैकस्य
शब्दात्मनः प्रत्यासात्परिणामाद्विवर्ताद्वा । प्रत्यासोऽध्यासः । यथा वस्तुतः
स्वच्छधवले लाक्षारसावसेकतिरस्कृतधवलिम्नि स्थवीयसि स्फटिकमणौ
तनीयस्तया लाक्षालक्षणद्रव्याग्रहणाल्लाक्षागुणाऽऽरोपेणाऽरुणः स्फटिकमणि
रिति मतिरध्यासः । तथा नानापदार्थेषु तिरस्कृतभेदेषु तस्य स्फोटात्म
नस्तात्त्विकमेकत्वमारोप्यैको वाक्यार्थः संसर्गात्मेति । समूहिषु च किंशुका
दिषु च तिरस्कृतभेदेषु वनमिति वा समूह इति वा पदस्य तात्त्विकमेकत्व
मारोप्यैकत्वबुद्धिः । एवं शशविषाणादिष्वसद्भूतेषु शशविषाणमित्यादिपद
गतसत्त्वाऽध्यरोपेण प्रतीतिरिति प्रत्यासार्थः । परिणामोऽपि यथैकं सुवर्णतत्त्वं
कटकमुकुटकर्णिकाङ्गुलीयादिभेदेन विपरिणमते तथा शब्दतत्त्वमपि नाना
पदार्थरूपेणेति । एतस्मिंश्च दर्शने भेदानां कथंचित्पदतत्त्वाद्भिन्नानां
पारमार्थिकत्वम् । एवं स्फुरणमात्रेण चाऽस्य पक्षस्योपन्यासः । विवर्तस्तु
यथा मुखमेकमनेकेषु मणिकृपाणदर्षणादिषु सद्भूतेषु विवर्त्तमानं तच्छायापत्तौ
विभिन्नवर्णपरिमाणदेशं चकास्ति, न तु तत्र तत्त्वतो भिन्नवर्णपरिमाणदेशानि
मुखानि सन्ति, एवमनाद्यविद्यावासनोपधानवशात्पदतत्त्वमेकमनेक
पदार्थात्मना प्रथते, न तु पदार्थास्ततो विभिद्यमानात्मानः परमार्थतः
सन्तीति । एते प्रत्यासपरिणामविवर्त्ता मतभेदेन मन्तव्या इति ।


परिहरति—न । अन्यथासिद्धेः । तामेवाह—संसर्गस्तावद्वाक्यार्थ
लक्षणः कारकोपसर्जनक्रियाप्रधानोऽतुल्यप्रधानसंसर्गी । अत्रेदमाकूतम् ।
यत्तावदिदमुक्तम् अनेकप्रवृत्तित्वान्नानात्वमिति, तदनेकवृत्तित्वस्यै481कत्वेनापि
सह संभवात्संदिग्धव्यतिरेकतया नानात्वेन प्रतिबन्धासिद्धेरयुक्तम् । न
चैकस्य नानावर्त्तिनस्तद्देशत्वाऽतद्देशत्वलक्षणो विरोधः संभवति । सह
संभवात् । युक्तमेतत् । यद्वस्तुनि परिच्छिद्यमाने तदभावो व्यवच्छिद्यत इति
स्वाऽभावव्यवच्छेदरूपत्वेन भवानां तदव्यवच्छेदे परिच्छेदाऽनुपपत्तेः, भाव
परिच्छेदात्मकत्वात् तदभावव्यवच्छेदस्य । अथ संसर्गान्तरं कस्माद्व्य
वच्छिद्यते ? तदभाववत्त्वादिति चेत् । तदेव कुतः ? प्रत्यक्षेण तादात्म्येना
ऽप्रतिभासनात् । अन्यथैकसंसर्गिवत्संसर्ग्यन्तरमपि प्रथेत । यथाह तत्परिच्छि
206 नत्ति ततोऽन्यद् व्यवच्छिन्नति । त एव482 तर्हि परस्पराऽभावात्मानो न ये
प्रत्यक्षेण कदाचिदपि परस्परसंकीर्णाः प्रत्यवभासन्ते । संसर्गः पुनरयं नाना483
संसर्गिष्वभिन्नः प्रत्यक्षेण न विरोधमधिरोहति ।


स्यादेतत् । अमूल्यदानक्रयी खल्वयं संसर्गो नास्ति, यतो न
विज्ञानेष्वाकारमर्पयति, प्रत्यक्षतां तु स्वीकर्तुमिच्छतीति । तदयुक्तम् ।
निराकारविज्ञानवेद्यत्वव्यवस्थापनेन नीलादीनामप्यमूल्यदानक्रयित्वेना
ऽसत्त्वप्रसङ्गात् । न च संसर्गिणः संसर्गं ज्ञातुमुत्सहते । न चायं संसर्गिभ्यो न
भिद्यते । विरुद्धधर्मास्पदत्वात् । न खल्वयं संसर्गिषु परस्परं व्यावर्त्तमाने
ष्वनुवर्त्तमानोऽनुवर्त्तमानेषु च निवर्त्तमानस्तदात्मा भवितुमर्हति, त्रैलोक्य
स्यैक्यप्रसङ्गात् । तेनास्तु तद्देशत्वतदभावयोर्विरोधो, न पुनस्तद्देशत्वा
ऽतद्देशत्वयोर्भवितुमर्हति । न हि नञः प्रयोगमात्राद्विरोधाऽवगतिः । मा
भूत्पुत्रोऽपुत्र इति नानात्वमेकस्यापि पुत्रस्येति ।


स्यादेतत् । येनैव स्वभावेनैकस्मिन्संसर्गिणि संसर्गो वर्त्तते किं तेनैव
संसर्ग्यन्तरेऽपि किं वा स्वभावान्तरेण ? इति । न तावत्स्वभावान्तरेण ।
स्वभावेनोपादेयभेदे भावभेदप्रसङ्गात् । तेनैव चेत्संसर्गिणामत्यन्ताभेदप्रसङ्ग
इति । तत्र वक्तव्यम् । अथ रूपं येन स्वभावेनोपादेयं रूपान्तरं जनयति किं
तेनैव स्वाऽऽलम्बनं विज्ञानं स्वभावान्तरेण वेति तुल्यमेवैतत् । यद्युच्येत,
स्वभावो वा सामर्थ्य वा न रूपादतिरिच्यते, तदेव तु स्वप्रत्ययाऽधीनजन्म
भेदमुभयजननमेकं प्रत्यक्षेणाऽवसीयमानं न भेदमर्हति । न च 484कारणाभेदः
कार्याऽभेदमापादयति, अन्यत्वात् । तत्किमिदार्नी नानासंसर्गिषु एको न
भासते प्रत्यक्षेण संसर्गः स्वभावासंसर्गिणः, येन ते तदभेदादभिन्ना भवेयुः ।
प्रतीत्यसमुत्पादमात्रं कार्यकारणभावो न भाविकः कश्चिदुभयाश्रयः,
तेनाऽन्यस्य कारणस्याऽभेदेऽपि न 485कार्याभेद इति चेत् । ननु संसर्गिभिः संसर्ग
स्यापि न कश्चिदपरसंसर्ग इति तदभेदेऽपि न संसर्गिणामभेदोऽन्यत्वात् ।
असंबन्धः संसर्गः कथं तेषामेव ? इति चेत् । अथाऽसंबन्धे किमिति रूपमेव
प्रतीत्य486रूपविज्ञाने समुत्पद्येते न पुना रसादिकमपि ? स्वभावभेदादिति
चेत् । सोऽत्रापि तुल्यः । तस्माद्विरोधाऽसिद्धेः संदिग्धव्यतिरेकत्वादनेकं
वृत्तित्वं नानात्वं प्रत्यसाधनाङ्गम् । न च ग्रहणाऽग्रहणलक्षणविरोधः संसर्गे
संभवति । सकलसंसर्गिग्र487हणाऽधीननिरूपणस्य तस्याऽग्रहणे ग्रहणादेव
207

समूहोऽपि नान्तरेण तद्भावनिमित्तमेकं समूहिनाम् । तत्र तदुपा
धिरेकप्रकाशः । शशविषाणादयोऽपि जात्यन्तरपरिदृष्टवस्तुरूपेणोत्प्रेक्ष्यमाणा


तद्ग्रहणे वा ग्रहणादेवेति । वृत्तिविकल्पश्च साकल्यवैकल्यलक्षणोऽत्रानवकाश
एव । नानात्वे कार्यसमवायिनी साकल्यवैकल्ये नाऽभिन्ने तत्त्वे संभवः ।
तस्मात्स्वभावतो वर्तते संसर्गिषु संसर्ग इत्येतावद् वक्तुमीश्महे, न पुनः
कार्त्स्न्यभागाभ्यामिति । एतेन समूहो व्याख्यातः, प्रत्याख्याताश्च कतिपये
अवयविसामान्यनिराकरणहेतवो न सर्वे विस्तरभयात् ।


तदेवं प्रत्यक्षसंसर्गः संसर्गिद्वयाऽऽधार एको गुणगुणिनोर्जातिजातिमतोः
क्रियाकारकयोरवयवाऽवयविनोर्द्रव्ययोरनुभवसिद्धो विना बाधकं न प्रत्या
ख्यानमर्हति । वाक्यार्थलक्षणस्तु देवदत्तः स्थाल्यामोदनं पचतीत्यादिर्यद्यपि
प्रतिसंसर्गिद्वयं भिद्यते तथापि कारकाणां क्रियार्थत्वात्तस्याः प्रधानत्वेन
वाक्यार्थभूताया एकत्वात्तत्प्रधानः संसर्गोऽप्येक उक्तः । नानाकारकोपरक्त
क्रियार्थत्वेऽपि च वाक्यस्य पदार्थमात्रस्याऽन्यतः प्राप्तेः प्राप्ताऽप्राप्तविवेकेन
संसर्गो वाक्यार्थः । तदिदमुक्तं, कारकोपसर्जनक्रियाप्रधान इति । यत्र तर्हि
क्रियाद्वय प्रतीयते यथा निजभुजवीर्यमास्थाय शूरानादिशूरो जयति, तत्र
कथं वाक्यार्थस्यैकत्वम् ? इत्यत आह, अतुल्यप्रधानसंसर्गी । अतुल्योऽत
एव प्रधानं संसर्गी यस्य स तथोक्तः । एतदुक्तं भवति । न क्रियेत्येव
वाक्यार्थोऽपि तु प्रधानमिति । जयार्थं च जिगीषोरादिशूरस्य निजभुज
वीर्याऽऽश्रयक्रियेत्यप्रधानत्वान्न वाक्यार्थः । विजयक्रियैव तु प्राधान्यात्तथा ।


समूहमुपपादयति—समूहोऽपि नान्तरेण तद्भावनिमित्तमेकं समूहि
नाम् । समानदेशकालाः खलुः किंशुकादयः समूह इति वा वनमिति वा
व्यपदिश्यन्ते, तेन सोऽपि समूहिनां संबन्धिनैकेन देशेन कालेन समूहभाव
निमित्तेन विना न भवतीति । तत्र समूहिषु तदुपाधिरेकदेशकालोपाधिरेक
प्रकाश एकविषयः प्रकाश इत्यर्थः । शशविषाणादयोऽपि गवादिजात्यन्तर
परिदृष्टविषाणवस्तुरूपेणोत्प्रेक्ष्यमाणाः समारोप्यमाणा वस्त्वात्मकाः
प्रकाशन्ते । तेनाऽन्यथापि सिद्धेः संसर्गादिष्वेकप्रत्ययप्रत्यवभासस्य नैक
शब्दात्मप्रत्यासादिकल्पना युक्ता । अपि चाऽन्यथैकस्य शब्दात्मनः प्रत्यासेन
भिन्नेष्वभेदकल्पनायामेकवाक्यगम्येऽने488कत्राप्येकता स्यात् । यथा श्वेतो
धावतीत्येकस्मादेव वाक्यादर्थद्वयमवगम्यते, शुक्रो निर्णेनेक्तीति कौलेयक
इतो द्रुतं गच्छतीति । तदेतदर्थद्वयमेकवाक्यसमधिगम्यं तत्प्रत्यासादभिन्न
मेव भासेतेत्यर्थः ।


208

वस्त्वात्मकाः प्रकाशन्ते । अन्यथैकवाक्यगम्ये नैकवाक्यता स्यात् । न च
तत्र शब्दभेदः । रूपाऽभेदात् । अर्थभेदाद्भेद इति चेत् । कथमन्यथा प्रतीतो
ऽन्यथा । अर्थभेदाऽनुमानादिति चेत् । प्राक्तर्ह्यर्थभेदाभेदावबगम्येते
पश्चाच्छब्दभेदाभेदाविति न शब्दप्रत्यासत्तिनिमित्तोऽर्थेष्वेकताऽवभासः ।
समूहैकशब्दयोश्चाऽविशेषः । अविदितसमूहशब्दस्य च तत्तदवभासो न दूरतः


नन्वत्रापि प्रत्यर्थ शब्दभेद इत्यत आह—न च तत्र शब्दभेदः कुतः ?
रूपाऽभेदात् । न हि निर्णेजने गतौ वा वाक्यस्वरूपस्य भेदकं प्रतिपाद्यामहे ।
शङ्कते—अर्थभेदाद्भेद इति चेत् । उत्तरम्—कथमन्यथा एकत्वेन प्रतीतो
ऽन्यथा नाना ? पुनः शङ्कते—अर्थभेदानुमानादिति चेत् । यथा ज्ञाता
स्थिराऽवगम्यमानापि प्रत्यक्षेणाऽनुमानेनाऽऽशुतरविनाशिनी निश्चोयते एवं
प्रत्यक्षाऽवगतैक्यमपि वाक्यमर्थभेदान्नाना निश्चीयत इति । परिहरति—
प्राक्तर्ह्यर्थभेदाऽभेदाववगम्येते, पश्चाच्छब्दभेदाऽभेदाविति न शब्दप्रत्या
सत्तिनिमित्तोऽर्थेष्वेकताऽवभासः । अगृहीतभेदः खल्वर्थः शब्दगताऽभेदाध्यव
सायादभिन्नो भासते । न हि जातु शुक्तित्वप्रतिपत्तौ रजतसमारोपो गवति ।
अर्थभेदश्चेत्प्राक् शब्दभेदाऽभेदाभ्यां गृहीतो नाऽर्थस्य शब्दवर्त्यभेदः शक्य
समारोप इत्यर्थः । दोषान्तरमाह—समूहैकशब्दयोश्चाविशेषः । यदि
शब्दैकत्वसमारोपाद्भिन्नानामप्यर्थानामेकता ततो यथैकमाकाशमित्यभिन्न
स्यैकत्वमनौपाधिकमवगम्यते तथा समूह इत्यत्रापि नोपाध्यपेक्षमबगम्येत ।
उपाध्यपेक्षत्वे चैकमाकाशमित्यपि न शुद्धमवगम्येतेत्यविशेषः प्रसज्यते ।
क्वचित्पाठः समूहैकशब्दयोश्चाऽविशेष इति । तस्यार्थः । यथा बहूनां
धवादीनां समूह इत्येकशब्दनिबन्धनमेकत्वमवभासते तथा वृक्षा इत्यत्राप्ये
कत्वमवभासेत । न चैतदस्ति । किं च यदि शब्दप्रत्यासकृतमेकत्वम्
अविदितशब्दविशेषो न रूपत एव एकमर्थमवगच्छेदित्याह—अविदित
समूहशब्दस्य च तदवभासो न दूरतः स्यात् । अपि चाऽभावेऽशब्द इति च
भावशब्दप्रतिपत्तेर्विवक्षितार्थहानिः । शब्दाऽध्यासे खल्वभाव इति शब्द
एवाध्यस्य प्रतिपत्तव्यः स च भाव इति विवक्षितार्थहानमेवमशब्द इति च
शब्द इत्यर्थः । विवर्त्तपरिणामयोरप्येते दोषाः प्रसञ्जनीयाः ।


एष त्वधिकोऽपि परिणामविवर्त्तयोर्दोष इत्याह—विवर्त्तपरिणाम
योस्तु सर्वस्यैकत्वादवान्तरैकत्वं नैकशब्दालम्बनम् । ये हि परस्परविभिन्नानां
शब्दानामध्यासमाहुस्तेषामवान्तरैकत्वं गौरिति वाऽश्व इति चोपपद्येतैव ।
ये पुनरभिन्नस्य शब्दब्रह्मणो विवर्तं वा परिणामं वाऽर्थमाचक्षते तेषां सर्वत्र
209

स्यात् । अभावे शब्द इति च भावशब्दप्रतीतेर्विवक्षितार्थ हानिः । विवर्त्त
परिणामयोस्तु सर्वस्यैकत्वादवान्तरैकत्वं नैकशब्दालम्बनम् । वस्त्ववस्तु
विभागश्च न स्यात् । अथ तुल्येऽपि शब्दविवर्तेऽन्यनिबन्धनोऽयं विभागः ।
न, शब्दविवर्तनिबन्धनः । शशविषाणाऽलातचक्रादिषु वस्त्वाकारनिरूपणा ।
पराक्रान्तमेव च बहुधा स्वयूथ्यैरित्यलमतिप्रसङ्गेन । तस्मादीप्सितस्यो
पायता कर्तृप्रवृत्तिहेतुः ।


ननु कर्त्तव्यतावगमात्प्रवर्त्तते, सैव तथाऽस्तु । का पुनरियम् ?
कर्त्तव्यतैव । केन प्रमाणेनाऽवगम्यते । नेन्द्रियैरध्यक्षमीक्ष्यते । तत्पुरः-


शब्दब्रह्मणोऽविशेषादवान्तरैकत्वं पदार्थानां वाक्यार्थानां च कुतस्त्यमित्यर्थः ।
किं च वस्त्ववस्तुविभागश्च न स्यात् । न ह्यस्मिन्दर्शने समस्ति तत्प्रमेयं न
यच्छब्दब्रह्मणः परिणामो वा विवर्त्तो वा । तथाविधं च सर्वं सदेवेति नाऽसत्प्र
मेयतेत्यर्थः । अत्र शङ्कते—अथ तुल्येऽपि शब्दविवर्त्तेऽन्यनिबन्धनेऽनाद्यविद्या
वासनावैचित्र्यनिबन्धनोऽयं विभागः । उत्तरम्—न, शब्दविवर्त्तनिबन्धनः ।
अयमभिसंधिः । अनुभवसिद्धो नाऽसति बाधकेऽनाद्यविद्यानिबन्धनः शक्यो
वक्तुम् । शब्दब्रह्मण्यपि तथाप्रसङ्गात् । तच्च शब्दविवर्त्तनिबधनस्तस्य
तद्रूपतया निषेधात्मत्वाऽयोगात् । तस्मात्पारमार्थिक एवेति युक्तम् । यथाह
न्यायवादी सत्सदिति गृह्यमाणं यथाभूतमविपरीतं च तत्त्वमिति । नन्वस्तु
तात्त्विको विभागो भावाऽभावयोः । अभावानां पुनरनधिगतस्वलक्षणभेदानां
कुतः परस्परविभागः ? इत्यत आह—शशविषाणाऽलातचक्रादिषु वस्त्वाकार
निरूपणा । विभाग इत्यनुषङ्गः । यद्यपि शशविषाणाऽलातचक्राद्यभावानां न
स्वरूपेण भेदस्तथाप्यवच्छेदकभावाऽधीननिरूपणत्वाद्भावानां च स्वरूपभेदा
त्तदुपाधिरभावानामपि परस्परविभाग इत्यर्थः । स्फोटस्वरूपनिराकरणप्रयत्ना
भावं प्रति कारणमाह—पराक्रान्तमेव चाऽत्र बहुधा स्वयूथ्यैर्भाष्यकारवार्त्ति
ककारप्रभृतिभिरित्यलमतिप्रसङ्गेन ।


प्रकृतमुपसंहरति—तस्मादीप्सितस्योपायता कर्त्तुः प्रवृत्तिहेतुः । एवं
पूर्वपक्षैकदेशिनि निरस्ते सम्प्रति परमपूर्वपक्षी ब्रूते—ननु कर्त्तव्यताऽव
गमात्प्रवर्त्तते, सैव तथाऽस्तु । दूषयति—का पुनरियं कर्त्तव्यता ? न निरा
लम्बनं ज्ञानम्, न च श्रेयःसाधनता त्वयेष्यत इति भावः । पूर्वपक्षिण उत्तरम्—
कर्त्तव्यतैव । यदाभासं विज्ञानं तदालम्बनम्, कर्त्तव्यताऽवगमश्च कर्त्तव्यताऽ
ऽभास इति कर्त्तव्यतैवाऽस्यालम्बनमित्यर्थः । सिद्धान्ती पृच्छति—केन प्रमाणेना
ऽवगम्यते ? कर्त्तव्यताऽवगमो हि प्रमाणस्य कार्यमसति कारणे प्रमाणे न
भवितुमर्हतीत्यर्थः । स एवैकग्रन्थ्येनाह—नेन्द्रियैरध्यक्षमीक्ष्यते । ननु मा
210

सरत्वान्नेतरैः । सत्यम् । न शब्दातिरेकिभिः । ननु शब्दोऽपि संविदपेक्षये
तरसिद्धिमपेक्षते । ननु नियोगतः, शब्देऽपि तत्सम्भवात् । नन्वितरेतराश्रयः
स्यात् । न । अनादित्वाच्छब्दभावनायाः । न खलु शब्दः साक्षादेव कर्त्तव्य
ताप्रतिभामाविर्भावयति विप्रकृष्टः, अपि तु भावनाऽनुगममुखेन । तत्र
विप्रकृष्टशब्दभावनाद्वारसिद्धेः कर्त्तव्यतात्मनि परत्र प्रवृत्तिप्रसवोन्नीत
प्रत्यये नाऽसुकरा प्रत्युत्पन्नशब्दसंवित् । उक्तं च ।


साक्षाच्छब्देन जनिता भावनानुगमेन वा ।

इतिकर्त्तव्यता या तां न कश्चिदतिवर्त्तते ॥

नामेन्द्रियाणि प्रवर्त्तिपत, कस्मात्पुनर्नानुमानादिगोचरः कर्त्तव्यता ? इत्यत
आह—तत्पुरस्सरत्वान्नेतरैः । अनुमानादयो हि प्रत्यक्षपुरस्सरास्तत्कार्यत्वा
न्नाऽसति प्रत्यक्षे प्रवर्त्तन्ते इत्यर्थः । पूर्वपक्षी ब्रूते—सत्यं, न शब्दाऽतिरेकि
भिर्गम्यते । कर्त्तव्यताशब्देन तु गंस्यत इत्यर्थः । सिद्धान्ती ब्रूते—ननु शब्दोऽपि
संविदपेक्षया संबन्धज्ञानाऽपेक्षया प्रथमश्राविणोऽप्रतीतेः इतरसिद्धिमितरेण
कर्त्तव्यतायाः सिद्धिमपेक्षते । पूर्वपक्षी त्वाह—ननु नियोगतः प्रमाणान्तरादेव
सिद्धिमर्थस्याऽपेक्षते । कुतः ? शब्दतः सिद्धेऽपि तत्सम्भवात्संबन्धज्ञानसंभवात् ।
सिद्धान्ती ब्रूते—नन्वितरेतराश्रयः स्यात् । शब्दतः सिद्धौ सत्यां संबन्धविज्ञानं
संबन्धविज्ञाने च सति शब्दतः सिद्धिरिति । पूर्वपक्षिण उत्तरम्—अनादित्वा
च्छब्दभावनायाः । यथा हि बीजादङ्कुरोऽङ्कुराद्बीजमिति बीजाङ्कुरजात्यो
रन्योऽन्याश्रयत्वेऽपि व्यक्तिभेदाद् व्यवस्था । न हि यस्या बीजव्यक्तेर्याऽङ्कु
रव्यक्तिरुपजायते तस्या एवाऽङ्कुरव्यक्तेः सैव बीजव्यक्तिरपि तु तज्जातीयाया
अन्यस्याः । इयमस्याश्चान्या जनिरिष्यते । तेन यत्राऽन्योन्याश्रयं न तत्र
जन्यजनकभावः । यत्र च तद्भावो न तत्राऽन्योन्याश्रयत्वमिति । तथेहापि
शब्दप्रवृत्तेः कर्त्तव्य विगमेन भावना प्राग्भवीया । तस्याश्चेह जन्मनि
कर्त्तव्यताऽवगमे तत्र विदितसंबन्धस्य शब्दस्य प्रवृत्तिः, ततः प्रत्युत्पन्नशब्दतः
कर्त्तव्यताऽवगमः, ततो भावनेति । तदिदं शब्दप्रवृत्तिकर्तव्यताऽवगतिर्भावना
चक्रमनिशमावर्त्तते इति नेतरेतराश्रयत्वम् ।


ननु भावनायां किं प्रमाणम् ? अत आह-न खलु शब्दः साक्षादेव
कर्त्तव्यताप्रतिभासमाविर्भावयति, यतो विप्रकृष्टः, अपि तु भावनामुखेन,
एवं च सति शब्दैकसमधिगम्येऽपि कर्त्तव्यतात्मनि नासुकरा संविदित्याह—
तत्र विप्रकृष्टभावनाद्वारसिद्धेः कर्त्तव्यतात्मनि स्वज्ञानेन प्रवृत्तिहेतौ परत्र
प्रवृत्तिप्रसवोन्नीतप्रत्ययेनाऽसुकरा प्रत्युत्पन्नस्य वर्त्तमानस्य शब्दस्य संविद्
ज्ञानमिति । उक्तं च ।


साक्षाच्छब्देन जनिता भावनाऽनुगमेन वा ।

इतिकर्त्तव्यता या तां न कश्चिदतिवर्त्तते ॥ इति ।

211

कर्त्तव्यतावगमादेव प्रवृत्तिः, नेप्सितोपायतायाः । नित्येष्वप्य
प्रवृत्तिप्रसङ्गात् । ईप्सितोपायत्वे वा नित्यत्वव्याघातः ।


उच्यते—


पूर्वशब्दैर्व्यवहृतिर्व्युत्पत्तेरनपेक्षणम् ।

भवेद्विशेषहेतुः को बीजमर्थेन तु श्रुतौ ।

का पुनरियं शब्दभावना ? शब्दविषया शब्दज्ञानबीजमुत शब्दा
ऽभिहिताऽर्थज्ञानबीजम् । यदि शब्दविषया तैरेवाऽनष्टस्मृतिसंस्कारैः
प्राग्भवीयैः शब्दैर्व्यभिचारः स्यात् । व्युत्पत्तिश्च तदा नाऽपेक्ष्येत । शब्दा
ऽभिहिता चेत्तथापि पूर्वस्यां सत्यां स एव प्रसङ्गः । अथेयमेव । विशेष
हेतुर्वक्तव्यो, यत् तुल्येषु प्रत्ययपाटवाऽभ्यासाऽऽदरेषु शब्दार्थसंबन्धविषयेष्वर्थ


कृतव्याख्यानमेतत् । इदं च वेदवादिभिरवश्याभ्युपेतव्यं न पुनरभि
मतसाधनत्वम्, अव्यापकत्वादित्याह—कर्त्तव्यताऽवगमादेव प्रवृत्तिर्नेप्सि
तोपायतायाः । नित्येष्वप्यप्रवृत्तिप्रसङ्गात् । अथ नित्यमपि समीहितोपायः
कस्मान्न भवति ? इत्याह—ईप्सितोपायत्वे वा नित्यस्याऽनित्यत्वप्रसङ्गः ।
काम्यतया पुरुषेच्छातन्त्रत्वेनाऽवश्यकर्त्तव्यताऽनुपपत्तेः । तदेतद् दूषयति—
उच्यते ।


पूर्वशब्दैर्व्यवहृतिर्व्युत्पत्तेरनपेक्षणम् ।

भवेद्विशेषहेतुः को बीजमर्थेन तु श्रुतौ ॥

भवनाऽनुगमेनेत्युक्तम्, तत्र भावनां विकल्पयति—का पुनरियं शब्द
भावना ? शब्दविषया वाचकत्वविशिष्टविषया शब्दवाचकत्वज्ञानबीज
मुत शब्दाभिहिताऽर्थज्ञानबीजम्, कर्त्तव्यतामात्रज्ञानस्य वा बीजं करणम् ।
भावनाविज्ञानयोः कार्यकारणभूतयोः समानविषयत्वात् । अत्र प्रथमं
कल्पमधिकृत्याह—यदि शब्दविषया तैरेवाऽनष्टस्मृतिसंस्कारैः प्राग्भवीयैः
शब्दैर्व्यभिचारः स्यात् । स्मृतिजनकः संस्कारो न वेगादिरित्यर्थः । स च
वाचकतया शब्दः स्मर्यत इति व्युत्पत्तिश्च नापेक्ष्येत । तथा च प्रथम
श्राविणोऽप्यर्थप्रत्ययप्रसङ्गः । तदिदमुक्तं पूर्वशब्दैर्व्यवहृतिर्व्युत्पत्तेरनपेक्षणं
भवेदिति । कल्पान्तरं शङ्कते—शब्दाऽभिहिताऽर्थविषया चेद्, भवतु, तथापि
वाचकशब्दविषयाप्यस्ति भावनेति तस्यां पूर्वस्यां सत्यां स एव प्रसङ्गः ।
अथैवमर्थविषयैवास्ति भावना न पूर्वशब्दविषयः । उत्तरं—विशेषहेतुर्वक्तव्यो
यत्तुल्येषु प्रत्ययपाटवाऽभ्यासाऽऽदरेषु शब्दार्थसंबन्धविषयेष्वर्थ एव भावना
बीजं तत्प्रत्ययपाटवादयो न तु शब्दसंबन्धयोः । त्रीणि कारणानि भावनायाः
समस्तव्यस्तानि । तथा हि । सकृदनुभूतेषु प्रत्ययपाटवाद् भावना भवन्ति ।
212

एव भावनाबीजं न शब्दसंबन्धयोः । प्रायणं दुःखं वोच्छेत्तृ जात्यन्तरव्यवधानं
वा शब्दसंबन्धयोर्भावनाबीजानां नाऽर्थेषु । तेष्वपि च भावनानुगमश्चेत्,
जात्यन्तरबधिरास्तज्जन्माऽनुभूतानिव रूपशब्दप्रकारान् जन्मान्तराऽनुभूताना
चक्षीरन् । अथापि पूर्वाऽभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसंप्रतिपत्तेः
कासांचिद्भावनानामनुगमो न सर्वासाम् । व्युत्पन्नवदव्यवहाराद्बालस्य ।


यथा दुर्जनवचनजनिते दुःखे मन्दस्यापि प्रत्ययस्याऽभ्यासो भावयति भावनाम्,
यथा जडस्य शास्त्राऽभ्यासः, तथा सकृन्मन्दमनुभूयमानेऽपि प्रत्ययादराद् भवति
भावना । यथा देवह्रदे महाचैत्र्यां बुद्बुदवत्किंचिदुत्पन्नं कनकनलिन
दर्शनादीनि व्यस्तानि समस्तानि चोहनीयानि । तदेतत्त्रितयमपि संस्कार
कारणं शब्दार्थसम्बन्धेषु तुल्यमिति कथमर्थ एव संस्कारो न तु सम्बन्ध
शब्दयोरिति । तदिदमुक्तं विशेषहेतुः को बीजमर्थेन तु श्रुतौ । यदि मन्येत
अर्थवच्छब्दसम्बन्धयोरप्युत्पन्नैव भावना, सा तु प्रायणेन वा दुःखेन वा
गर्भवासजन्मना जातिव्यवस्थानेन वा विनष्टा न स्मृतिं जनयतीत्यत आह—
प्रायणं दुःखं वोच्छेतृ जात्यन्तरव्यवधानं वा शब्दसम्बन्धयोर्भावनाबीजानां
नार्थेष्विति । विशेषहेतुर्वक्तव्य इत्यनुषज्यते । भावनारूपाणि बीजानि
स्मृतेरित्यर्थः । न जातु कारणाऽनियमे कार्यनियमः संभवति, तस्याऽऽकस्मि
कत्वप्रसङ्गादिति भावः । यदि तु कश्चिद्वैयात्यादभ्युपैति, शब्दार्थसम्बन्धेषु
भावनाऽनुवर्तत इति, तं प्रत्याह—तेष्वपि चाऽविशेषेण भावनाऽनुगमे
जात्यन्धबधिरास्तज्जन्माऽनुभूतानिव रूपशब्दप्रकारान् जन्मान्तरानुभूतान्
आचक्षीरन् ।


तत्र चोदयति—अथापि पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभय
शोकसंप्रतिपत्तेः कासांचिद् भावनानामनुगमो न सर्वासाम् । अस्यार्थः ।
निकायविशिष्टाभिरपूर्वाभिः शरीरेन्द्रियबुद्धिवेदनाभिरभिसम्बन्धो जन्म,
तत्कर्त्ता जातस्तस्याऽभिप्रेतविषयप्रार्थनायां तत्प्राप्तौ सुखाऽनुभवो हर्षोऽनिष्ट
विषयसाधनसन्निपाते तज्जिहासोर्हान्यशक्यता भयम् । इष्टविषयनियोगे
सति तस्येष्टस्य प्राप्त्यशक्यस्य प्रार्थना शोकः । तदेतेषां हर्षभयशोकानां
संप्रतिपत्तिरनुभवः पूर्वाभ्यस्तस्मृत्यनुसम्बन्धाद् भवति । पूर्वस्मिन् जन्मनि
अभ्यस्तस्याऽन489र्थस्य स्मृत्यनुबन्धात् । एकविषयो वा एकाऽऽकारविषयो वा
अनेकविज्ञानोत्पादोऽभ्यासः, तत्कर्माऽभ्यस्तं यथा देवदत्तोऽनेनाऽभ्यस्तः
शालयो वाऽभ्यस्ता इति गृहीतिनिरोधे तदनुसंधानविषयः प्रत्ययः स्मृति
रनुबध्यतेऽनेनेत्यनुबन्धः स्मृतेरनुबन्धो भावना । तस्मात्पूर्वाऽभ्यस्तस्मृत्यनु
बन्धाद्धेतोर्जातस्य कुमारस्याऽसतीन्द्रियविषयसंप्रयोगे हर्षभयशोकसंप्रतिपत्तेः
213

भवतु, किं तु


पूर्वसिद्धिव्यपेक्षत्वान्मानं तत्र न किंचन ।

सिद्धे सामान्यतो वृत्तिर्विशिष्टे लिङ्गवाक्ययोः ॥

न तावल्लिङ्गादिजं ज्ञानं तत्र प्रमाणम् । संवित्प्रभवतया पूर्वसिद्धि
व्यपेक्षत्वेन । नापि भावनाजं, तन्निमित्तज्ञानाऽपेक्षत्वेन । नापि लिङ्गवाक्यजे ।
तयोः सामान्यरूपप्रसिद्धेर्विशिष्टावगाहित्वेनाऽप्रसिद्धपदार्थवाक्यार्थप्रतीत्यनु-


प्राग्भवीयानां कासांचित्तदीयभावनानाम् अनुगमः । आसीच्च पूर्व शरीरा
न्तरसम्बन्धः । हर्षादिसंप्रतिपत्तिरसिद्धेति चेन्न । स्मितरुदितादिमत्त्वेनैतदनु
मानात् तथा हि । हर्षादिमदात्मवती बाल्यावस्था स्मितरुदितादिमत्त्वाद्
यौवनावस्थावत् । एवं बाल्यावस्था स्मृतिमदात्मवती हर्षादिमदात्मवत्त्वात्
यौवनावस्थावत् । तथा बाल्यावस्था संस्कारवदात्मवती स्मृतिमदात्मवत्त्वाद्
यौवनावस्थावत् । तथा च बाल्यावस्थाऽनुभूतचरानुभववदात्मवती संस्कार
वदात्मवत्त्वाद्यौवनावस्थावत् । तथा बाल्यावस्थाऽनुभवकाले शरीरसम्बन्ध
वदात्मवती अनुभववदात्मवत्त्वाद् यौवनावस्थावत् इति प्रसङ्गात्परलोक
सिद्धिरपि सूचिता । तदेवं कासांचिदनुगमो न सर्वासां भावनानाम् ।
कुतः ? व्युत्पन्नवदव्यवहाराद् बालस्य । कार्यदर्शनोन्नेया हि भावना
यावत्कार्यदर्शनं व्यवतिष्ठत इत्यर्थः ।


एवं सिद्धान्तैकदेशिनो दूषणे परिहृते पूर्वपक्षवादिना परमसिद्धान्ती
दूषणमाह—भवतु, किं तु


पूर्वसिद्धिव्यपेक्षत्वान्मानं तत्र न किंचन ।

सिद्धे सामान्यतो वृत्तिर्विशिष्टे लिङ्गवाक्ययोः ॥

तद् व्याचष्टे—न तावल्लिङ्गादिजं तत्र ज्ञानं प्रमाणं न पदं प्रत्ययो वा
तत्र कर्त्तव्यतायां प्रमाणमिति । केन हेतुना ? प्रथमश्रुतेभ्यो लिङ्गादिभ्यो
ऽनुत्पादात्कर्त्तव्यता ज्ञानस्य संवित्प्रभवतया मानान्तरतः पूर्वसिद्धिव्यपेक्षत्वेन ।
नापि भावनाजं तन्निमित्तज्ञानापेक्षत्वेन, यदाकारं हि विज्ञानं भावनया
जनयितव्यं तदाकारमेवानुभवं स्वकारणमेवापेक्षते मानान्तरतः, न च
तदस्तीत्युक्तम् ननु लिङ्गवाक्ये कर्त्तव्यतावगाहिनी भविष्यतः, तयोः प्रमा
णान्तराऽनवगतार्थगोचरत्वादन्यथा प्रामाण्याऽनुपपत्तेरित्यत आह—नापि
लिङ्गवाक्यजे । हेतुमाह—तयोः सामान्यरूपप्रसिद्धेः विशिष्टाऽवगाहित्वेन
गृहीतसम्बन्धं लिङ्गिनं गमयति, सम्बन्धश्च पक्षव्यापकत्वे सति स्वसाध्येन
नियमः । न चाऽगृहीते दृष्टान्तधर्मिवर्तिनि साध्यधर्मे तेन सह हेतोर्नियमः
214

पपत्त्या सामान्यरूपप्रसिद्धिनिबन्धनप्रमाणाऽपेक्षायां तदभावे प्रामाण्याऽभावः ।
यथा चेह जन्मनि तथा पूर्वस्मिन्पूर्वतरेऽपि साऽपेक्षितेति प्रमाणाऽभावः ।
तत्र किं विकल्पमात्रमेवेदमनादिशब्दवासनानिबन्धनं स्यात्तच्च पुरस्तात्प्र
त्युक्तम् ।


शक्यसाधनः । न चाऽपूर्ववस्तुसत्तासाधने पक्षधर्मता । तथा हि । कदा
चित्सत्तायां साध्यायां भावधर्मे वा हेतुरुच्येताऽभावधर्मो वा, प्रकारान्तराऽ
भावात् । तत्र बाह्या अप्याहुः ।


नाऽसिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ।

धर्मो विरुद्धो भावस्य तत्सत्ता साध्यते कथम् ॥ इति ।

तस्मादनुमानं सामान्यरूपेण यो वह्निः प्रसिद्धं तेन विशिष्टं वस्तु
पर्वतादिकमवगाहते । वह्निभावाऽभावसाधारणेन रूपेण वा यः प्रसिद्धः
पर्वतादिः साधनाश्रयस्तमेव वह्निविशिष्टमवगाहते । तदनेन नियमात्पक्ष
धर्मतारूपसम्बन्धद्वयसंवित्तावनुमानप्रवृत्तिर्नाऽन्यथेति सूचितम् । एवं वाक्य
मपि सामान्यप्रसिद्धक्रियं पदार्थ सामान्यरूपप्रसिद्धेनैव पदार्थान्तरेण कारक
रूपेण विशिष्टमवगाहते । तदनयोर्विशिष्टविषयता, न पुनरपरिदृष्टचरवस्तु
सद्भावविषयतेत्युक्तं भवति । कुतो वाक्यमेवंविधम् ? इत्याह-अप्रसिद्ध
पदार्थवाक्यार्थप्रतीत्यनुपपत्त्या पदार्थस्यैवेतरपदार्थविशिष्टस्यैव वाक्यार्थत्वात् ।
अगृहीतसम्बन्धस्य चाऽपदार्थत्वात् । अतः सामान्यरूपप्रसिद्धिनिबन्धनस्य च
कर्त्तव्यतायां प्रमाणस्याऽभावाल्लिङ्गवाक्ययोर्विशिष्टायां तस्यां प्रामाण्या
ऽभावः ।


ननूक्तं कथं शब्दप्रवृत्तिकर्तव्यताऽनुभवभावनाचक्रमनिशमावर्त्तत इति,
किमत्र मानान्तरेण ? इत्यत आह—यथा चेह जन्मनि तथा पूर्वस्मिन्पूर्वतरेऽपि
साऽपेक्षितेति प्रमाणाऽभावः । अत्रेदमाकूतम् । प्राग्भवीयभावनाजनितकर्त्तव्य
तावगमाद् बालस्य स्वयं प्रवृत्तौ सिद्धायामनादितापरिहारः स्यात्, सैव
त्वसिद्धा । तथा हि । यद्विषयाऽनुभवभाविता या भावना सा तत्रैव स्मृति
माधत्ते, न त्वर्थान्तरेऽपि, अतिप्रसङ्गात् । न च कर्त्तव्यतासामान्यमपि विशेष
प्रवृत्तिहेतुः । न च यत्क्रियाभेदगोचरा प्रागपि भवे कर्त्तव्यताऽवगतात्तत्क्रिया
गोचरैव बालेन स्मृता क्रियान्तरे प्रवृत्तिमुत्पादयितुमर्हति । नापि क्रियान्तरे
स्मर्यते । न खलु पाटलिपुत्रौपलब्धस्य प्रासादस्य शिलाह्रदे स्मरन्नभ्रान्तः ।
अतः स्तनपानादिगोचरकर्त्तव्यताऽवगतौ भावनाय अन्यत्कारणं वक्तव्यम्, न
च तच्छक्यमिह जन्मनि सर्वेषु जन्मस्विति प्रमाणाऽभावः । अपेक्षितोपायतां
स्तनपानादेः प्रत्यभिज्ञासिद्धया तज्जातीयतया बालोऽप्यनुमिमीते । तत्र
विषयस्याप्यसिद्धौ सत्यां विकल्पमात्रमेवेदमनादिशब्दवासनानिबन्धनं स्यात् ।
215

अपि च—


कर्त्तुरिष्टाऽभ्युपाये हि कर्त्तव्यमिति लोकधीः ।

विपरीते त्वकर्त्तव्यमिति तद्विषये ततः ॥

यः खलु प्रत्ययो यमर्थमन्वेति स तस्य विषयः शुक्ल इव शुक्लप्रत्य
यस्य । अपेक्षितोपायतां तद्विपरीततां चाऽनुयातौ490 कर्त्तव्यमकर्त्तव्यमिति
प्रमितिप्रत्ययौ लौकिकानाम् । तेन तयोर्गोचराविति गम्यते ।


तच्च पुरस्तात्प्रत्युक्तं न निरालम्बनं ज्ञानमिति । तत्पारिशेष्यात्कर्तुरीप्सितो
पायतैव प्रवृत्तिहेतुः कर्त्तव्यताज्ञानस्याऽऽलम्बनम् ।


अपि चाऽन्वयव्यतिरेकाभ्यामपि सैवाऽऽलम्बनमित्याह—


कर्त्तुरिष्टाऽभ्युपाये हि कर्त्तव्यमिति लोकधीः ।

विपरीते न कर्त्तव्यमिति तद्विषये ततः ॥

ननु कृतिव्याप्यतद्विपरीततागोचरौ कर्त्तव्यत्वाऽकर्त्तव्यत्वप्रत्ययौ कथं
समीहिततद्विपरीतसाधनते गोचरयितुमर्हतः ? न च साधनताकर्त्तव्यतयोस्ता
दात्म्यम्, सिद्धसाध्यत्वेन दहनतुहिनवत्स्वभावविरोधादित्यत आह—यः खलु
प्रत्ययो यमर्थमन्वेति स तस्य विषयः शुक्ल इव शुक्लप्रत्ययस्या अपेक्षितो
पायता तद्विपरीततां चाऽनुयातौ कर्त्तव्यमिति प्रत्ययौ प्रवृत्तिनिवृत्तिहेतू लौकि
कानाम् । तेन ते अपेक्षितोपायतातद्विपरीतते तयोः491 कर्त्तव्यमकर्त्तव्यमिति
प्रत्यययोर्गोचराविति गम्यते अन्वयव्यतिरेकाभ्याम् । इदमत्राकूतम् । सत्यं,
कृतिसाध्यतामात्र कर्त्तव्यता । न तु तन्मात्रं हेतुः, समीहितस्यापि कर्त्तव्यतया
तद्धेतुत्वप्रसङ्गात् । न खलु फलं कर्त्तव्यमिति प्रवृत्तिगोचरस्तत्साधनं तु
स्यात् । न चाऽन्यस्य कर्त्तव्यताऽन्यत्र प्रवर्तयति । अतिप्रसङ्गात् । साधनतया
नाऽतिप्रसङ्ग इति चेत्, तर्हि प्राप्ताऽप्राप्तविवेकेन साधनत्वमेव प्रवृत्तिहेतुः,
न तु तन्मात्रमपि तु कर्त्तुरिष्टाऽभ्युपाय इत्युपपादयिष्यति स्वयमेवाऽऽचार्यः ।
तस्मात्कर्त्तुरिति वचनादाचार्यस्य कर्त्तव्यतैकार्थसमवायिनी समीहितसाधनता
प्रवृत्तिहेतुः कर्त्तव्यताज्ञानालम्बनमभिमता । न चाऽनयोर्भिन्नकालयोरै
काधिकरण्ये कश्चिद्विरोध इति उपपादयिष्यामः । न च कर्त्तव्यतामात्रोप
योगिनी समीहितसाधनता प्रमाणान्तःपातिनी न प्रवृत्तिहेतुः । कर्त्तव्यतैव
तद्धेतुः । सा च क्वचित्साधनतयाऽवगम्यते, क्वचिच्छब्दतस्तेनाऽसत्यामपि
समीहितसाधनतामनित्येषु कर्त्तव्यताऽवगम्यमाना प्रवृत्तिहेतुरिति साम्प्रतम् ।
216

तस्मात्कर्त्तव्यतापि नाऽन्या कर्तुः समीहितोपायतायाः । यथोक्तं


तेन कर्त्तव्यतामात्रं प्रवृत्तिहेतुरित्युक्तम् । अपि च भवतु प्रमाणान्तःपातिनी,
तथाप्यस्ति हि किंचित्प्रमाणं यदभावात्प्रमेयं निवर्त्तते, यथा कृतकत्व
भावानामनित्यत्वे प्रमाणम् । अथ च तदभावादनित्यत्वं निवर्त्तते, नैव ह्यस्ति
संभवः अकृतकश्चाऽनित्यश्च भाव इति । तथेहापि कृतिव्याप्यता कार्यता, कृतिश्च
पुरुषप्रयत्नः, स चेच्छाद्वेषजीवनयोनिः स्वयोनिनिवृत्तौ न भवति, धूम इव
धूमध्वजनिवृत्तौ । न च हिताहितप्राप्तिपरिहाराऽसाधनसाधनेषु नैमित्तिक
निषेधाऽपूर्वेष्विवाऽसंभवः । द्वेषजीवने त्वनाशङ्कनीये एवाऽनुपादेयत्वाद्
विधेयविषयत्वाच्च । नन्वेतदनुमानं, तच्चाऽपूर्वकर्त्तव्यताविधायिनि परि
पन्थिनि नित्यतयाऽनपेक्षप्रमाण्ये सति शब्दे बाधितविषयतया नोदेतुमर्हति ।
अबाधितविषयत्वमपि हि पक्षधर्मतावदनुमानसामग्रीनिविष्टमिति तद्विदः ।
तत्किं सहस्रसंवत्सरे सत्रे सहस्रहायनजीविन एव सन्त्वधिकारिणः ? सहस्र
संवत्सरनिर्वर्तनीयमेतदाम्नायते सत्रम् । सहस्रसंवत्सरजीविनां पुसामसंभ
वात्संवत्सरशब्दो जघन्यप्रवृत्तिर्द्दिवसेष्विति चेत् । न असंभवस्याऽसिद्धेः ।
आम्नायत एव हि मानान्तरनिरपेक्षात्सहस्रसंवत्सरसत्रविधायिनः संभविष्यन्ति
सहस्रायुषः पुरुषाः । स्यादेतत् । विवादाध्यासिताः पुरुषाः न सहस्रायुषः
पुरुषत्वादस्मदादिवदित्यनुमानादसंभव इति । नन्वागमवाधितमनुमानं नोदी
यत इत्युक्तम् । सत्यम्, प्रवृत्त आगमोऽनुमानं बाधते, तत्प्रवृत्तिरेव तु स्मारित
पदार्थाऽन्वययोग्यताऽवधारणपुरःसरा, तदवधारणसमये च बाधितविषय
मनुमानं प्रवृत्तं सत्रकर्त्तव्यतासहस्रसंवत्सराणामन्वयमयोग्यत्वान्निरुध्य संवत्सर
शब्दं जघन्यवृत्तिमापादयतीति चेत् । न । इहापि समानत्वात् । न खलू
पेक्षणीये नैमित्तिकनिषेधाऽपूर्वे प्रयत्नं प्रति प्राधान्येनाऽन्वयमर्हतः । न चैक
शब्दवाच्ययोरन्वयो न योग्यतामपेक्षत इति युक्तम् शब्दाऽवधारणसमये
योग्यताहीनयोरन्ययाऽनवधारणेनैकशब्दवाच्याऽन्वयाऽनुपपत्तेः । कामाधिकारे
कामाऽनुकूलतया कृत्यन्वयोपपत्तिरिति चेत् । किमायातं नैमित्तिकनिषेधा
ऽधिकारयोः ? तत्र तच्छब्दप्रत्यभिज्ञानात्कामस्याऽश्रुतेरपूर्वमात्रकर्त्तव्यता
ऽवगतिरिति चेत् । तर्हि कर्त्तव्यताशरीरनिवेशिनाऽकामेनापि भवितव्यं
नियोज्येनेव निमित्तवत्ता निषिध्यमानक्रियाकर्त्रा वा श्रुतेनापि । तथा च न
नियोगमात्रकर्त्तव्यता । नैमित्तिकनिषेधाऽधिकारयोस्तन्मात्रत्वे च कर्त्तव्यता
हानिर्नियोज्याऽभाव इवेति कर्त्तुरपेक्षितोपायता कर्त्तव्यता, तद्विपरीतता
चाऽकर्त्तव्यतेति सिद्धम् । तदेतदुपसंहरति—तस्मात्कर्त्तव्यतापि नाऽन्या
217

कर्त्तव्यस्य सुखं फलमिति । कथं तर्हि नित्येषु नित्यता कर्त्तव्यता वा ।
यथाशक्ति चाङ्गोपसंहारः । तथा हि । यदि तावत्पुत्रादीप्सितं तत्रोपेयनित्यता
विहन्येत । तदिच्छाया अनित्यत्वात् । तत्र यावज्जीवमित्यनर्थकम् ।
नाप्यधिकारिविशेषणतयार्थवत् । अर्थसिद्धेः ।


अथ, मतं सर्वेषां सर्वदा सर्वमीहितं फलं भविष्यत्युपात्तदुरित
निर्हरणम् । भवेदेवं नित्यता, फलवशेन न शब्दात् । तथा हि । फलस्य
नित्यसमीहितत्वात्तद्वशेनाऽवश्यकर्त्तव्यता वास्तवी । शब्दस्तु नित्यसमी
हितोपायप्रतीतिमात्रोपलक्षणः । तत्राऽसति शब्दव्यापारे ततो निर्हृत्यर्थ
कृच्छादिवत्सर्वाङ्गोपसहाराप्रसङ्गोऽन्यथा फलाऽभावात् । शाब्दे हि नित्यत्वे


समहितोपायतायाः । अत्रैव भाष्यग्रन्थं पठति—तदुक्तं कर्त्तव्यस्य सुखं
फलमिति ।


अत्र चोदयति—यदि कर्तुः समीहितसाधनतैव कर्त्तव्यता, कथं
तर्हि नित्येषु नित्यता कर्त्तव्यता वा ? न ह्येतन्नित्यं समीहितसाधनं भवतीति
भावः । क्वचित्पाठः कथं तर्हि नित्येऽप्यनित्यता कर्त्तव्यताया इति, स च
सुगम एव । यदि च समीहितसाधनता ततो यथाशक्ति चाङ्गोपसंहारः
कथमिति चेत्यनुकृष्यते । तदभावे न नित्यतेत्यर्थः । ननु समीहितसाधन
त्वनित्यत्वयोः को विरोधः ? इत्यत आह—तथा हि । यदि तावत्पुत्रादीप्सितं
तत्रोपेयनित्यता विहन्येत । कुतः ? तदिच्छाया अनित्यत्वात् । भवतु
अनित्यत्वं को दोषः ? इत्यत आह—तत्राऽनित्यत्वे सति यावज्जीवमित्यन
र्थकम् । नाप्यधिकारिविशेषणतयाऽर्थवत् । अर्थसिद्धेर्यावत्पदस्यानर्थक्यं
स्थितमेव । यावज्जीवनमात्रस्याप्यधिकृतविशेषणत्वं न संभवति, व्यवच्छेद्या
ऽभावात् । न ह्यजीवतोऽधिकारप्रसक्तिस्तेनार्थसिद्धेरनर्थकत्वमित्यर्थः ।


अथ मतम्, सर्वेषां सर्वदा सर्वमोहितं फलं भविष्यति उपात्तदुःरित
निबर्हणम्, ततश्च नित्यसमोहितसाधनत्वान्नित्यत्वमुपपत्स्यत इति । निरा
चष्टे—भवेदेवं नित्यता । किं तु फलवशेन, न तु शब्दात् । स्फुटयति—
तथा हि । फलस्य नित्यसमीहितत्वात्तद्वशेनाऽवश्यकर्त्तव्यता492 वास्तवी ।
शब्दस्तु समीहितो493पायप्रतीतिमात्रोपक्षोणः494 । ननु नित्यतया नः प्रयोजनं,
सा च फलतोऽपि लब्धेति कृतं शब्देनेत्यत आह—तत्राऽसति शब्दव्यापारे
नित्यतायामेनोनिर्हृत्यर्थकृच्छादिवत्सर्वाङ्गोपसंहारप्रसङ्गः । कुतः ? अन्यथा
ऽनुपसंहारे सर्वेषामङ्गानां प्रायश्चित्तवदेव फलाऽभावात् । न चैष शब्देऽपि
218

परिपूर्णाङ्गं सर्वदा चेत्यसंभवाद्यथा शक्नुयादित्युपपद्यते495 । इतरथा
ऽङ्गाम्नायस्याऽविकल्प्यत्वाद्यो यदेति विश्वजिदादिवत्स्यात् । न हि सर्वेषां
समीहितोपायो विश्वजिति पङ्ग्वादयोऽधिकारिणः । नानुषङ्गिकमीप्सितम्,
प्रमाणाऽभावात् । अर्थापत्तेरक्रियायां प्रत्यवायेनापि क्षयात् । स्मृतिवाक्य
शेषाभ्यां च तत्कल्पनाया एव युक्तत्वात् । स्मृतितश्च पुनस्तदर्थावगमात् ।


नित्यत्वे प्रसङ्ग इत्याह—शाब्दे हि नित्यत्वे परिपूर्णाङ्गं सर्वदा चेत्यसंभवात्
शब्देनैवाऽवश्यकर्त्तव्यताऽभिधायिना सर्वाङ्गोपसंहृतौ सत्यामनुपपद्यमानेन
यथा शक्नुयादित्युपपद्यते । अथ वास्तवेनापि नित्यत्वेन किमिति नोपपद्यते ?
इत्याह—इतरथा तु वास्तवे नित्यत्वे नित्यवदङ्गाऽऽम्नायस्याऽविकल्य
त्वाद्यो यदेति विश्वजिदादिवदुपलभ्येत ।


दृष्टान्तं विवृणोति—न हि सर्वेषां समीहितोपाये विश्वजिति
पङ्ग्वादयोऽधिकारिणः । पङ्ग्वादय इत्यसमाधेयाङ्गवैकल्यं सूचयति ।
इदमत्राकूतम् । शाब्दमङ्गाम्नायं शाब्देनैव नित्यत्वेन शक्यं व्यवस्थापयितुं
न वास्तवेन, तस्य प्रमेयत्वादङ्गाम्नायस्य च प्रमाणत्वात्प्रमाणतन्त्रत्वात्प्रमेय
व्यवस्थितेः । ननु यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति यावज्जीवोप
बन्धान्नित्यकर्त्तव्यताप्रतिपादनपरं शास्त्रम्, ततश्च नित्यकर्त्तव्यता शाब्दी
भविष्यतीति तत्पराच्च शास्त्रादानुषङ्गिकं सर्वदा सर्वजनसमीहितं दुरितक्षय
लक्षणं भवतोच्यत इत्यत आह—नानुषङ्गिकमीप्सितम्, प्रमाणाऽभावात् । न
खलूपातदुरितनिबर्हणकाम इति यावज्जीववाक्यशेषमधीयते । नाप्यर्थापत्तिः ।
कुतः ? अर्थापतेरक्रियायां प्रत्यवायेनापि क्षयात् ।


नन्वेवमुभयथाऽप्युपपत्तेः कस्य कल्पनौचित्यम् ? इत्यत आह—
स्मृतिवाक्यशेषाभ्यां च तत्कल्पनाया एवाऽकरणे प्रत्यवायकल्पनाया एव
युक्तत्वात् । तत्र स्मृतिः अकुर्वन्विहितं कर्मेत्यादिका । वाक्यशेषोऽपि यो
ह वै दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपातयेत्स स्वर्गा
ल्लोकाच्च्यवते
इति । तथा हि । यावज्जीवोपबन्धयोर्दर्शपूर्णमासयोः
किमुपात्तदुरितक्षयः कल्प्यताम्, उताऽकरणे प्रत्यवायप्राप्तिः ? इति संदेहे
यो ह वै इति वाक्यशेषात्स्मृतेश्चाऽकरणे प्रत्यवाय इति निर्णयः । अपि
च लौकिक्या अपि स्मृतेस्तदर्थाऽवगमात् । तथा हि । यदवश्यकर्त्तव्यमिति
लोके विधीयते यच्च निषिध्यते यथा ग्रामान्तराऽऽनीतानां राजाश्वादीनां
नीराजनादि, भुजगाङ्गुलिदानादि वा तदकरणे । तत्करणं च प्रत्यवायो
भवतीति प्रतिपद्यन्ते लौकिकाः । तदेवमनादिलौकिकस्मृतिद्रढिमलब्ध
219

प्रतिषिद्धस्य च नियोगतोऽकर्त्तव्यस्य क्रियायामिव नियोगतः कर्त्तव्य
स्याऽक्रियायां प्रत्यवायो युक्तः । तथा नियोगोपपत्तेः । प्रत्यवायभयात्
ईप्सितोपायेष्विच्छया प्रवृत्तेः । तथा च यादृशी प्रवृत्तिर्न्न तादृश्यभ्यु
दयाय । नित्येप्सितोपायनित्यत्वफलवत्त्वयथाशक्त्यनुष्ठेयत्वानां चासङ्गतेर
करणे प्रत्यवायकल्पना । तस्मान्नित्येप्सितोपायानि न नित्यानि । प्रवृत्तिश्च
तेष्वकरणे प्रत्यवायकल्पनात् । दुःखात्मकत्वाच्च कर्म्मणः आनुषङ्गि-


व्युत्पत्तिरित्यवश्यकर्त्तव्यताऽकरणे प्रत्यवायकल्पनाबीजेन पुनरुपात्तदुरित
निर्हरणकल्पनाया इत्याह—स्मृतेश्च पुनस्तदर्थाऽवगमात्प्रतिषिद्धस्य
नियोगतोऽकत्तव्यस्य क्रियायामिव नियोगतः कर्त्तव्यस्याऽक्रियायां प्रत्यवायो
युक्तः । न चात्र न संशयो येन वाक्यशेषादिभ्यो निर्णय इत्याह—तथा
नियोगोपपत्तेस्तदकरणे प्रत्यवायकल्पनायामेव नियोगस्याऽवश्यभावस्य
कर्त्तव्यताया उपपत्तेः । कुतः ? अकरणे प्रत्यवायभयादोप्सितोपायत्वेना
ऽवश्यंभावः प्रवृत्तेरित्याह—ईप्सितोपायेष्विच्छया प्रवृत्तेरिच्छायाश्चाऽवश्यं
भावादिति भावः । ननु नेप्सितोपायतामात्रमपि तु नित्येप्सितोपायत्वम्,
ततश्चाऽवश्यंभावनियमः प्रवृत्तेस्तद्धेतोः इत्यत आह—तथा च यादृशी
प्रवृत्तिर्न तादृश्यभ्युदयाय । तथा हि । नितान्तसमीहितेष्वपि कदाचिदाल
स्यादुदासते तदर्थिनस्तदुपायेषु, न त्वक्रियमाणे प्रत्यवायहेताविति सर्व
जनीनमेतदित्यर्थः । परपक्षे विरोधमादर्शयति—नित्येप्सितोपायनित्यत्व
फलवत्त्वयथाशक्त्यनुष्ठेयत्वानां च का सङ्गतिः ? विरुद्धं खल्वेतन्नित्येप्सितो
पायनित्यत्वे फलवत्व यथाशक्यनुष्ठेयत्वं चेति । तथा हि । सदातनाङ्ग
साकल्यवत्ता हि साधननित्यता, सा यथाशक्यनुष्ठयत्वेन कतिपयाङ्गवैकल्येन
विरुध्यते । तथा तदेव फलवत्वेन नित्येप्सितोपायनित्यत्वं विरुध्यते । तथा
हि । ईप्सितप्राप्ताविच्छा निवर्त्तते । न निवर्त्तते चेत् न नूनं तदीप्सितम् ।
इच्छानिवृत्तौ च न नित्यमीप्सितम्, सोयं फलवत्त्वेप्सितत्वयोविरोधाद्विरोधः ।
तस्माच्छब्दावगतनित्यत्वनिर्वाहायाऽकरणे च प्रत्यवायकल्पनैव ज्यायसौ ।
उपसंहरति—तस्मान्नित्येप्सितोपायतया न नित्यानि कर्माणि । प्रवृत्तिस्तु
तेष्वकरणे प्रत्यवायात् । ननु नित्येषु केषुचिदुपात्तदुरितक्षयोऽपि फलं
श्रूयत इत्यत आह—दुःखात्मकत्वाच्च कर्मणस्तदानुषङ्गिकात् कार्यविरोधिनः
पाप्मनः क्षयात्प्रवृत्तिर्न तच्छाब्दं फलं कर्मण्येव स्वभावतो दुःखात्मनि
विधीयमाने दुःखविरोधित्वात्पाप्मनस्तत्प्रक्षयस्य हविर्विकारादिवदानुषङ्गि
कत्वादित्यर्थः ।


220

कात्कार्य्यविरोधिनः पाष्मनः क्षयादिति । भावनायाश्च साध्यत्वात्
अग्निहोत्रमितिवन्निर्द्देशार्थत्वाद्विपरिणम्यापि संभवात्तृतीयानिर्द्देशाऽविरोधः ।
वार्त्तमेतत् । तथा हि ।


नित्यं नित्येहितोपाये यावज्जीवमिति श्रुतेः496

अङ्गान्यतो यथाशक्ति न वा सर्वाणि चाऽन्यथा ॥

न तावदिष्टसाधनत्वेऽपि नित्यत्वविहतिः । नित्येष्टस्यैव साध्यत्व
कल्पनात् दुरितनिर्हरणस्य । सुखे तद्धेतौ वा कदाचिन्माध्यस्थ्यमेवेति
दुःखतद्धेतुभ्यां तु सर्वदोद्विजमानस्य तन्निवृत्तौ सर्वदाकामः, हितमपि च


यदि नित्यानां कर्माणां नाऽभिमतसाधनत्वं किं तु तान्येव कर्त्तव्यतया
चोद्यन्ते तदा तेषां करणवाचिनी तृतीया दर्शपूर्णमासाभ्यामित्यनुपपन्नेत्या
शङ्क्याह—भावनायाश्च साध्यत्वात् । अयमर्थः । यद्यपि यजेर्नेष्टं प्रति
साधनता । यद्यपि च प्रत्यवायप्रागभावो न साध्यस्तथापि भावनैव साध्या
भविष्यति । यद्यपि भावनाव्याप्यतया तां प्रति कमत्वान्न करणत्वं यजेस्तथापि
फलपक्षे यथा भावनाव्याप्यस्य साधनावच्छेदकतया करणभावस्तथेहापि
भविष्यतीति ।


परिहारान्तरमाह—अग्निहोत्रमितिवन्निर्द्देशार्थत्वाद्विपरिणम्यापि संभ
वात्तृतीयानिर्देशाऽविरोधः । अयमर्थः । यथाऽग्निहोत्रं जुहुयात्स्वर्गकाम
इत्यग्निहोत्रमिति तृतीयार्थे द्वितीया तथा दर्शपूर्णमासाभ्यामिति तृतीया
द्वितीयार्थे भविष्यति । निर्देशार्थत्वादिति । निर्द्देश्यत इतिनिर्देशः कर्मरूपा
र्थस्तदर्थत्वाद्विपरिणामस्तृतीयाया इत्यर्थः । परिहरति—वार्तमेतत् ।
तथा हि ।


नित्यं नित्येहितोपाये यावज्जीवमिति श्रुतेः ।

अङ्गान्यतो यथाशक्ति न वा सर्वाणि चान्यथा ॥

न तावदिष्टसाधनत्वे नित्यत्वविहतिः, नित्येष्टस्यैव साध्यत्वकल्पनाद्
दुरितनिर्हरणस्य विश्वजिदादिभ्यो वैलक्षण्यम् । प्रवृत्तेरवश्यंभावायाह—सुखे
तद्धेतौ वा कदाचिन्माध्यस्थ्यमित्यालस्यादिभ्यो दुःखतद्धेतुभ्यां तु सर्वदो
द्विजमानस्य तन्निवृत्तौ सर्वदा कामः । ननु हितकामनासमये नाऽसावस्तीति
221

प्रेप्सतस्तस्य प्रतिबन्धक्षये समीहाऽस्त्येव । तस्मादिष्टनिबन्धनः पाप्मनः
क्षयः सदा समीहितः । नित्यानां कर्म्मणां फलनित्यत्वादेव यावज्जीवमिति
शब्दावगतादिति न नित्यत्वविरोधः । अनित्ये हि साध्ये सा विहन्येत ।
यथाशक्त्युपसंहारश्च नित्यत्वादेवाऽहीनाङ्गस्य नित्यं क्रियासंभवात् । न चेदं
वास्तवं नित्यत्वं, न हि फलवादिनो यावज्जीवशब्दं नामनन्ति497 फलविशेष
शब्दं वाऽधीयते, किं तु याज्जीवश्रुतेरवगतनित्यत्वास्तत एवाऽर्थापत्त्या
फलभेदप्रयोगभेदौ कदाचिदुन्नयन्ति । अनित्ये साध्ये परिपूर्णाङ्गे च प्रयोगे
यावज्जीवशब्दाधिगतनित्यकर्त्तव्यताऽनुपपत्तिः । न हि कदाचिदीप्सितोपा
यात्मिकायां कर्त्तव्यतायां परिपूर्णाङ्गसाधनात्मिकायां च यावज्जीशब्दोऽन्वेति ।
नित्यत्वाच्च कल्पितः फलभेदो न तदेव बाधते । कथं तर्हि नित्येप्सितोपा
यत्वान्नित्यत्वमुक्तम् ? शब्दाऽवगतस्यैव तस्याऽविघातः शब्दसामर्थ्यलभ्येनैव
तेनोक्तो यथाशक्ति प्रयोगेण तन्त्रेण च । तत एवाऽनयोर्मानान्तरं मृग्यम् ।


कथं सर्वदा ? इत्यत आह—हितमपि च प्रेप्सतस्तयेष्टस्य प्रतिबन्धक्षये प्रति
बन्ध्यतेऽनेनेति दुरितं प्रतिबन्धस्तस्य क्षये समीहाऽस्त्येव । तस्मान्नित्येप्सि
तोपायत्वफलवत्त्वयोरविरोध इत्याह—तस्मादिष्टनिबन्धनः पाप्मनः क्षयः
सर्वदा समीहितः । नित्यानां कर्मणां फलनित्यत्वादेव याज्जीवमिति शब्दाऽव
गतादिति न नित्यताविरोधः । यदनुपपत्त्या यत्कल्प्यते न तेन तदेव बाध्यत
इत्यर्थः । न च तस्य स्वभाव एव कर्मणो नित्यताविरोधीति व्यतिरेकमुखेन
दर्शयति—अनित्ये साध्ये सा विहन्येत । इदं नित्यं समीहितम् । यथाशक्त्य
नुष्ठेयत्वस्याऽविरोधमाह—यथाशक्त्युपसंहारश्च नित्यत्वादेव । कुतः ? अही
नाङ्गस्य नित्यं क्रियासंभवो यतः । न चेदं वास्तवं नित्यत्वं येन प्रमेयं सदङ्ग
विधं न व्यवस्थापयेत्, अपि तु शब्दमेव कुतः ? न हि फलवादिनो यावज्जी
वशब्दं नामनन्ति, फलविशेषशब्दमेव वाऽधीयते । यतः शब्दावगतान्नित्यत्वा
न्नैवंविधं फलं कल्पयेरन् । किं तु यावज्जीवश्रुतेरवगतनित्यत्वात्तत एवार्था
पत्त्या फलभेदप्रयोगभेदावुन्नयन्ति । अर्थापत्तिं दर्शयति—अनित्ये साध्ये
परिपूर्णाङ्गे च प्रयोगे यावज्जीशब्दाऽवगतनित्यकर्त्तव्यताऽनुपपत्तिः न हि कदा
चिदीप्सितोपायात्मिकायां कर्त्तव्यतायां परिपूर्णाङ्गसाधनात्मको यावज्जीव
शब्दोऽन्वेति । नित्यत्वाच्च कल्पितः फलभेदो न तदेव वाधते अपि तु तद
धीनाऽऽत्मलाभत्वात्तदनुगुणात्मूलाभत्वात्तदनुगुणात्मतया व्यवतिष्ठते । यदि
शब्दाऽवगम्यमेव नित्यत्वं कथं तर्हि नित्येप्सितोपायत्वान्नित्यत्वमुक्तम् ?
परिहरति—शब्दाऽवगतस्यैव यावज्जीवमिति शब्दावगतस्यैव कर्मनित्यत्व
स्याऽविघातः शब्दसामर्थ्यलभ्येनैव तेन नित्यसमीहितोपायत्वेनोक्तो यथाशक्ति
प्रयोगेण तन्त्रेण च ।


222

कथं चेदं नित्यत्वं कर्मणो यदि नित्यसमीहितसाधनत्व मि?ति नित्याऽनुष्ठा
नादेतदकरणे प्रत्यवायान्नित्यक्रिया शब्दादेव । नैतत् । शब्दादेव चेदस्य
कर्त्तव्यता किमर्थमकरणे प्रत्यवायकल्पना ? शब्दादेव प्रवृत्तिसिद्धेः । न च
शब्दः कारकत्वेन प्रवृत्तिहेतुरित्युक्तम् ज्ञापकत्वे चाकरणे प्रत्यवायज्ञापनान्नि-


प्रसङ्गात् किंचिदाह—तत एव यतो यावज्जीवश्रुतिविशिष्टया लिङा
नित्येप्सितमिह फलं कल्पितं तत उभयोरपि काम्यनित्ययोः कर्मणोः काम
नाकृतप्रवृत्तित्वेनाऽगृह्यमाणविशेषतया साधारणतया तन्त्रमनुष्ठानमस्मदभि
मतं सिध्यति ।


मीमांसकैकदेशिनस्तु काम्ये क्रियमाणे प्रवृत्तौ नियोगात् कामनाया
बलीयस्त्वान्नित्यस्यैकदेशकालकर्तृकतया प्रासङ्गिकीं सिद्धिं मन्यन्ते । तदि
दमसाम्प्रतम । यदि हि नैसर्गिकी कामनिबन्धना प्रवृत्तिर्नियोगनिबन्धनायाः
प्रवृत्तेर्बलीयसी स्यात् ततो भवन्मतेन प्रत्यग्रक्लेशधनव्ययपराङ्मुखा नित्य
नैमित्तिकेषु प्रवर्त्तयत्यपि नियोगे न प्रवर्त्तेरन् । तथा निषिद्धेभ्यो हिंसादिभ्यो
न निवर्त्तेरन्निति नित्यनैमित्तिकनिषेधगोचराः खलु विधयो दत्तजलाञ्जलयः
प्रसज्येरन् । स्यादेतत् । केवला कामना विधेर्दुर्बला, विध्यनुगृहीता तु
वलीयसी नाऽनुग्रहार्था भवेत । न हि नित्यनैमित्तकेषु विधिना प्रवृत्तौ कर्त्तव्य
तायां कामनायाः कश्चिदुपयोगः । नापि दृष्टार्थेषु काम्येषु तदा विधेरुपयोगः ।
तस्मान्न काम्येऽनुष्ठीयमाने प्रासङ्गिकत्वं नित्यस्य । तस्मादस्मन्मतावलम्बनेन
तन्त्रतैव रमणीयेति ।


क्वचित् पाठः न तु तत एवेति । अस्यार्थः न तु नित्यसमीहितोपा
यत्वाद्यथाशक्तिप्रयोगाच्च नित्यत्वकल्पना, किं तु श्रुतादेव नित्यत्वादेतदुभय
मिति । अन्यथेति यथार्था स्यादिति । तयोश्च नित्यसमीहितोपायत्वं
यथाशक्त्यनुष्ठानयोर्मानान्तरं मृग्यम् । यदि पुनर्यावज्जीवश्रुतिप्रतिपन्ननित्य
त्वोपपादनार्थं नित्यसमीहितफलकल्पनायामपि वास्तवी नित्यता न शाब्दीति
मन्येत तत्राह—कथं चेदं वास्तवं नित्यत्वं कर्मणो यदि नित्यसमीहितसाध
नत्वमिति । नित्याऽनुष्ठानात्परस्याप्येत्तत्तुल्यमित्याह—अकरणे प्रत्यवाया
दितरस्याप्यनुष्ठानमिति तुल्यम् । शब्दपूर्वकत्वेन तत्कल्पनायामङ्गीक्रिय
माणायां नाऽशब्दनित्यत्वमुभयोः परस्याऽऽत्मनश्च । पर आह—नाऽकरणे
प्रत्यवायादस्मन्मते नित्यक्रिया किं तु शब्दादेव । परिहरति—नैतत् । शब्दादेव
चेदवश्यकर्त्तव्यता किमर्थमकरणे प्रत्यवायकल्पना ? शब्दादेव प्रवृत्तिसिद्धेः ।
ननु शब्द एव स्वरूपेण प्रवर्त्तयिष्यति मा च भूदकरणे प्रत्यवाय इत्याशङ्
क्याह—न च शब्दः कारकत्वेन प्रवृत्तिहेतुरित्युक्तम् । ज्ञापकत्वे चाऽकरणे
223

त्यनुष्ठापयतीति वास्तवमेव स्यात् । तस्मादव्यवस्थितविधितत्त्वानामीदृशा
नानाविधाः समुल्लासाः । कृच्छविश्वजितोस्तु सदा सर्वस्य समीहितसाधन
योरपि सर्वस्य सर्वदेति शब्दस्याऽभावात्सर्वाङ्गप्रयोगः । ननु फलवत्त्वे शक्त्य
नुसार एव न संभवति, वैगुण्यात्फलाभावप्रसङ्गात् किमिदं वैगुण्यम् ? चोद
नार्थत्वहानिः, न तर्हि वैगुण्यम्, यावज्जीविके यथाशक्त्यङ्गोपेतेऽपि चोदना
र्थत्वात् अचोदनार्थत्वे वा शक्तेरफलत्वेऽपि सर्वाङ्गोपसंहारोऽन्यथा चोदनार्थ
निवृत्त्यभावाच्चेति । तदा क्रियाव्यतिरिक्तसाध्याभावान्नाङ्गापेक्षा । अनङ्गत्व
मेव प्राप्तम्, कर्म्मणो विज्ञातोपायत्वात् । क्रियाऽपि विधेयरूपेण ज्ञातस्वभावा
चोदनार्थनिर्वृत्तये अपेक्षतेऽङ्गानीति चेत्, सर्वाङ्गोपसंहारप्रसङ्गः । अथाऽऽ
ख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणीति यावज्जीवश्रुतेः शक्तिश्चोद
नार्थः । फलवादिनो न सा दण्डवारिता । किं चेदं रूपं चोदनायाः । यदि


प्रत्यवायज्ञापनान्नित्यमनुष्ठापयतीति वास्तवमेव नित्यत्वं स्यात् । उपसंहरति—
तस्मादव्यवस्थितविधितत्त्वानामीदृशा नानाविधाः समुल्लासाः ।


यत्तु विश्वजिदादिवदित्युक्तम्, तत्र वैधर्म्यमाह—कृच्छविश्वजितोस्तु
सदा सर्वस्य समीहितसाधनयोरपि सर्वस्य सर्वदेति शब्दस्याऽभावत्सर्वाङ्ग
प्रयोगः । चोदयति—ननु फलवत्त्वे शक्त्यनुसार एव न संभवति, वैगुण्याद्धेतोः
फलाऽभावप्रसङ्गात् । साधनाद्धि फलेनोत्पत्तव्यम्, । अङ्गसाकल्यवच्च
साधनं नाङ्गवैकल्ये सति तत्त्वे व्यवस्थातुमर्हतीत्यर्थः । परिहरति—किमिदं
वैगुण्यम् । ? यद्युच्येत चोदनार्थत्वस्य हानिस्तत्राह—न तर्हि वैगुण्यम् ।
कुतः ? यावज्जीविके यथाशक्त्यङ्गोपेतेऽपि चोदनार्थत्वात् । यावज्जोव
शब्दस्यैष महिमा यत्कतिपयाऽङ्गविकलमपि साधनं फलाय कल्पते इत्यर्थः ।
न चेदेवं परमतेऽपि तुल्यः प्रसङ्ग इत्याह—अचोदनार्थत्वे वा शक्तेरफलत्वेऽपि
सर्वाङ्गोपसंहारः । कुतः ? यावज्जीवशब्दाऽनादरे यो यदेत्युपबन्धात्साङ्ग
स्याऽफलस्यापि चोदनार्थत्वत्किञ्चिदङ्गवैकल्ये चोदनार्थनिर्वृत्त्यभावात् ।
यद्युच्येत तदा क्रियाव्यतिरिक्तसाध्याऽभावान्नाङ्गापेक्षा साध्याऽभावसूचन
परश्च यावज्जीवशब्द इति । दूषयति—अनङ्गत्वमेव तर्हि युक्तं कर्मणः ।
कुतः ? विज्ञातोपायत्वात् । शङ्कते—क्रियापि विधेयरूपेणाऽज्ञातस्वभावा
चोदनार्थनिर्वृत्तयेऽपेक्षतेऽङ्गानीति चेत् । यद्यपि क्रियास्वरूपं लौकिकं
लौकिकोपायसाध्यं च, तथापि चोदसागम्येन रूपेणालौकिकत्वात् साङ्गस्य
चोदनार्थत्वादङ्गानामप्यनुष्ठानं युक्तमित्यर्थः । निराचष्टे—सर्वाङ्गोप
संहारप्रसङ्गः । आशङ्क्य साम्यमाह—अथाऽऽख्यातानामर्थं ब्रुवतां शक्तिः
सहकारिणीति यावज्जीवश्रुतेः शक्तिश्चोदनायाः । फलवादिनोऽपि सा न
498
224

दर्शपूर्णमाससंज्ञकं तदुत्पत्तिवाक्याऽवगतमित्यनौत्पत्तिकानामभावः ।
अथान्यन्न तच्छेयःसाधनत्वात् । यथोक्तम् श्रेयःसाधनता ह्येषां नित्यं
वेदात्प्रतीयते
इति । तस्याऽयमभ्युपाय इति हि तेषामुपदेश' इति च । नाऽप्य
करणे प्रत्यवायहेतुता, असतो हेतुत्वाऽनुपपत्तेः ।


दण्डेन वारिता । अपि च किं चेदं रूपं चोदनार्थः, कर्मस्वरूपं हि देवतोद्देशेन
पुरोडाशत्यागात्मकम्, तच्च मानान्तरात्समधिगम्यमिति न चोदनार्थस्तत्र
प्रमाणमिति भावः ।


ननु भवतु कर्मस्वरूपं मानान्तरवेद्यं यत्पुनरेतस्याष्टसु कपालेषु
संस्कृतपुरोडाशद्रव्यत्वमग्निदेवतात्वं च तदाग्नेयोऽष्टाकपाल इत्येतस्मा
दुत्पत्तिवाक्यादन्यतोऽशक्यावगममिति । न चोत्पत्तिवाक्याऽवगतविविध
विशेषणे कर्मणि न्यूनाऽतिरेककरणाय प्रमाणान्तरं प्रभवति, तत्करणे तत्स्व
रूपग्रहणप्रसङ्गादन्यतस्तदविज्ञानादित्याशयवानाशङ्कते—यदि दर्शपूर्णमास
संज्ञकम् । निराकरोति—तदुत्पत्तिवाक्याऽवगतमित्यनौत्पत्तिकानामभावः
प्रसज्येत । यन्मात्रमेव हि द्रव्यदेवतादिकमङ्गमुत्पत्तिवाक्याऽवगतं तावतो
ऽशक्यहानत्वात्तद्धाने कर्मस्वरूपहानप्रसङ्गात् । मा भूत्परित्यागः, अन्यानि
यानि पुनरङ्गान्युत्पत्तिकर्मसंबन्धीनि सन्निपत्योपकारकाण्यवधातादीन्यारा
दुपकारकाणि च प्रयाजादीन्यनौत्पत्तिकान्याग्नेयाद्युत्पत्त्यसंबन्धीनि तेषाम
भावप्रसङ्गः । न खलु तेषां प्रहाणे कर्मस्वरूपं निरपेक्षोत्पत्तिवाक्यावगतं
विद्यते । अथाऽन्यन्न तच्छेयःसाधनत्वात् । यथोक्तं श्रेयःसाधनता ह्येषां
नित्यं वेदात्प्रतीयते' तस्यायमभ्युपाय इति हि तेषामुपदेश इति च ।


यत्पुनरुक्तं यावज्जीवोपधानाल्लिङोऽवश्यकर्त्तव्यता कर्मणोऽवगम्यते ।
लोकश्च तदवश्यकर्त्तव्यमवगच्छति यदकरणे प्रत्यवायो भवति, भयाद्धि
यादृशी प्रवृत्तिर्न तादृशी लोभात्, तदकरणनिमित्तप्रत्यवायमेव कल्पयिष्यामो
न पुनरुपात्तदुरितक्षयलक्षणं फलम् । तथा सत्यकुर्वन्विहितं कर्मेत्यादिभूयांसि
वचांसि धर्मशास्त्रकाराणां वाक्यशेषश्च यो ह वेत्युपपत्स्यते इत्यत आह—
नाप्यकरणे प्रत्यवायहेतुता । असतो हेतुत्वाऽनुपपत्तेः । अयमर्थः । सत्यं
करणेनाऽकरणं निवर्तते । किमिति पुनस्तन्निवर्त्तनीयम् । प्रत्यवायहेतु
त्वादिति चेत् । तदसत् । कुतः ? असतो हेतुत्वाऽनुपपत्तेः । न च करणेन
भावरूपेण प्रत्यवायाऽभावः प्रागभावरूपः शक्योपजनः । ननु च नित्या
ऽकरणे तत्कालेऽन्यान्येव कर्माणि कानिचिदन्ततो निमेषादीन्यपि तानि
प्रत्यवायं जनयन्ति । नित्यक्रियायां तु सन्त्यपि तानि न जनयन्तीत्येवं
225

तुल्ये च साध्यत्वे नाऽनुपपत्तिः प्रयाजादीनाम् ।


न हि स्वरूपे कार्ये वाऽनुपयोग्यङ्गम् । प्रयुक्तेरप्येवंविधस्याऽ
भावात् । न च दुःखत्वात्कर्मण आनुषङ्गिकात्पापक्षयात्प्रवृत्तिरशास्त्रीयत्वे


किमिति न कल्प्यते ? न शक्यं कल्पयितुम् । तथा हि । यावज्जीवं
जुहुयादिति होमाऽनुरक्तायां भावनायां पुरुषं प्रवर्त्तयतीति प्रवर्त्तना, सा
चाऽन्वयव्यतिरेकाभ्यामपेक्षितोपायतैव प्रवृत्तिविषयस्य निवर्त्तना वाऽनर्थ
साधनता निवृत्तिविषयस्य । तद्यत्र प्रवर्त्तयति यतश्च निवर्त्तयति तस्यैव
हितोपायत्वमहितोपायत्वं च प्रतिपादयति । न पुनरन्यस्य नित्यसमये
क्रियमाणस्य कर्मणः प्रत्यवायहेतुतामवगमयितुमुत्सहते । श्रुतिसंभवे
लक्षणाश्रयणाऽयोगात् ।


यच्चोक्तं भयात् प्रवृत्तिर्ध्रुवभाविनी न तथा लोभादिति । सत्य
मेतत् । वाङ्मनःशरीरचेष्टाभिर्दशविधाभिर्निषिद्धत्वेन विवेकिना परिह्रिय
माणाभिरपि दैवाद्दिवानिशमुपगताभिराधीयमानात्पाप्मनो विविधदुःसह
दुःखबीजाद्विभ्यतस्तत्प्रत्यक्षलक्षणसमीहितसाधनेऽपि ध्रुवप्रवृत्तयो भवन्त्येव ।
न च क्वचित्समीहितसाधनता, क्वचिदपरामृष्टेष्टसाधनत्वं लिङर्थ इति
युक्तम् । ऐकात्म्ये संभवत्यव्याप्यत्वादर्थवैचित्र्यस्याऽव्यवस्थाप्रसङ्गात् । न
च स्मृतिविरोधः । समीहितसाधनत्वेऽपि नित्यानां यदा न तानि क्रियन्ते
तदा दुरितान्यक्षीणानि प्रायश्चित्तान्तरेण क्षेष्यन्त इति नाऽनुपपत्तिः ।
वाक्यशेषोऽपि सन्देहेऽपेक्षितो निर्णयहेतुतां प्रतिपद्यते । अपेक्षितोपायत्वे
विधावुपात्तदुरितक्षयप्रत्यवायाऽभावस्याऽसन्देहान्नित्यानां न वाक्यशेषापेक्षा
ऽस्तीति अर्थवादमात्रं वाक्यशेष इति कृतं विस्तरेण ।


किं चाऽस्मिन्मते तुल्ये च साध्यत्वे प्रयाजादीनां दर्शपूर्णमासयोश्च
तृतीयाया अपि द्वितीयार्थे व्याख्यानाद्भावनायां वा कथंचित्करणभावेनोप
पादनात्प्रयाजादीनामङ्गत्वाऽनुपपत्तिः । विनियोजकप्रमाणाभावात् । कर्त्तव्यस्य
हीतिकर्त्तव्यताकाङ्क्षस्य वचनं प्रकरणमाचक्षते । तदिह दर्शपूर्णमासयो
र्नित्ययोर्निष्फलत्वेन प्रयाजादीनां च यावद्दर्शपूर्णमासौ कर्त्तव्यतया
प्रयाजादीन् नापेक्षेते तावत्प्रयाजादयोऽपि किमिति दर्शपूर्णमासौ अपेक्षन्ते ?
इति न प्रकरणं विनियोजकं भवितुमर्हति । न च प्रकरणव्यतिरिक्तमेषां प्रयो
जकं प्रमाणान्तरं प्रतिज्ञायते प्रज्ञायते वा । न च द्वारकार्याभावेऽङ्गता युक्ता ।
तस्यास्तद्व्याप्यत्वेन तन्निवृत्तौ निवृत्तेरित्याह—न हि स्वरूपे कार्ये वाऽनु
पयोग्यङ्गम् ।


226

तप्तशिलारोहणादिवत् । पापकृतत्वे च पुरुषकारवैयर्थ्यात् । अतत्कृतत्वे वा
नाशाऽभावात् । शास्त्रीयेण तूपायेन विपाचने न दोषः ।


यदि तर्हि फलवत्यपि न सर्वाङ्गोपसंहारः काम्येऽपि तथा स्यात् ।
यावज्जीवश्रुतेरितरत्रैवमिति चेत् । इहापि स्वर्गकामश्रुतेरस्तु । यथैव
यावज्जीवमशक्यमहीनाङ्गं तथा सर्वेण स्वर्गकामेन तत्र यत्था यदा यावन्ति
शक्नोति तदा तावतामुपसंहारः, तथा यो यावन्ति शक्नोति स तावन्त्युप
संहरिष्यति । अङ्गविधिविरोधाद्धि स्वर्गकामश्रुतिरर्थिमात्रविषया विशेष
मनुरुध्यते499 शक्त्यपेक्षायां त्वङ्गविध्यविरोधे नित्यवन्न विशेषानुरोधहेतुः ।


ननु मा भूदविनियोजकम्, प्रकरणादिप्रयुक्तिरेव तु विधेराक्षेपाऽपरनामा
लिङ्गसंख्यादीनामिव प्रयाजादीनामङ्गत्वं गमयिष्यतीत्यत आह—प्रयुक्ते
रप्येवंविधस्याऽभावादेवंविधस्येति दर्शपूर्णमासाभ्यां साध्यत्वेन तुल्यस्यापि
नियुक्तस्य न प्रयुक्तिरुपादानं संभवति विनियोगाऽनुसारित्वादुपादानस्य ।
अतएव नोद्यन्तमादित्यमीक्षेत, सुवर्ण भार्यमित्येवमादयो विनियोगाऽभावात्
क्रतुविधिनाऽनाक्षिप्यमाणाः क्रत्वर्था न भवन्ति । न च दुःखत्वात्कर्मण
आनुषङ्गिकात् पापक्षयात्प्रवृत्तिः अशास्त्रीयत्वे तप्तशिलारोहणादिवत् ।
अपि च तस्य नित्यक्रियाजन्मनो दुःखस्याऽऽक्षिप्तपापकृतत्वे विधानमनर्थकम्,
नित्यानां कर्मणां प्राग्भवीयपापपरिपाकादेवोत्पादात्पुरुषकारवैयर्थ्यात् ।
अतत्कृतत्वे वा नाशाभावात्स्वफलविरोधित्वात्पापस्य । ननु यद्यकृतेन विधिना
नाश्यते पाप्मा कथं तर्हि त्वन्मतेऽपि नित्यात्कर्मणो विनङ्क्ष्यतीत्यत आह—
शास्त्रीयेण तूपायेन विपाचने न दोषः प्रायश्चित्तैरिव । पाचनं फलजननाऽभि
मुखीभावः, तस्यैकान्तिकी निवृत्तिर्विपाचनं चिरंभावार्थः । शास्त्रगम्योऽयमर्थो
न पर्यनुयोगमर्हति, तप्तशिलारोहणादि तु न शास्त्रयुक्तिगोचर इति भावः ।


अथ चोदयति—यदि तर्हि फलवत्यपि न सर्वाङ्गोपसंहारः, काम्येऽपि
तथा स्यात् । चोदक एवाऽऽशङ्क्य परिहरति—यावज्जीवश्रुतेरितरत्र नित्ये
एव न सर्वाङ्गोपसंहार इति चेत् । इहापि स्वर्गकामश्रुतेरस्तु । एकग्रन्थेनाह—
यथैव यावज्जीवमशक्यमहीनाङ्गं तथा सर्वेण स्वर्गकामेन यत्र यथा नित्ये
यदा यावन्ति शक्रोति तदा तावतामुपसंहारः तथा काम्येऽपि यो यावन्ति
शक्नोति स तावन्त्युपसंहरिष्यति ।


स्यादेतत् । अङ्गानां नित्यवद्विधानात् व्यवस्थायां च तदनुपपत्तेर्नार्थि
मात्रमधिकृत्य विधेरुपपत्तिः । अर्थिश्रुतिस्तु सर्वाङ्गोपसंहारसमर्थविषय
त्वेनाप्युपपन्ना । न ह्यसौ न स्वर्गकामस्तस्मात्काम्येषु यो यदेत्येव युक्तमित्यत
227

अथ मतम् अनुपरोधे स्वर्गकामश्रुतेरङ्गविधय एवोपरुध्येरन्नविशेषप्रवृत्ता
यथाशक्तिव्यवस्थायाम् । नित्येऽपि तुल्यम् । यावज्जीवश्रुतेरनन्यगतित्वात् ।
तत्रैवंकामश्रुतिस्तु सर्वाङ्गोपसंहारसमर्थेऽप्युपपन्नैव । तत्राऽविरोधात् कांस्य
भोजिन्यायेन तदनुरोधेनाङ्गिवृत्तिः । सत्यमविरोधेन दर्शितस्तु स्वर्गकाम
श्रुतेर्विषयसंकोचलक्षणो विरोधः । तत्राऽप्रधानविरोधे प्रधानाऽनुरोधः श्रेयान्,


आह—अङ्गविधिविरोधाद्धि स्वर्गकामश्रुतिरर्थिमात्रविषयापि विशेषमनु
रुध्यते । शक्त्यपेक्षायां त्वङ्गविध्यविरोधे च नित्यवन्न विशेषाऽनुरोधहेतुरस्ति
तस्याः । अस्यार्थः । सति विरोधेऽङ्गविधिभिः स्वर्गकामश्रुतिरविशेषप्रवृत्ता
विशिष्टविषया व्याख्येया, नित्यवत्तु यो यावन्ति शक्नोतीति शक्त्यपेक्षाया
मङ्गविधीनामविरोधेन स्वर्गकामश्रुतेः प्रस्थितायाः संकोचो न्याय्यः । अथो
च्येत, विषयसंकोचलक्षणस्तावदुपरोधोऽङ्गविधीनां स्वर्गकामश्रुतेश्च तुल्यस्त
त्राङ्गविधीनां बहुत्वात्तदनुरोधेन वरं स्वर्गकामश्रुतिरेकोऽवरुध्यतामिति ।


शङ्कते—अथ मतमनुपरोधे स्वर्गकामश्रुतेरङ्गविधय उपरुध्येरन्न
विशेषप्रवृत्ता यथाशक्तिव्यवस्थायामिति । परिहरति—नित्येऽपि तुल्यमिति ।
तत्राप्येकैव यावज्जीवश्रुतिरङ्गविधयश्च बहव इति भावः । स्यादेतत् ।
यदि नित्ये यदा यावन्त्यङ्गानीति शक्त्यपेक्षा नाश्रीयेत ततो यावज्जीवश्रुति
रत्यन्तं बाध्येत । न ह्यस्ति संभवो यावज्जीवं यजेत सर्वाङ्गोपसंहारेणेति ।
अस्ति तु संभवः स्वर्गकामो यजेत सर्वाङ्गोपसंहारेणेति । नहि सर्वाङ्गोपसंहार
समर्थस्य स्वर्गकामस्य स्वर्गकामपदमवाचकमित्याह—यावज्जीवश्रुतेरनन्य
गतित्वात् । तत्रैवंकामश्रुतिस्तु सर्वाङ्गोपसंहारसमर्थेऽप्युपपन्नैवेति ।


ननु भवतु समर्थोऽपि स्वर्गकामस्तथापि तत्पदमनियतवृत्ति सत् कथम
प्रधानैरङ्गविधिभिर्नियम्यते ? इत्याशङ्क्याह—तत्राऽविरोधात् कांस्यभोजि
न्यायेन तदनुरोधेनाङ्गिविधिवृत्तिरिति । अयमर्थः । कामिपदं हि कामो
पाधिना प्रतिपुरुषवृत्त्यङ्गविधिविरोधेन समर्थे नियम्यमानमपि विरुध्येत
कांस्यभोजिन्यायेन । तद्यथोपाध्यायः प्रधानो नित्यं तत्तत्पात्रभोजी शिष्य
स्त्वप्रधानः कांस्यपात्र एव भुङ्ते, तत्र प्रवृत्तिलाघवादेकस्मिन्पात्रे उपादातव्ये
यदि प्रधानोपायाऽनुरोधाद्यत्किंचित्पात्रमुपादीयेत शिष्यस्य भोजनं न
संपद्येत । कांस्यपात्रे तूपादीयमाने नाऽनियतपात्रभोजनमुपाध्यायस्य भोजन
विरोधः । तेनाऽविरोधे प्रधानमपि गुणाऽनुरोधान्नियम्यतएवेति तदनुरोधेनेति
अङ्गविध्यविरोधेनाङ्गिविधिवृत्तिरिति । तदेतद् दूषयति-सत्यमविरोधो
दर्शितस्तु स्वर्गकामश्रुतेर्विषयसंकोचलक्षणो विरोध इति । ना कांस्यपात्र
भोजिन्यायस्य विषयः । तथा हि । तत्राऽनियतपात्रभोजनोऽप्युपाध्यायो न
228

लोकवत् । यथा हि ब्राह्मणान्भोजय नानाविधोपकरणेनाऽन्नेनेति यथाशक्त्यु
पकरणव्यवस्थानोपकरणाऽनुरोधेन ब्राह्मणनियमः । एवं चाऽङ्गविधीनामपि
नाऽत्यन्तसापेक्षत्वम् । ततः काम्येष्वपि यथा शक्नुयादित्येवास्तु, न यो यदा
शक्नुयादिति, अवैलक्षण्यात् । नैतत्सारम् । एकप्रयोगविधिवैरूप्यप्रसङ्गादनेक-


सहसैव सर्वेषु पात्रेषु भुंक्ते येन नियतपात्रभोजिना शिष्येण विरुध्येत, काम
श्रुतिस्तु कामसंबन्धमात्रलब्धवृत्तिः सकृदेव समर्थमसमर्थ वाऽर्थिमात्रमुपस्था
पयन्ती समर्थेऽर्थिनि व्यवस्थाप्यमाना कथं नाङ्गविधिभिरुपरुध्येत ? इति ।


ननु भवतु विरोधस्तथापि भूयस्त्वादङ्गविषयो बलीयसो बाधिष्यन्त
इत्याशङ्क्याह—तत्राङ्गप्रधानविरोधे प्रधानाऽनुरोधः श्रेयान् लोकवदिति ।
सर्वथा साम्ये हि भूयस्त्वं बलीयस्त्वे हेतुः, इह कामश्रुतिरेकापि प्राधान्याद्
भूयसोऽप्यप्रधानतयाऽङ्गविधीन् व्यवस्थापयितुमर्हत्येवेत्यर्थः ।


लोकवदिति दृष्टान्तं व्याचष्टे—यथा ब्राह्मणान् भोजयाऽनेन नाना
विधोपकरणेनाऽन्नेनेति यथा ब्राह्मणशक्त्युपकरणव्यवस्थानोपकरणाऽनुरोधेन
ब्राह्मणनियमः । यदा तु कामश्रुतेरसंकोचो नाङ्गविधीनां यो यावन्त्यङ्गानि
समर्थ उपहर्तुं स तावद्भिरुपेतं प्रधानं निवर्त्तयतीति व्यवस्थापना तदा
प्रधानविधिरङ्गानि कानिचित्कदाचिदपेक्षते कदाचिन्नेति नैकान्तोऽङ्गविध्य
पेक्षा भवति, यथा केशश्मश्रु वपते न वेति विधिप्रतिषेधसामर्थ्यलब्धजन्मनि
विकल्पाऽवगमे सति नैकान्ततः प्रधानविधिरङ्गं वपनमपेक्षेतैव किं
त्वपेक्षेतापि तथैते सर्वेऽपि कामविधयोऽङ्गानीति सिद्धं भवतीत्याह—एवं
चाऽङ्गविधीनामपि नात्यन्तसापेक्षतेति । एवं च सर्वेषामेव नित्यकाम्यविधी
नामवैरूप्यं स्यादित्याह—ततः काम्येष्वपि यथा शक्नुयादित्येवास्तु, न यो
यथा शक्नुयादिति, अवैलक्षण्यात् ।


तदेतद् दूषयति—नैतत्सारम् । एकप्रयोगविधिवैरूप्यप्रसङ्गादिति ।
अयमर्थः । सकृत्प्रवृत्ता खल्वियं कामश्रुतिरर्थिमात्रविषया यदि सर्वानेवाऽ
विशेषेणार्थिनोऽन्धादीन् विकलाऽवयवांश्चोपस्थापयैत्तदा स्वर्गकामोपहित
मर्यादोऽयं प्रयोगवचनो नयनवन्तं स्वर्गकामं प्रत्याज्यावेक्षणं विदधाति अन्धं
च स्वर्गकामं प्रति स एव तदेव न विदधातीति वैरूप्यं प्रसज्येत । न ह्यन्धादि
पदान्यर्थिपदेन सह समभिव्याहृतानि, येन व्यवस्था स्यात् । ननु नैकशः
प्रयोगवचनाङ्गे प्रवर्त्तते येन तस्य वैरूप्यं स्यात् किं त्वेकफलसम्बन्धानर्था
नेकप्रधानोपकार500 संबन्धांश्चैकस्य कर्तुरेकव्यापारतामापादयति, तथा च
न प्रयोगविधिरङ्गानि प्रापयति किं तर्हि प्राप्तान्यङ्गान्यभिसमीक्ष्योपसंहरति
229

प्रयोगकल्पनाप्रसङ्गात् । केवलपदार्थव्यवहाराभावाद्विशेषश्रुतेरविरोधाच्च ।
स एव प्रयोगविधिस्तस्यैवाऽङ्गस्य प्रयोगं तमेव प्रतिविदधाति न विदधातीति501
स्यात् । कल्पनागौरवं च, सामर्थ्यभेदेन प्रयोगभेदात् । पदस्य च पदान्तर-


एकप्रयोगमापादयतीति यावत् । तेन यथा श्रुत्यादिप्रापितान्यङ्गानि तदनु
सारेणैव प्रयोगवचनेनोपसंह्रियन्ते तथाऽऽख्यातानामर्थ ब्रुवतां शक्तिः सह
कारिणीति स्रुवाऽऽज्यावदानवत्कर्तृसामर्थ्यस्यापि प्रापकत्वादन्धस्वर्गकाम
कर्तृसामर्थ्याऽनुसारेणाऽऽज्यावेक्षणमात्रवर्जितमङ्गजातमुपसंहरिष्यति । चक्षु
ष्मन्तं तु प्रति तत्सहितमिति को विरोधः ? यदि चक्षुष्मन्तमेव प्रत्युपसंहरेत्
नोपसंहरेच्च ततो भवेत्प्रयोगविधिवैरूप्यलक्षणो विरोध इत्याशङ्क्याह—
अनेकप्रयोगकल्पनाप्रसङ्गादिति । मा प्रापद्विरोधलक्षणं वैरूप्यं समर्था
ऽसमर्थार्थिसमन्वयव्यवस्थापनया तत्तदङ्गोपादानपरिवर्जनाऽऽपादितप्रयोग
भेदरूपं तु प्रयोगवैरूप्यं कल्पनागौरवापादकं प्रयोगवचनः प्रतिपद्यत एवेत्यर्थः ।


ननु च प्रामाणिकं कल्पनागौरवमपि न दोषमावहति । अस्ति चाऽत्र
प्रमाणं स्वर्गकामश्रुतेरसङ्कोचः सामान्येन प्रवृत्तायाः । ऐकरूप्ये तु प्रयोगस्य
सङ्कोचे विरोधः स्यादित्याशङ्क्याह—केवलपदार्थव्यवहाराऽभावाद्विशेष
श्रुतेरविरोधाच्च । अयमर्थः । प्रत्यायनाय पदान्युच्चारयन्ति प्रेक्षावन्तः, स
एव च तैरर्थो बोधयितव्यो यो बुभुत्सितः परैः तमेव च परे बुभुत्सन्ते यो
व्यवहाराङ्गम्, न चाऽविशिष्टपदार्थसाध्योऽस्ति कश्चिद्व्यवहारः, तेन यद्यपि
पदात्पदार्थमात्रमवगम्यते तथापि तन्मात्रं न व्यवहाराङ्गमित्यपर्यवस्यत्
पदार्थान्तरं विशेषमपेक्षमाणं यत्पदान्तरेण योग्यमुपनीयते पदार्थान्तरं तद
वच्छेदमनुमन्यतेतरां प्रयोगे, न तु प्रति502क्षेपकरणमन्यथा वाक्यार्थप्रत्यया
ऽभावात्तदुच्छिन्नपदशङ्क्यमत्यन्तं मूकं जगत्प्रसज्येत । तदिह स्वर्गकाम
श्रुतिरपि लोकाऽनुसारेण स्वार्थमात्रे पर्यवस्यन्ती पदान्तरेण वाक्यान्तरेण
वा योग्येन य एव विशेषः कश्चिदुपनीयते तमनुमन्यमाना न सङ्कोचेन
हूयते । न हि तथा सर्वाङ्गोपसंहारसामर्थ्यविशेषणेऽर्थिनि लभ्यमाने न लब्धः
स्वार्थः कामिपदसम्बन्धोपहितसीम्नस्तस्यापि तत्त्वादित्यप्रामाणिकत्वात्
कल्पनागौरवं दोषायेति ।


एकप्रयोगविधिवैरूप्यप्रसङ्गादित्युक्तम्, तद्विस्पष्टयति—एवं हि स एव
प्रयोगविधिस्तस्यैव्राङ्गस्य प्रयोगं तमेव प्रतिविदधाति न विदधातीति
स्यादिति । अनेककल्पनाप्रसङ्गादिति स्फुटयति—कल्पनागौरवं चाऽङ्ग
सामर्थ्यभेदेन प्रयोगभेदादिति ।


230

सम्बन्धे विशेषपरत्वं सर्वत्रगमिति न कदाचिदन्यायकल्पना । नित्येऽपि तर्ह्येव
मेवास्तु जीवन्यदा शक्नुयात् । यावदित्यनुपपन्नमिति चेत् । अनियतनिमित्तेषु
कथम् ? अपि च सातत्येन होमप्रसङ्गः । अथ कालविशेषोपादानाऽनुरोधान्न
तथा । हन्ताऽङ्गविध्यनुविधायिन्यपि यावज्जीवश्रुतिः सामर्थ्ये सम्बन्धमन्वेती
त्यङ्गविध्यनुरोधाद्यदेति स्यात् ।


अथ मतं—जीवन्नपि साङ्ग एव कर्म्मण्यधिक्रियते नाङ्गशून्यं विधान-


केवलपदार्थव्यवहाराऽभावाद्विशेषश्रुतेरविरोधादिति यदुक्तं तत्स्पष्टयति
—पदस्य च पदान्तरसम्बन्धे विशेषपरत्वं सर्वत्रगमिति न कदाचिदन्याय
कल्पनेति । ननु यदि पदस्य पदान्तरसम्बन्धे विशेषपरत्वमविरुद्धमिति स्वर्ग
कामपदं समर्थ विषयमिति यो यदेति सम्बन्धः, हन्त तर्हि जीवनमपि
सामर्थ्येनाऽवच्छिन्नं नित्येऽपि यो यदेत्युपबन्धमावेदयिष्यतीत्याह—नित्येऽपि
तर्ह्येवमेवाऽस्तु जीवन्यदा शक्नुयादिति ।


शङ्कते—यावदित्यनुपपन्नमिति चेत् । अयमभिसन्धिः । एकैकत्र चेतने
कामनानिवेशादेकस्मिन्नपि समर्थे स्वर्गकामश्रुतेः समवेताऽर्थत्वान्न विरोधः,
इह तु यावच्छब्दस्य जीवनकालव्यार्प्त्थत्वात् यदा शब्दस्य कालैकदेशव्यवस्था
पकत्वाद्व्याप्तिविरुद्धत्वादस्ति नास्तीतिवदसङ्गतिरिति । परिहरति—
अनियतनिमित्तेषु कथमिति । नाऽयमेकान्तो, यावच्छब्दाऽननुबन्धेषु नैमित्तिकेषु
ग्रहोपरागादिस्नानेषु यदा शक्नुयादित्युपबन्धो नोपपन्न इत्यर्थः ।


इदानीं तावच्छब्दोपबन्धेऽपि यदा शक्नुयादिति सम्बन्धयितुं प्रसङ्गमा
पादयति—अपि च सातत्येन होमप्रसङ्गः । यावज्जीवेत्पदं च जीवना
वच्छिन्नकालव्यापनार्थमिति यावदयं प्राणिति तावदनेन होतव्यमित्यनपेक्षिते
प्रातःसायंनियमे निरन्तरमेव जगतः सर्वोऽपि पानाहारव्यवहारो विपद्येतेति ।
अथ कालविशेषोपादानाऽनुरोधान्न तथा, तत्राह—हन्त कालविशेषोपादान
वत्सर्वाङ्गविध्यनुविधायिन्यपि यावज्जीवश्रुतिः सामर्थ्ये सम्बन्धमन्वेतीत्यङ्ग
विध्यनुरोधाद्यदेति स्यात् । अयमर्थः । यथा सायंप्रातःसमयविधिसामर्थ्या
त्सायंप्रातःसमयाऽवच्छिन्नमेव जीवनं यावदित्युपबध्यते तथा सर्वाङ्गविधि
सामर्थ्यात्तदेकवाक्यतया सर्वाङ्गोपसंहारसामर्थ्यसमयावच्छिन्नमेव जीवनं
यावदित्युपभन्त्स्यन्ते । ततश्च नित्येऽपि काम्यवदेव यदा शक्नुयादित्युप
बन्धसिद्धिरिति ।


अथ मतं जीवन्नपि साङ्ग एव कर्मण्यधिक्रियते, नाङ्गशून्यं विधानम्,
साङ्गस्यैव तस्य करणभावेनाऽवगमात् । ननु तथापि काम्यान्नित्यस्य को
विशेषः ? इत्याशङ्क्याह—अधिकृतस्य तु प्रयोगो यावदधिकारं नाङ्गानु
231

मधिकृतस्य तु प्रयोगो यावदधिकारं नाङ्गाऽनुरोधेन निवर्त्तते । यथासम्भवं
तु अधिकारायत्तत्वात्तस्य । न च काम्येऽपि प्रसङ्गः । कार्यनिष्ठत्वात्कामा
धिकारस्य503 प्रयोगनिष्ठत्वाच्च नैमित्तिकस्य । साधनापेक्षत्वात् कार्य्यस्य,


रोधेन निवर्त्तते । अयमभिसन्धिः । यद्यप्यङ्गविध्येकवाक्यताबलान्नि
खिलाङ्गोपसंहारसमर्थस्य जीवतोऽधिकारो विधेरवगतस्तथापि सामर्थ्य
मालोच्य पुरुषः प्रवृत्तोऽनन्तरं तु यदि कश्चित्प्रमादतः कतिपयाङ्गकरणाऽ
समर्थः समर्थश्चेतराणि सर्वाण्येव कर्त्तुं तत्र किमेषोऽसमर्थः कतिपयेष्वङ्गमिति
सर्वथैव ततः प्रयोगादुपरमताम् ? अथ यत्राप्यसमर्थस्तदङ्गसहितमप्यधिकार
प्रतीतिसामर्थ्यादनुतिष्ठतु ? आहोस्विदशक्यकतिपयाङ्गवर्जितमितराङ्गग्राम
सहितं प्रधानम्प्रयुङ्क्ताम् ? इति यथासम्भवं त्वधिकारायत्तत्वात्तस्येति ।
अयमर्थः सत्यप्यधिकारप्रत्यये शक्यकरणाऽनुपपत्तेः सर्वथोपरमे चाधिकाराऽङ्ग
विरोधादधिकाराऽतिक्रमप्रसङ्गेनाऽन्तिमपक्षपरिग्रहः । अशक्याङ्गवर्जितेतराङ्ग
सहितप्रधानानुष्ठानं खल्वधिकारानुरोधादयं प्रयोगविधिरवलम्बते इति ।


ननु काम्येप्येतत्सर्वं समानमित्याशङ्क्याह—न च काम्येऽपि प्रसङ्गः,
कार्यनिष्ठत्वात्कामाऽधिकारस्य प्रयोगनिष्ठत्वाच्च नैमित्तकस्य । अयम
भिप्रायः । काम्ये हि स्वर्गकामो यजेतेति साध्यस्वर्गविशिष्टो नियोज्यस्तदेव
कार्यं प्रतिपद्यते यत्स्वविशेषणाऽनुकूलम्, साध्यस्यैव सतो विशेषणत्वात्,
तदननुकूलत्वे तु कार्यस्य, न तत्र स्वर्गकामो नियोज्यः स्यात्कार्यं च कृत्य
वच्छिन्ने नाप्रतीयमानायां कृतौ शक्यनिरूपणम् । न ह्यनवगतविशेषणो
विशिष्टमवगच्छति । कृतिव्याप्यं हि प्रधानं कार्यमुच्यते । प्राधान्यं च तदुद्देशेन
कृतेः प्रवृत्तिः । कृतिश्चैवंविधेषु वाक्येषु चेतनव्यापारः प्रयत्नशब्दवेदनीय
एवाऽऽस्थेयः । चेतनो हि नियोज्यस्तदेव कार्यं प्रतिपद्यते यत्र कार्ये तिरश्चीन
मात्मानमवगच्छेत् । न चाऽन्यव्यापारव्याप्ये तथाऽवगन्तुमर्हति । प्रयत्नश्च
प्रत्ययवन्न विषयमन्तरेण शक्यो निरूपयितुम्, विषयश्च तस्य प्रायेण भावार्थः ।
तदालम्बनस्यैव प्रयत्नस्याऽपूर्वाभिधानकार्योद्देशेन प्रवृत्तेः । न खलु लोके
ऽप्यलब्धपाकरूपभावार्थविषयः पक्तुः प्रयत्न ओदनोद्देशेन प्रवर्तितुमर्हतीति ।
ततश्च कृतिमन्तरेण कार्यस्याऽनिरूपणात् कृतेश्च भावार्थं विनाऽप्रतीतेः
कृतिप्रणाडिकया कार्यस्य भवति भावार्थो विषयः, तद्बन्धनत्वात् । षिञ्
बन्धने इत्यस्माद्विषयपदव्युत्पत्तेः । तदेवं कामोपायस्य कार्यस्य विषयभावमुप
गच्छन् भावार्थे नाऽनुपायः पारयति गन्तु504मित्युपायतामेव पुरोधाय
विषयताऽवगम्यते भावार्थस्य काम्येषु । उपायता च निखिलाङ्गसंपादितो
232

यावदङ्गं च साधनभावाऽवगतेः सर्वाङ्गोपसंहारेणैव कार्य्यसिद्धेः । ननु उभय-


पकारतया नाऽन्यथा, मिलितानां च सर्वेषामङ्गभावः । प्रत्येकं तद्भावेऽ
ष्टविधदोषनिदानविकल्पाऽऽपत्तेः । तत्राऽऽगन्तुकेऽप्यक्रियमाणे समस्ताऽङ्ग
जन्यस्य करणोपायस्या505सम्पत्तेरुपायत्वाऽभावाद् विषयिणोऽधिकारस्याऽ
प्रतीतेर्न यद्बलेन हीनाङ्गं काम्यं कर्म संपादयति, अपि तु सर्वोपसंहाराय
घटते । समर्थस्तु क्वचित्प्रयोगादेव निवर्त्तते । नित्ये तु नायं प्रकारः
संभवी । न हि तत्र साध्यविशिष्टो नियोज्यः, येनाऽनुपायं कार्यं कार्यतया
नावगच्छेत् । तेनाऽन्यतःसिद्धनिमित्तावच्छिन्नो नियोज्यः कृतेः प्रणाङिकया
भावार्थमात्रविषयमेव तावत्प्रथमं कार्यमवगच्छति । प्रतिपन्नसविषयकार्यस्तु
कृत्युपहितस्वरूपत्वात्कार्यस्य कृतेश्च क्रियात्वेन करणनान्तरीयकत्वात्कार्यं
प्रति करणमपेक्षमाणः सन्निधानाद्विषयीभूतस्य भावार्थस्य करणतां प्रति
पद्यते । न च कृतिनिवृत्तस्य भावार्थस्य कथं तामेव कृतिं प्रति करणत्वमिति
वक्तव्यम् । तदवच्छिन्नायास्तदपूर्वविशेषेण कृतिभावाल्लोके तथा प्रतीतेः ।
यथाच्छेतुरुद्यमननिपातनलक्षणया क्रियया व्याप्यमानमपि व्रश्चनं तामेव
प्रति साधनं भवति, व्रश्चनविषययोरुद्यमननिपातनयोश्छिदारूपत्वप्रति
लम्भात् । न हि लोष्टसमाश्रये उद्यमननिपातने अनाहितद्वैधीभावे छिदेति
निरूपयन्ति । तेन यद्यपि भावार्थों व्याप्यते कृत्या तथाप्यपूर्वाऽर्थप्रवृत्तयेति
तां प्रति न भावार्थः कर्म, किं तु करणमपूर्वं तु प्रधानं कर्म, तदुद्देशेन कृतेः
प्रवृत्तत्वात् । तदेवं नित्येऽपि विषयभूतस्य भावार्थस्य पश्चात्करणत्वप्रती
तेरवगतसाङ्गप्रधानकरणत्वस्तदनुष्ठानसमर्थः प्रवृत्तः कुतश्चिन्निमित्ताद्यदि
किंचिदुपहर्तु न पारयति तथाप्यधिकारप्रतीतेः प्रतीत्यनुबन्धीभूतभावार्थ
मात्रविषयाऽवगमनोपायान्नोपरन्तुमर्हति, किं तु किंचिदङ्गहीनं प्रयोगमनु
तिष्ठति । तदिदं प्रयोगनिष्ठत्वं कार्यनिष्ठत्वप्रतिपक्षतयोपन्यस्तम् ।


यदि कामाऽधिकारस्य कार्यनिष्ठत्वं ततः किं भवति ? इत्यत आह—
साधनाऽपेक्षत्वात्कार्यस्य, यावदङ्गं च साधनभावाऽवगतेः सर्वाङ्गोपसंहारे
णैव कार्यसिद्धेर्न काम्ये प्रसङ्गः । ननूभयत्रापि काम्ये नैमित्तिके चाऽधिकार
एव कर्त्तव्यः । नियोगस्यैव कार्यस्य विधिप्रत्ययादवगतेस्तस्यैव प्रधान
त्वात् । तत्कर्त्तव्यतायाश्चाऽनुष्ठानमन्तरेणाऽनुपपत्तेरनुष्ठानस्य च पुंसः
कर्तृतामन्तरेणाऽसम्भवात् कर्तृतायाश्चाऽधिकारिणां कर्मणि स्वामितामन्त
रेणाऽसिद्धेरधिकारितायाश्च नियोज्यतां प्रधानीभूतकार्यं नियोगं प्रत्यात्मन
स्तिरश्चनभावबोद्धृतां विनाऽपर्यवसानात् नियोज्योऽपेक्षितः । स चाऽविशिष्टो
न शक्यः प्रतिपत्तुमिति तद्विशेषणाकाङ्क्षायां क्वचित्सिद्धमेव विशेषणं
233

त्राप्यधिकार एव कर्त्तव्यः । सत्यम् । एकत्र निमित्तपर्प्यन्तोऽपरत्रफलपर्य्यन्तः ।
तत्र निमित्तपर्य्यन्ते निमित्तवतोऽधिकृतस्याऽप्रपुञ्जानस्याऽधिकाराऽति
क्रान्तिरिति यथासंभवं प्रयोगः । फलपर्य्यन्ते त्वङ्गवैकल्ये फलाऽनुपपत्तिः ।
फलकामिताऽधिकारहेतुर्निवर्त्तते इत्यधिकाराऽभावान्नाधिकाराऽतिक्रान्ति-


जीवनादि स्वीकरोति, क्वचिच्च कामादिपदाऽऽपादितसाध्यभावं स्वर्गादि । न
च नियोगविशेषणस्य साध्यता नियोगस्य साध्यत्वमुपहन्ति, नियोगसाध्यत्व
निमित्तत्वान्नियोज्यविशेषणसाध्यत्वस्य । न च निमित्तं विधिरपबाधतइति
न्यायात् । तेनोभयत्र नित्ये काम्ये च नियोगस्यैव कर्त्तव्यत्वात्कार्यनिष्ठत्वा
दित्यविशेष इत्यर्थः ।


समाधत्ते—सत्यमेकत्र निमित्तपर्यन्तोऽपरत्र फलपर्यन्तः । अयमर्थः ।
निमित्तपर्यन्ताऽधिकारात्506 निमित्तस्य चाऽसाध्यत्वात् निमित्तवान्नान्योपाय
तया कार्यमवबुध्यते, किं तर्हि भावार्थविषयमेव507 । तस्यां च दशायां प्रति
पत्त्यनुबन्धितया भावार्थः प्रतीयमानस्तदनुरञ्जकत्वेनैव परमवतिष्ठते
नोपायतया । ततश्च नैमित्तिकाऽधिकारस्य भावार्थमात्रविषयता न तूपायी
भूतभावार्थविषयता । ततश्च यावद्भावार्थरूपभावित्वादधिकाराऽवगतेस्तन्मा
त्रेण च निमित्तस्य निमित्ततापर्यवसानान्निमित्तपर्यन्त इत्युक्तम् । कामाधिकारे
तु कामोपायस्यैव कार्यस्य प्रधानस्याऽवगतेः फलपर्यन्त इत्युक्तम् । यद्येवं
ततः किं सिध्यति ? इत्यत आह—तत्र निमित्तपर्यन्ते निमित्तवतः सर्वाङ्गोप
संहारसमर्थस्य प्रवृत्तस्य दैवात्किञ्चिदङ्गमुपसंहर्त्तुमपारयतोऽपि भावार्थमात्र
विषयत्वान्नियोगस्य तस्य च किञ्चिदङ्गहानादप्रच्युते508 रधिकृतस्याऽप्रयुञ्जा
नस्य प्रयोगमननुतिष्ठतोऽधिकाराऽतिक्रान्तिरिति यथासम्भवं प्रयोगः ।
फलपर्यन्ते त्वधिकारेऽङ्गवैकल्ये सति न साधनत्वम्, साङ्गस्य साधनभावात्
असाधनात्फलाऽनुत्पत्तेरुत्पत्तौ वाऽतिप्रसङ्गात् फलकामिता निवर्त्तते ।


ननु न प्रत्यात्मवेदनीया फलकामिताऽङ्गहानौ न निवर्त्तत इति शक्यं
वक्तुमित्याशङ्क्याह—अधिकारहेतुरिति । अयमर्थः । फलकामिता खलू
क्तेन मार्गेण करणभूतस्य भावार्थस्याऽधिकारविषयभावमापादयन्त्यधिकार
हेतुः । सा चाऽङ्गवैगुण्ये सति केवलस्य भावार्थस्योपायभावात् विषयाऽभावे509
न विषयिणोऽधिकारस्यापि निवृत्तेः सत्यपि नाधिकारहेतुतयाऽस्तीति फल
कामिता निवर्त्तत इत्युच्यते इति । तस्मादधिकाराऽभावान्नाऽधिकाराऽति
क्रान्तिदोष इति न यथा कथंचित्प्रयोगः ।


234

दोष इति न510 यथाकथंचित्प्रयोगः । एवं न सातत्येन प्रयोगो नाऽर्थाऽव
रुद्धेषु यथाशक्ति चोपसंहारो नित्येषु न काम्येष्विति सर्वं चतुरस्रम् ।


नेदं चतुरस्रम् । इदमङ्ग511 भवान्व्याचष्टां किं शक्त्यपेक्षोऽधिकारो


ननु यदि नैमित्तिकेष्वङ्गवैगुण्येष्वधिकाराऽनपगमो भावार्थमात्रविषय
त्वाऽनपायात्512 तथा सति यावज्जीवमग्निहोत्रं जुहुयादिति सायंप्रातःकालयो
रनङ्गत्वेन तदभावेऽप्यधिकारस्याऽनपेतत्वान्मध्यन्दिनादिकालेऽप्यजुह्वदधि
कारमतिक्रामेदिति निरन्तरमेव होमप्रसङ्ग इत्याशङ्क्याह—एवं सति न
सातत्येन होमप्रसङ्गः । इदमत्राकूतम् । यद्यपि नैमित्तिकेषु प्रथमं भावार्थ
मात्रमेव विषयस्तथापि कार्यस्य कृत्युपहितत्वेन करणाऽपेक्षायां भावार्थः
पश्चात्करणं भवति । लब्धकरणत्वस्य चाऽङ्गापेक्षायामङ्गान्युपतिष्ठन्ते, तेन
साङ्गोपसंहारं513 प्रति स्वाभाविकसामर्थ्यशालिन एव पश्चादधिकाराऽवग
मादप्रतिसमाधेयाऽन्धत्वादिदोषाणामपेक्षमाणाद्यङ्गवति अत्र्यार्षेयाणां च
त्र्यार्षेयचरणवत्यनग्न्याहितानां चाऽऽहवनीयादिभाजि मध्यन्दिनसमयवर्त्तिनां
च पुंसां सायंप्रातःसमयाऽङ्गसङ्गिनि नाऽधिकारः कर्मणि, यथाविहित
कर्मोपसंहारं प्रति निजसामर्थ्याऽभावात् । येषां पुनराजानिक514मस्ति सामर्थ्य
यथा दरिद्राणां प्रतिसमाधेयबाधिर्यादीनां च तेषां सत्यपि दरिद्राणत्वे
सत्यपि च वाधिर्यादावस्त्येव धनसाधने श्रवणादिसाधने च कर्मण्यधिकार
इति तदकरणे भवत्यधिकाराऽतिक्रमो नित्येषु न तु काम्येषु । स्वाभाविक
सामर्थ्ये सत्यपि तदानीन्तनेन प्रतिसमाधेयेनाप्यसामर्थ्येनाङ्गवैकल्ये सति
साधनत्वाऽपायेन साधनीभूतभावार्थविषयस्याऽधिकारस्य निवृत्तेः । ननु
विशेषणेषु भवतु भावार्थमात्रमेव विषयः कार्यस्य, तथापि तस्यामपि
कार्यत्वेन करणाऽधीनोत्पत्तित्वात् प्रतिसमाधेयेनाप्यसामर्थ्येनाङ्गाऽननुष्ठाने
सति तद्विकल्पादनुत्पत्तेः कथमनपायोऽधिकारस्य नापायस्तस्य यावद्विषयं
प्रत्यभिज्ञानाद्विषयस्य भावार्थस्य कतिपयाङ्गवैगुण्येऽप्यनपेतत्वान्निजस्य च
सर्वांङ्गोपसंहारसामर्थ्यस्य च तदनपायेऽनपेतोऽधिकारस्तदानीन्तनमागन्तुकं
कतिपयाङ्गाऽनुष्ठानसामर्थ्यमबलोक्य यावदुपसंहरणीयाङ्गसंपाद्यतामेवात्मनोऽ
वगमयति । न ह्यस्ति सम्भवोऽधिकाराऽवगतिरननुष्ठानं चेति । तस्मादधि
काराऽवगतिसामर्थ्यात्तस्यां दशायां यथाशक्त्युपसंह्नियमाणाङ्गाऽऽधेयोपका
रतामेवाऽन्यथानुपपत्तेः स्वकरणस्य कार्यमवलम्बते । सोऽयमङ्गवैकल्याद् गौणः
शास्त्रार्थ इत्युच्यते । औत्सर्गिकी तु सकलाङ्गग्रामसंपादनीयकरणोपकारितैव
235

यथाधिकारं च प्रयोगः, आहोस्विच्छ्रुत्यपेक्षोऽधिकारो, ऽधिकृतस्य तु
यथाशक्ति प्रयोगः ? पूर्वस्मिन्कल्पे यथैव कालविशेषयुक्ते कर्म्मणि
तत्कालजीविनोऽधिकृताऽन्यस्य तद्विशिष्टकर्म्मोपसंहाराऽसामर्थ्यात् । अन्यथा
ऽन्यदापि अकुर्वतोऽधिकाराऽतिक्रान्तिः । पश्चिमे तु नाङ्गशक्तिरधिकारं


नित्याऽधिकारस्येति सर्वाङ्गोपसंहारो मुख्यः शास्त्रार्थः । तस्मात्सूक्तं न
सातत्येन प्रयोगो नाऽर्थावरुद्धेषु कालेष्विति । नापि तस्यैव होमस्याऽऽहारा
द्यवरुद्धेषु कालेषु यथा सततहोमो न सततं सायमादिकालमपेक्षते, किं तर्हि
अर्थाऽविरुद्धकालाऽवलम्बनम्, अन्यथा संततत्वाऽभावप्रङ्गात्, ज्ञायत एवैतत्सततं
होतव्यं न तत्सायमादिसमयाऽपेक्षमिति, तथेह होमे सायमादिसमयविधाना
त्तस्य च मध्यन्दिनादिसमयेऽवश्यमनुपसंहार्यत्वात् । तस्मान्न सातत्येन होमो
यथाशक्ति चोपसंहारो नित्येषु न काम्येष्विति सर्व चतुरस्रम् ।


तदेकदेशिमतं दूषयितुं विकल्पयति—नेदं चतुरस्रम् । इदमङ्ग भवान्
व्याचष्टां कि शक्त्यपेक्षोऽधिकारो यथाधिकारं च प्रयोगः, आहोस्वित्यंच्छ्रुत्य
पेक्षोऽधिकारोऽधिकृतस्य तु यथाशक्तिप्रयोगः ? इति । अयमर्थः । अङ्गोपदेश
सामर्थ्यादश्रुतमपि सर्वाङ्गोपसंहारनिजसामर्थ्यमनुपादेयत्वादधिकारविशेषण
तामापद्यत इति तदपेक्षोऽयमधिकारो भवति । यथाधिकारं च प्रयोग इत्येकः
कल्पः । अपरस्तु यावज्जीवश्रुतिमात्राऽपेक्षोऽधिकारो नाङ्गोपसंहारसामर्थ्य
मपेक्षते, तस्याऽश्रुतत्वादिति । तत्र प्रथमं कल्पं शक्त्यपेक्षोऽधिकार इति
दृष्टान्तद्वयेनोपपाद्य दूषयति—यथैव कालविशेषयुक्ते कर्मणि यावज्जीवं
दर्शपूर्णमासाभ्यां यजेते
त्येवमादौ तत्कालजीवनाधिकृतादन्यस्याऽतत्काल
जीवस्य तत्कालविशिष्टकर्मोपसंहारसामर्थ्याऽभावात् । अवश्यं च तदास्थेय
मित्याह—अन्यथाऽन्यदापि पञ्चम्यादावपि अकुर्वतोऽधिकाराऽतिक्रान्तिः
स्यात् । यथा राजसूये राजत्वमन्यस्य संपादयितुमशक्तेरधिकारं विशिनष्टि ।
न जातु ब्राह्मणवैश्यौ राजत्वमात्मनः संपादयितुमर्हतः, येन राजसूये राज
कर्तृकेऽधिक्रियेयाताम् । तथाऽङ्गोदेशाऽपेक्षत्वादधिकारस्य तत्सामर्थ्य
विशिष्टजीवनमधिकारकारणमिति । भवत्वेवं तथापि को दोषः ? इत्यत
आह—कुतः प्रथमे कल्पे तादृशस्याङ्गोपसंहाराऽसमर्थस्याऽधिकाराऽतिक्रान्तिः ।


द्वितीयं कल्पं श्रुत्यपेक्षोऽधिकार इति दूषयति—पश्चिमे तु नाङ्गशक्तिर
धिकारं विशिनष्टीति सातत्यप्रसङ्गह् । अस्यार्थः । यदा हि श्रुत्यपेक्षो
ऽधिकारस्तदा जीवनमात्रस्य श्रुतत्वात्तन्मात्रमेवाऽधिकारिविशेषणमिति
होमादिसातत्यप्रसङ्गः । किं च काम्ये चाङ्गहानादननुष्ठानेऽधिकाराऽति
क्रमः स्यात् । किं च पङ्ग्वादेश्चाऽधिकारप्रसङ्गः, न ह्यसौ न स्वर्गकामो
न चाऽजीवनवान् ।


236

विशिनष्टीति सातत्यप्रसङ्गः । न ब्रूमोऽङ्गशक्तिरधिकारं विशिनष्टीति, किं
त्वङ्गशक्त्यपेक्ष एवाऽधिकार इति । तादृशस्यैव तु कस्यचिदङ्गस्याऽसंभवे न
प्रयोगो निवर्त्तत इति । वैगुण्याच्चापि फलेऽधिकारहेतुरेव नास्तीत्युक्तम् ।


कोऽयमसंभवः ? तदुपसंहारासामर्थ्यम्, न तर्ह्यधिकृतस्तद्विशेषणत्वात्तस्य ।
अथाऽनुपसंहारोऽनङ्गत्वमेव । कादाचित्कमसामर्थ्यमसंभवो न तेनाऽधि-


अत्रैकदेशी गूढाऽभिप्रायः प्रथमं पक्षमाश्रित्याह—न ब्रूमोऽङ्गशक्तिर
धिकारं विशिनष्टीति, किं त्वङ्गशक्त्यपेक्ष एवाऽधिकार इति । किमिति
तर्ह्यङ्गवैकल्ये नैमित्तिकं प्रयुज्यते ? इत्याशङ्क्याह । तादृशस्यैव ह्यधिकारिणः
कस्यचिदङ्गस्याऽसम्भवेऽपि न प्रयोगो निवर्त्तत इति सामर्थ्यस्याऽधिकारि
विशेषणस्य भावार्थमात्रस्याऽधिकारिविषयस्य च तदानीमपि नैमित्तिकेषु
भावादित्यर्थः ।


काम्ये तर्हि हीनाङ्गे प्रयुज्यमाने समर्थस्याधिकाराऽतिक्रान्तिः
प्रसज्येतेत्याशङ्क्याह—वैगुण्याच्चपि फलेऽधिकारहेतुरेव नास्तीत्युक्तम् ।
अयमर्थः । वैगुण्ये सत्यविद्यमानफलत्वं काम्ये करणत्वमिति यावत् ।
करणीभूतस्य भावार्थस्य विषयत्वं वैगुण्ये चाऽकरणत्वे विषयत्वाऽभावा515
दधिकाराऽवगमविलय इति नाऽननुष्ठानेऽधिकाराऽतिक्रान्तिरित्युक्तं कार्य
निष्ठत्वात्काम्यस्येत्यनेन । तदेतद्विकल्प्य दूषयति—कोयमसम्भवो यदि
तदुपसंहाराऽसामर्थ्यं न तर्ह्यधिकृतः, तद्विशेषणत्वात्तस्य । अयमर्थः । यद्यङ्गो
पसंहाराऽसामर्थ्यमङ्गस्याऽसम्भवस्तत्कारणत्वेनोपचारादुच्यते, तदा सामर्थ्यस्या
धिकारिविशेषणस्याऽसम्भवादनधिकृतः किमिति नैमित्तिकमङ्गविकलं
प्रयुञ्जीत । अथाऽनुपसंहारोऽनङ्गमेव516 । अथ समर्थोऽपि नोपसंहरति
किंचिदङ्गमनुपसंहार एवाऽङ्गस्याऽभाव उच्यते तदा न नूनमेतदङ्गम्,
न ह्यस्ति सम्भवो यद्विद्वान् समर्थः किञ्चिदङ्गमपहाय प्रधानं प्रयुङ्क्त इति
सेयमुभयतस्पाशा रज्जुः ।


साम्प्रतमेकदेशी स्वाऽभिप्रायमाविष्करोति—कादाचित्कमसामर्थ्यम
सम्भवो न तेनाऽधिकारात्पर्युदासो द्रव्याप्रतिसमाधेयाऽङ्गवैकल्य इव । इदमत्रा
कूतम् । द्वैधं खल्विह पुमांसो व्यवस्थिताः । केचिदसमर्थाः केचिच्च तिरोहि
तसामर्थ्याः । तत्र ये तावदसमर्था अन्धपङ्ग्वादयः शूद्रादयश्च तेषामनधिकार
एव, सामर्थ्यस्याऽधिकृतविशेषणस्याऽभावात् । येऽपि समर्थाः कुतश्चिन्नि
237

कारात्पर्य्युदासो द्रव्याप्रतिसमाधेयाङ्गवैकल्यवत् । सत्यम्, न शूद्रवदेकान्ततो
न त्वधिकारहेतुविगमेऽधिकारो न निवर्त्तते वीतायामिव फलेच्छायां


मितादभिभूतसामर्थ्यास्तेषामधिकृतविशेषणस्य सामर्थ्यस्य सद्भावात्कोऽ
धिकारविलयहेतुः ? न खल्वभिभूतसामर्थ्यो भवत्यसमर्थः । न च कार्य
व्यवसेयत्वात्सामर्थ्यस्य कार्याऽभावे तदप्रमाणमिति वाच्यम् । प्रतीतचर
सामर्थ्यस्य कार्यकारिणः पश्चादकरणे पुनश्च करणे किं सामर्थ्यविनाशो
त्पादौ, आहोस्वित्तिरोभावाऽऽविर्भावौ ? इति विषये परैव कल्पना
ज्यायसी, लाघवात्, न पूर्वा । तदा हि समर्थ्यरूपधर्मकल्पनायां गौरव
प्रसङ्गः । ततश्च सामर्थ्यस्याऽधिकृतविशेषणस्य विद्यमानत्वादुपक्रमे प्रयोगस्य
साध्वेव चाऽधिकृत इति यथाशक्ति नैमित्तिकमारभेत समापयेच्चेति । अत्रैव
निदर्शनमाह—द्रव्याऽप्रतिसन्धेयाङ्गवैकल्यवत् ।


तद्दूषयति—सत्यं न शूद्रवदेकान्ततो न त्वस्याऽधिकारहेतुविगमेऽ
धिकारो न निवर्त्तते । अयमत्राऽभिसन्धिः । इदमत्र भवान् व्याचष्टां
यदेतत्सामर्थ्यमधिकृतविशेषणमुच्यते तत् किं साक्षात्सामर्थ्यस्य श्रुतेराहो
स्विदङ्गोपदेशबलात् ? तत्र तावत्प्रथमः कल्पोऽनुपलब्धिनिराकृत एव ।
द्वितीये तु कल्पेऽङ्गोपदेशसामर्थ्याद्यथाविनियोगमधिकारव्यवस्थितेरयम
धिकारविधिः साङ्गस्य प्रधानस्याऽनुष्ठानमाक्षिपन् कर्त्तारमन्तरेण तदनुपपत्तेः
कर्त्तारमाक्षिपति । न चाऽसामर्थ्यस्य कर्तृत्वं कारकविशेषस्य तद्भावाच्छक्ति
मतश्च कारकत्वात् । क्रियानिमित्तं हि कारकं, निमित्तं च नाम तदुच्यते
यस्मिन् सति नैमित्तिकं भवत्येवेत्युपरिष्टाद्वक्ष्यते । न च द्रव्यस्वरूपमात्रे
सति क्रिया भवत्येव । तस्माच्छक्तिमद्रूपकारकत्वाऽध्यवसानम् । यथा न
द्रव्यमात्रं कारकं तथा न शक्तिमदपि । अभिभूतशक्तेरपि शक्तिमतः क्रियाया
अनुपजननात् । ततश्चोद्भूतशक्तेरेव सहकारिसमवधानशालिनः कर्तृत्वं
कारकत्वं चेति रमणीयम् । न चाऽधिकारमन्तरेण कर्तृत्वं न च नियोज्य
मन्तरेणाऽधिकार इति तदाविर्भूतसामर्थ्यं कर्तृताप्रणाडिकया नियोज्यताऽ
वस्थामुपगतमनुपादेयं सन्नियोज्यविशेषणतामनुभवति । यथा चाऽसमर्थ
वदभिभूतसामर्थ्योऽप्यनियोज्यो नाऽधिकृतश्च । तदुक्तं न त्वस्याऽधिकार
हेतुत्वविगमेऽधिकारो न निवर्त्तत
इति । न सामर्थ्यमात्रमनुष्ठानाऽनुपयोगि
सदप्यधिकारमनुवर्त्तयति, किं तर्हि यदनुष्ठानहेतुरुद्भवविशिष्टम्, तस्यै
वाऽधिकारहेतुत्वात् । तच्चेद्विगतमधिकारोऽपि निवर्त्ततएवेति न कस्य
चिदङ्गस्योपसंहारसामर्थ्ये तिरोभावेऽप्यप्रयुञ्जानस्य नैमित्तिकाऽधिकाराऽ
तिक्रान्तिरित्यर्थः । अपि च जातेष्टौ भवतां संवलिताऽधिकारपक्षे जन्मवतः
238

कामिनः । अन्यथाऽधिकृतस्य समर्थस्य स्वर्गकामस्य कादावित्काङ्ग-


पुत्रस्येन्द्रियादिकामस्य पितुरधिकारादितरकाम्यवत्करणीभूतस्यैव भावार्थस्य
विषयभावात्तन्मात्रविषयत्वे काम्यत्वाऽनुपपत्तेर्नैमित्तिकस्य च करणीभूत
भावार्थविषयत्वेऽप्यविरोधात् यथाशक्तिप्रयोगाऽनुपपत्तिरित्यास्तां तावत् ।


अथोच्येत अधिकाराऽवगमः प्रवृत्तिहेतुत्वात्प्रवृत्तेः पूर्वमुपयुज्यते, न
प्रवृत्तावुपजातायाम्, न जातूपजनितकुम्भः कुम्भकारः कुम्भकरणाय घटते ।
तदुद्भूतसाङ्गप्रधानकरणसामर्थ्योऽधिकृतः सन्यदि कुतश्चित्प्रमादतोऽङ्गैकदेशे
न स्वसामर्थ्यमुत्पश्यति तथापि तदाऽनधिकृतो न विरन्तुमर्हतीत्यत आह—
वीतायामिव फलेच्छायां कामिनः । इदमत्राकूतम् । अस्ति हि किंचिन्नि
मित्तिकारणमपि यदुपजनितकार्यं निवर्त्तमानं कार्यमपि निवर्त्तयति । यथाऽ
पेक्षाबुद्धिर्द्वित्वसंख्यानिमित्तमुत्पादितद्वित्वा निवर्त्तमाना द्वित्वमपि निवर्त्त
यति । समवायस्य समवायिकारणेषु सर्वत्र प्रायेणेयमेव गतिः । तदिहापि
स्वर्गकामः प्रवृत्तोऽप्युपरतकामो नाऽधिकारी केवलं शिष्टविगर्हणभियाऽ
नधिकृतोऽपि कर्म समापयति । तथा निमित्तवानपि तिरोहितसामर्थ्योऽसन्न
नधिकारीत्यकुर्वन्नाधिकारमतिक्रामेत् । शिष्टगर्हणभयात्तु समापनं काम्येऽपि
समानमिति न नैमित्तिकस्य विरोधायाऽलमिति ।


यदि च समर्थस्य प्रवृत्तस्य पश्चात्सामर्थ्याऽभिभवेन प्रवृत्त्युपरमेऽ
धिकाराऽतिक्रान्तिर्नैमित्तिके काम्येऽपि517 प्रसज्येतेत्याह—अन्यथाऽधिकृतस्य
समर्थस्य स्वर्गकामस्य कादाचित्काऽङ्गवैकल्ये518 फलाऽनुत्पत्तावधिकाराऽ
तिक्रान्तिः स्यात् । ये पुनराहुः । एकाङ्गवैकल्येऽपि प्रयोगस्य प्रत्यभिज्ञा
नात्प्रवृत्तस्यापि नाऽधिकारविगमः, न खलु भग्नशृङ्गो गौरिति । तान् प्रति
काम्येऽपि समानमित्युत्तरम् । प्रसिद्धतरत्वाच्च तदुपेक्ष्य दूषणान्तरमाह—
अप्राप्तकालं चाऽकुर्वतोऽधिकाराऽतिक्रान्तिः स्यादिति चेनाऽनुषज्यते ।
अप्राप्तकालं च पञ्चम्यामिष्टिप्रयोगमकुर्वतोऽधिकाराऽतिक्रान्तिर्भवेदित्यर्थः ।
अथापि स्यात् किमित्येवमप्राप्तकालमननुतिष्ठन्नधिकारमतिक्रामति । न
हि निमित्तानन्तरमेव नैमित्तिकं कर्त्तव्यमिति प्रमाणमस्ति, किं तर्हि निमित्ते
सतीति सत्तामात्रमवगम्यते । शास्त्रान्मीमांसित्वा व्यवस्थापितमिदं हि
जातेष्टौ । एवं हि श्रूयते । वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते इति ।
तत्र संशयः किं पुत्रजन्माऽनन्तरमेव निर्वप्तव्यम्, उत कृते जातकर्मणि ? इति ।
किं प्राप्तम् । पुत्रजन्माऽनन्तरमिति । कुतः ? जात इति निमित्तश्रुतेः ।
239

शक्तिवकल्ये फलाऽनुत्पत्तावप्यधिकाराऽतिक्रान्तिः स्यात् अप्राप्तकालं
चाऽऽकुर्वतः ।


अथाऽधिकृतोऽपि जातपुत्रवत्कालशौचे कालमुपसंहृत्य519कुर्वन्नाऽधिकार
मतिक्रामति निमित्तानन्तर्य्यस्याऽशब्दार्थत्वात् । कालसंपत्तावप्यन्याङ्ग-


सत्यस्मिन्नक्रियायां तद्विरोधप्रसङ्गादिति प्राप्ते उच्यते । कृते जातकर्मणीति ।
कुतः ? इष्टिभावनायामस्यां भाव्याकाङ्छायामर्थवादतो बहवः खल्विह
भावेन सम्बन्धुं समर्थास्तेजस्वितेन्द्रियावित्वादयः पुत्रगामिनः श्रूयन्ते ।
तत्तेषामेव रात्रिसत्रन्यायेन फलत्वकल्पना । यदि च जातमात्रे एव कुमारे
इष्टिरियं निरुप्येत ततोऽकृतजातकर्मणः स्तन्यदाननिषेधादिष्टिक्रियायां च
कालक्षेपात् कुमारविपत्तिप्रसङ्गात्तद्गुणविधानार्थमिष्टिरनर्थिका स्यादिति
न जातमात्रे इति निरूपितम् ।


तथेदमपरं चिन्त्यते । अवगतमेतन्नाऽकृते जातकर्मणीति । इदमिदानीं
सन्दिह्यते किं जातकर्माऽनन्तरमेव निर्वप्तव्यम्, आहोस्विदूर्ध्व दशरात्रात् ?
इति । कुमारमरणभयात्कारणाज्जन्माऽऽनन्तर्यमतिक्रान्तम् । कृते तु जात
कर्मणि पुत्रजन्मनो निमित्तस्य सनिधानादिति क्रमकारणाऽभावाज्जातकर्माऽ
नन्तरमेवेति प्राप्ते ब्रूमः । शुचिना कमं कर्त्तव्यमिति शौचस्याप्यधिकार
कारणत्वादानन्तर्यस्य च जातकर्मणैव वधितत्वात् सति भावमात्रतया
निमित्तभावाऽबलम्बनाद्दशरात्रस्य परस्तादपि तदुपत्तेरतीते दशरात्रे इति
सिद्धान्तः ।


पुनश्चिन्त्यते दशरात्राऽनन्तरमियमिष्टिः, उताऽमावस्यादिकाल
प्रतीक्षा ? इति । तत्राऽत्यन्तव्यवधाने सति निमित्तस्य निमित्तभावः श्रुत
एकान्ततो बाधितः स्यादिति दशरात्राऽनन्तरमेवेति प्राप्तेऽभिधीयते । काल
प्रतीक्षेति । तदवच्छिन्नस्य निमित्तस्य निमित्तभावान्न जात्वतिक्रान्ते दशरात्रे
दर्शपूर्णमासकालावच्छिन्नसद्भावो जातपुत्रो जातपुत्रतामतिवर्त्तते । तदेवं
जातेष्टिन्यायेन निमित्तानन्तर्यस्याऽशाब्दत्वात् पञ्चम्यामिष्टिमप्रयुञ्जानोऽपि
नाऽधिकारमतिपततीत्याह—अथाऽधिकृतो जातपुत्र इव कालशौचे कालं च
शौचं च निमित्ते पुत्रजन्मन्युपसंहृत्य यथा जातपुत्रो दशरात्रस्य परस्तादमा
वास्यायां पौर्ण्णमास्यां वा जातेष्टिं कुर्वन्नाऽतिपतत्यधिकारं तथा जीवनवानपि
निमित्ते जीवने दर्शपूर्ण्णमासकालमुपसंहृत्य कुर्वन्नाऽधिकारमतिक्रामति,
निमित्तानन्तर्यस्याऽशब्दार्थत्वात् । अत्रोत्तरम्—कालसंपत्तावन्याङ्गसंपत्ति
मपेक्ष्य कुर्वस्तथा स्यात् । नाऽधिकारमतिक्रामेदित्यर्थः ।


240

संपत्तिमपेक्ष्य कुर्वस्तथा स्यात् । अथाङ्गभूतकालावच्छिन्नमेव जीवनमधि
कारहेतुः, अन्याङ्गेष्वपि तुल्यम् । अपि च परिपूर्णाङ्गोऽधिकृतः किमङ्ग
विकलं प्रयुङ्क्ते ? असंभवादिति चेन्न । कल्पनात्रयोपप्लुतेः520 । तथा हि ।
कर्म्मपर्य्यन्तापेक्षित्वाद्वा नियोगस्याऽधिकरानिर्वृत्तेरप्रयोगः, अधिकार
वशाद्वा यथासंभवमधिकाङ्गोपदेशाऽनुरोधाद्वा । यदा तादृशस्य संभवः


अथाङ्गमपि कालो निमित्तमवच्छिन्दन्नङ्गतामुपयाति, नाऽनवच्छिन्द
न्निति निमित्ते कालोपसंहारो नाङ्गोपसंहार इत्याह—अथाऽङ्गभूतकालाव
च्छिन्नमेव जीवनमधिकारहेतुः । अत्रोत्तरम्—अन्याङ्गेष्वपि तुल्यम् । मा नाम
भूवन्नङ्गानि साक्षान्निमित्तावच्छेदकानि, अङ्गोपदेशवलसमासादितनिर्णयं तु
सर्वाङ्गोपसंहारसामर्थ्यमुद्भूतं निमित्तमवच्छेत्तुं पारयतीति तुल्यताऽङ्गान्तराणां
कालेनेत्यभिप्रायः ।


एवं तावदितराङ्गविरहवच्चोदितकालविरहेऽप्यनुष्ठानप्रसङ्गमापाद्य
सम्प्रति किञ्चिदङ्गवैगुण्येऽपि प्रयोगप्रत्यभिज्ञानं यदुक्तं तदपि दूषयन्नाह—
अपि च परिपूर्णाङ्गोऽधिकृतः किमङ्गविकलं प्रयुङ्क्ते ? विधिगम्योऽयमर्थो
नात्र प्रमाणान्तरं क्रमते । विधिना च यावदङ्गग्रामसहितः प्रयोगोऽव
बोधितस्तत्राऽङ्गतुषत्यागेऽपि तत्प्रयोगत्वमनवबोधितं विधिना । पुरुषस्य
प्रतिभामात्रं न प्रामाणिकमिति भावः ।


अत्र शङ्कते—असम्भवादिति चेत् । शङ्कां निराकर्तुमसम्भवशब्दार्थं
विकल्पयति—न । कल्पनात्रयपरिप्लुतेः । तिस्रः खल्विह कल्पनाः परिप्ल
वन्ते । परिप्लुतिरुपपत्तिः । सह वैकग्रन्थेन स्वाऽनुगुणां तावत्कल्पना
मादितो दर्शयति—तथा हि । क्रमपर्यन्तापेक्षित्वाद्वा नियोगस्याऽधिकाराऽ
निर्वृत्तेरप्रयोगः । विनियोगोपादानाऽवगतशेषभावं पदार्थाऽवगमे शब्दा
भिहितं च तत्क्रममनङ्गमप्यपेक्षमाणः स्वोत्पत्तौ नियोगो यावज्जीविको
नाऽङ्गहानावुत्पत्तुमर्हतीति । सर्वथैव प्रयोगाऽभावोऽसंभवशब्दार्थ इति
चोदकाऽनुगुणां कल्पनामाह—अधिकारवशाद्वा यथासम्भवम् । अयमर्थः ।
यद्यप्ययं परिपूर्ण्णाङ्गोऽप्यधिकृतस्तथापि तदधिकारप्रतीतिसामर्थ्यात्तत्प्रवृत्तौ
हीनाङ्गमपि समापयति । क्वचिदङ्गकरणे सामर्थ्याऽभावे संपूर्णाङ्गप्रयोग
करणादिति । सोऽयमसम्भवः । कल्पनां तृतीयामाह—अधिकाङ्गोपदेशाऽनु
रोधाद्वा यदा तादृशस्य सम्भवः अधिकं तत्कालशक्याङ्गापेक्षया यद
शक्यमङ्गं तदुच्यतेः । यदा साङ्गमुपसंहर्तुं शक्यते तदा तस्य सम्भवः ।


241

तत्रोभयाऽनुग्रहादानन्तऽर्यस्याऽशब्दार्थत्वाज्जातपुत्रेष्टिवद्यदेति युक्तम् । अङ्ग521
शक्त्या वा कालवदधिकारावच्छेदादप्रयोगः । न चैक एव विधिस्तेषामेव
प्रयोजकश्चाऽप्रयोजकश्च । अपि च किमर्थं विकलाङ्गे प्रवर्त्तते ? अधि
कारनिर्वृत्तय इति ब्रूमः । किमधिकारनिर्वृत्तिर्नाङ्गापेक्षा फलनिर्वृ
त्तिरिव ? यद्येवमनङ्गत्वमेव । सापेक्षा चेद्यथाशक्त्यङ्गसाध्यैवेति वैकल्ये


तत्राऽनन्तराऽभिहितां तावत्कल्पनामुपपादयति—तत्रोभयाऽनुग्रहादा
नन्तर्यस्याऽशब्दार्थत्वाज्जातेष्टिवद्यदेति युक्तम् । अस्यार्थः । अधिकार
प्रतीतेरधिकाङ्गोपदेशस्य चाऽनुग्रहाद्यदेति युक्तम् । नन्वेवं निमित्ताऽनन्तर
मकरणान्निमित्तत्वव्याहतिरित्याशङ्क्याह—आनन्तर्यस्याऽशब्दार्थत्वाज्जात
पुत्रेष्टिवदिति । व्याकृतमेतद्युक्तम् । ननु यथासम्भवमङ्गानुष्ठानं तथा
काम्यनैमित्तिकयोरविशेष इति दूषणम् । यदि पुनरङ्गोपसंहारसामर्थ्य
स्याऽनुपादेयतया कालवदधिकारावच्छेदकत्वान्नाङ्गवैगुण्ये कालाऽभावैव
क्रिया, न चाऽवैगुण्यं यावज्जीवं कस्यचिदपि सम्भवति । ततश्च
यावज्जीवसर्वाङ्गसमवेतं प्रयोक्तव्यमित्ययमर्थो विरुद्धत्वान्न सम्भवति । ततोऽ
शक्यार्थविधानात् ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवदप्रामाणिकत्वं
शास्त्रस्येति सर्वदैवाऽप्रयोग इत्याह—अङ्गशक्त्या च कालवदधिकारावच्छे
दादप्रयोगः । ननु यावज्जीवमुपदेशसामर्थ्यात्किमिति विगुणः प्रयोगोऽपि
न कल्पते ? इत्याशङ्क्याह—न चैक एव विधिस्तेषामेव प्रयोजकश्चाऽ
प्रयोजकश्च । एवं हि स एवैकोपि विधिस्तान्येवाऽङ्गान्याक्षिपति प्रतिक्षि
पति चेति व्याहतमापद्यते । तस्मादात्यन्तिक एव प्रयोगाऽसम्भवोऽसम्भव
वादिनाऽभिहितः । सोऽयमात्मीय एव बाणो भवन्तं प्रहरतीत्यागतमित्यर्थः ।


एवं तावद्यावदधिकारप्रधानं निखिलाङ्गग्रामसहितं प्रयोज्यतयाऽवगतं
तावदेव प्रयोक्तव्यम् । न चाऽन्यूनप्रयोगस्तु प्रातिभ इत्युक्तम् । सम्प्रति
न्यूनप्रयोगस्य निष्प्रयोजनवत्तामपि प्रतिपादयति—अपि च किमर्थ विकलाङ्गे
प्रवर्त्तते । प्रेक्षावतां हि प्रवृत्तिः प्रयोजनवत्ताव्याप्ता प्रयोजनवत्ताभावे न
भवति, शिंशपावत्त्वमिव तरुत्वाऽभाव इत्यर्थः ।


अत्रैकदेशी प्रयोजनमाह—अधिकाराऽनिर्वृत्तये इति ब्रूमः । एतदुक्तं
भवति । यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयोजनं प्रयुज्यतेऽनेनेति व्युत्पत्त्या,
कार्यं चाऽधिकृत्य लोकः प्रवर्त्तते, कार्य चाऽधिकारः, तदयं विकलाङ्गेऽपि
कर्मणि कार्यनिर्वृत्तये प्रवर्त्तते इति । तदेतद् दूषयति—किमधिकार
निर्वृत्तिर्नाङ्गापेक्षा, फलनिवृत्तिरिव । ननु मा भूदधिकारनिर्वृत्तिरङ्गापेक्षा,
को दोष ? इत्याशङ्क्याह—यद्येवमनङ्गत्वमेवाङ्गैर्विनापि करणोपकारस्य
242

वृथा चेष्टा स्यात् । अथ यथाशक्त्यङ्गसाध्येति । न कार्य्यनिष्ठता
विशेषायालम् । अपि चाऽधिकारात्फलनिर्वृत्तिः, तत्र यथाशक्त्यङ्गोपेतेऽ
धिकृतस्य तादृशादेवाऽधिकारनिर्वृत्तिमुखेन तन्निमित्तमिव । अथ न तादृशे ?
अधिकारनिर्वृत्तिरपि न स्यात् । परिपूर्णाङ्गेऽधिकृतस्य विकलाङ्ग-


कार्यसिद्धेरिति भावः । सापेक्षा चेद्यथाम्नाताङ्गसाध्यैवेति वैकल्ये वृथा
चेष्टा स्यात् । शङ्कते—अथ यथाशक्त्यङ्गसाध्येति । निराकरोति—न
कार्यनिष्ठता विशेषायाऽलम् । एतदुक्तं भवति । कार्यनिष्ठतायां सत्यां
काम्येऽप्युपकरणीभूतभावार्थस्य विषयत्वात्सकलाङ्गग्रामजनितोपकारस्य च
भावार्थस्य करणभावादेकाङ्गवैकल्ये च तदनुपपत्तेर्विषयाऽभावादधिकार
प्रविलयः । नैमित्तिकेषु तु भावार्थमात्रस्य विषयभावाद्वैकल्येऽपि च विषय
भावोपपत्तेरप्रलीनोऽधिकार इति काम्यनैमित्तिकयोर्यो विशेषः स नोपपद्यते ।
यथाशक्त्यङ्गसाध्येऽधिकारेऽधिकारश्चेदङ्गविकलादपि प्रधानाद्भवति नून
मङ्गहीनमपि करणमकरणादनुपपत्तेः । करणं चेत्कथमविषयः, विषय
श्चेत्कथमनधिकारः, अनधिकारश्चेत्कथं काम्यनित्ययोर्विशेषः ? इति ।
यद्युच्येत नैमित्तिके भावार्थमात्रस्य विषयभावादङ्गवैकल्येऽपि तदस्तीत्यनपेतोऽ
धिकारः स्वसिद्ध्यर्थ यथाशक्त्यङ्गजनितोपकारमेव स्वकारणमाक्षिपति
अङ्गबाधायामिवाऽवाधिताङ्गमात्राहितोपकारमिति । तदसत् । अधिकार
प्रविलयात् । न हि विषयमात्रमयमधिकारस्य व्यवस्थापनायाऽपेक्षते, अपि
त्वधिकारिविशेषणमपि । आविर्भूतसर्वाङ्गकरणसामर्थ्यश्चाधिकारी नाङ्ग
सामर्थ्याऽभिभवेऽधिकारवानित्युक्तमित्युपरम्यते ।


एवं पुरुषप्रवृत्तिं पर्यनुयुज्याऽधिकारोत्पत्तिं प्रति पर्यनुयोगमाह—अपि
चाऽधिकारात् फलनिर्वृत्तिः काम्येऽपि कर्मणीति भवन्मते सिद्धम् । अस्तु
वा को दोषः ? इत्याशङ्क्याह—तत्र यथाशक्त्यङ्गोपेतेऽधिकृतस्य तादृशा
देव यथाशक्त्यङ्गोपेतादेवाधिकारनिर्वृत्तिमुखेन तत्फलं संपद्यते । अत्रैव
दृष्टान्तमाह—निमित्तमिव । यथा निमित्तं विकलाङ्गमपि नैमित्तिकं
प्रयोजयेदधिकारनिर्वृत्तिमुखेन निमित्तभावेन संपाद्यते तथा फलमपीत्यर्थः ।
अथ न तादृशेऽङ्गहीने काम्येऽधिकारः । एवं तर्हि काम्यवन्नैमित्तिके
विकलाङ्गेऽनधिकारनिर्वृत्तिरपि न स्यात् । यतः परिपूर्ण्णाङ्गाऽधिकृतस्य
विकलाङ्गप्रयोगे कर्मान्तरप्रयोग इव । यथैव खल्वग्निहोत्रेऽधिकृतश्चैत्यवन्दनां
कुर्वन्नाऽधिकारं संपादयति एवं साङ्गे तस्मिन्नधिकृतोऽङ्गहीनं निर्वर्त्तयन्न
कृताधिकार इत्यर्थः ।


स्यादेतत् । अग्निहोत्रेऽधिकृतश्चैत्यं वन्दमानो नाऽधिकारं संपादयति ।
अधिकारविषयकरणस्य होमस्याऽननुष्ठानात् । जुह्वत्युत्तराङ्गहीनमप्यधिकार
243

प्रयोगे कर्म्मान्तरप्रयोग इव अङ्गप्रधानभेदोऽप्यत्राऽनुपकारकोऽधि
कारविधिविषयत्वेनाऽभेदात् । भेदे चाऽनङ्गत्वप्रसङ्गः । अङ्गप्रधान
भावस्य चासंप्रधार्य्यत्वात् ।


विषयसंपत्तेस्तथाभूतस्यैव होमस्याऽधिकारेण करणभावाऽऽक्षेपादधिकारं
संपादयतीत्ययमङ्गप्रधानयोर्विशेषो यत्प्रधानाऽभावे नाऽधिकारो भवति
अङ्गाभावे च सति प्रधानं भवतीत्याशङ्क्याह—अङ्गप्रधानभेदोऽप्यत्राऽनुप
कारकः । कुतः ? इत्याह—अधिकारविधिविषयत्वेनाऽभेदात् । यद्यपि
नियोगस्य भावार्थ एव प्रतिपत्त्यनुबन्धित्वाद्विषयस्तथापि साङ्गप्रधाने
प्रयोजकत्वादङ्गानां प्रधानस्य च नियोगस्य विषयत्वेनाऽभेद युक्तः । यदि
पुनरेतद्भयादधिकारनियोगस्याऽङ्गेषु प्रयोजकत्वं नाऽऽस्थीयेत ततो भेदे
चाऽप्रधानस्य प्रयोज्यत्वेनाऽङ्गानां चाऽप्रयोज्यत्वेन विषयत्वाऽविषयत्व
लक्षणेऽङ्गीक्रियमाणेऽनङ्गत्वप्रसङ्गः । येन येन विनाऽयं कार्यस्वभावो
ऽधिकारो नोत्पद्यते तत्तदात्मोपपत्तिनान्तरीयकत्वादाक्षिपति, नाक्षिपति
चेदङ्गानि तर्हि तैरपि नोत्पद्येत, ततश्चाऽनङ्गत्वप्रसङ्ग इति भावः ।


किं चाऽस्यैकदेशिनो मतेऽङ्गप्रधानभावस्य चासंप्रधार्यत्पादनुपकारक
इति सम्बन्धः । इदमत्राऽऽकूतम् । कार्यरूपमपूर्व प्रत्ययार्थः । कार्यं च
कृतिं पुरुषप्रयत्नं प्रति यदुद्देश्यं प्रधानम्, तच्च यथा 'दर्शपूर्ण्णमासाभ्यां
स्वर्गकामो यजेते522त्येतस्मिन्प्रतीयते तथा समिदादिवाक्येष्वपीति कार्यान्तर
विषयकारणानां समिदादीनामधिकारं प्रत्यै523दमर्थ्याऽनुपपत्तेः कार्यस्य च
समिदादिविषयस्य कार्यमेव हि तन्न स्याद्यदन्यार्थमिति न्यायादधिकार
कार्य प्रति तादर्थ्याऽभावादङ्गप्रधानभावाऽनुपपत्तिः ।


स्यान्मतम्, न हि कार्यमित्येव नाऽन्यार्थमपि तु यदनुष्ठेयम् । अनुष्ठेयं
तदुच्यते यत्पुरुषेण ममेदं कार्यमिति निरपेक्षं कार्यमवगम्यते । परमाऽपूर्व
च तन्न जातु तस्याऽन्यार्थप्रवृत्तेः कृतिव्याप्यताप्रतीतिः । अन्यस्य524 प्रधानस्याऽ
नवगमात् । ननु फलमीप्सितमवगम्यते न प्रथमतः प्रतीतेन कार्येण
नियोज्यं विना पर्यवस्यता विशिष्टनियोज्याऽपेक्षिणा स्वर्गकाम इति नियोज्य
विशेषणतया ग्रहणान्न फलप्रतिपादनपरं तत्पदं तदेव तु निरपेक्षं कार्यमवगतं
साध्यस्वर्गविशिष्टेन नाऽनुत्पादयत्स्वर्गमुत्पद्यत इति स्वर्गोपायतामश्नुत इति
निरपेक्षमपरकार्याऽपगमे सति फलाऽवगतिर्न पुनः फलाऽवगतौ सत्यां
कार्याऽवगतिः । यतः साऽपेक्षत्वेन परमाऽपूर्वमनुष्ठेयं स्यात् । तदेव तु
निरपेक्षं प्रयोजनं सत्परमाऽपूर्वमभिदधाति लिङ् स्वसन्निधिसमाम्नानैः स्वयं
प्रयोजनीभूतैरवघातादिभिः समिदादिभिश्च प्रयोजनिभिरन्वितमभिधते इति
244

सत्यपि चोदनार्थाऽनिर्वृत्तेर्वृथा चेष्टाप्रसङ्ग इत्युक्तम् ।

कश्चायभधिकारो यस्य निर्वृत्तिः ? नियोगश्चेत् न निर्वृत्तिर्वि-


तदिदं ग्राहकग्रहणमभिधीयते । तदेवं साऽधिकारविधिसन्निधिसमाम्नातेषु
समिदादिविधिषु तदुपगृहीतविषये525षु ततः परमाऽपूर्वलक्षणकार्यप्रत्यभिज्ञानान्न
द्रागित्येव कार्यान्तरबुद्धिरुदयमासादयति । पश्चात्तु कथमपि समिदादयः
क्रियारूपतया विशरारवः परस्परमसंभवन्तः प्रोक्षणादिवदपूर्वसाधनीभूतद्रव्य
संस्कारादिद्वारेणाऽपूर्वविषयाऽननुप्रवेशिनः परमाऽपूर्वेण ग्रहीष्यन्ते इति
प्रसिद्धतरैदमर्थ्यानामवान्तराऽपूर्व कार्य समिदादीनामवकल्प्यमानं समिदादि
गताऽऽख्याताऽभिधेयमपि परमाऽपूर्वपारतन्त्र्येणाऽभिधीयमानत्वात्कार्यमप्य
ननुष्ठेयमित्युपपन्नोऽङ्गभावः कार्यविषयाणामपि समिदादीनाम् ।


अत्रोच्यते । अधिकारवाक्येषु तावदमी लिङादयो निरपेक्षकार्याऽभि
धानविदितशक्तयो न समिदादिवाक्येष्वन्यनिष्ठं कार्यमभिधातुमीशते । यदि
परमवहन्त्यादिवत्किमाधिकाराऽपूर्वस्यैतेऽनुवादा, उताऽपूर्वान्तराऽभिध्यायिनः ?
इति पदान्तरमवशिष्यते न पुनर्लिङ्गाद्यभिधेयस्य स्वप्रधानस्य कार्यस्य
प्राधान्यपरित्यागो युक्तः । ननूक्तमधिकारसमाम्नाताः खल्वमी समिदाद
यस्तेनैवाऽधिकारविधिनाऽभिधानत एवाऽऽपादितैदमर्थ्या न स्वनिष्ठकार्य
विषयतां प्रतिपत्तुमर्हन्ति, प्रकृताऽपूर्वैदमर्थ्यविरोधात् । न चाऽवहन्त्यादि
वत्प्रकृताऽपूर्वविषयाऽनुप्रवेशिनः, ततश्च नाऽनुवादाः । न च स्वनिष्ठकार्या
ऽभिधायीनि तत्पदानीत्यभिधेयशून्यतया प्रमत्तगीतानि प्रसज्येरन्निति वरं
प्राधान्यमात्रत्यागेन कार्याऽभिधायित्वमस्तीति ।


सत्यमुक्तम् । अयुक्तं तु तत् । न हि साऽधिकारो विधिः संनिधि
समाम्नातमात्रमेव गृह्णातिमात्रं ही ? ज्योतिष्टोमविधिर्द्वादशोपसत्ताम्
अपि तु यद्ग्रहणार्हम् । न च स्वनिष्ठकार्यविषयाः समिदादयो ग्रहणमर्हन्ति ।
ननु ग्राहकविरोधात्प्राधान्यं समिदादिविषयस्य नियोगस्य नास्ति । अथ
प्राधान्यप्रतीतिविरोधाद् ग्राहक एव किमिति न परिह्रियते ? तत्र श्रुतिमात्रा
देव नियोगप्राधान्यप्रतीतेर्निरपेक्षत्वाद्वाक्यान्तराऽऽलोचनया ग्राहकगृहीतेः
साऽपेक्षतया प्राधान्यप्रतीतेर्बलीयस्त्वेन रात्त्रिसत्रादिवत्स्वतन्त्राऽधिकारकल्पनायां
सत्यां नाऽङ्गभावः प्रयाजादीनां प्रधानभावश्च दर्शपूर्ण्णमासादीनामुपप
द्येत इति सुष्ठूक्तमङ्गप्रधानभावस्य चासंप्रधार्यत्वादिति ।


अभ्युपेत्याङ्गप्रधानभावं दूषणान्तरमाह—सत्यङ्गप्रधानभावे नैमित्ति
कस्याऽनङ्त्वेऽस्य प्रयोगे चोदनार्थाऽनिर्वृत्तेर्वृथा चेष्टाप्रसङ्ग इत्युक्तम् । किं
245

चारिता । नियोज्यता चेत् सापि नियोगादेव निर्वृत्ता । स्वामिता चेत्
न तत्कृ526तं किंचिदभुञ्जानः स्वामी, इत्युभावप्यधिकारौ कार्य्यनिष्ठौ
स्याताम् । तस्मान्न कार्य्यनिष्ठत्वप्रयोगनिष्ठत्वाभ्यां काम्यनैमित्तिकाऽधि
कारयोर्भेदः शक्यः समाधातुमित्यन्यथा समाधेयः ।


तदुच्यते—


जीवनादेर्न्निमित्तस्य साम्यात्कालो विशेषकः ।

निमित्तार्थस्तत्र जाते कर्म्मणोऽवश्यकार्य्यता ॥

चाऽयमधिकारो विवारं न सहते यस्य निर्वृत्तिरङ्गविकलेऽपि नैमित्तिकस्य
प्रयोगे त्वयोच्यत इत्याह—कश्चाऽयमधिकारो यस्य निर्वृत्तिः ? त्वयोच्यत
इति शेषः । एकदेशी स्वपरिभाषयाऽऽह—नियोगश्चेत् । दूषयति—
तन्निर्वृत्तिर्विचारिता । उक्तं हि नियोगस्य न कार्यतेत्यत्र विषयः कार्यो
न नियोज्यस्य नियोक्तृत्वप्रसङ्गादि
ति । भाषान्तरेणाऽऽह—नियोज्यता चेत्
परिहरति—सापि नियोगादेव निर्वृत्ता भावार्थविषयं नियोगमवबुद्ध्यमान
एवायमधिगतनियोज्यभावो न तदधिगमायाऽनुष्ठानं यावद्गच्छेदिति ।
व्यर्थीकृतपरिभाषो लौकिकमधिकारपदस्यार्थमाह—स्वामिता चेत् । ईश्वर
वचनो ह्ययमधिकृतशब्दो लोके प्रसिद्ध इति भावः । एतद्दूषयति—न
तत्कृतं किंचिदभुञ्जानः स्वामी, एवं हि नैमित्तिकं कर्म संभवति पुरुषस्य
स्वामिनः, यदि तत्कर्म तस्योपकारे वर्त्तते । द्वयी चेयमुपकारजातिहिंतप्राप्ति
रहिंतनिवृत्तिश्च । न च हिताऽहितप्राप्तिपरिहाराऽनुयायि त्वन्मते नैमित्तिकं
कर्म कल्पते । यदुच्यते नैमित्तिकादन्यपूर्वपुरुषगुणो जायते, जायतां नाम न
पुनरयमधिकारः527 स्वयमसुखरूपत्वादतद्धेतुत्वाच्च । यदि त्वेतद्भयान्नैमित्ति
कस्यापि पुरुषोपकारकत्वमङ्गीक्रियेत तत उभावप्यधिकारौ528 कार्यनिष्ठौ
स्याताम् । इतिशब्दस्तस्मादर्थे । प्रकृतमुपसंहरति—तस्मान्न कार्यनिष्ठ
त्वप्रयोगनिष्ठत्वाभ्यां काम्यनैमित्तिकाधिकारयोर्भेदः शक्याऽध्यवसानः529


स्वमतपातनिकां करोति—तस्मादन्यथा समाधेयः । तदुच्यते ।


जीवनादेर्निमित्तस्य साम्यात्कालो विशेषकः ।

निमित्तार्थस्तत्र जाते कर्मणोऽवश्यकार्यता ॥

यदि श्रुतिमात्राऽपेक्षोऽधिकारो भवेत् ततोऽन्धशूद्रादीनां काम्ये
नैमित्तिके चाऽविशेषेण प्रसज्येत, त्रैवर्ण्णिकानां चाऽग्निहोत्रं सततमकुर्वता
मधिकाराऽतिक्रान्तिः स्यात् । न त्वस्माकं श्रुत्यपेक्षोऽधिकारः किं त्वङ्गो
246 पदेशाऽनुरोधेन शक्त्यपेक्षः । तथा चाऽशक्तानामन्धशूद्रादीनां त्रैवर्ण्णिकानां
च मध्यन्दिने सायमादिसमयमुपसंहर्तुमसमर्थानां नाऽधिकारः । नन्वेवं
काम्यवन्नैमित्तिकेष्वप्यङ्गोपदेशाऽनुरोधेन यदेत्युपपद्येत ।


तत्रोच्यते । इदं तावदत्र भवान् पृष्टो व्याचष्टाम्, यदेतत्काम्ये
सर्वाङ्गोपसंहारसमर्थोऽधिकारीति, तत्किं स्वर्गकामवत्साक्षाच्छब्दाऽवगतम्,
उताङ्गोपदेशाऽनुरोधात् ? तत्र न तावत्स्वर्गकामपदमिव सर्वाङ्गोपसंहार
समर्थपदमधीयते530 समाम्नातारः । अथाङ्गोपदेशाऽनुरोधादसमर्थ प्रति
तदुपदेशाऽनुपपत्तेः । आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणीति । यथा
स्रुवेणाऽवद्यतीत्यत्राऽश्रुतमपि द्रव्यादि यच्छक्यत इत्युपबन्धात्सम्बन्ध्यते एवम
श्रुतमपि सर्वाङ्गोपसंहारसामर्थ्यमनुपादेयं सदधिकृतविशेषणतया सम्भन्त्स्यते ।
युक्तं काम्ये तत्र सर्वाङ्गोपसंहारसामर्थ्यविषयाया अर्थापत्तेः परिपन्थ्यभावेनाऽ
प्रत्यूहमुपपत्तेः अर्थिपदस्य च समर्थेऽपि सम्भवादविरोधात् । न खलु
समर्थः स्वर्गकाम इत्युक्तम् । इह तु निमित्तश्रुतिविरोधः । तथा हि ।
यावज्जीवं जुहुयादिति यावदुपसंबद्धं जीवनं कर्त्तव्यतायां निमित्तम् ।
यस्मिन् सति नैमित्तिकं भवत्येव भाक्तमितरदित्युपरिष्टादुपपादयिष्यते ।
तेन जीवने सति कर्त्तव्यमेव न न कर्त्तव्यमिति प्रतीतेर्निमित्ते531सम्बन्धाऽवश्य
कर्त्तव्यताऽऽपत्तिः, निमित्तवदङ्गोपदेशाऽनुरोधात् । तदुपसंहारसामर्थ्यविशेष
उद्भवसमाधौ ख्यातः प्रतीयते । स चाऽनित्य इति तन्नान्तरीयकत्वाद
वश्यकर्त्तव्यताऽऽपतति । न चास्ति कश्चिदपि पुरुषधौरेयस्तथापि532 विधौ
दैवसंपन्नो यो यावज्जीवं सायंप्रातरप्रत्यूहमविकलाङ्गमग्निहोत्रमपि प्रयोक्तुं
समर्थः । अन्तरायाणां व्याधितोदप्रमादादीनामवश्यम्भावनियमात् । तत्स
हभुवां च दुःखदौर्मनस्यादीनाम् । तदनयार्निमित्तोपदेशसर्वाङ्गोपसंहार
सामर्थ्ययोर्विरोधान्निमित्तस्य च श्रौतत्वेन तदनुगुणं सामर्थ्यमुपवर्णनीयम् ।
नन्वङ्गान्यपि श्रुतान्येव किमतस्तान्यपि नित्यवच्छ्रुतानीति बहूनां श्रुतीनाम
नुरोधेन वरमेका निमित्तश्रुतिः त्यजेदेकं कुलस्याऽर्थे इतिवत्परित्यज्यताम् ।
तत्किमियं निमित्तश्रुतिस्तपस्विनी प्रमत्तगीतमेव अपि तु मुख्यं परित्यज्य
गौणं निमित्तभावं यस्मिन्सत्येव नाऽसतीत्येवं भूतमबलम्बते ?


अत्रोच्यते । न तावत्साक्षादङ्गश्रुतयो निमित्तश्रुतिविरोधिन्यः । न
हि तस्य तस्याङ्गस्य क्रिया निमित्ते सति न सम्भवति । ननु नित्यवच्छ्रु
तानि न चाङ्गानीति विरोधः । सत्यं नित्यवच्छ्रुतानि न त्वङ्गविधयः
प्रधानविधिनिरपेक्षा अङ्गानुष्ठानं प्रयोक्तुमीशते । तथा ह्यङ्गभावना
247

यस्तावद्यथोक्ताय प्रयोगायैकान्ततोऽसमर्थः स दूरपर्य्युदस्त एवाऽधि
कारात् । न त्वसौ533 तादृशे नियोज्यतया प्रत्येतुं पार्य्यते । तेन शक्त्यङ्गो-


भाव्याऽऽकाङ्घा स्ववाक्ये भाव्यमपश्यन्ती विध्यापादितत्वेन चाऽपुरुषार्था
द्वाच्यार्थात्प्रच्याविता पुरुषार्थात्मकं भाव्यमपेक्षते, प्रधानभावना च निमित्त
वत्यवश्यकर्त्तव्यतागोचरो लब्धनित्यसमीहितसाध्यतत्साधना स्वसाधनोपकार
हेतुमपेक्षते । तदियमङ्गभावना करणोपकारलक्षणं भाव्यमासाद्य प्रधान
भावना च करणोपकारं प्राप्य निर्वृणुतः । ततश्च प्रधानविध्याकाङ्घितोप
कारसाधनेष्वङ्गेषु प्रधानाऽधिकृताऽधिकारप्राप्तिलब्धानुष्ठानेऽप्यप्रधानानु
रोधेन निवृत्तिर्व्यवस्थापनीया । तद्विरोधे तु तदधिकृताऽधिकारभावेनाऽनुष्ठा
नाऽनुपपत्तेरङ्गविधीनां तत्त्वं हीयेत । न च निमित्तसम्बन्धादवश्यङ्कर्त्तव्यं
प्रधानं कादाचित्केनाङ्गसाकल्येन सम्बन्धार्हम्, नित्याऽनित्यसम्बन्धविरोधात् ।
ननु प्रधानमपि कथं निमित्तेन संभन्त्स्यते ? न ह्यग्निहोत्रमङ्गहीनमपि
यावज्जीवं शवयसंपादम् । अन्तरायाणामपि संभवात् । यद्युच्येत विधि
सामर्थ्यादनुष्ठात्रा निपुणेन भवितव्यम् । तदङ्गसाकल्येऽपि तुल्यम् ।
मैवम् । यस्य हि निमित्तसम्बन्धस्तदवश्यकर्त्तव्यम्, स च प्रधानस्येति तदेव
तथा । तत्र च स्वरूपेणाऽन्याऽसत्त्वादनुष्ठातुर्नैपुण्यमपि सम्भवति न
त्वङ्गेषु निमित्तश्रुतिः । यतस्तेषामप्यवश्यकर्त्तव्यता स्यात् । प्रधान
सम्बन्धात्तेषामप्यवश्यम्भाव इति चेत्, नाऽवश्यकर्त्तव्यतोपहितमर्यादेन
प्रधानविधिना वास्तवमङ्गसाकल्यस्यावश्यम्भावमननुरुध्यमानेन यदा534
यावन्त्यङ्गानीत्युपबन्धात् । तदेवं निमित्तश्रुतिः प्रधानवाक्यस्था प्रथममेव
स्वविषयं प्रधानेन सहैकलोलीभावमुपनयन्ती भूयसीरप्यङ्गश्रुतीः स्वाऽनुगुण
तया व्यवस्थापयन्ती नैताभिर्जधन्यवृत्तितामापाद्यते । न चैवमितराङ्गवैक
ल्यवत्कालापगमेऽपि प्रधानप्रयोगसम्भवान्न तस्य हि गुणत्वेऽपि निमित्ताऽनु
प्रवेशोऽपि वक्ष्यते । न चान्धशूद्रादीनामधिकारः । यतो यावज्जीव
मग्निहोत्रं जुहुयात्
इति भावनालब्धसाध्यतत्साधना535 कथमिति स्वकरणो
पकारजनकाकाङ्क्षा अङ्गोपदेशैर्निराकाङ्क्षीक्रियते । तत्र सर्वाङ्गोपदेशा
नुरोधादसमर्थस्यानुष्ठानाऽसम्भवात् समर्थस्यापि चाऽनुभूततद्भावस्य तदनुपपत्तेः
सर्वाङ्गोपेतप्रधानाऽनुष्ठानगोचरसामर्थ्योद्भूतिरधिकारी काम्यवदिति सामर्थ्य
तदुद्भूतिश्चाऽधिकृतविशेषणतयाऽवगम्यते । तत्र निमित्तश्रुतिविरोध इति
तदविरोधायाऽवश्याऽबहेयेऽन्यतरस्याऽनुद्भवमात्रं हीयतां नाङ्गसामर्थ्यम्,
उभयहानिप्रसङ्गादिति नाऽन्धशूद्रादीनामधिकारो नापि शक्यप्रतिकारव्याधी
नामनधिकारो नैमित्तिक इति सिद्धम् ।


248

पदेशावपेक्ष्य समर्थस्य तावदधिकारप्रतीतिः । सा चेयमधिकारप्रतीति
र्न्नेति पर्य्यवसिता अनित्यत्वात्सामर्थ्यस्यअन्यथाऽधिकृतस्य सर्वाङ्गोपसंहाराऽ
भावे नाऽनुष्ठानं यथासंभवम् अन्यथाऽन्यादृशेऽधिकारात्तादृशप्रयोगस्याऽ
शास्त्रीयत्वान्नानुष्ठानमनधिकारात् । अतः पुनरपि शक्त्यपेक्षाऽधिकारप्रति
पत्तिपर्य्यवसानाय । शक्तिर्हि प्रमाणैकदेश इत्युक्तम् । न प्रयोगनिश्च-


तदिदमाह—यस्तावत् यथोक्ताय प्रयोगायैकान्ततोऽसमर्थः शूद्र
पङ्ग्वादिः स दूरपर्युदस्त एवाधिकारात्536 । कुतः ? इत्याह—त त्वसौ तादृशे537
नियोज्यतया प्रत्येतुं पार्यते । तेन शक्त्यङ्गोपदेशावपेक्ष्य समर्थस्य तावदधिकार
प्रतीतिस्तावदिति । स्फोटयति—साचेयमधिकारप्रतिपत्तिर्नैमित्तिके नेति
पर्यवसिता अनित्यत्वात्सामर्थ्यस्याऽनैमित्तिकस्य चाऽवश्यकार्यत्वात् अवश्यम
नवश्यम्भावयोश्च विप्रतिषेधादिति भावः । ननु भवतु सर्वाङ्गोपसंहार
सामर्थ्यमनित्यं तथापि तेनैवाऽधिकारप्रतिपत्तिः पर्यवस्यतु, समर्थस्त्वधिकृतः
कुतश्चित्प्रतिबन्धात्किञ्चिदङ्गमुपसंहर्तुं तदानीमशक्तोऽपि यथाकथंचित्प्र
योक्ष्यत इत्येतन्निराकर्त्तुमाह—अन्यथाऽधिकृतस्य सर्वाङ्गोपसंहाराभावे सति
नाऽनुष्ठानं यथासम्भवमन्यथेति । यद्येतावत्यधिकारप्रत्ययः पर्यवस्ये
दित्यर्थः । कस्मादित्याह—अन्यादृशेऽधिकारात्सर्वाङ्गोपपन्ने तत्समर्थस्या
ऽधिकारात् तादृशप्रयोगस्य न्यूनाङ्गस्य प्रयोगस्याऽशास्त्रीयत्वान्नानुष्ठानम्,
न्यूनाङ्गस्याऽनधिकारात् ।


एतदुक्तं भवति । अधिकारप्रतीत्या सह प्रवृत्तेः संप्रतिपत्तौ सत्यां
शास्त्रीयत्वम्, इह त्वङ्गसाकल्यवैकल्यलक्षणे विरुद्धधर्मसंसर्गाद्विषयभेदेऽपि
प्रतिपत्तौ सत्यां प्रातिभत्वं प्रयोगस्येत्युपसंहरति—अतः पुनरपि शक्त्यपेक्षा
ऽधिकारप्रतीतिपर्यवसानाय । शक्त्यपेक्षेति याऽसावङ्गोपदेशासामर्थ्यलब्धा
ऽशक्तिश्रुतिस्तस्या यदेत्युपबन्धस्य नित्यश्रुतिविरोधादुपबन्धान्तरापेक्षोप
बन्धावशक्तिरिति शक्त्यपेक्षेत्युक्तम् । शक्त्या च विषयेण विषयिणीं
शक्तिश्रुतिं लक्षयति । यथा धूमादग्निः प्रतीयते इति धूमेन धूमज्ञानलक्षणा ।
अथ कस्मादधिकारप्रतिपत्तिपर्यवसानाय शक्तिश्रुतिरपेक्ष्यते । यावतोपबन्ध
विशेषशून्यायामधिकारप्रतिपत्तौ पर्यवसितायां पश्चाद्यथाशक्तिप्रयोगं शक्ति
रेव निश्चाययिष्यतीत्यत आह—शक्तिः शक्तिश्रुतिः प्रमाणैकदेशश्चोदनैक
देश इत्युक्तमाचार्यैः । तथा च तदन्तर्भावेनैवाऽधिकारप्रतीतिपर्यवसान
मित्यर्थः । यदि तु न चोदनैकदेशः स्यात्प्रमेयमात्रं शक्तिर्न प्रयोगनिश्चयाय
कल्पेतेति शेषः । इदमत्राकूतम् । तत्त्वनिश्चयो हि प्रमाणस्य, कार्यप्रमेया
249

याय, अनन्यप्रमाणकत्वात्तस्य । सा कालतोऽङ्गतो वाऽऽश्रीयेत । तत्राङ्गतः
संश्रये शब्दाऽवगतानामङ्गान्तराणां हानाच्छब्दविरोधः । कालतस्तु
कालान्तराणामशब्दार्थत्वान्न कश्चिद्विरोधः । स चाऽयमविरोधो निर्न्निमित्ते
ऽधिकारे इदमनेनेदृशेनेत्येतावन्मात्रस्य शब्दार्थत्वात् । सन्निमित्ते तु निमित्त
श्रुतिविरोधः । संप्राप्ते च तस्मिन्कार्य्यस्य तन्निमित्तत्वव्याघातात् ।
इतरत्रापि स्वर्गकामश्रुतिविरोध इति चेत् । उक्तम् । न च पुरुषविशेषनिर्द्देशो-


च शक्तिरिति कारणविरुधोपलब्ध्या प्रयोगनिश्चयो निवर्त्तत इति । अथ
शक्तिज्ञानमेव प्रमाणं सत्प्रयोगं निश्चाययेत् । किं चोदनैकदेशत्वेन
शक्तिश्रुतेः ? इत्याह—अनन्यप्रमाणकत्वात्तस्य प्रयोगस्य न538 शक्तिज्ञानं
प्रमाणमिति ।


संप्रति पूर्वपक्षी यस्मिन्सत्येव नाऽसतीति नित्यवदङ्गोपदेशाऽनुरोधा
न्निमित्तभावं मन्यमानो विमृशति—सा च शक्तिःकालतो वाऽङ्गतो वाऽऽश्रीयते
कालाद्वेति । सर्वाङ्गोपसंहारसामर्थ्यमपेक्ष्य यदा शक्नुयादिति यावत् ।
एवं विमृश्याङ्गत इति प्रतिपक्षनिराकरणपूर्वकं कालादिति पक्षमवधारयति—
तत्राङ्गतः संश्रये शब्दाऽवगतानामङ्गान्तराणां हानाच्छब्दविरोधः । काल
तस्तु कालान्तराणामशब्दार्थत्वान्न विरोधः । नित्यवदङ्गानामुपदेशादन्य
तमत्यागे तद्विरोधः । यदेत्युपबन्धे तु कालान्तराणामनुपदिष्टत्वान्नोपदेश
विरोध इति काम्ये नैमित्तिके च यदेत्येव युक्तम् ।


परिहरति—स चाऽयमविरोधो निर्निमित्तेऽधिकारे539 । कुतः ? इदं
भाव्यमनेन करणेनेदृशेनेतिकर्त्तव्यताविशेषवतेत्येतावन्मात्रस्य शब्दार्थत्वान्ना
वश्यकर्त्तव्यता प्रतीयत इत्यर्थः । सन्निमित्ते तु निमित्तश्रुतिविरोधे कस्मा
त्सम्प्राप्ते च तस्मिन्न कार्यस्य तन्निमितत्वव्याघातात्सम्प्राप्त इति प्रकृति
प्रत्ययाभ्यामनुपादेयतां निमित्ततां च कथयति । चशब्दोऽपेरर्थे विरोध
द्योतनः । सति भवत्येव न भवतीति निमित्तार्थो न भवदुक्त इति वक्ष्यते ।
न चाङ्गविधिविरोध इति प्रपञ्चितम् इति भावः540


पार्श्वस्थः सिद्धान्तिनं पर्यनुयुङ्क्ते—इतरत्रापि स्वर्गकामश्रुतिविरोध
इति चेत् । समर्थमसमर्थं चाऽर्थिमात्रं प्रत्यसंकुञ्चितवृत्तिरर्थिश्रुतिः समर्थ
प्रति नियम्यमाना पीड्यतैत्यर्थः । समाधत्ते—उक्तमिति । केवलपदार्थ
व्यवहाराऽभावादित्यादिना प्राक् । अर्थिपदस्य चाऽधिकारिवचनतामभ्यु
पेत्येदमुक्तम् । परमार्थतस्तु नेदमधिकारिप्रतिपादनपरम्, अपि तु भावना
काङ्क्षितभाव्यविशेषपरम् । अर्थात्त्वधिकारिप्रतिपत्तिरित्युपरिष्टादिहैव वक्ष्यते
250

ऽत्र विवक्षितः, साध्यत्वात् । न च सातत्येन प्रयोगः541 । निमित्ते काल
विशेषवतः कर्त्तव्यताऽवगमात् । कालविशेषेण तस्याऽर्थाद्विशेषणात् ।
तस्या निमित्ताऽनुप्रवेशित्वात् । तदुक्तं न कालो गुणो निमित्तं ह्येत
दि
ति । न गुण एवेत्यर्थः । नत्वङ्गान्तराण्येवम्, असाम्याद्वचनव्यक्तिभेदात् ।


उक्तं च भावनाविवेके, ततोऽधिकारिपदाऽभावात्कुतस्तद्विरोधितेति इति
दर्शयति—न च पुरुषनिर्देशोऽत्र विवक्षितः, साध्यपरत्वात् ।


एवमुक्तां कारिकामुक्त्वा कारिकार्थपातनिकां करोति च किंचित्—न
च सातत्येन प्रयोगः । अत्रैव शङ्कते—यदि निमित्तश्रुतिवशादङ्गहीनमपि
यथाशक्ति प्रयुज्येत ततः कालस्यापि सायमादेरङ्गत्वेन विधानात्तदभावे
मध्यन्दिनादौ जीवनस्य निमित्तस्य विद्यमानत्वादग्निहोत्रप्रयोगप्रसङ्गः ।
सायमाद्यङ्गापगमेन वा542 तदा तदप्रयोगे543ऽङ्गान्तराभावेप्यप्रयोग इति काम्य
वद्यदेवेत्येवं प्राप्तमिति । तदनेन निराक्रियते—न च सातत्येन प्रयोग
इति । निमित्ते कालविशेषवतः कर्त्तव्यतावगमात् । एतदुक्तं भवति ।
प्रयोगाङ्गमप्ययं कालोऽनुपादेयत्वादङ्गोपसंहारसामर्थ्यमिव नियोज्यं
विशिनष्टि । तेन तदभावान्मध्यन्दिनादौ नाऽधिकारे विष्णुक्रमणादिसाम
र्थ्याऽभावादिव पङ्ग्वादीनामिति । नन्वङ्गतया कालः श्रूयते नाधिकृतवि
शेषणतया । तथा हि । अप्रवृत्तप्रवर्तन्तात्मको विधिः प्रवर्त्यपुरुषविशेष
समधिगतसाङ्गप्रधानतया, तत्कथं तद्वतोऽधिकारावगमः ? इत्यत आह—
कालविशेषेण तस्यार्थाद्विशेषणात् । यद्यप्यङ्गत्वेन श्रूयते कालस्तथाप्यधि
कृतविशेषणम् । तथा ह्यप्रवर्तप्रवर्तनात्मको विधिः प्रवर्त्यपुरुषसमधिगत
साङ्गप्रधानविषयोऽनुपादेयवस्त्ववच्छिन्नं प्रवर्त्यपुरुषविशेषं कल्पयितुमुद्यतः
तस्य विषयं चाऽनुपादेयत्वविधेयत्वलक्षणयोः प्राप्त्याप्तिभ्यां विरोधाद्वि
शेषणतया स्वीकर्तुमसमर्थो यथाविनियोगमधिकारावगमाच्च तन्नान्तरीयक
साङ्गप्रधानोपसंहारसामर्थ्यमनुरुध्यमानोऽनुपादेयाङ्गसामर्थ्यं च निमित्तं
चाङ्गमपि प्रवर्त्यपुरुषविशेषणतया गृह्णाति । न च कालस्येतराङ्गग्राम
वत्स्वक्रियोपसंहारसामर्थ्यमपि सम्भवति कार्याङ्गत्वात्सामर्थ्यस्य कार्यस्योप
संहारलक्षणस्य तदनुपादेयाऽनुपपत्तेः । काले हि कर्म क्रियते न कर्मणि
कालः । तस्मात्कालविशेषेणाङ्गेनापि सता विधिः प्रवर्त्यपुरुषविशेषाऽपे
क्षायामर्थात्तद्विशेषणात्तद्वतः कर्त्तव्यताऽवगमः । ततश्च न सातत्येन प्रयोग
इति । कुतः ? इत्यत आह—तस्यापि निमित्ताऽनुप्रवेशित्वान्निमित्त
सम्बन्धश्चैकं नियोज्याऽवच्छेदलक्षणो यथा सामान्यगुणयोरेकव्यक्तिसमवायः
251

उपादेयानि ह्यङ्गान्तण्यनुपादेयं निमित्तम् । एभिरेतानि वा कुर्य्या
दित्यङ्गेषु वचनव्यक्तिः । अस्मिन् सतीति निमित्ते । ततोऽङ्गान्त
राणि नालं निमित्तमनुप्रवेष्टुम् । कालस्त्वनुपादेयः समानवचनव्यक्ति
रङ्गमपि सन्निमित्तमनुप्रविशतीति युक्तम् । अथ निमित्तोपसंहार एव
किं नेष्यते ? काम्येऽपि तत्कालेच्छया । ननु प्रयोजनमेतत् ? सत्यम् ।


सम्बन्धो गौः शुक्ल इति सामानाधिकरण्यहेतुः । आचार्यस्यापि तत्रभवत
एतदभिमतमित्याह—तदुक्तं न कालो गुणो निमित्तं ह्येतदिति । ननु
प्रयोगाङ्गं काल इति स्वतन्त्रसिद्धान्तभङ्गः प्रसक्त इत्याशङ्क्याव्याचष्टे—न
गुण एवेत्यर्थः । 544निगित्तत्वं च निमित्तसम्बन्धाद् भाक्तं न पुनस्तत्त्वमेव,
तत्कल्पनायां प्रमाणाऽभावात् । ननु यद्यङ्गमपि कालो निमित्ताऽनु
प्रवेशी कस्मान्नाङ्गान्तराण्यप्येवम् ? अत आह—न त्वङ्गान्तराण्येवम् ।
कुतः ? असाम्यान्निमित्तेन । तदेव कुतः ? वचनव्यक्तिभेदात् । किं
पुनः कारणं वचनव्यक्तिभेदे ? इत्यत आह—उपादेयानि ह्यङ्गान्तराणि
कालात् अनुपादेयं निमित्तम्, ततो वचनव्यक्तिभेदः । तद्दर्शयति—एभिरे
तानि वा कुर्यादिति अङ्गेषु वचनव्यक्तिः । अङ्गैः खलु करणोपकारे क्रिय
माणेऽकृतानि न सन्तीति तान्यपि कियन्तएव । तदिदमुपादेयत्वमङ्गानाम् ।
तेन तत्रोभयी वचनव्यक्तिरुपपन्ना । एतैरेतानि पुरुषप्रयत्नाऽगोचरे
त्वस्मिन्सतीति निमित्ते वचनव्यक्तिः । ततो वचनव्यक्तिभेदादङ्गान्तराणि
नाऽलं निमित्तमनुप्रवेष्टुम् । कालस्त्वनुपादेयो यतस्तस्मान्निमित्तसमान
वचनव्यक्तिः कालोऽङ्गमपि सन्निमित्तमनुप्रविशतीति युक्तम् । यथा
अनुपादेये निमित्ते कर्म विधीयते तथा कालेऽपि न त्वङ्गान्तरेष्विति निमित्त
वत्कालोऽधिकृतविशेषणं नाङ्गान्तराणीति सिद्धम् ।


अत्र पार्श्वस्थश्चोदयति—अथ निमित्तोपसंहार एव किं नेष्यते ?
प्रथमङ्गत्वेन सम्बध्यते कालः पश्चात्त्वर्थान्निमित्तमनुप्रविशतीति किमनया
परम्परया ? यत्सामान्येन यावज्जीवमिति श्रुतेः प्रसृतं जीवनं श्रुत्यैवाऽयं
कालविधिः कालविशेषे उपसंहरिष्यति । नेयं कालश्रुतिरङ्गश्रुतिरपि तु
निमित्तश्रुतिरेवास्त्वित्यर्थः ।


पार्श्वस्थान्तरं परिहरति—काम्येऽपि तत्कालेच्छया । अयमर्थः ।
यदीयं पौर्ण्णमास्याममावास्याममावास्यायामिति निमित्तश्रुतिः स्यात्
तत्काम्येन न सम्बध्येत, न चैकमेव वाक्यं तस्यैव निमित्ततामङ्गतां च
बोधयितुं पारयति वैरूप्यात् । निमित्ततया चोभयसम्बन्धे काम्येऽपि
यथाशक्ति प्रयोगप्रसङ्गः । असम्बन्धे वा काम्यस्याऽनियतकालत्वाऽऽप
त्तिरिति ।


252

हेतुस्तु यावज्जीवश्रुतेरनतिरिक्तार्थत्वम् । प्रकरणिनोऽप्यङ्गार्थत्वं च ।
तदेवमविरोधादनिमित्ते कालतः शक्त्याश्रयो यदेति, निमित्तवति तु निमित्त
विरोधात्कालवत एवाङ्गतो यथेति ।


तदेतद् दूषयति—ननु प्रयोजनमेतत् । अयमभिसन्धिः । यदि
प्रमाणप्रत्यालोचनया काम्यस्याऽनियतकालत्वं भवति भवतु का नः पीडा
प्रामाणिकानाम् ? न जातु प्रयोजनाऽनुवर्ति प्रमाणम्, प्रमाणवशवर्त्तित्वा
त्तस्येति ।


परमसिद्धान्ती ब्रूते—सत्यम्, न प्रयोजनाधीनं प्रमाणमित्यर्थः । हेतुस्तु
यावज्जीवश्रुतेरनतिरिक्तार्थत्वम् इदमत्राकूतम् । तत्र नाम सामान्यश्रुति
र्विशेषे उपसंह्रियते यत्र सा विशेषशास्त्रादतिरिक्ताऽर्था भवति, तद्यथा
पुरोडाशं चतुर्धा करोतीति सामान्यश्रुतिराग्नेये उपसंह्रियते आग्नेयं चतुर्धा
करोती
त्यनेन, तत्र यद्याग्नेयं चतुर्धा करोतीत्येतावन्मात्रं न श्रूयते अनाग्ने
यस्यापि प्रसज्येत तदुभयमर्थवत् । यदि तु पौर्ण्णमास्याममावास्यायां वा
निमित्ते कर्म क्रियमाणं तर्हि नाऽजीवतो नाप्ययावज्जीवं स्यात् । निमित्ते
सत्यवश्यकर्त्तव्यत्वात् नैमित्तिकस्येति यावज्जीवश्रुतेरनतिरिक्तार्थत्वप्रसङ्गः ।
अथोच्येत यदि यावज्जीवं दर्शपूर्णमासाभ्यामिति न पठ्यते ततः समुदाय
द्वयस्य प्रत्येकं निमित्तसम्बन्धात्प्रत्येकमधिकारविषयत्वं प्रपद्येत545 । तन्माऽत्र
प्रसाङ्क्षीदिति यावज्जीवं दर्शपूर्ण्णमासाभ्यामिति वाक्यार्थः । अनेन हि
यागषट्कस्यैकाऽधिकारविषयत्वमापाद्यत इति । तथापि यावज्जीवमिति
व्यर्थम्, दर्शपूर्ण्णमासाभ्यां यजेतेत्येतावन्मात्रमेव पठितव्यम् । न चात्र स
स्वर्गः स्यादिति स्वर्गकामाऽधिकारः । स्वर्गकामो यजेतेत्यनेनैव तस्याऽ
वगतेः । न च यावज्जीवमग्निहोत्रमित्यत्रायं परिहारः संभवति । अग्नि
होत्रं जुहोतीत्युत्पन्नस्याऽग्निहोत्रस्य सायंप्रातरग्निहोत्रं जुहोतीति सायंप्रातर्ल
क्षणनिमित्तविधाने सति यावज्जीवमग्निहोत्रं जुहुयादिति वाक्यस्य वैयर्थ्य
प्रसङ्गादिति । हेत्वन्तरं समुच्चिनोति—प्रकरणिनोऽप्यङ्गार्थत्वं च ।
संसाध्यसाधना खल्वियं प्रधानभावना स्वसाधनाऽनुग्रहाऽपेक्षा यद्यदङ्गे
संनिध्यानुपतितं तत्स्वसाधनाऽनुग्राहकतया गृह्णातीति । तत्प्रकरणे च
कालविधिवाक्यं श्रुतं स्वगोचरस्याङ्गतामवगमयति न निमित्तभावम्,
प्रकरणिनोऽङ्गाऽनपेक्षितत्वात् । तस्मात्कालविधिवाक्यं प्रकरणसहायं
कालस्याङ्गतायां प्रमाणं न निमित्ततायामिति रमणीयम् ।



253

किं पुनरिदं यद्विरुणद्धि ? कालतः शक्त्याश्रयम् । कस्य चेति
कुतो गम्यते निमित्तनैमित्तिकभावः ? कथं चाऽस्य नैमित्तिकसम्बन्धः ?
यदि तावद्यस्मिन् सति । को विरोधः ? न हि कालतोऽपि शक्त्याश्रये
तस्मिन्नसति तत्क्रिया सत्येव । अथ तस्मिन् सति क्रियते एव । स्याद्
विरोधः । न त्वीदृशो निमित्तार्थः । हेतुर्हि निमित्तम् । न चाऽवश्यं
हेतवः कार्य्यवन्तः । कार्य्यन्तु नाऽसति हेतौ । तस्मान्न विरोधः ।


सहेतुकं प्रकृतमुपसंहरति—तदेवमविरोधादनिमित्ते कालतः शक्त्याश्रयो
यदेति, निमित्तवति तु निमित्तविरोधात् कालवत एवाङ्गतो यथेति ।
सुगमम् ।


एवं पूर्वार्द्ध कारिकाया व्याख्याय पश्चार्ध विवरीतुकामस्तदवतारयितुं
निमित्तमाक्षिपति—कि पुनरित्यादिना । किमाक्षेपे । तत्र किं पुनरिदं
तन्निमितं यद्विरुणद्धि कालतः शक्त्याश्रयमिति स्परूपाक्षेपः, कस्य चेति
संबन्ध्यन्तराक्षेपः कुतो गम्यते । निमित्तनैमित्तिकभाव इति प्रमाणाक्षेपः
कथमिति । तत्र स्वरूपाक्षेपं विभजते—यदि तावद्यस्मिन् सति । को
विरोधः कालतः । शक्त्याश्रयेणेति शेषः । अविरोधं दर्शयति—न हि
कालतोऽपि शक्त्याश्रये तस्मिन्नसति तत्क्रिया, अपि तु सत्येव सा ।
अथोच्यते । तस्मिन् सत्येव क्रियते नाऽसतीति नाऽवधार्यते, अपि तु
क्रियते एव न न क्रियते इति भवत्यक्रियायां निमित्तविरोध इत्याह—अथ
तस्मिन् सति क्रियतएवेति । दूषयति—स्याद्विरोधो न त्वीदृशो निमित्त
शब्दस्यार्थः । हेतुर्हि निमित्तम् । ततः किम् ? न चावश्यं हेतवः कार्य
वन्तः, ततश्च पूर्व एव निमित्तार्थः सत्येव नाऽसतीति । तथा च न
विरोध इत्याह—कार्यं तु नाऽसति हेतौ, तस्मान्न विरोधः । इदमभि
संहितम् । लोकप्रयोगाऽवधारणाधीनो हि शब्दार्थसंबन्धः । हेतुशब्दश्चाऽ
विवादं यस्मिन् सत्येव नाऽसति कार्य तस्मिन् प्रयुज्यते । न खलु कुसूलस्थं
बीजमजनयदङ्कुरं हेतुतया न प्रतियन्ति लौकिकाः । तेन यथा व्याप्यव्या
पकभाव उभयाश्रयोपि व्यापकसंबन्धितया व्याप्ये भाव एवऽनाभाव इति
व्याप्तसंबन्धितया च नाऽन्यत्रेति निरूप्यते तथा कार्यकारणभावोऽपि
कार्यस्य कारणे सत्येव नाऽसति भाव इति कारणस्यापि कार्यात्प्राग्भावो
नाभाव इति निरूपणीयः । ततश्चायं निमित्तशब्दः । तस्मात्सोऽतदर्थ
इति । कस्येत्याक्षिप्तं विभजते—यदि कर्मणो निमित्तं ततः कर्मप्रवृत्ते
र्विधिवैयर्थ्यम्, सकलवचोवैयर्थ्यं च ।


254

यदि कर्मणो निमित्तं तत एव कर्म्मप्रवृत्तेर्विधिवैयर्थ्यम् । अनिरू
पितादपि निमित्तान्निमित्तवद्दर्शनात् पुरुषकाराऽभावात् । न तस्य निमित्ता
दुत्पत्तिः । नित्यत्वात् । तस्य तस्मिन् सति न बोधः । वाक्यादेव
तत्सिद्धेः । कर्मवैयर्थ्यम् । सति भवत्येवेति । सत्येव तस्मिन् कर्म्मणः
फलमिति चेत् । विरोधाभावः सर्वाङ्गोपसंहारेण । अथाऽधिकारस्य ।
न, नियोगादधिकारः । स एव नियोगसम्बन्धस्तन्निमित्तः । यदि तर्हि


ननु किमिति वचोवैयर्थ्यम् ? यावता वचो निमित्तमवगमयिष्यति
ततो निमित्तावगमात्पुरुषः कर्मणे घटिष्यते इत्याशङ्क्याह—अनिरूपितादपि
निमितान्निमित्तवद्दर्शनात्पुरुषकाराऽभावात् । अयमभिप्रायः । तन्नाम
हेतुभूतमपिशब्देन ज्ञायतां यदज्ञानमनुपात्तं सत्कार्यायाऽपर्याप्तम् । यथा
यथास्वमुपादेयानि द्रव्यगुणकर्माणि कर्मणः न चेदमुपादेयं जीवनादि ।
तस्मात्सत्तामात्रेणैव कर्मणो हेतुरिति न पुरुषकारस्तन्निरूपणं चाऽर्थवदिति ।
अथ विधेर्निमित्तमित्यनुषज्यते । दूषयति—न तस्य निमित्तादुत्पत्तिः ।
कुतः ? नित्यत्वात्स्वाभाविकत्वात् । श्रेयः साधनता हि कर्मणो विधिः ।
न चाऽसौ निमित्तेन जीवनादिना कर्मण्याधीयते, अपि तु स्वकारणादेव
श्रेयः साधनमुत्पद्यते कर्मणः । न च जीवनादि कर्मनिमित्तमित्युक्तमित्य
भिप्रायः । ननु मा भूद्विधेस्तद्वोधस्य भविष्यतीत्यत आह—तस्य तस्मिन्
सति न बोधः । कुतः ? वाक्यादेव तत्सिद्धेः । अथ फलस्य निमित्त
मित्यनुषज्यते । दूषयति—कर्मवैयर्थ्यम् । यतः सति निमित्ते फलं भव
त्येवेति । पुनः शङ्कते—सत्येव तस्मिन्निमित्ते कर्मणः फलमिति चेत् ।
न कर्माऽपेक्षा निमित्तभावं विहन्ति, मोपघानि तथा सर्वत्रेति भावः ।
सत्यमेवम्, अभिमतं तु नास्तीत्याह—विरोधाभावः सर्वाङ्गोपसंहारेण । निगद
व्याख्यातम् । अथाऽधिकारस्य निमित्तमिति संबन्धः । एतदुक्तं भवति ।
येयं कर्मणि स्वामिता कर्मैतदस्य तदभिमतस्य जनकमिति पुरुषस्य प्रतीतिरसौ
निमित्तादिति । निराकरोति—निमित्तात्किं तु नियोगादधिकारः । नियोगमव
गच्छत् कार्ये भावार्थे विषये तिरश्चीनमात्मानं नियोज्यं प्रतिपद्यमानः पुरुषो
नियोगविषये भावार्थे स्वामितामात्मनो नियोगसामर्थ्यादेव विजानातीति
किं निमितेन ? इत्यर्थः । सत्यम्, नियोज्यता भावार्थविषयां स्वामितामाक्षि
पति, सैव तु नियोज्यता नियोगसंबन्धः पुंसो न निमित्तमन्तरेण भवति,
तत्र निमित्तस्य सद्भावो भविष्यतीत्याशङ्कते—स एव नियोगसंबन्धस्तन्नि
मित्तः । दूषयति—यदि तर्हि तन्निमित्तको नियोगो न नियोगान्निमित्ताऽव
गतिः । अयमभिसंधिः । जीवनादि निमित्तं नियोगसंबन्धं पुंसो वदंस्त
255

तन्निमित्तको नियोगो न नियोगान्निमित्ताऽवगतिः । प्राक्सिद्धनिमित्तापेक्षः स
शब्देनोच्यत इति सापेक्षत्वम् ।


अथ नियोज्यविशेषणस्याऽर्थान्निमित्तभावस्तस्मिन् सत्यधिकारात् ।
न चात्र प्रत्यक्षादि क्रमते । नापि शब्दः । विधिप्रधानत्वात् । तस्य च
भावविषयत्वात् । तस्य चांशत्रयाऽतिरेकात् । तत्र विधीयमानस्य कर्म्मणः
फले विधानात् तत्र विधौ निमित्ते उभयविधौ वाक्यभेद इति ।


न्निमित्तं नियोगमेव ब्रूते । न हि कार्यमित्येवाऽवगम्यते, अपि तु ममेदं
कार्यमिति । एवं च स्वसम्बन्धिकार्यप्रतिपत्तिरेव नियोगप्रतीतिः । अतो
निमित्ताऽवगतिपुरःसरं नियोगसंबन्धं ब्रुवाणो नियोगमेव तत्पुरःसरमाह ।
ततश्च न नियोगान्निमिताऽवगतिः स्यादिति । मा भूत्को दोषः ? इत्यत
आह—प्राक्सिद्धनिमित्तापेक्षः स शब्देनोच्यते इति सापेक्षत्वम् । निमित्तं
हि नियोगस्य कारकं वा स्याद् ज्ञापकं वेति तृतीयस्य प्रकारस्य निमित्तता
यामभावात् तत्कारकत्वे कर्मानुष्ठानवैयर्थ्याद् ज्ञापकत्वमवशिष्यते । तथा
च प्राक्सिद्धेनैव निमित्तेन नियोगस्याऽवगमितत्वात्तदपेक्षमभिधानं शब्दस्ये
त्यप्रामाण्यप्रसङ्गः ।


अथोच्येत न वयं निमित्ताऽवगमान्नियोगाऽवगतिं ब्रूमहे, यदेवमुपा
लभ्येमहि । किं तु शब्द एव निरपेक्षो जीवनवतो नियोगमवगमयति ।
नियोगेन नियोज्यविशेषणस्यैव प्रथममपेक्षितत्वात् जीवनादेस्तदवच्छेदकत्वेन
सम्बन्धः । नियोज्यविशेषणमेव तु जीवनादि निमित्तमित्युच्यते । तन्नि
योज्यविशेषणे सत्येवाऽऽत्मसंबन्धितया नियोगप्रतीतेः कर्मणि च स्वामिताऽ
वगमात् कर्तुरधिकारसिद्धेरित्याह—अथ नियोज्यविशेषणस्यार्थान्निमित
भाव546स्तस्मिन् सत्यधिकारात् । अर्थान्निनित्तत्वं स्वर्गकामनाया अपि
संभवति । न च सर्वाङ्गोपसंहारेण विरोधस्तथा यावज्जीवमित्यत्रापि
स्यादित्यर्थः ।


एवं कस्य चेति विभज्य कुतो वेति विभजते—न चाऽत्र निमित्तभावे
जीवनादेः प्रत्यक्षादि क्रमते । ननु मा नाम क्रमन्तां547 प्रत्यक्षादीनि, शब्दस्तु
क्रंस्यते इत्यह आह—नापि शब्दः । कुतः ? विधिप्रधानत्वात् । तथापि
कुतो न निमित्तविषयत्वम् ? इत्यत आह—तस्य च विधेर्भावविषयत्वा
द्भावशब्दश्च ण्यन्ताद्भवतेरेरजित्यचिव्युत्पत्तेर्भावनामाह । यद्युच्येत भवतु
भावनाविषयो विधिस्तत्संबन्धात्तु निमित्तमपि गोचरयन् तत्र शब्दं प्रमाण
256

उच्यते । यत्र जाते कर्म्मणोऽवश्यकर्त्तव्यता तन्निमित्तम् । कथम् ?
यस्मिन् सति भवत्येव स हेतुर्मुख्यः, इतरस्तु भक्त्या । तदवस्थाभेद
सम्बन्धात् । गौणमुख्ययोश्च मुख्ये संप्रत्यय इत्यावश्यकसिद्धिः । तन्निमित्त-


यिष्यतीत्यत आह—तस्य चांशत्रयाऽतिरेकात् । भावनासंबन्धे सिद्धे
निमित्तस्य चोदनार्थत्वम् स एव तु साध्यसाधनेतिकर्त्तव्यताऽतिरेकादसिद्ध
इत्यर्थः ।


कथं चास्येति विभजते—तत्र निमित्ते विधीयमानस्य कर्मणः फले
नित्यसमीहिते विधानात्तत्र फले विधौ निमित्ते विधानादित्यनुषङ्गः । उभय
विधौ तूभयस्मिन् फले निमित्ते च कर्मविधौ वाक्यभेद इति । इतिश्चाऽऽक्षेप
परिसमाप्तौ ।


एवमाक्षिप्योत्तरतयोत्तरार्ध कारिकाया अवतारयति—उच्यते । यत्र
जाते कर्मणोऽवश्यकर्त्तव्यता तन्निमित्तम् । जाते इत्यनुपादेयतां निमित्त
भावोपयोगिनीं सूचयति । कर्त्तव्यतायां निमित्तमित्याह कर्मणां कर्त्तव्यतेति ।
यस्मिन् सति भवत्येव न न भवति तन्निमित्तमित्यवश्यग्रहणेन दर्शयति ।
एवं च वदता कर्त्तव्यतारूपविधिविशेषणतया निमित्तं संबध्यत इति वाक्यार्था
ऽन्वयप्रकारोऽपि निमित्तस्यार्थात्सूचित इति । पूर्वोक्तानि प्रायेण पृच्छति—
कथम् ? उत्तरम्—यस्मिन् सति भवत्येव स हेतुर्मुख्यः । ननु कार्यम
कुर्वाणो सत्येव नाऽसतीति विवक्षित्वा हेतुशब्दं लौकिकाः प्रयुञ्जते, तत्र
कथमसौ मुख्यो हेतुः ? इत्यत आह—इतरस्तु भक्त्या लक्षणया । सत्यम
कुर्वत्यपि कार्य धूमादिलक्षणं वह्न्यादौ हेतुशब्दः प्रयुज्यते । न त्वेतावताऽसौ
मुख्याऽर्थः । न खल्वयं हेतुशब्दो यद्यत् कार्यं जनयति तत्र सर्वत्र विशेषेण
प्रवर्त्तमानो जनयति प्रवर्तितुमर्हति । न जातु दण्डविशेषणाऽधीनप्रवृत्ति
दण्डिपदं दण्डविरहिणि चैत्रादौ वर्त्तते जनयतीति स एवोच्यते यस्मिन् सति
कार्यं भवत्येव न तु यस्मिन्सत्येव तद्धि करोति न करोति च । करणं
चोपाधिः प्रवृत्तौ हेतुशब्दस्य कथम् ? यत् करिष्यत्यकार्षीद्वा न तत्र हेतुशब्दः
प्रवर्त्तते, अवर्त्तमानस्योपाधेरसत्त्वात् । असतश्च प्रवृत्तिनिमित्तत्वेऽति
प्रसङ्गात् । तस्माद्यस्मिन् सति भवत्येवेति तत्राऽयं निमित्तशब्दो मुख्यो
भाक्त इतरत्रेति साम्प्रतम् । लक्षणायां बीजमाह—तदवस्थाभेदसंबन्धात् ।
बीजादय एव हि परस्परसमवधानसमासादिताऽवस्थाविशेषा नियमेन कार्य
शालिनः । यदाहुर्बाह्या अपि न किंचिदेकमेकस्मात्सामग्र्या548 सर्वसम्भव
इति । तस्मादवस्थाविशेषा वा549ऽवस्थाविशेषशालिनो वा निमित्तपदाऽ
257

सामर्थ्यादेव । निमित्तमेव हि तन्न स्याद् यस्मिन् सति न क्रियेत ।


अवश्यकर्त्तव्यता च कर्म्मणः प्रतीता नोपसंहार्य्यनिखिलाङ्गस्य
कल्पते, न कदाचिदहितोपायस्येत्यतो यथाशक्त्यङ्गसमवेतं सदा समभिलषि
तोपायं कर्म्मेति गम्यते । निमित्तता च कर्त्तव्यताया विधिरूपायाः ।
तस्मिन् सति तत्कुर्वतो यथाकथंचित्सदा समीहितमेनःक्षयं साधयत्येव ।


भिधेयाः । यत्र तु सोऽवस्थाविशेषो न वर्त्तमानस्तत्र सोऽभूद्भविष्यति वेति
कथंचिदवस्थाभेदसंबन्धाल्लाक्षणिक इत्यर्थः । ननु भवतु भाक्तम्, तथापि
स एव हेतुः किमिति न ? इत्यत आह—गौणमुख्ययोश्च मुख्ये संप्रत्यय इति ।
तस्मादावश्यकसिद्धिः कर्त्तव्यतायाः । कुतः ? निमित्तसामर्थ्यादेव । सामर्थ्य
मेव व्यतिरेकमुखेन दर्शयति—निमित्तमेव हि तन्न स्याद् यस्मिन् सति न
क्रियेत । ततश्च सिद्धः सर्वाङ्गोपसंहारविरोधान्नैमित्तिके यथाशक्तिप्रयोगः ।
सदा समीहितोपायता चेत्याह—अवश्यकर्त्तव्यता च कर्मणः प्रतीता नोप
संहार्याऽखिलाङ्गस्य कल्पते । न कदाचिदीहितोपायस्येत्यर्थाद्यथाशक्त्यङ्ग
समवेतं सदा समभिलषितोपायं कर्म नैमित्तिकमिति गम्यते । कस्य निमित्त
मिति यदुक्तं तत्रोत्तरमाह—निमित्तता च कर्त्तव्यतायाः फलकर्त्तव्यताया
व्यवच्छिनत्ति विधिरूपाया इति ।


ननु तस्य नित्यत्वादित्युक्तम्, तत्राह—तस्मिन्सति कुर्वतो यथा कथं
चित्सदा समीहितमेनःक्षयं साधयत्येव । इदमाकूतम् । सत्यं कर्तृसमीहितो
पायता कर्मधर्मो विधिः । स च स्वकारणादुत्पत्स्यमानस्य स्वाभाविकस्तथापि
निमित्ते सत्यवश्यकर्त्तव्यत्वाद्यथा कथंचित् क्रियमाणं कर्तुः समीहितमुपात्तदु
रितक्षयलक्षणं फलं साधयत्येव । एतदुक्तं भवति । निमित्ते सति स्व
कारणेभ्यः कर्मोपजायमानमविकलाङ्मितरथा कर्त्तुः समीहितोपायतां
कर्त्तव्यतामासादयति । नाऽसतीति भवति कर्त्तव्यतायाः कर्तृसमीहितसाधन
ताया विधेर्निमित्त550 श्रवणादिति ।


यदुक्तं निमित्तभावे प्रमाणाभाव इति, तत्र शब्दव्यतिरिक्तानामभावं
मृष्यामहे, न तु शब्दस्य । ननु विधिप्रधानः शब्दो विधौ तद्गोचरभावनायां
तदङ्गेषु वा तत्संबन्धात्प्रमाणम् । न च निमित्तमेषामन्यतमम्, कथं तत्र
चोदनात्वेन शब्दः प्रमाणम् ? इत्यत आह—भावव्यतिरेकेऽपि च चोदनाभूत
शब्दप्रमेयत्वं निमित्तस्येति संबन्धः । भावशब्देनांशत्रयोपेतां भावनामाह ।


ननु निमित्तस्याऽनुपादेयत्वादविधेयस्य वाक्यभेद551प्रसङ्गाच्चाऽनु
258

भावव्यतिरेकेऽपि च शब्दप्रमेयत्वम् । अविधेयस्यापि विधिवद्विध्यनुप्रवेशा552
द्विधिविशेषणत्वात् । अत एव चास्य कर्म्मणा सह सम्बन्धे विकल्पोऽनवकाश
इति चतुरस्रम् ।


ननु नियोज्यविशेषणं जीवनादि स्वर्गादिवन्मन्यन्ते, नियोगेन
नियोज्यस्य प्रथममपेक्षितत्वात् । न ह्यनाश्रितनियोज्यविशेषो नियोगो लोके


द्देश्यस्य कथं चोदनाभूतशब्दविषयत्वम् ? इत्यत आह—अविधेयस्यापि
विधिवत् । अयमभिसंधिः । नास्त्ययं नियमो यद्विधेयमेव सोद्देश्यं चोदनार्थ
इति । विधेरविधेयस्य चाऽनुद्देश्यस्य चाऽचोदनार्थत्वप्रसङ्गात्, अपि तु
यच्चोदना बोधयति निमित्तमिति विधिवत्तदपि तदर्थः । ननु विधि विधेयं
वा बोधयन् शब्दश्चोदनात्वेन प्रमाणम्, न च निमित्तं विधिर्विधेयं वा, तत्कथं
तत्र चोदनात्वेन शब्दः प्रमाणम् ? इत्यत आह—विध्यनुप्रवेशात् । स
एवाऽविधेयस्य कुतः ? इत्यत आह—विधिविशेषणत्वात् । अयमभिसंधिः ।
वैश्वानरं द्वादशकपालकर्म्म, तत्कर्त्तव्यता पुत्रजन्मनि सत्यसति चाऽविशेषेण
प्रसक्ता न चाऽवश्यभाविनी स्यात् । अनेन त पुत्रजन्मना निमित्तेन जाते
एव नाऽजाते कर्त्तव्यतैव नाऽकर्त्तव्यतेति व्यवस्थाप्यमाना निमित्तमविधेय
मप्यनुद्देश्यमपि स्वयमनुद्देश्या वाऽविधेया च विशेषणतया गृह्णातीति
विशेषणाऽभिधाने चोपपन्नं शब्दस्य चोदनात्वमिति ।


कथं चाऽस्य नैमित्तिकसंबन्ध इति यदुक्तं तत्रोत्तरमाह—अत एव
चास्य553554 कर्मणा सह संबन्धे विकल्पोऽनवकाशः । यत एवाऽविधेयस्य
विशेषणतया विध्यनुप्रवेशित्वेन शब्दप्रमेयतया विधिसंबन्धः555 अत एव
विधेयेन कर्मणा सह निमित्तस्य संबन्धे यो विकल्पः कि निमित्तोद्देशेन कर्म
विधीयते, आहोस्वित्कर्मोद्देशेन निमित्तमिति, तत्र यो दोषः प्रसञ्जितः
स सर्वोऽनवकाशः । विधेयसम्बन्धनिबन्धनो विकल्पप्रसङ्गो नाऽविधेय
संबन्धे भवितुमर्हतीत्यर्थ इति । तस्माच्चतुरस्रम् ।


यदुक्तं प्रथमत एव जीवनादिर्निमित्ततया संबध्यत इति, तत्प्रत्याचक्षाण
आह—ननु नियोज्यविशेषणं जीवनादि स्वर्गादिवन्मन्यन्ते । न मननमात्रा
द्वस्तुसिद्धिरिति हेतुमुपन्यस्यति—नियोगेन नियोज्यस्य प्रथममपेक्षितत्वात् ।
अयमर्थः । कार्यं हि कृत्यधीनसत्त्वमननुष्ठीयमानं न तत्त्वे पर्यवस्यति,
अनुष्ठानं च न कर्त्तारमन्तरेण, कर्त्तृता च नाधिकारं विना, अधिकारश्च
259

दृश्यते । तदभावे प्रतिपत्तिरेव न स्यात् । तद्विशेषणमेव तु स तस्मिन्
सत्यधिकारान्निमित्तत्वेनाऽवतिष्ठते । स्वर्गादि तु साध्यतया काम्यत्वेन ।


नैतत्सारम् । विशेषणाऽनुपपत्तेः । न हि यावज्जीवनं तावता
विशिष्टः कश्चित्कदाचिद्वा यो नियुज्यते नानावसन्तकालविशिष्टो वा ।


ममेदं कार्यमिति बोद्धारं नियोज्यमपेक्ष्य भवतीति कार्यबोद्धा नियोज्यभेदो
न नियोगेन कार्येणाऽनन्यप्रयुक्ता556ऽनुष्ठानेनान्तरङ्गतया निमित्तान्नियोज्य
स्यैव प्रथमपेक्षितत्वाद्विशेषणमन्तरेण च नियोज्यभेदाऽसिद्धिर्निमित्तस्याऽनु
पादेयतया तदुपपत्तेर्नियोज्यविशेषणतयैव तावत्प्रथमं सङ्गतिर्न तु निमित्तत
येति । लोकेऽपि चैतत् सिद्धमिति तत्पूर्वकत्वाद्वेदे न कथं सा सेत्स्यति ?
इत्याशयवानाह—न ह्यानाश्रितनियोज्यविशेषो नियोगो लोके दृश्यते ।
निमित्तमन्तरेण पुनर्लोके वेदे च यथायथं नियोगो दृश्यते एवेत्यर्थः । ननु
नाऽदर्शनमात्राद्व्यावृत्तिरित्यत आह—तदभावे नियोज्यविशेषस्य प्रतिपत्तुर
भावे प्रतिपत्तिरेव न स्यात् । तदुक्तमाचार्येण न हि देवदत्तं यज्ञदत्तं वाऽनुद्दिश्य
लिङादयः प्रवर्त्तन्त
इति । ननु यदि निमित्तमप्यधिकृतविशेषणं ततो निमित्त
त्वेनाऽसंबन्धान्न नैमित्तिकत्वं कर्मण इति स्वसिद्धान्तव्याकोपः प्राप्त इत्यत
आह—तद्विशेषणमेव तु स तस्मिन् सत्यधिकारान्निमित्तत्वेन अवतिष्ठते ।
जीवनादेरधिकृतविशेषणस्यापि सतस्तस्मिन् सत्यधिकारादर्थान्निमित्तत्वम
स्तीति तद्योगान्नैमित्तिकं कर्मेति कुतः सिद्धान्तव्याकोप इत्यर्थः । नन्वीदृशं
स्वर्गादेरपि निमित्तत्वमिति काम्यस्यापि नैमित्तिकत्वप्रसङ्ग इत्यत आह—
स्वर्गादि तु साध्यतया काम्यत्वेनाऽवतिष्ठत इत्यनुषङ्गः । अयमभिसधिः ।
सत्यप्यधिकृतविशेषणत्वे स्वर्गादेर्न निमित्तभावः । कमियोगाऽऽपादितेन
साध्याभावेन विरोधान्निमित्तत्वस्य च सिद्धतया सहैकार्थसमवायनियमा
द्व्यापकविरुद्धोपलब्ध्या विनिवृत्तेः । जीवनादेस्तु सिद्धत्वे निमित्तत्वम
विहितमिति सिद्धः काम्यनैमित्तिकविवेक इति ।


तदेकदेशिमतं सिद्धान्ती दूषयति—नैतत्सारम् । कुतः ? विशेषणाऽ
नुपपत्तेः । तामेवाह—न हि यावज्जीवनं तावता विशिष्टः कश्चित्कदा
चिद्वा यो नियुज्यते557 नानावसन्तकालविशिष्टो वा । अयमर्थः । जीवनं
नाम प्राणधारणमुच्यते । तत्पदं चेह यावच्छब्दसमभिव्याहृतं यावतां वा
प्राणिनां जीवनानि यावन्ति वा यावत्कालं वा पुंस एकस्य जीवनमभिदधीत ।
तत्र प्रथममध्यमयोः कल्पयोर्दूषणं—न हि यावतां पुंसां यावन्ति वा जीवनानि
260

न जीवनमात्रं वसन्तमात्रं वा विशेषणम् । अवाच्यत्वाज्जीवनस्य । यावद्वीप्स
योरनन्वयाच्च । न च प्राप्तयोरनुवादः । जीवतोऽपि स्वर्गकामस्यैवाऽधिकारे
यदा शक्नुयादित्युपबन्धाद्विरोधाऽभावात् । क्रमपर्यन्ताऽपेक्षित्वान्नियौगस्य
नाऽङ्गहानम् । तस्माद्यावद्वीप्सार्थाऽनन्वयाद्यथा न कर्तृविशेषणं जीवनम-


संभवन्ति, जात्यभिप्रायमेकवचनम्, तावता विशिष्टः कश्चिदेकः पुरुषः
संभवति । तृतीयकल्पदूषणाम्—कदाचिदिति । न हि कालत्रयविप्रकीर्ण्ण
जीवनवानेकदा पुरुषः संभवी, संभवे व्यभिचारे वाऽर्थवद्विशेषणम् असंभवे
कथं भवेत् ? इति नानावसन्तकालविशिष्टो वा । कदाचिदिति वाक्यान्त
रेण हि ज्योतिष्टोमस्य कालसंबन्धे विहिते वसन्ते ज्योतिषा यजेतेति
निमित्तार्था श्रुतिरित्याशयः । अथोच्येत न यावद्वीप्से अधिकृतविशेषणे
अपि तु जीवनवसन्तौ, तयोश्चाऽस्ति संभव इत्यत आह—न जीवनमात्रं वा
वसन्तमात्रं वा विशेषणम् । तत्र जीवनमात्रस्याऽविशेषणत्वे हेतुमाह—
अवाच्यत्वाज्जीवनस्य । सत्यमस्ति संभवो न तु व्यभिचारः । नो खल्व
जीवतो नियोज्यता संभवति, या जीवनेन व्यवच्छिद्येत, ततश्चास्य व्यवच्छे
द्याऽभावाद्विशेषणत्वेनाऽवाच्यत्वं जीवनस्येत्यर्थः । जीवनवसन्तसाधारणं च
हेत्वन्तरं समुच्चिनोति—यावद्वीप्सयोरनन्वयाच्चैकपुरुषसंबन्धितया एकदाऽध
स्तादसंभव उक्तः ततोऽनन्वयाद्यावद्वीप्सयोः प्रमत्तगीतत्वप्रसङ्गादित्यर्थः ।


स्यादेतत् । यद्यपि शाब्दमधिकृतविशेषणत्वं जीवनवसन्तयोः तथाप्यर्थ
निमित्तत्वमप्यस्ति । यदा यदा निमित्तसद्भावस्तदा तदा भाव्यं नैमित्तिके
नेति प्राप्तावेव यावद्वीप्सार्थावनूद्येते इति कुतोऽनन्वयः ? इत्यत आह—न
च प्राप्तयोरनुवादः । कुतः ? जीवतोऽपि स्वर्गकामस्येवाऽधिकारे यदा
शक्नुयादित्युपबन्धात् । नन्वार्थेनापि निमित्तत्वेनाऽवश्यकर्त्तव्यताप्रतीतेर्यदा
शक्नुयादित्युपबन्धो विरोधादनुपपन्न इत्यत आह—विरोधाऽभावात् । एतदुक्तं
भवति । अधिकारिविशेषणदशायां तावज्जीवनादीनां यदेत्युपबन्धेन न
विरोधोऽस्ति, यदि परमार्थेन निमित्तभावेन वक्तव्यः । स च नित्यवदाम्ना
तनानाङ्गोपदेश558बललब्धनिखिलाङ्गोपसंहारसामर्थ्य559विरोधात् आत्मानमेव
तावदासादयितुं नार्हति किमङ्ग पुनर्विरोधम् ? अतस्तदनुगुणतया व्यव
तिष्ठते । न चाऽधिकारवाक्यविरोधः । न हि तन्निमित्तश्रुत्यनपेक्षमवश्य
कर्त्तव्यतामवगमयति । न च तामन्तरेण नोपपद्यते येनादावेवं कल्पयेत् ।
तस्माद्धिरोधाऽभावात्क्रमपर्यन्ताऽपेक्षित्वमप्रतिहतं नियोगस्येति यदा शक्नु
261

वाच्यत्वात्, वसन्ते वसन्ते इति च न कालार्थसंयोगस्तथा नाऽधिकारविशेषणे
अपि । अतो निमित्तमेव तन्निमित्तम् । तथा हि—


तयोरनन्वयः । निमित्तमेव हि तन्न स्याद्यदि तस्मिन्सति न क्रियेत ।
निमित्तवांश्च नियोगो यस्य तस्येत्यधिकारिविशेषसिद्धेर्नाऽप्रतिपत्तिः । तेन
निमित्तं सदधिकारिविशेषणं नाऽधिकारिविशेषणं सन्निमित्तम् । शाब्द
त्वाच्च निमित्तभावस्य । लिङ्गादयो हि दहेद्भिन्ने आरभमाण इति
तत्र तत्र स्मृतेस्तदभिदधति । तत्र शब्दार्थ परित्यज्याऽन्यपरः560 शब्दसामर्थ्या-


यादित्युपबन्धान्नाङ्गहानम् । तदिदमुक्तम्—क्रमपर्यन्तापेक्षित्वान्नियोगस्य
नाङ्गहानम् ।


अपि च । त्वयाऽप्येतदवश्याङ्गीकरणीयमित्युपसंहारमुखेनाह—तस्मा
द्यावद्वीप्सार्थाऽनन्वयाद्यथा न कर्तृविशेषणं जीवनमवाच्यत्वात् वसन्ते वसन्ते
इति च न कालार्थसंयोगस्तथा नाऽधिकारिविशेषणे अपि । यथा जीवनं
तवापि न कर्तृविशेषणं यावच्छब्दाऽनन्वयाद्व्यवच्छेत्तव्याऽभावेनाऽवाच्य
त्वाच्च तथा वसन्ते वसन्ते इति न कार्यः संयोगः, वीप्साया अनन्वया
दित्यर्थः ।


स्वमतमुपसंहरति—अतो निमित्तमेव निमित्तं नाऽधिकारिविशेषणं
प्रथममित्यर्थः । कस्मात् ? तथा हि । तयोर्यावद्वीप्सयोरनन्वयः । कस्मात्पु
नर्निमित्तत्वे सत्यनन्वयः ? इत्यत आह—निमित्तमेव हि तन्न स्याद्यस्मिन्सति
न क्रियेतेति । उक्तमेतत्प्राक् । ननूक्तं नियोगेन नियोज्यस्य प्रथममपेक्षणा
दिति, तत्राह—निमिक्तवांश्च नियोगो यस्य पुंसस्तन्निमित्तमस्ति तस्य कर्म
कर्त्तव्यतेत्यधिकारिविशेषणसिद्धेर्नाऽप्रतिपत्तिः । अस्ति तावन्न प्रथममित्यु
परिष्टादिहैव वक्ष्यामः । निमित्तश्रुतेरेवार्थादधिकारविशेषणलाभ इति
प्रतिपत्तिप्रतिलम्भान्नाऽप्रतिपत्तिः कर्त्तव्यताया इत्यर्थः । तेनैतदुक्तं भवती
त्याह—तेन निमित्तं प्रथममवगतं सदधिकारिविशेषणं नाऽधिकारिविशेषणं
प्रथममवगतं सदर्थान्निमित्तमिति ।


ननु यावद्वीप्सार्थयोरनन्वयाज्जीवनवसन्तयोरस्तु निमित्तभावः, न तु
गृहदाहादिप्वेतदस्ति प्रमाणमित्यत आह—शाब्दत्वाच्च निमित्तभावस्य ।
श्रुतिरेव मूलं निमित्तत्वाऽवगम्यस्य, सौकर्यमात्रेण तु यावद्वीप्से अप्युपन्यस्ते
इत्याशयः । शाब्दत्वं दर्शयति—लिङादयो हि दहेद्भिन्ने आरभमाण इति
तत्र निमित्तस्मृतेस्तन्निमित्तमभिदधति । दहेदिति लिङ्, भिन्ने इति निमित्त
262

त्तत्पर इतरोऽर्थादिति शब्दवृत्त्यनुसारोऽन्याय्यः561 । यथा च निमित्तं
सदधिकारिविशेषणमेवं फलं सदधिकारिविशेषणं नाऽधिकारिविशेषणं सत्
फलमित्युक्तं भावनाविवेके ।


सप्तमी । दर्शपूर्ण्णमासावारभमाण इति लक्षणहेत्वोः क्रियाया इति हेतौ
लकारः । यावज्जीवमित्यत्रापि यावति विन्दजीवोरिति णमुल्प्रत्ययो यद्यपि
साक्षान्निमित्तेस्मृतस्तथापि समानकर्तृकधात्वर्थान्तरसम्बन्धे स्मरणाज्जीवनस्य
होमादिधात्वर्थान्तरसम्बन्धमाह । न चासौ निमित्तनैमित्तकभावादन्य इति
णमुलो निमित्तभावः । तथापि किमति नाऽधिकरणविशेषणपरता निमित्त
शब्दस्य ? न खल्वभिधीयमानपरतैव सर्वत्रेत्यत आह—तत्र शब्दार्थनिमित्त
भावं परित्यज्याऽन्यपरशब्दार्थभूताऽधिकारिविशेषणपरो निमित्तशब्दः, स च
शब्दार्थभूतो निमित्तभावोऽर्थादनेनायुक्तपक्षस्वी562कारो दर्शितः ।


युक्तपरित्यागं दर्शयति—न पुनस्तत्परः शब्दार्थीभूतनिमित्तभावपरः ।
अधिकारिविशेषणपरस्त्वर्थादिति । अनेन प्रकारेण शब्दवृत्त्यनुसारोऽन्याय्य
तयाऽनर्ह इत्यर्थः । क्वचित्पाठः—तत्र शब्दार्थ परित्यज्याऽन्यपरः शब्द
सामर्थ्यात्तत्पर इतरोऽर्थादिति । तस्यार्थः । विमर्श एव विमृश्यते—किं
शब्दार्थनिमित्तभावं परित्यज्याऽन्यपरोऽधिकारिविशेषपरः सामर्थ्यात्तु तत्परो
निमित्तपर उताऽधिकारविशेषोऽर्थान्निमित्तपरस्तु शब्दः ? इति विमृश्य
निमित्तमवधारयति—शब्दवृत्त्यनुसारो न्याय्यः । नाभिधेयपरत्वे सम्भवत्य
न्यपरता न्याय्या । अभिधेयता च निमित्तस्य वर्ण्णिता । तस्मान्निमित्तपर
तैव साध्वीत्यर्थः । नन्वेवं सति स्वर्गकामपदमधिकारिविशेषणप्रतिपादनपरं
प्रसज्येत, न ह्येतद्भाव्यतया स्वर्ग बोधयति, अपि तु पुरुषविशेषणतयेत्यत
आह—यथा च निमित्तं सदधिकारिविशेषणमेवं फलं सदधिकारिविशेषणं
नाधिकारिविशेषणं सत् फलमित्युक्तं भावनाविवेके । भावना हि कस्य
चिदुत्पादना, तेनासावपि किंचिदुत्पाद्यं भावमन्तरेणाशक्या निरूपयितुम् ।
न च समानपदोपात्तं धात्वर्थ भाव्यतया स्वीकर्तुमर्हति । विध्यापादितत्वेन
पुरुषार्थभाव्यापेक्षणात् । धात्वर्थस्य च दुःखतया तद्वैपरीत्यात्ततः प्रच्याविता
प्रथमतरमपेक्षितत्वाद्भाव्यस्य स्वर्गकामपदस्य दण्डी प्रैषानन्वाहेतिवद्विशेषण
प्रधानतामापादयतीत्युपपादितं भावनाविवेके ।


263

यद्यपि स पूर्वमपेक्षितः, प्रतिपत्तित्वस्य पश्चादेव, अनुष्ठानापेक्षत्वात्,
तथा च क्रमपर्य्यन्तात्परा निरूपणेति ।


नन्वेवं विधिमति सर्वत्रेष्टाऽनुबन्धादुत्पत्तिचोदनाऽभावः । तथा च


स्यादेतत् । यथा प्रथममपेक्षितत्वाद्भाव्यस्य स्वर्गकामपदं तत्परमेवं
नियोगेन नियोज्यस्य प्रथमपेक्षितत्वान्निमित्तश्रुतयोऽपि नियोज्यपराः
प्रसज्येरन्, वक्तव्यो वा विशेष इत्यत आह—यद्यपि सोऽधिकारी नियोज्यः
पूर्वमपेक्षितः प्रतिपत्तिस्त्वस्याऽधिकारिणः साङ्गप्रधानप्रतीतेः पश्चादेव ।
इदमत्राकूतम् । न हि प्रथममपेक्षित इत्येव प्रथमं प्रतीयते । अपि तु
यच्छक्यप्रतिपत्ति । शक्यप्रतिपत्ति च भाव्यं, न च सा तादृशाऽधिकारि
विशेषणमिति । कुतः ? अनुष्ठेयज्ञानाऽपेक्षित्वादधिकारविशेषस्य । नो
खल्वर्थिमात्रं निमित्तमात्रं वाऽधिकारिविशेषणतां प्रतिपद्यते । मा भूत्
पङ्गुशूद्रादीनामधिकारः, किं तु यथाविनियोगमधिकारव्यवस्थितेर्निखिलाङ्गो
पेतप्रधानोपसंहारसमर्थोऽधिकारिविशेषः । तथा च पङ्गुशूद्रादीनामन
धिकारः । सामर्थ्यं च तद्गोचराऽधीननिरूपणक्रमपर्यन्ताङ्गग्रामोपेतं च
प्रधानं तद्गोचर इति तज्ज्ञानमपेक्षते । ततश्च प्रथममपेक्षितोऽपि नियोज्यो
न द्रागित्येवाऽवगन्तुं शक्यत इति भावनाकर्त्तव्यता निमित्तफलं करणेति
कर्त्तव्यतां परिज्ञाय पश्चान्निरूप्यत इति युक्तम् । महर्षेरपि क्रमलक्षणाऽनन्तर
मधिकारलक्षणं प्रणयत एतदेव संमतमित्याह—तथा चाऽस्याधिकारविशेषस्य
क्रमपर्यन्तात्प्रधानाङ्गग्रामगोचरविचारात्परा विचारणापि । एतेन ज्ञाप्यज्ञाप
कभावसम्बन्धान्निरूप्यस्याऽवसरलक्षणं सम्बन्धं ये नाऽधिकारलक्षणस्याचक्षते
ते निरस्ता वेदितव्याः । पूर्वेषामधिकारगोचरविचारद्वारेण ज्ञापकत्वादेतस्य
ज्ञाप्यत्वात् । न चैकेनैव लक्षणार्थेन ज्ञापकेन भवितव्यमिति कश्चिन्नियम
हेतुरस्ति । तदाहुरत्रभवन्तो वार्त्तिककारमिश्राः कार्ये ज्ञानेऽधिकारः
स्यात्
। क्रमपर्यन्ताङ्गग्रामसहितं च प्रधानं कार्यमुक्तमिति सर्वं रमणीयं
स्थितं तावत् । समीहितसाधनतायामपि विधौ यदा शक्नुयादित्युपबन्धः
काम्ये यथा शक्नुयादिति तु नैमित्तिक इति समीहितसाधनतैव तत्र
विधिरिति ।


तत्र चोदयति—नन्वेवं विधिमति सर्वत्रेष्टाऽनुबन्धादुत्पत्तिचोदना
भावः । अयमर्थः । समीहितसाधनता चेद्विधिः स च लिङाद्यर्थ इति
यदाग्नेयोऽष्टाकपाल इत्यादिषूत्पत्तिचोदनास्वपि विधिप्रतिपत्तेस्तस्य च
समीहितसाधनात्मकत्वात्तत एव फलाऽवगतेर्द्दर्शपूर्ण्णमासाभ्यां स्वर्गकाम
इतिवदधिकारचोदनात्वादुत्पत्तिचोदनाऽभावप्रसङ्ग इति ।


264

परस्पराऽनपेक्षत्वात्सन्निधावपि न फलार्येन पुनः श्रुतिरिति सर्वत्र
कर्म्मभेदः स्यात् । क्रत्वर्थश्च न स्यात । दध्ना जुहोतीति च न गुणफलसंबन्धः
स्यात् । न चाऽन्यत् सुखादिष्टम्, तच्च स्वर्ग इति स्वर्गाऽवरोधात्पश्वाद्यव
काशो दुर्लभः । उपादानाद्वा तेऽपि स्युः । नित्यस्तु स्वर्गः स्यात् ।


भवतूत्पत्तिचोदनाभावः, किमेतावता ? इत्यत आह—तथा च परस्पराऽ
नपेक्षत्वात्सन्निधावपि न फलार्थेन पुनः श्रुतिरिति सर्वत्र कर्मभेदः स्यात् ।
अयमर्थः । उत्पत्तिवाक्यानां खलु कर्मस्वरूपप्रतिपादनपराणां तद्रूपस्या
ऽन्योत्पादे स्वाभाव्यादुत्पाद्यमाकाङ्क्षितम्, कर्मफलसम्बन्धप्रतिपादनपराणां च
वाक्यानां स्वरूपप्रज्ञापनमपेक्षमाणानां परस्परसम्बन्धसम्भवादुत्पत्तिवाक्य
विहितकर्मसन्निधौ तस्यैव कर्मणः फलसम्बन्धार्थेन पुनः श्रुतिः फलवाक्य
उपपद्यत इति न कर्मान्तरं कल्प्येत । यदा तु समीहितोपायतैव विधिस्तदा
तत एवोत्पाद्यप्रतिलम्भान्न तस्य फल्वाक्याऽपेक्षाऽस्ति । फलवाक्यमपि च
तद्वाक्योपात्तफलाऽवरुद्धं कर्मफलान्तरसम्बन्धायनाऽपेक्षितुं क्षमत इति कर्मान्तर
मेव फलसम्बन्धाय कल्पयतीति सर्वत्र कर्मभेदप्रसङ्ग इति । प्रसङ्गान्तरमाह—
क्रत्वर्थश्च न स्यात्प्रयाजादि । न जातु श्रुत्युपात्तसमीहितफलप्रतिलम्भे
प्रकरणलब्धकरणोपकारलक्षणफलसंबन्धसंभवः । श्रुतेः प्रकरणाद् बलीय
स्त्वादिति भावः ।


प्रसङ्गान्तरं समुच्चिनोति—दध्ना जुहोतीति च गुणस्य दध्नः समीहि
तेन फलेन संबन्धः स्यात् । इह हि प्राप्ताऽप्राप्तविवेकेन दध्नेन्द्रियकामस्ये
त्यत्र नैतावता होमो निष्फलस्तस्यापि स्ववाक्यसमधिगतफलत्वेन तद्वत्त्वात् ।
न च प्रकृतात्कर्मान्तरं दधि फलविशिष्टं विधीयत इति साम्प्रतम् । न खलु
तदानीमेव तस्यैव कर्मणः फलोद्देशेन विधेयता दधिविधौ चोद्देश्यता
संभवति । तस्मात्प्रकरणलब्धहोमाश्रयस्य दध्नः फलसम्बन्धप्रसङ्ग इति
युक्तम् । किं च समीहितसाधनता चेद्विधिः समीहितं च पुंसां सुखमेव न
दुःखं नाप्यसुखं द्वेषणादुपेक्षणाच्च । तच्चाऽनवच्छिन्नं स्वर्ग एव । अवच्छेदे
लौकिकं स्यात् । न च चित्रया यजेत पशुकाम इत्यत्र यजेतेति श्रुतेरेवाऽव
ऽच्छिन्नं पश्वादिभिः समीहितमवगम्यते । न च पशुकामपदसम्बन्धादवच्छेद
स्तस्य पदान्तरपर्यालोचनया वाक्यसमधिगम्यत्वात्स्वर्गस्य च श्रुतिमात्रात्प्रती
तेर्बलीयस्त्वात् । स्वपदोपात्तसमीहितरूपभाव्यलाभेन च भावनयाऽनपेक्षि
तत्वात् । यथाश्रुतपुरुषविशेषणत्वेन व्यवस्थानं न भाव्यपरत्वमिति स्वर्गाव
रोधात्पश्वादीनां चित्रादिष्वसंबन्धप्रसङ्ग इत्याह—न चाऽन्यत्सुखादिष्टम् ।
ततः किं ? तच्च स्वर्ग इति स्वर्गाऽवरोधात्पश्वाद्यवकाश दुर्लभः । अथाऽन्य
दिच्छत्यन्यत्करोतीति विरोधः । न तावत्पुरुषविशेषणपरतामात्रपरेण पशु
265

तस्मात्किमित्यवशिष्टं भावनायाः ? पुरुषार्थतैव विशेषणम् । तथाऽपि
च निमित्ते कर्म्मैव साध्यम् । अन्यथा निमित्तफलयोरुपादेये वाक्यभेदः ।
जीवनेन होमो होमेन फलमिति वैरूप्यात् । द्वयोरुद्देश्ययोरेकवाक्याऽस-


कामपदेनास्याऽन्वयः । तत्र यदि फलतया नाऽन्वियात् प्रमत्तगीतं प्रसज्येत ।
तस्मात्फलपरमेतदित्याह—उपादानाद्वा तेऽपि पश्वादयः स्युः । नित्यस्त्व
वश्यंभावी तु स्वर्गः स्यात्तथापि समुच्चयोऽनिष्टस्ते प्रसज्यत इति भावः ।
स्वपक्षमुपसंहरति—तस्मात्किमित्यविशिष्टं भावनायाः ? किमिति भावना
भाव्यमुपलक्षयति । तद्यदा समीहितसाधनता न विधिर्न पुरुषार्थतैव विशेषणं
न पुरुषार्थेनैव विशेष्यते अपि त्वन्येनाऽपीत्यर्थः । क्वचित्पाठः—पुरुषार्थतैव
विशेषणमिति । तत्र केभ्यश्चित्पदेभ्य उत्तरम् । ननु भवत्पक्षेऽपि भावनैव
विधिवद्भाव्यमुपस्थापयति पश्वाद्यवकाशो दुर्लभ इति पदानि तेभ्य उत्तरं
पुरुषार्थेनैव विशेषणम् । अयमर्थः । अस्मन्मते हि भावनास्वाभाव्याद्भा
व्यमात्रमेवाऽवगतमिति तद्विशेषापेक्षायामणुगुणतया पुरुषार्थेनैव पश्वादिनैव
किमंशो विशेष्यत इति युक्तम् । त्वन्मते तु भाव्यविशेषणाऽपेक्षैव नास्ति ।
स्वर्गस्यैव तद्विशेषस्य प्रतीतिरिति । तथा च यदुक्तं नित्यसममीहितोपायो
नैमित्तिककर्मेति तदपि निरस्तमित्याह—तथापि च किमंशस्याऽविशिष्टत्वे
निमित्ते कर्मैव साध्यं न पुरुषार्थः । नैमित्तिककर्मभावना हि भाव्याकाङ्क्षा
पुरुषार्थ च भाव्यमादातुमशक्ता धात्वर्थमेव स्वपदोपात्तमादाय निर्वृणोती
त्यर्थः । यदि पुनः पुरुषार्थोऽस्या भाव्यो भवति ततः को दोषः ? इत्यत
आह—अन्यथा नित्यत्वसमीहितसाधनत्वे निमित्तफलयोरुपादेये च कर्मणि
वाक्यभेदौ । वचनव्यक्तिभेदात् । तमेव दर्शयति—निमित्ते सति कर्मैव
विधेयं भावनाभाव्यतयाऽवसीयते इति । ईदृशं हि तत्र वचनं व्यज्यते,
जीवत्वे हि सति निमित्ते होमः कर्त्तव्य इति । यदा तु फले कर्म विधीयते
तदा फलस्य निमित्तवदसिद्धत्वात्साध्यत्वेन प्रतीतेः, तत्र कर्म चेत्साध्यं तदोभ
योरसंबन्धादेकस्य त्वितरार्थत्वान्नेष्टं परनिष्पत्तय इति कर्मणः फलं प्रति
करणत्वेन संबन्धादीदृग्वचनं व्यज्यते होमेन फलमिति । तदिदं वैरूप्यम् ।
अतो वाक्यभेदः स्यात् । एतन्मा भूद्वैरूप्यम्, यता फलमुद्दिश्य कर्म विधास्यत
इत्यत आह—द्वयोरुद्देश्ययोरेकवाक्यासमवायात् । लोकाऽधीनाऽवधारणा हि
वाक्यगतिः । लोके च प्रत्युद्देश्यं विधिवाक्यपरिसमाप्तिः । न खलु येनैव
प्रयत्नेनैकमर्थं विधातुमेकमुद्दिशामस्तेनैवाऽपरमप्युद्देष्टुमीश्मह इति स्वाऽनुभव
सिद्धमेतत् । तस्माद् द्वयोरुद्देश्ययोर्नैकवाक्य563-समवायसंभव इत्यर्थः ।
266

मवायात् । न ह्येकस्मादशुभक्षयोऽक्रियायामपायश्च सुलभः । एवं चाऽनङ्ग
त्वमेव प्रज्ञातत्वात्कर्म्मरूपस्य, न यथाशक्त्युपादानमिति ।


उच्यते—


उत्पत्तिविनियोगार्थप्रयोगाऽधिक्रियात्मकः ।

सर्वो विधिस्तत्परताविशेषान्न विभज्यते ॥

एकस्यैव ज्ञापकत्वविरोधात् निमित्तस्य विधिविशेषणत्वमपि न संभवतीत्य
भिमान आक्षेप्तुरिति मन्तव्यम् । न चैवं वाक्यभेदप्रसक्तिः । इदं चाऽपरं
प्रसज्यत इत्याह—न ह्येकस्मादशुभक्षयोऽक्रियायामपायश्च सुलभः564 । यदा
निमित्ते कर्म विधीयते न तदा फले विधातुं शक्यते । न च तत्स्वरूपमात्र
विधानं प्रेक्षावत्प्रवृत्तिहेतुरिति तदक्रियायामपायः कल्पनीयः, तद्भयात्प्रवृत्ति
सिद्धेः । यदा तु फले विधीयते तदा तदेव दुरितं क्षिणोतीति तदर्थमनेक
कल्पनागौरवप्रसक्तिरिति निमित्तेन कर्मैव भावनाभाव्यं न समीहितमपि
इत्याक्षेपः । एष चाक्षेपान्तरमपि प्रसूत इत्याह—एवं चाऽनङ्गत्वमेव नैमित्ति
कस्य नाऽङ्गसम्बन्ध इत्यर्थः । कुतः ? प्रज्ञातत्वात्कर्मस्वरूपस्य । उपकारक
तया खल्वङ्गता व्याप्ता, सा चोपकारता स्वरूपे कार्ये वा स्यात् । न
तावत्कार्ये क्रियाया उपकारकत्वे नैमित्तिकस्य कर्मणः कार्याऽभावादित्युक्तम्,
पारिशेष्यात्कर्मस्वरूपजनकत्वमङ्गत्वं वाच्यम्, न च तत्संभवति, प्रज्ञातत्वा
त्कर्मणः । उपायतो रूपतश्चोपकारकताव्याप्ताऽङ्गता तदभावे न भविष्यती
त्यर्थः । न केवलमनङ्गत्वमिदं चाऽपरमापतितमित्याह—न यथाशक्त्य
ङ्गोपादानं नैमित्तिककार्येऽस्तीति । परिहरति—


उत्पत्तिविनियोगार्थप्रयोगाधिक्रियात्मकः ।

सर्वो विधिस्तत्परताविशेषान्न विभज्यते ॥

नापेक्षितोपायतायामपि विधौ उत्पत्त्याद्यभावः, सहसंभवे नाऽवि
रोधात् । सर्वस्यैव विधेरुत्पत्त्यर्थविनियोगार्थप्रयोगाधिक्रियात्मकत्वात् ।
नन्वस्मिन्पक्षे प्रयोगात्मकत्वमनुपपन्नम्, कर्त्तव्यताऽवगमो ह्यनुष्ठापयति,
नेष्टसाधनतावगमः । न चेष्टसाधनतैव कर्त्तव्यता, कृतिसाध्यता हि
सोच्यते । साधनतात्र सिद्धता, न च स्वभावविरुद्धयोर्दहनतुहिनयोरिव
सिद्धतासाध्यतयोरेकत्वं शक्यसाधनम्, त्रैलोक्यस्यैक्यप्रसङ्गात् । अपि च
कर्त्तव्यता चेदभिमतसाधनता अभिमतमपि कर्त्तव्यत्वमविवादमित्यभिमत
साधनं स्यात् । निदाघसमयसंबन्धिमध्यन्दिनाऽर्कविकीर्णखरतरकरनिकर
267

नेष्टसाधनतामात्रं विधिरपि तु कर्त्तुः । एवंकारं च प्रवर्त्तनाप्रत्ययः ।


निपाताऽऽहितदुःसहसंतापदूनतनवो हि पिहितगगनमण्डलां बलाहकोन्नतिमा
कस्मिकीमम्भःसंसारगम्भीरामभिनवतमालमालाभामतिरुचिरां रोचयन्ते, न
च कर्त्तव्यतामस्या मन्यन्ते । न चाऽवग्रहविशोषितसस्य सीमानः कृषीबला
यजमानसमापितामभिमतवर्षोपायभूतामपि कारीरीं कर्त्तव्यतयाऽवगच्छन्ति ।
तस्माद्विरोधाद् व्यभिचाराच्च नाऽभिमतोपायता कर्त्तव्यता ।


न चेत्कर्त्तव्यता कथमनुष्ठापयति ? इति न प्रयोगात्मको विधिरित्यत
आह—नेष्टसाधनतामात्रं विधिः, अपि तु कर्तुः । असमर्थः । न वयमिष्ट
साधनतामात्रं कार्यतां ब्रूमहे, यदेवमुपालभ्येमहि, किं तु कर्तुर्यदिष्टसाधनं
यत्तस्य कर्त्तव्यम्, अकर्त्तव्ये कर्त्तुस्तत्त्वाऽनुपपत्तेः । न च साध्यतासिद्धतयो
र्विरोधः, भिन्नकालत्वात् । न खलु प्रवृत्तेः पूर्वं कर्मणः कृतता क्रियमाणता
वा, किं तूपरितनस्य क्रियमाणता तदनन्तरस्य कृतता । शब्दश्च त्रैकाल्यवस्तु
विषयत्वेन शक्नोति तस्य सिद्धतासमयवर्त्तिनीं साधनतां तत्पूर्वकालभाविनीं
च कृतिव्याप्यतामिदानीमसतीमप्यभिधातुम् । यदेव च कृतिव्याप्यं तदेव च
कृतिसाधनम्, इतिकर्त्तव्यतासाधनतयोः सामानाधिकरण्यमिष्टसाधनं कर्त्त
व्यमिति । तदेवं कर्तुरिष्टसाधनतां विधिं वदतां कर्त्तव्यतैकार्थसमवायिसमी
हितसाधनत्वमुक्तं भवति, न कर्त्तव्यतामात्रम्, फलेऽपि कर्त्तव्यताया अविशेषेण
विधित्वप्रसङ्गात् । न च फलकर्त्तव्यता शब्दगोचरः । स्वयमेव हि जानन्ति
कर्त्तव्यं पुरुषाः फलम्, न च शब्दः फले पुरुषस्योत्साहमुत्पादयेत्, न च
तदीहागोचरस्तत्साधनं तु स्यात्, न च तद्भावेनाऽज्ञानं प्रवृत्तिहेतुरिति
तज्ज्ञानमेव विधिः ।


किं कारणं पुनरेवमभ्युपेयत ? इत्यत आह—एवंकारं प्रवर्त्तना
प्रत्ययः565 । इदमाकूतम् । ओदनकामः पचेत्, न सर्पायाऽङ्गलिं दद्यादित्युप
देशश्रवणसमनन्तरमुपदेष्टव्यस्य पुंसः पाके प्रवृत्तिमुरगाङ्गुलिदानोद्यतस्य
च ततो निवृत्तिमुपलभ्य बाला एवमवधारयन्ति नूनमस्य प्रवृतिहेतुगोचरः
प्रत्यय उपजात इति । तथा हि । प्रवृत्तिरियमस्य पुंसः कारणवती प्रवृत्ति
त्वात्प्रवृत्तिवत् । प्रत्ययपूर्विका चेयं स्वतन्त्रप्रवृत्तित्वादस्मत्प्रवृत्तिवत् ।
कर्त्तव्यताकर्त्तव्यत्वैकार्थसमवायिहिताऽहितसाधनत्वगोचरश्च विवादाध्यासितः
प्रत्ययः प्रवृत्तिहेतुप्रत्ययत्वात् अस्मत्प्रवृत्तिहेतुप्रत्ययवत् । तथा हि । स्तन
पानादौ कर्त्तव्यतैकार्थसमवायिनीं हितसाधनतामवगम्य प्रवृत्तोस्मि, दहनसं
पर्काच्चाऽकर्त्तव्यतैकार्थसमवायिनीमहितसाधनतामवेत्य निवृत्तोस्मीति
268

अन्यथा प्रवृत्तिहेतुत्वाभावात् । स्वतोऽन्यतो वा सिद्धे अतएवाऽनपेक्षितव्यापारे
समीहितसाधनेऽप्यप्रवृत्तेः । तदुवतं शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वा
दिति । प्रयोक्तृफलसाधनतालक्षणत्वाच्छास्त्रस्येति । ततश्च विधिपर्य्याया
च्छास्त्रादनुष्ठानं कर्म्मणोऽवगम्यते । अदृष्टार्थस्य च शास्त्राऽऽयत्ताऽनुष्ठानस्य
स्वरूपविशेषोऽपि । प्राग्विधेरप्राप्तेः । अपेक्षिते चाऽपेक्षितसाधनत्वाद्विनियोगः ।
प्रवर्त्यश्च कश्चिदधिकारी स्वामी यस्य तदिष्टसाधनम् । सर्वत्रापि च प्रतीय-


कर्त्तव्यत्वं कृत्यर्हत्वं तदविरोधि चाऽकर्त्तव्यत्वम् अधर्मवत् । एवंविधे एव
च हिताऽहितोपायत्वे तादर्थ्यात्प्रवर्त्तनानिवर्त्तनाज्ञाने गोचरयतः । ते च
प्रागसती शब्दज्ञानानन्तरमुपजायमाने तज्ज्ञानमेव कारणतया स्वीकुरुतः ।
तस्मादेवं यतः प्रत्ययो भवति न त्वन्यथा, प्रवर्त्तनाप्रत्ययश्च प्रवृत्तिबीजं तस्मा
न्नेष्टसाधनतामात्रं विधिरपि तु कर्त्तुरिति सिद्धम् ।


अन्यथाकारं कस्मान्न भवति ? इत्याह—अन्यथा विधेः प्रवृत्तिहेतुत्वाऽ
भावात् । कुतः ? स्वतः पुरुषप्रयत्नमनपेक्ष्य तत्क्षणस्फुटत्कमलकुङ्मलपरिम
लोद्गारिणि नासाऽग्रमधिरोहति मातरिश्वनि अन्यतो वा प्रत्यत्नवद्वैणिकवाद्य
मानवल्लकीविपञ्च्यमाने पञ्चमध्वनौ नरान्तरश्रवणपथवर्त्तिनि सिद्धेऽत
एवाऽनपेक्षितव्यापारे समीहितसाधनेऽप्यप्रवृत्तेः । अत्र भवतो महर्षेरप्येतदभि
मतमित्याह—तदुक्तं शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वादिति । कथमिदमने
नोक्तम् ? इत्याह—प्रयोक्तृफलसाधनतालक्षणत्वाच्छास्त्रस्य । ननु शास्त्रस्य
तल्लणं न विधेरित्याशङ्कामपनयन्नुपसंहरति—ततश्च विधिपर्यायाच्छास्त्राद
नुष्ठानं कर्मणोऽवगम्यते, ततश्च सिद्धः प्रयोगविधिरित्यर्थः । अस्तु तर्हि
प्रयोगात्मकतामात्रं किमुत्पत्त्यर्थतया ? इत्याह—अदृष्टार्थस्य शास्त्राऽऽय
त्तानुऽष्ठानस्य स्वरूपविशेषोऽप्यवगम्यते । कुतः ? प्राग्विधेरप्राप्तेः । विनि
योगार्थतां दर्शयति—अपेक्षिते चाऽपेक्षितसाधनत्वाद्विनियोगः । लिङादयः
खलु विधौ स्मर्यन्ते, विधिः कर्तुरपेक्षितोपायता, ततश्च ते धातोः परे
श्रूयमाणाः स्वार्थस्य भावनायाः समीहितं भाव्यमुपनयन्ति, धात्वर्थस्य च
भावनाऽनुरञ्जनस्य समीहिताऽर्थप्रवृत्तभावनाभाव्यस्य समीहितांशसाधनत्वं
समीहितभावनासाधनत्वं वा तद्रूपस्य तस्य स्वतोऽलाभात् श्रुत्यैवाऽभिदधतीति
विनियोगार्थत्वम् । फलतद्भावनोपायत्वप्रतिपादनमेव हि तादर्थ्यप्रतिपादन
मिति भावः । अधिक्रियात्मकतां दर्शयति—प्रवर्त्यश्च कश्चिदधिकारी स्वामी
यस्य तदिष्टसाधनमिति । प्रवर्त्तनात्मको हि विधिर्विविच्यमानः कर्तुरभि
मतसाधनात्मा स्थापितः । स च प्रवर्त्तनीयं कर्त्तारं यागाद्युपायजनितसम
भिलाषे फलविशेषशालिनमधिकारिणं कर्मणि स्वामिनमधिकुर्वन्नधिकार
इत्युच्यते । अनधिकुर्वतः कर्तुरित्यभावात् । समीहितसाधनतामात्रस्य
269

मानेऽस्मिंश्चतुष्टये ऐदम्पर्य्य भिद्यते । तेनोत्पत्त्यादिविधिवाक्यभेदः । तच्चै
दम्पर्य्य प्राप्त्युपपदविशेषसंबन्धात् । क्वचिच्चतुष्टयपरता; यथोद्भिदा
यजेतेति । अन्यतः कस्यचिदलाभात् । फलपदसंबन्धाच्च । क्वचित्त्रिपरता,
यथा ज्योतिष्टोमवाक्ये । उत्पत्तेरन्यतो लाभात् । क्वचिद् द्विपरता, यथा


प्रवर्त्तनात्मकत्वाऽनुपपत्तेर्विधित्वव्याहृतिप्रसङ्गात् । ननु सर्वस्य विधेश्चातू
रूप्यादुत्पत्त्यादीनां मा भूत्परस्परविरोधः, एकैकस्माद्वाक्यात्कार्त्स्न्येन
चातूरूप्यस्य विधेरनुगमान्नोत्पत्त्यादिविधिवाक्यभेद इत्यत आह—सर्वत्र च
प्रतीयमानेऽस्मिंश्चतुष्टये ऐदम्पर्य भिद्यते तेनैवोत्पत्त्यादिविधिभेदः । यद्यपि
सर्वस्य विधेरेतच्चतुष्टयात्मकता तथापि वाक्यानां वैचित्र्यात्सामर्थ्याऽभेदेन
चतुस्त्रिद्व्येकपरत्वादुत्पत्त्यादिविधिवाक्यभेद इत्यर्थः । तदेव वैचित्र्यमैदम्पर्य
निमित्तमादर्शयति—प्राप्त्युपपदविशेषसंबन्धाद्भिद्यत इत्यनुषङ्गाच्चतुर्णामन्यत
मस्याऽप्राप्तेः स्वर्गकामाद्युपपदविशेषसंबन्धाच्चेत्यर्थः । तन्निमित्तानैदम्पर्य
भेदानुदाहरति—क्वचिच्चतुष्टयपरता यथोद्भिदा यजेतेति । कुतः ?
अन्यतश्चतुर्ण्णामपि विधिरूपाणां मध्ये कस्यचिदप्येकस्य लाभात् । ननु
यजेतेति कर्मरूपस्य च समीहितसाधनतारूपविध्यभिधायिना च प्रत्ययेन
समीहितं प्रति विनियोगस्य चाऽवगमादुत्पत्तिविनियोगपरत्वमुपपन्नम्,
अनुपपन्नं त्वधिकारपरत्वम्, तत्स्वरूपाऽनवगमात् । न च प्रवर्त्तनात्मकेन
विधिनाऽऽक्षिप्तं प्रवर्त्त्यमात्रमधिकारीति साम्प्रतम्, सामान्यमात्रस्य तद्भावा
ऽभावात् । उक्तं हि देवदत्तं वाऽनुद्दिश्य लिङादयः प्रवर्त्तन्ते इति ।
पशुकामपदं तद्विशेषायाऽलं भावनाऽऽक्षिप्ताभव्यपरत्वात् । न चैकस्योभय
परत्वाऽसंभवः । तथा च तदभावे न प्रयोगात्मकता विधेरित्यत आह—
फलपदसम्बन्धाच्च । पशुकाम इति फलपदम्, तच्च विध्युपहिताया
भावनाया भाव्यसमर्पणमप्यधिकारिविशेषाऽपेक्षायामर्थादधिकारिणमप्युप
नयति । एवं च कर्त्तृविशेषस्याऽभिमतसाधनता बुद्धिसिद्धा । तदेवं कर्त्तारमधि
कारिणं प्रयोजयन्ति प्रयोगात्मकतामपि लभन्ते इति सिद्धं च चतुष्टयपरत्वम् ।


त्रिपरता यथा ज्योतिष्टोमवाक्ये । उत्पत्तेरजातकर्मरूपज्ञानस्या
ऽन्यतः566 सोमेन यजेतेत्यतो वाक्यात् लाभात् । क्वचिद् द्विपरता अधिकार
विनियोगपरता, यथा दर्शपूर्ण्णमासवाक्ये । उत्पत्तेर्यदाग्नेयोऽष्टाकपाल
इत्यादिभ्यः प्रयोगस्य च पौर्ण्णमास्यां पौर्णमास्या यजेतेत्येवमादिभ्योऽन्यतः
सिद्धेः । क्वचित्त्रिपरता क्वचिद् द्विपरता वेति क्वचित्पाठः । तत्र त्रिपरतेति
मतमुपन्यस्य द्विपरता वेति वाशब्देन निरस्य द्विपरता 'स्वीकृतेत्यर्थः । क्व
270

दर्शपूर्णमासवाक्ये । उत्पत्तियोगयोरन्यतः सिद्धेः । क्वचिदेकपरता, यथाऽग्नि
होत्रं जुहोति पौर्णमास्यां यजेतेति । न च फले विनियोगः । अनिर्द्दिष्टफल
विशेषस्याऽशक्यप्रतीतित्वात् । तदनिर्द्देशेऽधिकारिविशेषाऽप्रत्ययान्नाधिका
रोऽपि । अत एव न प्रयोगः । न ह्यप्रतिष्ठितेष्टसाधनभावेऽनुष्ठानप्रत्ययः
प्रतितिष्ठति नाऽनिरूपिताऽनुष्ठातृकः । तस्मात्फलवाक्यादेव प्रयोगप्रत्ययः ।
तेनाऽग्निहोत्रं जुहोतीति कर्म्मस्वरूपपरता विधेः । इतरे त्वंशाः प्रतीता


चिदेकपरता यथाऽग्निहोत्रं जुहोतीत्यत्र उत्पत्तिपरस्य पौर्णमास्यां पौर्ण
मास्या यजेतेति प्रयोगपरता । ननु कथमग्निहोत्रवाक्यस्योत्पत्तिपरता ?
यावता कर्तृसमीहितोपायतां विधिमभिदधता आख्यातेन समीहितं प्रति
होमस्य विनियोगः कर्तुश्चाधिकारस्तन्निबन्धनश्च प्रयोग उक्त एवेत्यत
आह—न फले विनियोगः । कुतः ? अनिर्द्दिष्टफलविशेषस्याऽशक्यप्रतीतित्वात् ।


इदमत्राकूतम् । सत्यं विधिस्वाभाव्यात्समीहितमात्रं फलम्, नत्वेतावता
विनियोगोऽनुष्ठानाङ्गं सेद्धुमर्हति । अनेनैतदिति हि स स्यात् । न चाऽसौ
समीहितभेदाऽभिधायिपदमन्तरेणेति । अत एव नाऽधिकारपरताऽपीत्याह—
तदनिर्द्देशे फलविशेषाऽनिर्देशादधिकारिविशेषस्य तत्फलकामस्याऽप्रत्ययात्
नाऽधिकारः । प्रयोगपरतां निषेधति—यतो न विनियोगो भूत्वाऽधिकारः
अतएव न प्रयोगः । कस्मात् ? न ह्यप्रतिष्ठितेष्टसाधनभावे कर्मणि विनि
योगाऽभावे सत्यनुष्ठानप्रत्ययः प्रतितिष्ठति नाऽनिरूपिताऽनुष्ठातुकः । अनि
रूपिताऽधिकारिविशेषोऽनुष्ठानप्रत्ययः प्रतितिष्ठतीति पूर्वेण संबन्धः ।
तस्मात्फलवाक्यादेव प्रयोगप्रत्ययः । उपसंहरति—तेनाऽग्निहोत्रं जुहोतीति
कर्मस्वरूपपरता विधेः । ननु च विधिस्वाभाव्यादितरेऽपि सामान्यतः प्रतीय
माना नाऽविवक्षामर्हन्ति किं तु तत्सामर्थ्यादेव पिण्डपितृयज्ञवद्विशिष्टतां
गमयिष्यन्तीत्यत आह—त्वंशाः प्रतीता अप्यविक्षिताः । युक्तं पिण्डपितृयज्ञे
विशेषाणामन्यतोऽसिद्धेस्तेषामभावे च विधेस्तत्त्वाऽनुपपत्तेः तद्विशेषाऽभिधा
यिशब्दकल्पनेति, इह तु सामाम्नातेभ्य एव वचनान्तरेभ्यो विनियोगाधि
क्रियाप्रयोगाणां प्राप्तेर्विधिस्वाभाव्यात्प्रतीतानामविवक्षैव युक्तेति भावः ।
प्रयोगमात्रपरतामुदाहरति—पौर्ण्णमास्यामिति त्वनन्यपरत्वात्प्रयोगभेदपरता ।
न खल्वेतत् उत्पत्तिपरम्, उत्पत्तेर्यदाग्नेयोऽष्टाकपाल इत्यादिभ्योऽवगतेः ।
नापि विनियोगाऽधिकारिपरत्वम्, अनयोर्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत
एव सिद्धेः । प्रयोगोऽपि यद्यपि तद्वाक्यादेव सिध्यति तथापि न तद्भेदः
सेद्धुमर्हति । तथा हि । दर्शपूर्ण्णमासाभ्यामिति वचनं षण्णामपि यागानामे
कप्रयोगतां गमयेत्, अस्मिंश्च पौर्ण्णमास्यामिति वचने कालविशेषे पौर्णमास्यां
271

अप्यविवक्षिताः । पौर्णमास्यामिति त्वनन्यपरत्वात्प्रयोगभेदपरता । संमार्ग
प्रोक्षणादौ तूत्पत्तिविनियोगपरता । व्रीह्यादिमुखेन प्रकृतयजिकरणांशप्राप्तौ


पौर्ण्णमासीसंज्ञककर्मत्रयविधिपरे अमावास्यायामिति चाऽमावास्याकालेऽमावा
स्याऽभिधानकर्मत्रयविधिपरे कालभेदतः प्रयोगभेदप्रतीतेः प्रयोगावच्छेदक
त्वात् । कालस्य प्रयोगभेदपरतैवाऽनन्यलभ्यत्वात् तद्भेदस्योत्पत्तिवाक्याच्चा
ऽऽग्नेयादिस्वरूपमात्रत्रयाणां कालयोगोपकरणीभूतानां करणानां तु तद्योगे
तदङ्गानामपि तत्सहितानां करणत्वाद्विधिपरतां प्रकारान्तरेणाह—संमार्गप्रो
क्षणादौ तु उत्पत्तिविनियोगपरता ।


अयमभिसंधिः । दशापवित्रेण ग्रहं संमार्ष्टि व्रीहीन् प्रोक्षतीति संमार्गः
प्रोक्षणं च विधीयते, न च तत्स्वरूपमन्यतः प्राप्तमिति तत्प्रज्ञापनादुत्पत्ति
परता वाक्यस्य । न च प्रोक्षणादेरपेक्षितं प्रत्यन्यतो वाक्यादैदमर्थ्यमवगम्यते
इति विनियोगपरतापि । न च सहसैव विधिदर्शनात्स्वर्गादि साक्षादपेक्षितं567
गम्यते । यच्छक्नुयादित्युपबन्धाद्धि यदपेक्षितं प्रति यस्य सामर्थ्यमुपलभ्यते
तेन तत्साधनीयम् । इह व्रीहीन् प्रोक्षतीति विध्युपहिता568 प्रोक्षणभावना
द्वितीयाश्रुत्यापादितप्राधान्यान् ब्रीहीनापाततः साध्यतया स्वीकर्त्तुं प्रवृत्ता
सती साक्षादपेक्षितत्वं तेषामनासादयन्ती परम्परयाऽपि पुरुषार्थमर्थयते ।
तद्यदि परम्परयाऽपि तन्नाप्नोति ततो विपरिवृत्त्य सक्तून् जुहोतीतिवद्विनि
योगभङ्गेन प्रोक्षणाद्येव569 साक्षादपेक्षितं कल्पयेत् । अस्ति तु पारम्पर्येणाऽपे
क्षितप्रतिलम्भः । तथा हि । ब्रीहिभिर्यजेतेति प्रकृतयागाऽनुवादेन साधनतया
ब्रीहयो विधीयन्ते । न च साक्षाद्यागसाधनत्वं तेषामुपपत्तिमत् । उत्पत्तिशिष्ट
पुरोडाशाऽवरोधात् । आग्नेयादीनां च सोमेन यजेतेतिवद् ब्रीहिद्रव्यविशिष्ट
कर्मान्तरविधिगौरवात् । तस्मात्प्रकृताऽऽग्नेयादिसाधनीभूतपुरोडाशप्रकृतितया
तेषां विधानमिति साम्प्रतम् । ततश्च फलवद्यागसाधनीभूतपुरोडाशद्रव्य
प्रकृतितया ब्रीहीणामपेक्षितत्वाद्विधिसामर्थ्याद् व्रीहिस्वरूपाऽतिलङ्घनेन
लक्षणया फलवद्यागसंबन्धिना रूपेण संबध्यमानाः प्रोक्षणादया संस्कारा
ब्रीहीन् प्रोक्षतीत्येवमादिभिरेव वाक्यैरपेक्षिते विनियुज्यन्ते । एवं च यवेष्वपि
प्रोक्षणादय औपदेशिका एव । फलवद्यागसाधनीभूतपुरोडाशप्रकृतित्वस्यो
भयत्राविशेषादिति ।


अथ प्रयोगपरतापि कस्मान्न भवति ? इत्यत आह—ब्रीह्यादिमुखेन
272

करणविधिनैवाऽनुष्ठानसिद्धेः । अधिकृतस्य चाऽधिकारप्रत्ययात् । समिदा
दिषूत्त्पत्तिपरतामेव केचिन्मन्यन्ते । प्रकरणोन्नीतश्रुतिनिबन्धनत्वाद्विनि
योगस्य । श्रुतिरेव त्विह विनियोजिका प्रकरणोन्नेया । विधिस्त्वयमेव विनि-


प्रकृतयजिरूपकरणांशप्राप्तौ करणविधेरेवाऽनुष्ठानसिद्धेः । पौर्ण्णमास्यां
पौर्ण्णमास्येत्यमावास्यायाममावास्यया यजेतेत्यनेन पौर्ण्णमास्येति चा
मावास्ययेति च करणीभूतस्य प्रयोगभेदश्चोद्यते । न चाऽनितिकर्तव्यताकस्य
तद्भाव इति करणमनुष्ठापयत्येतिकर्त्तव्यताकमेवाऽनुष्ठापयति ब्रीह्या दिमुखे
नेति संनिपत्योपकारकाणां द्वारविशेषं कथयति । अथ कस्मादधिकारपता न
भवति ? इत्यत आह—तदधिकृतस्य करणाऽधिकृतस्याऽधिकारप्रत्ययात् ।
फलवाक्यं हि फलं साधने विनियोजयत्फलार्थिनं कर्त्तारं तत्साधनेऽधिकरोति ।
साधनाऽनुप्रवेशिन्यश्चेतिकर्त्तव्यता इति फलविधिवाक्यसामर्थ्यादेव साध
नाऽधिकृतस्याऽधिकारस्तदितिकर्त्तव्यतास्वपि तासामभावे तत्साधनताऽनव
गतेरिति भावः ।


अत्रैकदेशिमतमुपन्यस्यति—समिदादिषूत्पत्तिपरतामेव केचिन्मन्यन्ते ।
कुतस्तर्हि तेषां विनियोगः ? इत्यत आह प्रकरणोन्नीतश्रुतिनिबन्धनत्वाद्वि
नियोगस्य । अयमर्थः । दर्शपूर्ण्णमासाभ्यां स्वर्गकामो यजेतेत्ये
तत्प्रधानभावनाया लब्धसमीहितसाध्यतत्साधनायाश्च साधनोपकारा
काङ्क्षायां वचनमुपपद्यमानं यदेव तत्सन्निधातुमुपनिपतति समिदादि अन
वाप्तसमाहितभेदं तस्यैव स्वविषयसाधनोपकारकत्वादैदमर्थ्यापादकं वचन
मुपकल्प्यैकवाक्यतां भजते इति प्रकरणोन्नीतैव श्रुतिश्च विनियोजिका न
पुनः समिधो यजतीत्यादिका । न ह्यस्याः श्रुतेः प्रधानैदमर्थ्यवगम्यते समिदा
दीनाम् । तस्मादग्निहोत्रं जुहोतीतिवदुत्पत्तिमात्रपरता समिदादिवाक्याना
मिति केचिन्मन्यन्ते ।


अथ प्रकरणमेव कस्मान्न साक्षाद्विनियोजकम् ? इत्यत आह—श्रुतिरेव
त्विह विनियोजिका साक्षान्न प्रकरणमित्यवधारणा । इदमत्राकूतम् ।
कर्त्तव्यस्य हीतिकर्त्तव्यताकाङ्क्षस्य वचनं प्रकरणम्, तच्च तदैदमर्थ्यापादना
त्मकम्, ऐदमर्थ्यं च विनियोगः, यत्त्वनुपपद्यमानमुपपादकं कल्पयेत्तदेकवाक्यतां
च गच्छेत्तदुपपादकमिति लोकसिद्धम् । न च विनियोगनिरूपणार्थेन
प्रमाणान्तरेण वा वचनमनुपपन्नार्थमेकवाक्यतामुपैत्यपि तु वचनान्तरेणैव ।
अत एव वचनस्य परिपूर्णार्थौचित्ये वचनमध्याहरन्तो दृश्यन्ते शाब्दा इति ।
यदि श्रुतिरेव विनियोजिका न प्रकरणं किमिति तर्हिं श्रुतेर्भेदेन प्रकरणाख्यं
273

यीगनिबन्धनः । ननु श्रुत्यादयश्च विनियोजकाः, किमत्र विधिना ? । नैतत् ।
तादर्थ्यं हि विनियोगस्तच्च विधेः । श्रुत्यादयस्तु संबन्धमात्रहेतवः । संबन्ध-


प्रमाणमुपन्यस्तं महर्षिणा ? इत्यत आह—प्रकरणोन्नेयायां । यद्यपि श्रुतित्वेनाऽ
भेदः तथापि प्रत्यक्षश्रुतिः श्रुतिरित्युच्यते, प्रकरणोन्नेयायां श्रुतौ तन्मूलत्वा
त्प्रकरणं विनियोजकमुच्यते इति भेदः ।


तदिदमेकदेशिमतमुपन्यस्य दूषयति—विधिस्त्वयमेव विनियोग
निबन्धनः । तुशब्दः पूर्वपक्षं व्यावर्त्तयति । न प्रकरणोन्नीतश्रुतिर्विनियोजिका
समिदादीनाम्, अपि तु तद्विधिः समीहितं प्रत्यैदमर्थ्यमापादयति तेषाम् ।
न चाऽग्निहोत्रं जुहोतीतिवत्समीहितभेदाऽनुपादानात् अविनियोजकत्वम्,
तदनुपादानेऽपि विधिस्वाभाव्यादेव समीहितं प्रत्यैदमर्थ्याऽवगमात् तस्य च
प्रकरणेन विशेषणात् । असति विधौ समानपदोपादानत्वेन धात्वर्थस्यैव
भावनाभाव्यत्वप्रसङ्गात्समीहितं प्रत्यैदमर्थ्याऽनुपपत्तेः । अग्निहोत्रोत्पत्ति
वाक्ये तु विधिस्वाभाव्यात्सत्यपि समीहितमात्रलाभेऽन्यत एव तद्विशेष
प्रतीतेर्न विनियोगपरतेत्युक्तम् । अतः समिदादिवाक्यानामुत्पत्तिविनियोग
परत्वमित्यर्थः । अत्र चोदयति—ननु श्रुत्यादय एव विनियोजकाः, किमत्र
विधिना ? अथातः शेषलक्षणमित्युपक्रम्य श्रुत्यादीनामेव तल्लक्षणत्वेन
निर्देशादित्यर्थः । परिहरति—नैतत् । तादर्थ्य हि विनियोगः । ततः किं ?
तच्च विधेः । अकिंचित्करास्तर्हि श्रुत्यादय इत्याह—श्रुत्यादयस्तु संबन्ध
मात्रहेतवः । ननु चैदमर्थ्यमेव सम्बन्ध इत्यत आह—संबन्धश्चाश्रयाश्रयि
भावादिरनेकविधः, शेषत्वलक्षणस्तु विधिगम्य एवेत्याह—पारार्थ्य तु विधेः ।
यद्येवं कथं तर्हि श्रुत्यादयो विनियोजका ? न जातु संबन्धमात्रप्रतिपादकत्वं570
विनियोजकत्वम्, अपि तु अत्यन्तपारार्थ्य571प्रतिपादनमित्यर्थः ।


उत्तरं—विधिना प्रतिपाद्यमानपारार्थ्योऽवघातादिर्यस्य ब्रीह्यादेः
श्रुत्यादिभिः संबन्धितयाऽवगम्यते सोऽवघातादिस्तदर्थोव्रीह्याद्यर्थ इति
प्रत्ययात् । इदमत्राकूतम् । श्रुत्यादयो न पारार्थ्यमवगमयन्ति । प्रयाजशेषेण
हवींष्यभिधारयतीत्यत्र मा भूत्प्रयाजशेषो गुणभूतो मा च भूवन् प्रधानहवींषि,
विभक्त्योः करणकर्मत्वाऽभिधायित्वेन तदापादकत्वात् । यदा तु विध्य
धीनं पारार्थ्य तदाऽभिघारयतीति विधानादभिघारणस्य समीहितं
प्रति तादर्थ्यप्रतिपादनात् प्रयाजशेषस्य च प्रयाजैदमर्थ्यापन्नस्याऽत्र हविष्षु
शेषभावाऽभावात् प्रतिपत्तिविरोधात् । स्वरूपलक्षणायाश्चाऽप्रधानीभूत
274

श्चाश्रयाश्रयिभावादिरनेकविधः । पारार्थ्यं तु विधेः । कथं तर्हि श्रुत्यादयो
विनियोजकाः ? विधिना प्रतिपाद्यमानपारार्थ्यो यस्य श्रुत्यादिभिः संबन्धि
तयाऽवगम्यते तदर्थ इति प्रत्ययात् । न चोभयलक्षणमपि शेषलक्षणमुक्तम् ।
विधेस्तद्विषयत्वात् । या च स्वरूपपरता सा भेदलक्षणे चिन्तिता । तदाय
त्तत्वाद्भेदस्य । स्वरूपपरो हि विधिर्भिनत्ति कर्म्म ।


विभक्त्यर्थाऽनुरोधेन प्रधानीभूतप्रकृत्यर्थाऽन्यथाभावस्याऽन्याय्यस्य प्रसक्तेः ।
समापितप्रयाजस्य तु तत्रोपयुक्तस्य तच्छेषस्य होममात्राऽविरोधिनो रोचनी
यत्वेन समीहितत्वाद्धविषां च वाक्यान्तरेण स्नेहनार्थोपस्तरणाऽभिघारण
विधानात् पुनरभिघारणस्याऽदृष्टार्थत्वप्रसङ्गात् असमीहितत्वात् प्रयाजशेषं
हविष्षु क्षारयतीति वचनार्थः संपद्यते । ततश्च श्रुत्यादयः स्वसामर्थ्यात्संबन्धं
प्रतिपादयन्तो विधिप्रतिपादितं572 पारार्थ्य विशेषे व्यवस्थापयन्तः पारार्थ्य
प्रति प्रमाणमुच्यन्ते इत्यर्थः । महर्षिणाप्यथाऽतः शेषलक्षणमित्युपक्रम्य
कर्माण्यपि जैमिनिः फलार्थत्वादिति कर्मणः शेषभावं विधिविभक्तिहेतुकं
वर्णयता श्रुत्यादीनि चोपारिष्टात्पारार्थ्यप्रतिपादकान्युपपादयतोभयविध
लक्षणं केवला573दिविधिभक्तिः विधिसहितश्रुत्यादिभिरपि शेषलक्षणमुक्तम् ।
कथमवान्तरभेदेऽपि लक्षणैकत्वम् ? इत्याह—विधेस्तद्विषयत्वात् । यदापि
श्रुत्यादिगम्यं शेषत्वं तत्रापि विहित एव तदित्युक्तमित्यर्थः । न च स्वरूप
परत्वादयोऽस्माभिरुत्प्रेक्षिताः, कि तु भगवतो महर्षेरपि संमताः, तद्विचारणा
दित्याह—या च स्वरूपपरता सा भेदलक्षणे चिन्तितेति । कुतः ? तदाय
त्तत्वात् स्वरूपपरत्वाद् भेदस्य । कुतस्तदायत्तत्व ?-मित्यत आह—स्वरूपपरो
हि विधिर्भिनत्ति कर्मभावनाम्574 । अज्ञातस्वरूपज्ञापनं हि स्वरूपपरत्वं, न
च तदन्येन ज्ञापिते संभवतीति ज्ञाप्यमानं ततो भिन्नं व्यवस्थाप्यते, अन्यथा
भेदाऽभावादिति भावः ।


सम्प्रति स्वरूपपरताहेतुकां भावनाभेदचिन्तामादर्शयति—तत्परता
चेत्यादिना, व्याप्रियत इत्यन्तेन । अस्ति ज्योतिष्टोमेन स्वर्गकामो यजेतेति ।
तत्रैवमाम्नायते सोमेन यजेत, दक्षिणानि जुहोति, हिरण्यमात्रेयाय ददातीति ।
तत्रैवं चिन्त्यते, किं स्वर्गकामो यजेतेति भावनायामेकस्यां दानादयो धात्वर्था
विधीयन्ते उत प्रतिधात्वर्थ भावनाभेदः ? इति । किं प्राप्तम् ? आख्यात
वाच्यत्वाद्भावनायास्तस्य च सर्वत्रैकत्वाद्वाचकभेदादृते वाच्यनानत्वाऽयोगात्
अतिप्रसङ्गात् धात्वर्थानां च नानाधातुवाच्यानामपि भावनातोऽन्यत्वात्
275

तत्परता चैकशब्दोपादानेऽपि भावनात्मनि प्रकृतिप्रत्यययोः पौर्वापर्य्य
नियमात्प्रकृत्यर्थापेक्षेण प्रत्ययेनाऽर्थस्याऽभिधायाः कृताऽनुबन्धे प्रतीयमाने
शब्दान्तरत्वाच्छुद्धेऽलभ्यमाने धात्वर्थविनियोगपरत्वानुपपत्तेरेकस्यां भावनायां


तद्भेदेऽपि भावनाभेदाऽनुपपत्तेः स्वर्गकामो यजेतेति भाव्यविशेषोपादानाद्य
जिपरस्याऽऽख्यातस्य विशदतरभावनाऽभिधायित्वात् तद्विहितभावनाऽनुवादेन
दानादयो धात्वर्था विनियुज्यन्ते । न चोत्पत्तिशिष्टयागाऽवरोधाद्दानानाम
विनियोग इति उक्तम्, दद्यात् जुहुयादित्यादिषु तदाख्यातप्रत्यभिज्ञानैर्भावना
तद्भावस्याऽशक्याऽपह्नवत्वात् । तथा च तस्यां दानादीनां विनियोगाऽवगमात्
सकलधात्वर्थविशिष्टा भावनैकैवेति प्राप्तम् ।


एवं प्राप्ते उच्यते—एकशब्दोपादानेऽपि भावनात्मनि प्रकृतिप्रत्यययोः
पौर्वापर्यनियमाद्धेतोः प्रकृत्यर्थाऽपेक्षेण प्रत्ययेनाऽर्थस्य भावनाया अभिधाया
येयमभिधा तस्याः । एतदुक्तं भवति । यद्यप्ययमाख्यातप्रत्यय एक एव
तथापि तत्तद्धातुपरः प्रयुज्यमानः तत्तद्धात्वर्थाऽनुरक्तं स्वार्थ575मभिदधानो
यजेत दद्यात् जुहुयादिति परस्परव्यावृत्ताः प्रकृत्यर्थभेदभिन्ना भावना
दर्शयति । कथमन्यस्य धात्वर्थस्य भेदो भावनाभेदहेतुः ? इति चेत्, न ।
तस्यास्तद्विषयत्वेन तदधीननिरूपणत्वात् । औदासीन्यप्रच्युत्युपलक्ष्यमाणात्म
व्यापारो हि भावना आशुतर576विनाशितयाऽन्योन्यं च तद्भेदात्तु भिद्यमाना
अपि577 न स्वरूपतो निरूप्यन्ते578 । अपि तु तद्विषयधात्वर्थोपधानेन । न च
प्रकृत्यर्थनिरपेक्षः केवलः स्वाऽर्थमभिधत्ते केवलस्याऽसाधुतया प्रयोगाऽनर्ह
त्वात् । प्रकृतिपरस्तु स्वाऽर्थमभिधत्तदर्थोपरक्तं भिन्नमेवाऽभिदधाती579ति
भावनाभेदसिद्धिः । तस्मात् कृतानुबन्धे कृताऽवच्छेदे प्रत्ययार्थे प्रतीयमाने
कृतशब्दान्तरत्वादनुबन्धा हि धात्वर्था भावनायाः । ते भिन्नधातुगोचर
त्वाद्भिन्नाः सन्तो भावनामपि भिन्दन्तीत्यर्थः ।


एवं हि भावना प्रतिधात्वर्थं न भिद्येत, यदि भावनाभिधायी प्रत्ययः
प्रकृतिपरस्तां शुद्धामभिदध्यात्, न चैतदस्तीत्याह—शुद्धे भावनात्मन्य
लभ्यमाने सति धात्वर्थविनियोगपरत्वाऽनुपपत्तेर्हेतोरेकस्यां स्वर्गभावनायां
नानाधात्वर्थविनियोगाऽनुपपत्तेः । न जातु यागावच्छिन्नो भावनाभेदो
दानाऽवच्छिन्नो भवितुमर्हति । ततश्च यदुक्तम् एकदेशिमतेऽपि पूर्वपक्षिणा
276

नानाधात्वर्थविनियोगपरत्वानुपपत्तौ नैकस्यां भावनायां नानाधात्वर्थविनि
योजकाऽभावात्कृत्स्नो वेद एकं वाक्यमेकं चाऽपूर्वमिति । समिदादिषु
त्वनन्यपरत्वात् ।


तिस्रं आहुतीरिति तु580 स्वरूपपरत्वेऽपि संख्यातो भेदः । अकारणं


तदप्यस्मदुपन्यस्तपूर्वपक्षनिराकरणान्निरस्तं भवतीत्याह—नैकस्यां भावनायां
नानाधात्वर्थविनियोगात् । कृत्स्नं चैकं वाक्यम् एवं चाऽपूर्वमिति कर्मभावना
भेदाऽनुविधायित्वादपूर्वभेदस्येति भावः ।


एवं शब्दान्तरेण कर्मभेदं प्रतिपाद्येदानीमभ्यासेनाह—तत्र समिधो
यजतीत्यादिषु पञ्चकृत्वोऽभ्यस्तो यजतिशब्दः, तत्र किमेका कर्मभावना
आहोस्वित् पञ्चैवेति ? किं प्राप्तम् ? धात्वर्थाऽनुबन्धभेदेन भावना
भेदाऽभिधानात् धात्वर्थस्य च धातुभेदं विना भेदाऽनुपपत्तेः समिधो यजतीति
प्रथमभावनावचनेन विहिता भावना विपरिवर्त्तमानोपरितनैरनूद्यते । न च
प्रयोजनाऽभावादननुवादः । प्रमाणसिद्धस्याऽप्रयोजनत्वस्याऽपर्यनुयोज्यत्वात्
अनेकाऽपूर्वकल्पनाप्रसङ्गादेकाऽपूर्वाऽवान्तरव्यापारमेकं कर्मेति ।


एवं प्राप्तेऽभिधीयते—समिदादिषु त्वनन्यपरत्वाद् भेदः । इदमत्रा
कूतम् । परस्पराऽनपेक्षाणि समिदादिवाक्यानीति सर्वाण्येव प्राथम्यार्हाण्यपि
युगपदध्ययनाऽनुपपत्तेः क्रमेणाऽधीतानि । न त्वयमेषां प्रयोजकः क्रमः ।
परस्पराऽनपेक्षाणामेकवाक्यत्वे हि स तथा स्यात् । अथ581 प्राथम्याऽभा
वात्प्राप्तमित्येव नास्ति, कस्याऽनुवादः ? कथंचित्परिवृत्तिमात्रस्यौत्सर्गि
काऽप्रवृत्तप्रवर्त्ततालक्षणविधित्वाऽपवादसामर्थ्याऽभावात् । गुणश्रवणे हि
गुणविशिष्टकर्मविधिगौरवभयात्कर्माऽनुवादाऽपेक्षायां विपरिवृत्तेरुपकारः ।
यथा दध्ना जुहोत्यग्निहोत्रं जुहोतीति विहितहोमाऽनुवादेन दधिविधिपरे
वाक्ये । न च गुणाद्भेदः । समिदादिपदानां कर्मनामधेयानां गुणवचन
त्वाऽभावात् नामधेयानां च यजिसामानाधिकरण्येन तत्त्वात्तत्पारतन्त्र्येण
व्यवस्थानात् नेह कर्मभेदसाधनत्वमिति न संज्ञातो विधिभेदः । तस्मादन्य
परत्वाभावादज्ञातकर्मप्रतिपादनपरत्वात्कर्माण्ययमभ्यासो भावनाऽनुबन्ध
भूतानि भिन्दानो भावनामपि भिनत्तीति सिद्धम् ।


सम्प्रति सङ्ख्यातो भेदः प्रतिपाद्यते । तत्र तिस्र आहुतीर्जु होतीत्येतदु
दाहरणम् । तत्राऽयं विचार । किमाहुतिभावनेकैव विधीयते उत तिस्रः ? इति ।
277

तर्हि तत् । न । तस्मिन्नसति संख्यायामभ्यासेनापि संपत्तेः ।


कि प्राप्तम् ? जुहोतीत्यस्य विधायकत्वात्तस्य चैकधात्वर्थविषयभावनाऽभि
धायित्वादभ्यासस्य चाऽभावत्तिस्र इति चाऽऽहुतीरिति च बहुत्वसङ्ख्याया
जुहोतीत्येतद्विहितैकहोमाभ्यासेनाऽप्युपपत्तेरनुबन्धभेदाऽभावात् एकैव भावनेति
प्राप्तम् ।


एवं प्राप्तेऽभिधीयते—तिस्र आहुतीरिति स्वरूपपरत्वेऽपि सङ्ख्यातो
भेदः । एतदाकूतम् । भवेदेतदेवं यदि जुहोतीत्येतावन्मात्रं विधायकं स्यात् ।
अपि तु वाक्यार्थस्य विधिविषयत्वात् पदार्थमात्रेण व्यवहारात् पदार्थाऽभि
धानद्वारेण वाक्यमेव विधायकम् । तिस्र आहुतीर्जुहोतीत्येतच्च बहुत्वसङ्ख्या
युक्तमन्यतोऽप्रतीतं कर्मस्वरूपं विदधद् बहुत्वस्य नानात्वैकार्थसमवायनिय
मादेकस्मिंश्च तदनुपपत्तेरभ्यासाऽऽश्रयणे च जुहोतीति होमेनाऽभ्यासलक्षणा
पत्तेरनुबन्धभूतान् होमान् भिन्दत्तद्गोचरां भावनामपि भिनत्तीति सिद्धः
सङ्ख्यातो भेदः ।


भाष्यकारेण तु दुरुपपादतया भीतिं मन्यमानेन सप्तदशप्राजापत्यान्
पशूनित्युदाहृतमिति तदप्युपन्यस्तम् । तत्रेदं चिन्त्यते । किं प्रजापतिर्देवतैषा
मिति प्राजापत्या उत प्रजापतिर्द्देवताऽस्येति ? तत्र यदि कृतैकशेषस्य तद्धि
तोत्पत्तिर्यथा पूर्वः पक्षस्तथा सति सप्तदशपशूनामेको देवतासम्बन्ध इत्ये
कत्वाद्यागस्यैकैव भावना । अथ कृते तद्धिते पश्चादेकशेषः, यथा परः पक्षः,
तथा सति प्रजापतिपशुसम्बन्धानां बहुत्वात्ताबन्तो यागा इति तावन्त एव
भावनाभेदा भवन्ति । तत्र किं प्राप्तम् ? कृतैकशेषस्य तद्धितसम्बन्ध इति ।
तथा सत्येकपूर्वं कल्प्येतैकत्वात् कर्मणः । कर्मभेदे तु बहून्यपूर्वाणि
कल्प्येरन्निति ।


एवं प्राप्तेऽभिधीयते—सप्तदशेति स्वरूपरत्वेऽपि सङ्ख्यातो भेदः ।
इदमत्राकूतम् । औत्सर्गिकत्वादेकत्वसङ्ख्यायाः प्रजापतिर्द्देवताऽस्येत्यपि
स्फुरति, अनेकाऽपूर्वकल्पनाभयाच्चैषामित्यपि । तदस्मिन्संशये प्रकृतिवद्विकृतिः
कर्त्तव्येत्यर्थापत्तिपरिकल्पिताद्वाक्यशेषान्निर्णये सति अस्येत्येतदेव युक्तं नैषा
मिति । तथा हि । प्रकृतावग्नीषोमीये पशावेकादशाऽबदानानि विहितानि,
तत्र चावत्तहृदयाद्यवदानद्वारेण पशोः साधनत्वमिति स्थितम्, तदिह प्रकृति
वदिति वचनेन प्रापयितव्यम्, तत्र यदि सप्तदशपशुद्रव्यक एको यागः
तदाऽयमेकादशकोऽवदानगण एकस्मिन्यदि क्रियेत स एवैको यागसाधनमिति
षोडश पशवो व्यर्था भवेयुः । अथ व्याराज्य क्रियेत तथाप्येकादशकोऽवदा
नगण एकादशपशून् व्याप्नोतीति षट् परे व्यर्थाः स्युः । न च प्रत्येकं सर्वेषु
278

गुणोऽपि पूर्वसंयोगात् विनियोगमात्रपरतां निवारयंस्तत्परतामेवाऽऽ
वहति ।


पशुष्ववदानगण इति युक्तम् । यागसाधनीभूतस्याऽवदानविधानात् । इह च
सप्तदशानां साधनत्वं न582 प्रत्येकं तदभावात् । प्रतिपशु तु यागभेदे प्रत्येकमव
दानगण उपपद्यत इति तद्धितान्तस्य पश्चादेकशेष इति सङ्ख्यातोऽनुबन्धभेदा
द्भावनाभेद इति सिद्धम् । ननु यदि स्वरूपपरत्वेऽपि सङ्ख्यात एव भेदः,
अकारणं तर्हि स्वरूप583परत्वम् । उत्तरम्—न, तस्मिन् स्वरूपपरत्वे असति
सङ्ख्यायाम् अभ्यासेनापि सम्पत्तेर्यत्परः शब्दः स शब्दार्थ इति स्वरूपपरत्वं
चेन्न स्यात् न स्वरूपं शब्दार्थो भवेत् । ततश्चाऽभ्यासेनापि सङ्ख्या सम्पद्येत ।
होमावच्छिन्नभावनास्वरूपप्रतिपादनपरत्वे तु तिस्र आहुतीर्जुहोतीत्यस्य
तस्यैवाऽभिधेयत्वात् तत्परत्वाच्छब्दस्य अभ्यासस्य च ततोऽन्यत्वात् तल्लक्ष
णायां स्वरूपपरत्वं सति सम्भवे शब्दो न जह्यात् । तस्मात्स्वरूपपरत्वस्याऽ
भ्यासलक्षणनिराकरणद्वारेणास्ति संख्याहेतुकेऽपि भेदे न रूपयोग इत्येवार्थः584


पूर्वकर्माऽसम्भविनो गुणादपि भेद इत्याह—गुणोऽपीत्यादिनाऽऽवह
तीत्यन्तेन । इदमाम्नायते । तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षेति ।
अत्र वैश्वदेव्यामिक्षेति च द्रव्यदेवतासम्बन्धाऽनुमितो यागो विधीयते । तद
नन्तरं चेदमाम्नायते वाजिभ्यो वाजिनमिति । तत्र सन्दिह्यते । किं पूर्वस्मि
न्कर्मणि वाजिनं गुणो विनियुज्यते, उत कर्मान्तरं द्रव्यदेवताविशिष्टं विधी
यते ? किं प्राप्तम् ? द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधौ विधिगौरवप्रस
ङ्गात्कर्मान्तराऽपूर्वकल्पनागौरवप्रसङ्गाच्च न कर्मान्तरम्, अपि तु पूर्वस्मिन्
कर्मणि वाजिनद्रव्यनियोग इति । न चोत्पत्तिशिष्टाऽऽमिक्षागुणाऽवरोधात्तत्र
वाजिनमलब्धाऽवकाशं कर्मान्तरं गोचरयतीति साम्प्रतम् । उभयोर्वाक्ययोः
समसमयं प्रवृत्तेः आमिक्षावाजिनयोरुत्पत्तौ समं शिष्यमाणत्वात् न उत्पत्ति
शिष्टत्वमामिक्षायाः सम्भवति । ततः कथमेतया विरुध्यते वाजिनम् ? न च
वैश्वदेवीत्यत्र श्रौत आमिक्षासम्बन्धो विश्वेषां देवानां वाजिभ्यो वाजिनमिति
वाजिनसम्बन्धाद्वाक्यगम्याद् बलीयानिति वाच्यम् । उभयोरपि पदान्तर
सापेक्षप्रतीतयोर्वाक्यगम्यत्वस्याऽविशेषात् । न खलु वैश्वदेवीत्युक्ते विनाऽऽमि
क्षापदमामिक्षामध्यवस्यन्ति श्रोतारः । भवतु वा श्रौतत्वं तथापि वाजिनम्
इति पदं वाजमन्नमामिक्षा तदेषामिति व्युपत्त्या तत्सम्बन्धिनो विश्वान्
279

संज्ञाऽपि पूर्वबुद्धिविच्छेदेन सहस्रदक्षिणत्वादिगुणविनियोगमात्र
विरोधेन अपूर्वबुद्धिप्रसूता585 च तदेवानयति ।


देवानाह । ततश्चाऽऽमिक्षासम्बन्धोपजीवनेन विश्वेभ्यो देवेभ्यो वाजिनं विधी
यमानं नाऽऽमिक्षया बाध्यते अपि तु तया सह समुच्चीयत इति न कर्मान्तरम्,
किं तु पूर्वस्मिन्नेव वाजिनगुणविनियोग इति प्राप्तम् ।


एवं प्राप्तेऽभिधीयते—गुणोऽपि पूर्वसंयोगात्586 विनियोगमात्रपरतां
निवारयंस्तत्परतामाबहतीति । इदमत्राकूतम् । भवेदेतद् यदि वैश्वदेवोति
तद्धितश्रुत्या नाऽऽमिक्षाऽभिधीयेत, तद्धितस्य त्वस्येति सर्वनामार्थे स्मरणात्सं
निहितस्य च विशेषस्य सर्वनामार्थत्वात् तत्रैव तद्धितस्यापि प्रवृत्तिर्न विश्वेषु
देवेषु न सत्सम्बन्धे नापि तत्सम्बन्धमात्रे । नन्वेवं तर्हि कस्माद्वेश्वदेवीशब्द
मात्रादेवाऽऽमिक्षां न प्रतीमः, किमिति वाऽऽमिक्षापदमपेक्षामहे ? तद्धितान्तस्य
पदस्याऽभिधानाऽपर्यवसानान्न प्रतीमः, तत्पर्यवसानाय चापेक्षामहे । अवसिता
भिधानं हि पदं समर्थमर्थधियमाधातुं संनिहितविशेषाऽभिधायि तत्संनिधिम
पेक्षमाणं तत्संनिधापकमामिक्षापदमपेक्षत इति । कुत आमिक्षापदादेव वैश्वदेवी
पदादामिक्षाप्रत्ययप्रसङ्गः, कुतो वा तदनपेक्षा ? अतश्च सत्यामपि पदान्तरा
ऽपेक्षायां यत्पदमेव पदान्तराऽनपेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभाविपदावऽग
तत्वाच्छ्रीतं बलीयश्च । यत्तु पर्यवसिताऽभिधानपदाऽभिहितपदार्थाऽवगमनं
च रमप्रतीतबावयाऽबगम्यं दुर्बलं चेति तद्धितश्रुत्याऽवगतामिक्षालक्षणगुणाऽव
रोधात्पूर्वकर्माऽसंयोगि बाजिनं तत्र स्वविनियोगं विनिवारयत् स्वगोचर
कर्मान्तरस्वरूपविधानपरतामेवावहति । न च नित्याऽवगतनिरपेक्षसाधन
भावाऽऽमिक्षा बाजिनेन सह विकल्पसमुच्चयौ सहते । न चाऽश्वत्वे निरुढ
वृत्तिर्वाजिशब्दः कथंचिद्योगेन सापेक्षवृत्तिर्विश्वेषु देवेषु व्याख्यातुमुचितः ।
प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्य एव न त्वविषयत्वात्प्रमाणस्येति
सिद्धो गुणाद्भेदः ।


उद्देशक्रमस्याऽविवक्षित्वात् तदनुरोधेग सम्प्रति संज्ञाभेदमाह—संज्ञा
पीत्यादिना, नयतीत्यन्तेन । अथैष ज्योतिरथैष विश्वज्योतिरेतेन सहस्र
दक्षिणेन यजेतेति । तत्र संदेहः । किं यजेतेति संनिहितज्योतिष्टोमाऽनुवादोऽयं
सहस्रदक्षिणलक्षणगुणविधानायाऽथ वा गुणविशिष्टं कर्मान्तरं विधीयते ?
इति । किं प्राप्तम् ? ज्योतिष्टोमस्य प्रकरणाद् गुणमात्रविधौ लाघवात्
ज्योतिःशब्दस्य च वसन्ते वसन्ते ज्योतिषेति ज्योतिष्टोमे प्रयोगदर्शनात्
नामैकदेशेन च नामोपलक्षणस्य लोके सिद्धत्वात् भीमसेनोपलक्षणभीमशब्द
280

प्रकरणान्तरमपि अन्यबुद्धिविच्छेदात्तात्पर्य्यायैव व्याप्रियते ।


वत्, अथशब्दस्य चाऽऽनन्तर्यार्थत्वात् असम्बन्धे च तदनुपपत्तेर्द्वादशशतदक्षि
णायाश्चोत्पत्त्यशिष्टत्वात् तथा च समशिष्टतया तथा सहाऽस्य विकल्पो
पपत्तेः प्रकृतस्यैव यागस्य सहस्रदक्षिणलक्षणगुणविधानार्थमनुवादोऽयं न
कर्मान्तरमिति प्राप्ते उच्यते—


संज्ञाऽपि पूर्वबुद्धिविच्छेदेन सहस्रदक्षिणत्वादिगुणविनियोगमात्रविरो
धेनाऽपूर्वबुद्धिप्रसूता च तदेवाऽऽनयति । अयमर्थः । भवेत्पूर्वस्मिन् गुणविनि
योगो यदि तदेव प्रकरणं स्यात्, विच्छिन्नं तु तत् । तथा हि । संनिधावपि
पूर्वाऽसम्बद्धार्थ संज्ञान्तरं प्रतीयमानं पूर्वकर्म्मबुद्धिं व्यवच्छिनत्ति, अपूर्वबुद्धिं
च प्रसूत इति लोकसिद्धम् । न जातु देवदत्ताय देहि गाम् अथ देवाय स्वर्ण
मिति देवशब्दादपि देवदत्तं स्वर्णभाजमवगच्छन्ति जनाः । तथा चोपरिष्टा
द्यजेतेति श्रूयमाणमप्यसम्बद्धार्थशब्दव्यवायात् तद्बुद्धिमनादधत्तत्र गुणविनि
योगमात्रासमर्थं कर्मान्तरमेव गुणविशिष्टं विधत्ते । न चैकत्राऽनुपपत्त्या कथं
चिल्लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्यत्रापि सति सम्भवे तत्रैव
प्रवर्त्तनीयः । न जातु गङ्गायां घोष इत्यत्र गङ्गाशब्दो जघन्यवृत्तिरिति
गङ्गायां मत्स्य इत्यत्रापि तथा । एवं चाथऽशब्दोऽधिकारार्थः प्रकरणान्तर
तामेव द्योतयिष्यतीत्येषशब्दश्चाऽधिक्रियमाणपरामर्शायोपपद्यत इति सिद्धः
संज्ञान्तराद्भेदः ।


सम्प्रति प्रकरणाद्भेदमाह—प्रकरणान्तरमिति । कुण्डपायिनामयने
मासमग्निहोत्रं जुहुतीति समाम्नायते । तत्रैवं विचारणा, किमयं नैयमिक
मग्निहोत्रमनूद्य मासलक्षणो गुणो विधीयते, उत कर्मान्तरमेव ? तत्राऽग्नि
होत्रशब्दस्य नैयमिकाऽग्निहोत्रवचनत्वात्कर्मान्तरे चाऽप्रसिद्धेस्तद्वाचकत्वे
चान्याय्याऽनेकार्थत्वापत्तेः लक्षणायां587 च सति सम्भवे श्रुतिपरित्यागप्रसङ्गात्
जुहुतीति च होमत्वसामान्यमात्राऽनुबादसम्भवेन विशेषाकाङ्क्षायामग्निहोत्रेण
विशेषणेऽपि हविषेवार्त्तेरवाक्यभेदात् जुहुतीति च कर्तृबहुत्वेऽपि कर्मणस्ताद
वस्थ्येन प्रत्यभिज्ञानाऽविनाशात्तत्रापि च नैयमिके यावज्जीवश्रुतिविरोधेन
मासपदार्थेऽन्वयाऽनर्हतया588 सायंप्रातर्निर्वर्त्तनीयकाम्याग्निहोत्राऽनुबादेन
तदभ्यासस्य मासविधि589रिति प्राप्ते उच्यते । प्रकरणान्तरमन्यबुद्धिव्यवच्छेदा
त्तात्पर्यायैव व्याप्रियते । इदमत्राकूतम् । स्यादेतदेवं यदि कर्मणि कालो
281

सन्निधी तु तदविच्छेदान्न तात्पर्य्यमित्यविच्छेदः । एवं च कर्म्मणो


विधीयेत । न त्वसावनुपादेयतया विधानमर्हति, किं तु काले कर्म विधेयम्,
विधेयं चेत् कथं नाऽन्यत् ? अप्राप्तगोचरत्वाद्विधेः । सायंप्रातरग्निहोत्रं
जुहोतीत्यत्राप्ययं प्रसङ्ग इति चेत् न । तत्प्रकरणवर्त्तितया स्फुटतरेणाऽग्नि
होत्रप्रत्यभिज्ञानेनैत्सर्गिककर्मस्वरूपपरताऽपवादेन सायमादिविनियोगमात्र
परत्वात्तस्याः । अस्य तु प्रकरणान्तरसमाम्नायेन590 तद्बुद्धिविच्छेदादपवादा
ऽभावेनौत्सर्गिकाऽप्राप्तेः कर्मस्वरूपविषयत्वस्याऽपनेतुमशक्यत्वात् नाम्नश्च
विधिविषया591ऽवच्छेदकतया विधीयमानबहुकर्तृकपूर्वाऽपरभूताऽख्याताऽर्थ
प्रत्यभिज्ञापनाऽसामर्थ्यातदनुरोधेन व्यवस्थितेर्मुख्यतया च परशब्दस्य परत्र
वृत्तेरनुपपत्तेरनुरूपकर्मान्तराऽपेक्षितनैमित्तिकाऽग्निहोत्रधर्मसंपत्त्यै जघन्याऽपि
वृत्तिरुपपत्स्यते । तस्मात्प्रकरणान्तरमपि विधीयमानात् कर्मणो यदन्य
द्विहितं तद्बुद्धिविच्छेदाद्धेतोस्तात्पर्याय तदेव कर्मस्वरूपं परं प्रधानं यस्य
विधिवाक्यस्य तत्परं तस्य भावस्तत्त्वं तस्मै व्याप्रियते इति सिद्धं कर्मान्तर
त्वमिति ।


यत्र तु न प्रकरणान्तरत्वमेवंविधे विषये तत्र न कर्मस्वरूपे तात्पर्यम्,
अपि तु विधियोगमात्रपरतैवेत्याह—सन्निधौ तदविच्छेदात् प्रत्यभिज्ञाना
ऽविच्छेदात् न तात्पर्य न स्वरूपपरत्वमित्यविच्छेदो विनियोगमात्रपरत्वम् ।
तद्यथा अवेष्टिं प्रकृत्येदमाम्नायते एतयाऽन्नाद्यकामं याजयेदिति । तत्र संदेहः ।
किमवेष्टिः कर्मान्तरमेतत्फलं प्रति विधीयते उत फले विनियोगमात्रमेतत् ?
इति । किं प्राप्तम् ? फलस्योद्देश्यतया तद्विधानाऽनुपपत्तेस्तत्र कर्म विधा
तव्यम् । द्वयोरुद्देश्ययोर्मिथः संबन्धाऽभावात् । विधीयते चेत् कर्मान्तरमिति
प्राप्तेऽभिधीयते । सत्यमप्रत्यभिज्ञायामेवमिह त्ववेष्टिसंनिधौ तत्पाठात्
स्फुटतरं तत्प्रत्यभिज्ञानमपवादकमौत्सर्गिककर्मस्वरूपपरत्वं विघटयद्वि
नियोगमात्रपरतामापादयतीति सिद्धमस्य प्रकरणान्तरप्रत्युदाहरणत्वमिति
दर्शिता षट्प्रमाणा कर्मस्वरूपपरतायाम् ।


यद्येपा कर्मस्वरूपपरत्वप्रतिपादनी कथं तर्हि भेदो लक्षणार्थः ? इत्यत
आह—एवं च कर्मणो विधेयत्वं तद्भेद उपोद्धातः । यद्यपि भेद एव
लक्षणार्थः, तथाप्यस्यैव स्वरूपपरत्वप्रतिपादनमन्तरेणाऽशक्या प्रतिपत्ति
रित्युक्तम् । अतः प्रकृतभेदसिद्ध्यर्थमुपोद्घातः षट्प्रामाण्याः स्वरूपपरत्वं
बोधयन्नधिकरणसिद्धान्तन्यायेन भेदप्रतिपाद्यत इति भेदोऽविलक्षणार्थः ।


282

विधेयत्वं तद्भेदोपोद्धातः । विनियोगपरता तु तृतीये वक्ष्यते । न हि श्रुत्यादि
मात्रात्तादर्थ्यमित्युक्तम् । न चाऽनाश्रिताऽनुष्ठानं तत् । अनुष्ठानं च विधेः ।
तदपि तर्हि विवक्षितम् । सत्यम् । प्रयोगविधेस्तत्सिद्धेर्विनियोगमात्रपरमेतत् ।


एवं तावदुत्पत्त्यर्थतां विधेर्द्वितीयाध्यायगोचरं दर्शयित्वा इदानीं
विनियोगार्थतां तृतीयाध्यायविषयमादर्शयति—विनियोगपरता तु विधे
स्तृतीयलक्षणे चिन्त्यते । ननु चिन्त्येतैवं यदि विधिर्विनियोजकः स्यात् । न
त्वयं तथा, श्रुत्यादीनामेव विनियोजकत्वात् । उक्तं हि श्रुत्यादीनि च
विनियोगे कारणानीत्यत आह—न हि श्रुत्यादिमात्रात्तादर्थ्यमित्युक्तम् ।
न खल्वत्र संबन्धमात्रं चिन्त्यतेऽपि तु पारार्थ्यम्, यथाह अथातः शेषलक्षणं,
शेषः परार्थत्वादिति । न च तच्छ्रुत्यादिमात्रगोचरो ग्रामं गच्छन् वृक्षमूला
न्युपसर्पति । प्रयाजशेषेण हवींष्यभिधारयतीत्यादिषु तेषां दृष्टव्यभिचार
तया परार्थत्वं प्रति प्रामाण्याऽभावात् । तथा च ब्रीहीनवहन्तीत्यादावपि
भावना स्वभावेन भाव्यमपेक्षमाणापि समानपदोपादानाऽवघातत्यागेन ब्रीहि
रूपं गृह्णीयात् । दवीयसी त्वस्याऽपूर्वसाधनभावावस्था तपस्विनीति कर्तृ
समीहितसाधनतात्मा विधिरवहन्त्यादौ प्रतीयमानः समीहितं भाव्यमुपस्था
पयत्संनिहितमप्यसमीहितत्वादवघातं हित्वा व्रीहीनुपसर्पयति । तानपि
चोपसृत्य तद्रूपस्याप्यसमीहितत्वात्तन्मात्रेऽपर्यवस्यत्समीहितोपायक्रतुसाधनी
भूतपुरोडाशप्रकृतित्वाऽवस्थामस्याऽवश्यमालम्बते, तत्साधनत्वं चाऽवघा
तस्याऽबगमयति । एवं च यवेष्वप्यौपदेशिक एवाऽवघातः सिद्धो भवति ।
साधनीभूतपुरोडाशप्रकृतित्वस्योभयत्राऽविशेषात् । तद्विधौ सति तादर्थ्यं न
श्रुत्यादीनामित्युक्तमधस्तात् इत्यर्थः ।


ननु मा भूच्छ्रुत्यादिमात्रात्तादर्थ्यं प्रधानविधिरेवत्ववघातादिषु प्रत्य
भिज्ञायमानो विनियोगसिद्ध्यन्यप्रयोजनत्वाऽभावात्साक्षाद्विध्यविषयानप्यपूर्व
साधनीभूतक्रत्वपेक्षितानन्तरादृश्यमानतुषविमोचनलक्षणकार्यतया तद्विषया
ऽनुप्रवेशिनोऽवघातादीनैदमर्थ्यं नयन् तत्सिद्धार्थतयोपादीयमानतया विधास्य
तीति कृतमवघातादिष्विवान्तरविधिनेति शङ्कामपनेतुमाह—न चाऽनाश्रिता
ऽनुष्ठानं तत्तादर्थ्यम् । न खल्ववघातादय इत्येव प्रधानार्थाः किं तु तदर्थम
नुष्ठीयमानाः । कस्मात् ? तादर्थ्यमनुष्ठानमात्रं श्रिताः ।


अस्त्वेवं तथापि प्रकृते किमायातम् ? इत्याह—अनुष्ठानं च विधेः ।
साक्षादवहन्तिविषयाऽवान्तरविधेः । अत्रेदमाकूतम् । अपूर्वविधिपक्षे हि
सर्वेषां प्रक्रिया घटितापि, न त्वपूर्वविधिरिति निवेदितमधस्तात् नियोग
283

यथोक्तम् एवं सत्यङ्गविधिरनुवादः, न चाऽविहितमङ्गं भवतीत्यङ्गत्वाय
विधातव्यमिति ।


परीक्षायाम् । कर्तुरपेक्षितोपयतया तु विधौ सर्वमिदमिन्द्रजालप्रतिमम् ।
न हि प्रधानविधिप्रत्यभिज्ञानमवहन्त्यादिषु समिदादिष्विव समस्ति । न
खलु य एव दर्शपूर्णमासयोः समीहितं फलं प्रति साधनताविधिः स एवाऽव
हन्त्यादीनामपि समीहितं फलवत्करणोपकारं प्रति साधनता विधिः संभवति ।
परस्परपरिहारस्थितिलक्षणविरोधात् । तद्यदि प्रधानविधिरभ्युपेयेताऽव
हन्त्यादिषु ततोऽवहन्त्यादीनामाग्नेयादीनामिव प्रधानभावापत्तेर्न प्रधानार्थता
लक्षणं शेषत्वं स्यादिति तत्सिद्ध्यर्थमवान्तरविधिरवघातादिषु समिदादिष्वि
वाऽभ्युपगन्तव्यः । एवं नाऽबहन्त्यादीनामपि साक्षाद्विधिगोचरतया विधेयत्वं
न पुनः कथंचिद्विधिसिद्ध्यर्थतयोपादीयमानतया कल्पितं भविष्यति । न च
यस्य सिद्धि592रेव प्रयोजनं स विषय इत्यपि युक्तम्, अस्मन्मते विषयैकदेशेऽप्य
प्रवृत्तेः विरुद्धतयाऽस्य तल्लक्षणत्वाऽयोगात् । तथा हि । प्रधानस्यापि न
विधिसिद्धिमात्रमपि प्रयोजनम्, अपूर्वाऽवान्तरव्यापारस्य तस्य फलसिद्धि
प्रयोजनत्वात्प्रागेव पुनरेवकारार्थः । तस्मात् विधिविषयतया समिदादेरव
घातादीनामविशेषेऽप्यपूर्वान्तरव्यापारयोगलक्षणो593 विशेषोऽवगन्तव्यः । इद
मेव च विशेषमाह स्म महर्षिः तानि द्वैधमिति । तेनाऽनुष्ठानाऽवगमाद्विधि
मन्तरेण च तदनुपपत्तेरवघातादिषु चाऽवान्तरविधिसिद्धिः ।


यद्येवं तदप्यनुष्ठानमपि तर्हि विवक्षितं, तथा च ब्रीहीनवहन्तीत्यादिषु
व्यवस्थिताद्विपरीतता व्याहन्येत । उत्तरम्—सत्यम् । प्रयोगविधेः पौर्णमास्यां
पौर्णमास्यां यजेतेत्यादेस्तत्सिद्धेः अनुष्ठानसिद्धेः विनियोगमात्रपरमेतत्
ब्रीहीनवहन्त्यादिवाक्यम् । मात्रग्रहणं च शङ्कितत्वात् प्रयोगं व्यवच्छिनत्ति, न
पुनरुत्पत्तिम् । व्यवस्था पिततद्विधिपरत्वव्याहतितादवस्थ्यात् । एददुक्तं भवति ।
सर्वस्यैव विधेश्चातूरूप्यान्नोत्पत्तिविनियोगपरताऽपि तु विधिवाक्यनान्तरीय
कतया प्रयोगः प्रतीयमानोऽन्यतस्तत्सिद्धेरविवक्षितोऽस्ति । ननु नास्ति, अस्ति
चेत्कथमवान्तरश्रुत्यादीनि च विनियोगे कारणानीत्यत आह—न हि श्रुत्यादि
मात्रात्तादर्थ्यमित्यविधौ न प्रमाणमिति सिद्धाववघातादिष्ववान्तरविधिः ।
तत्राऽवहन्त्यादौ सत्यबान्तरविधावन्यतः प्रयोगसिद्धेः तदविवक्षेत्यत्राऽऽवार्य
वचनमुपनस्यति—यथोक्तम् एवं हि सत्यङ्गविधिरनुवादः प्रयोगस्येति
तस्याऽन्यतः सिद्धेरवधाताद्यङ्गविनियोगाय त्ववान्तरविधिरास्थातव्य इति ।


284

तत्र श्रुत्यादिनिबन्धनत्वाद्विनियोगस्य प्रवर्त्तनमात्रत्वाद्विधेर्द्रव्यादिष्वेव
शेषत्वमिति विधिरविनियोजक इति पूर्वपक्षयित्वा प्रवर्त्तनारूपमप्यविनियो
जकत्वे दुर्ल्लभमिति । असाधकं तु तादर्थ्यादिति वक्ष्यमाणरीत्या विनियोग
शक्तिरुक्ता ।


आचार्यवचनमेव पठति—न चाऽविहितमङ्गं भवतीति अङ्गत्वाय
विधातव्यमिति । तत्र भगवती महर्षेरथातः शेषलक्षणमित्युपक्रम्य प्रथममेव
बादर्यधिकरणं प्रणयतो विध्यधीनमेव पारार्थ्यं लक्षणार्थश्च संमतमित्याह—
तत्रेत्यादिनोक्तेत्यन्तेन । अत्र दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमाद्यमुदा
हरणम् । इह हि स्वर्गस्तत्का श्च यागश्चाऽवगम्यते । तेषामन्योन्यस्य शेष
शेषिभावोस्ति न वेति विचार्यते । तत्र श्रुत्यादिनिबन्धनत्वाद्विनियोगस्य ।
तथा हि ब्रीहीनिति द्वितीयाश्रुतिरीप्सिततमत्वं ब्रीहीणामभिदधती तादर्थ्य
प्रोक्षणलक्षणस्य संस्कारस्याऽवगमयति । एवमेकहायन्येति चारुणयेति च
द्रव्यगुणयोः क्रियां प्रति तादर्थ्यं करणविभक्तिरिति युज्यते द्रव्यगुणसंस्काराणां
शेषत्वं प्रमाणसद्भावात् । यागस्वर्गतत्कामानां तु शेषत्वेन श्रुत्यादीनामन्य
तमत्प्रमाणमस्ति ।


ननु मा भूवन्नन्यानि प्रमाणं विधिस्तु भविष्यतीत्यत आह प्रवर्त्तना
मात्रत्वाद्विधेः । विधिश्रवणसमनन्तरं पुरुषप्रवृत्तिदर्शनात् । प्रवर्त्तनामात्रं
विधिरित्यस्ति प्रमाणम्, न पुनरयं विनियोजक इति । तस्माद् द्रव्यादिष्वेव
शेषभावो न स्वर्गयागपुरुषेष्विति विधिरविनियोजक इति पूर्वपक्षयित्वा
प्रवर्त्तनारूपमपि अविनियोजकत्वे दुर्लभमित्यसाधकं तु तादर्थ्यादिति वक्ष्य
माणनीत्या विनियोगशक्तिरुक्ता विधेः । एददुक्तं भवति । सत्यं प्रवर्त्तनारूपो
विधिः । तद्रूपतैव तस्य विनियोजकत्वमन्तरेण दुर्लभा । न खलु कर्त्रपेक्षितो
पायत्वमन्तरेण प्रयोजकत्वमिति निवेदितमधस्तात्, वक्ष्यामश्चात्रैव व्याच
क्षाणाः स्वर्गकामाधिकरणमसाधकं तु तादर्थ्यादिति । एवं चेत्स्वर्गकामो
यजेतेति लिङो विध्युपरक्ता भावना गम्यमाना तदुपरागवशादेव समानपदो
पादानमपि दुःखाकरं कर्मकर्तृसमीहाऽनास्पदत्वादपहाय भिन्नपदोपादानमपि
पुरुषविशेषणमपि समीहिततत्वाद्भाव्यस्वर्ग गृह्णीयात् । लब्धसमीहितभाव्या
चोपायमपेक्षमाणा विधिवशादेव समीहितोपायतायां कर्म निवेशयतीति कमणः
फलार्थत्वं विनियोगं कोऽन्यो विधेर्विधातुमर्हति । तदिदमुक्तं कर्माण्यपि
जैमिनिः फलार्थत्वादिति । स एव च कर्तृसमीहितोपायतारूपः फलगोचरां
कर्तृसमीहामुद्वहन् फलस्य चाऽकर्तृतायां समीहाऽनुपपत्तेस्तादर्थ्यमवबोधयति ।
न जातु कश्चिच्चेतनः कामयते स्वर्ग आत्मानं लभतामिति, अपि तु मदनु
285

विधिश्चेद्विनियोजकोऽकारणं श्रुत्यादीनीत्याशङ्क्योत्तरत्र श्रुत्यादि
सापेक्षत्वमभिहितम् ।


चतुर्थे त्वनुष्ठानाङ्गताऽङ्गपरिमाणचिन्ता ।


कथम् ? 594क्रतुविध्यनुष्ठानाऽधीनः क्रत्वर्थः, पुरुषेच्छानिबन्धनप्रवृत्तिः


कूलो भवेदिति । अनुकूलवेदनीयतैव हि काम्यानां काम्यता, प्रतिकूलस्वरूप
वेदनीययोर्द्विषोपेक्षाऽऽस्पदत्वात् । अतः फलस्यास्ति पुरुषं प्रति ऐदमर्थ्यम् ।
तदुक्तं फलं च पुरुषार्थत्वादिति । एवं स एव विधिः कर्त्रंशमुद्वहन् यस्यैव फलं
प्रति प्राधान्यम् अधिकारिता पुरुषस्य तस्यैव तदुपाये कर्मणि कर्तृतया
कारकतया कर्म प्रति पारार्थ्य प्रतिपादयति । तदेतदुक्तं पुरुषश्च कर्मार्थत्वा
दिति । तस्मान्महर्षेरपि संमतमेतदिति सिद्धम् ।


नन्वेवमेतेनैवाधिकरणेनाऽऽरब्धेन विनियोगस्य विचारितत्वात्
लक्षणार्थपरिसमाप्तेर्व्यर्थ उत्तरः प्रपञ्च इत्याशङ्कामपनयति—विधिरित्या
दिनाऽभिहितमित्यन्तेन । अयमर्थः । सत्यमनेन विधिनिबन्धनो विनियोगो
विचारितो न त्वेतावता लक्षणार्थपर्यवसानम् । उपरितनस्याशङ्कोत्तरत्वात् ।
तथा हि । विधिश्चेत् विनियोजकः तत एव विनियोगसिद्धेः श्रुत्यादीनां च
सम्बन्धमात्रहेतुत्वात्तादर्थ्य प्रति व्यभिचारादकारणं तानीति शङ्कितम् ।
तत्रोत्तरम् । सत्यं, विनियोजको विधिस्तथापि नाऽसहायो विनियोक्तुमुत्सहते ।
न जातु विनियुञ्जानोऽपि विधिः प्रोक्षतीति च ब्रीहीनिति सिद्धाऽनुगुणत्वं
श्रुतिमन्तरेण ब्रीहिषु प्रोक्षणं यजेतेति च पशुकाम इति विधिः पूर्वसिद्धाऽनु
गणत्वमन्तरेण पशुफलयागम् अभिघारयति च प्रयाजशेषेणेति विपरीतमपि
श्रुतिमन्तरेण प्रयाजशेषेऽभिधारणं विनियोक्तुमर्हति । तस्माद्विनियोजकोऽपि
श्रुत्यादीन्सहायतयाऽपेक्षत इति तदपेक्षोत्तरेण प्रपञ्चेन प्रतिपादितेति सिद्ध
मर्थवत्त्वम् ।


एवं तृतीये श्रुत्यादिसहायविनियोगं व्युत्पाद्य तदङ्गभावे सिद्धे
चतुर्थेऽनुष्ठानगताङ्गपरिमाणचिन्ता । अयमर्थः । प्रवर्त्तनात्मकत्वाद्विधेरनुष्ठा
पकत्वं प्रसिद्धं लोकवेदयोरिति तत्स्वरूपमविचारणीयम् । अतोऽनुष्ठान
गताऽङ्गपरिमाणचिन्ताऽधिक्रियते कियन्त्यङ्गानि विधिनाऽनुष्ठाप्यन्ते कियन्ति
निमित्तान्तरादित्येतावतापि विध्यधीनमनुष्ठानं चिन्तितं भवत्येव ।


नन्वथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासेति प्रतिजानानः सूत्रकारः क्रत्वर्थ
पुरुषार्थचिन्तामध्यायार्थमाह नाऽनुष्ठानगताङ्गपरिमाणचिन्तामित्याशय
286

पुरुषार्थः । तत्र कस्य क्रतुविधितोऽनुष्ठानम्, कियत्यनुष्ठापनव्यापारः क्रतुविधेः,
कस्य वाऽनपेक्षिततद्विधिनिमित्तान्तरतः पुरुषस्येति प्रयोजकाऽप्रयोजकचिन्ताऽपि
क्रत्वनुष्ठानविधिव्यापारपरिमाणमवधार्य्यते ।


तथाहि । आमिक्षार्थत्वेन चातुर्म्मास्यप्रयोगविधिर्द्दध्यानयनमनुष्ठा-


वानाक्षिपति—कथम् ? उत्तरम्—क्रतुविध्यधीनाऽनुष्ठानः क्रत्वर्थः ।
पुरुषेच्छानिबन्धनप्रवृत्तिः पुरुषार्थः । क्रतुना हि विधिविषयेण विषयी
विधिरूपलक्ष्यते तेनार्थ्यमानानि अनुष्ठाप्यमानानीति तस्यार्थः । ततो विध्य
धीनोऽनुष्ठानो भवति क्रत्वर्थः । एवं पुरुषेणापि स्वसंबन्धे निमितान्तरं वा
विधेरन्यदुपलक्ष्यते तेनार्थ्यमानान्यनुष्ठाप्यमानानीति तस्यार्थः । ततः
पुरुषेच्छानिबन्धनप्रवृत्तिः पुरुषार्थः ।


सूत्रपदार्थ व्याख्याय चिन्तायास्तदारूढतामाह—तत्र कस्य क्रतु
विधितोऽनुष्ठानम् ? । एतदेव स्फोरयति—कियत्यङ्गजातेऽनुष्ठापनव्यापारः
क्रतुविधेः कस्य वाऽनपेक्षिततद्विधिनिमित्तान्तरतः पुरुषस्याऽनपेक्षितता ।
तद्विधिविषयं निमित्तान्तरं पुरुषसंबन्धि तस्मात् । अतो न प्रतिज्ञासूत्र
व्याधात इत्यर्थः । ननु मा भूत्प्रतिज्ञासूत्रव्याघातः, प्रयोजकाऽप्रयोजकचिन्ता
त्वनुष्ठानगताङ्गपरिमाणचिन्तया कथं न विरुद्ध्यते ? इत्यत आह—
प्रयोजकाऽप्रयोजकचिन्तयापि क्रत्वर्थाऽनुष्ठानविधिव्यापारपरिमाणमेवाऽव
धायते । क्रत्वनुष्ठाने यो विधिः तस्येयति व्यापारो नेयतीति व्यापार
परिमाणम्, तदेवाऽवधार्यते इत्यर्थः । तदवधारणमेव सोपपत्तिकमुदाहरति—
तथा हीति । चातुर्मास्येषु वैश्वदेवे समाम्नायते । तप्ते पयसि दत्यानयति सा
वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति । तत्रेते द्वे कर्मणी एकत्राऽऽमिक्षा
हविर्विश्वेदेवा देवता, अन्यत्र तु हविर्वाजिनं वाजिनो देवता । इह हि दध्या
नयनमवगतम्, तत्र संशयः । किमयं चातुर्मास्यप्रयोगविधिरुभयार्थमपि
दध्यानयनं प्रयोजयति, आहो स्विदामिक्षार्थमिति ? तदर्थमयं कारणसंशयः
किमामिक्षा दधिसंयुक्तं पय एव, किं वाऽर्थान्तरं पयसः ? इति । किं
प्राप्तम् ? रूपसंस्थानव्यपदेशलिङ्गभेदात्सेति च सर्वनाम्नोऽथैष ज्योति
रितिवद्वक्ष्यमाणाऽपेक्षयाऽप्युपपत्तेर्वाजिनबदर्थान्तरमामिक्षा दधिसंयुक्ता
त्पयसः । दध्यानयनात्पुनरेतदुभयमपि वाजिनमामिक्षा च निष्पद्यते । द्वयमपि
च चातुर्मास्यप्रयोगवचनगृहीतकर्मद्वयसाधनमिति मिथुनमपि चातुर्मास्य
विधिरविशेषेण प्रयोजयतीति प्राप्तम् । एवं प्राप्तेऽभिधीयते । आमिक्षार्थ
त्वेन चातुर्मास्यप्रयोगविधिर्दध्यानयनमनुष्ठापयति, न वाजिनार्थतया तदर्था
ऽनुनिष्पन्नस्यैव तदनुप्रवेशित्वात् । अयमभिसन्धिः । स्यादेतदेवं यद्यामिक्षा
287

पयति न वाजिनार्थतया, तदर्थाऽनुनिष्पन्नस्यैव तदनुप्रवेशित्वात् ।


एवं क्रयार्थानयननान्तरीयकस्य सप्तमस्य पदस्य । तथा पुरोडाश-


द्रव्यं न क्षीरजातीयकं भवेत्, सत्यपि तु रूपादिभेदे रसतः पयस्त्वजातेः
प्रत्यभिज्ञायमानत्वात् । आमिक्षापयोरूपसंस्थानव्यङ्ग्या हि जातिस्तद्भेदे
भिद्यते । इयं पुना रसविशेषव्यङ्ग्येति तद्भेदाऽभेदानुविधायिनौ भेदाभेदौ
भवितुमर्हतः । अत एव सत्यपि वारिसौवीरयो रूपाद्यभेदे रसभेदाज्जाति
भेदमध्यवस्यन्ति, श्रुतयोश्च पयसोः सान्द्रसान्द्रतरयोरपि रसतः प्रत्यभिज्ञा
नान्नाभिन्नजातीयतामवधारतन्ति लौकिकाः । एकजातीयत्वेऽपि च लिङ्गादि
भेदोपपत्तिस्तथा चाऽऽमिक्षा पय इति पयो वैश्वदेवं वैश्वदेवे पयसि च
दध्यानयनं विनियुक्तमित्यामिक्षायां विनियुक्तम्, विनियोगानुसारी च प्रयोग
इति चातुर्मास्यप्रयोगविधिरामिक्षार्थत्वेन दध्यानयनमनुष्ठापयति, न
वाजिनार्थत्वेन । तस्य भिन्नरसतया पयः प्रत्यभिज्ञानाऽनास्पदतया जात्यन्त
रस्य दध्यानयनविनियोगगोचरत्वात् । आमिक्षार्थदध्यानयनमनुनिष्पन्नस्य
तस्य तदनुप्रवेशित्वात् न पृथक् प्रयुक्तिरिति चातुर्मास्यविध्यनुष्ठापनव्यापार
परिमाणमेव तेन सिद्धं भवति ।


उदाहरणान्तरं समुच्चिनोति—एवमिति । ज्योतिष्टोमे श्रूयते ।
अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति, षट्पदान्यनुनिष्क्रामति
सप्तमं पदं गृह्णाति । यदि हविर्धाने प्रवर्त्तयेयुः तर्हि तेनाक्षमुपाञ्ज्युरिति ।
तत्र सन्देहः । सोऽयं ज्योतिष्टोमप्रयोगविधिः क्रयार्थ चाञ्जनसाधनसप्तम
पदपांसुग्रहणार्थ च किमेकहायन्यानयनमनुष्ठापयति, अथ क्रयार्थमेवेति ।
किं प्राप्तम् ? एकहायन्यानयनादुभयनिष्पत्तेः षट्पदान्यनुनिष्क्रामतीत्यस्य
क्रयवचनं पदपांसुवचनं चान्तरा समाम्नानादुभयत्र विनियोगाऽविशेषा
दुभयार्थः प्रयोजक इति प्राप्ते उच्यते । क्रयार्थाऽऽनयननान्तरीयकस्य
सप्तमपदस्य तदनुप्रवेशित्वादिति पूर्वेण पृथगनुष्ठानमिति च परेण सम्बन्धः ।
एतदुक्तं भवति । सिध्येदयं मनोरथो यदि पांसुग्रहणवाक्ये निरपेक्षैकहायनी
श्रूयेत । किं तु एकहायन्या सोमं क्रीणातीत्येतद्वाक्यगतायास्तस्याः सन्नि
धानात् बुद्धौ विपरिवर्त्तमानायाः पांसुग्रहणवाक्येन सम्बन्ध उपजीवनीयः ।
सन्निहिता च सोमक्रयार्थमिति तन्नान्तरीयकतया सप्तमस्य पदस्य क्रयार्था
नयनाऽनुप्रवेशित्वान्न पृथगनुष्ठानं ज्योतिष्टोमविधिना प्रयुज्यते इति
विध्यनुष्ठानपरिमाणसिद्धिः ।


उदाहरणान्तरमाह—तथेति । स्तो दर्शपूण्णमासौ, तत्रेदमाम्नायते
कपाले श्रपयतीति, पुरोडाशकपालेन तुषानुपवपतीति । अत्र भवति विचारणा
288

शेषस्यैव कपालस्य तुषोपवापमुखेन तत्संस्पर्शात् उत्तरार्द्धस्य चैकदेशत्वादु
पात्तौकदेश्युपादेयस्यैव तत्सम्बन्धान्न पृथगनुष्ठानमिति ।


किमयं प्रयोगविधिः पुरोडाशार्थं च तुषोपवापार्थ चाऽविशेषेण कपालस्य
प्रयोजकः, उत पुरोडाशार्थस्यैव ? इति । तत्र विनियोगाऽनुसारित्वात्प्रयोजक
त्वस्य विनियोगस्य च कपाले श्रपयतीत्यनेन पुरोडाशे च पुरोडाशकपालेन
तुषानुपवपतीत्यनेन तुषोपवापे चाऽविशेषादुभयसाधारणस्य चैकेनापि
पुरोडाशेन व्यपदेशसम्भवादुभयार्थमपि कपालं प्रयुज्यत इति प्राप्तेऽभि
धीयते । पुरोडाशशेषस्यैव कपालस्य तुषोपवापमुखेन तत्संस्पर्शान्नोपवापार्थ
पृथगनुष्ठानमिति परेण सम्बन्धः । इदमत्राकूतम् । उपपद्येतैतत् यद्युपवाप
वाक्ये श्रपणवाक्यवत् केवलकपालवचनमश्रोष्यत, पुराडाशसम्बन्धस्तु श्रूयते
पुरोडाशकपालेनेति । न चास्य भविष्यता पुरोडाशेन सम्बन्धोऽन्यस्ता
दर्थ्यात् । एवं चेत् पुरोडाशशेषस्येव कपालस्य तुषोपवापे विनियोगः ।
न च विनियुक्तविनियोगलक्षणः प्रतिपत्तिविरोधः । पुरोडशकपालशब्देन
कपालस्वरूपस्य लक्षणात् । न च कपालान्तरे प्रसङ्गः । तादर्थ्येन स्वाऽधि
ष्ठानस्यैव सम्बन्धिनो लक्ष्यमाणत्वात् । न खलु गङ्गायां घोष इत्यत्र
गङ्गाशब्दः तटाकतीरं लक्षयति । अत एवाह कपालस्येति । कपालान्तरे
मा प्रसाङ्क्षीदिति शङ्कया पुरोडाशशेषस्यैवेत्यवधारयति । तथा च भविष्यत्षु
रोडाशार्थमेव प्रयोगविधिना कपालस्योपदापितस्य तस्यैव तुषोपवाप
मुखेनापि प्रधानसंस्पर्शो न पुनरपुरोडाशार्थस्यापि कपालमात्रस्य । तरमान्न
पृथगनुष्ठानमित्यत्रापि प्रयोगेयत्ता सिद्धा ।


उदाहरणान्तरमाह—उत्तरार्धस्य चेति । दर्शपूर्णमासयोः श्रूयते
उत्तरार्द्धास्त्विष्टकृते समवद्यतीति । तत्रेदं चिन्त्यते । किं प्रयोगविधिना
स्विष्टकृदिज्यार्थमुत्तरार्थमपि प्रयुज्यते किं वाऽऽग्नेययागार्थ प्रयुक्तादेव
पुरोडाशादपि सिध्यति ? इति । किं प्राप्तम् ? आग्नेयस्य पुरोडाशस्य देवता
न्तरसम्बन्धाऽनुपपत्तेः शिष्टाचारविरोधात् । न खल्वन्यार्थं कल्पितमन्यस्मा
दुपकल्पयन्ति शिष्टाः । अर्थस्य चाऽर्थद्वयनान्तरीयकतया तदाक्षेपसामर्थ्यात्
स्विष्टकृदिज्यार्थं द्रव्यान्तरं प्रयोजयन्तीति प्राप्तेऽभिधीयते—उत्तरार्द्धस्य
चैकदेशत्वादुपात्तैकदेश्युपादेयस्यैव तत्सम्बन्धान्न पृथगनुष्ठानम् । अयमर्थः ।
उत्तरार्द्धादिति श्रुतेरवयवभागिनीयमिज्या प्रतीयते । न चाऽवयवभाजः
कृतेऽवयविनमुपाददते लौकिकाः । न खलु मोदकशकलादाने प्रेषितो वटु
र्मोदकाय घटते, न चाघटमानायास्मै प्रेषयिता कुप्यति । प्रधानयागार्थप्तुपात्तस्य
ह्यवदानमात्रनिवर्त्तितप्रधानस्योतरार्धेऽवदानीयतयाऽपेक्षिते स्विष्टकृदिज्या
289

अर्थबादत्वे हि जुह्वाद्यङ्गक्रतुप्रयोगविधिनिबन्धनानुष्ठानत्वं पर्णमयी
त्वादीनां फलविधौ तदभावः । अतोऽर्थबादः क्रत्वर्थः फलविधिः पुरुषार्थः ।
सत्यपि च विध्यधीनाऽनुष्ठानत्वे पर्णमयीत्वस्य क्रतुप्रयागविध्यविषय-


विधोयमाना तदर्था, न त्विज्यार्थमुत्तरार्धम् । अत एव तदाविनीज्या
नाऽऽचारविरोधमाबहति । सत्यपि वा तद्विरोधे श्रुतिराचाराद् वतीयसीति
स्थितम् । तस्मात्मधानार्थप्रयोगविधिनोपातेनैकदेशिना पुरोडाशेनोपादेय
स्योत्तरार्धस्येज्यासम्बन्धान्न पृथगनुष्ठानमिति सिद्धं प्रयोगपरिमाणम् । इतिः
सगाप्तौ ।


यदि प्रयोगविधिव्यापारपरिमाणाऽवधारणं लक्षणार्थो हन्ताऽसङ्गतं
तर्हि फलविध्यर्थवादनिरूपणमत्रेत्यत आह—अर्थवादत्वे हि जुह्वाद्यङ्गक्रतु
प्रयोगविधिनिबन्धनाऽनुष्ठानत्वं पर्णमयीत्वादीनां फलव्दिधौ तदभावः ।
यदि पुनर्ज्जह्वाद्याश्रयं पर्णमयीत्वं फलाय बोद्येत तस्मिन्सति तदभावः
क्रतुप्रयोगविधिनिबन्धनोऽनुष्ठानत्वाऽभावः । इह खल्वप्रकरणाधीनमस्ति
वचनं यस्य पर्ण्णमयी जुह्ूर्भवति न स पाकं श्लोकं शृणोतीति । तत्र संदेहः ।
किं फलविधिः, उताऽर्थवादः ? इति । यथा यस्य जीर्ण्णे भोजनं भवति न
तस्य रोगा जायन्ते इत्यतो जीर्ण्णे भोजनस्य रुजाऽभाववाजत्यमवगम्यते
तथैतस्मादप्यपापश्लोकश्रवणं प्रति कारणत्वमवगम्यते पर्ण्णमयीत्वस्य ।
तच्च सर्वे रोचयन्ते । तस्माद्धिना ऽपि कर्मिसंबन्धम् अपापश्लोकश्रवणस्य
फलत्वं प्रतीयते इति फलविधिरिति प्राप्ते ऽभिधीयते । नैवंकातीयकस्य
फलविधित्वम्, न ह्यन्वयमात्रात्कार्यकारणभावाऽवगतिः, व्यभिचारात् । किं
तु यद्यस्मिन्सति सम्भवति सत्यपि तदन्ये तदभावे न भवति तत्तस्य
कार्यमिति प्रामाणिकाः । जीर्ण्णभाजनादिवानयं तु प्रमाणान्तराऽनुसारात्
तथा । न चेह तदप्यरित, विपरीतरयापि संभवात् न चाऽव्यभिचारिक्रतु
पारार्थ्याय लब्धसमीहिताया जुह्वाः पर्णमयीत्वसंबन्धविधिं प्रत्यस्ति
सविशेषरूपा । सामान्यरूपा तु पुरुषेच्छयेत्येतावता पुरुषार्थः । इदमत्रार्थतत्त्वम
भिसंहितमाचार्येण । उभयी हि पुंसां कामना अशातोपायविशेषा तद्विपरीता
च । तत्राऽज्ञातोपायविशेषा समुद्दिष्टकाम्यमात्रमेव प्रयत्नं प्रसूयते । स
च प्रयत्नः फलमात्रकामनाया निष्फलकर्त्तव्यतामात्रं तदुपायविशेषानव
च्छेदात् सामान्यरूपा प्रवृत्तिरुच्यते । उद्देश्यमात्रविषयत्वात् । न चासौ
निर्विषयः । एतावत्येव फले प्रवृत्तिः । न खल्वात्मकायवचनचेष्टाविशेषाः
फलरूपगवगाहन्ते । यथोक्तमापार्येण 'फलेन साक्षात्करणे कर्तुश्चेष्टा
फलार्थिन, इति । तादृशश्च फलप्रमा फलानुबन्धात् तदुपायमात्रे प्रमाण
290

त्वात्पुरुषार्थत्वम् । तद्व्यापारपरिमाणं चैवमेव चिन्तितम् । प्रधाने तु
यद्यपि विधितः प्रवृत्तिर्विशेषरूपा सामान्यरूपा तु पुरुषे सेत्येतावता पुरुषार्थः ।
अङ्गापेक्षा तु करणज्ञानात्पराचीना तज्ज्ञानं तद्विधिरिति सामान्यतोपि
प्रवृत्तेस्तदायत्तत्वादङ्गं क्रत्वर्थः । इदं तर्हि कथम् प्रयोजकः कश्चित्पुरुषार्थो-


माधत्ते । सोऽपि चाऽनधिगतविशेषं तदुपायकर्त्तव्यतामात्रं प्रयत्नसामान्यं
प्रसूयते । न च कर्त्तव्यतामात्रं कागव्यतिरिक्तं नास्तीति वक्तव्यम् ।
प्रतिविषयं सत्यपि कामे प्रेक्षावता कर्त्तव्यताऽनबगमात् । न च मानराप्रत्यक्ष
वेदनीया कामनाऽस्तीति शक्या दम्भरहितैरभिधातुम् । तद्विपरीता
तूपायविशेषविषयत्वादुद्दिष्टफलविशिष्टमेव प्रयत्नं जनयति । तत्र
सामान्यरूपा प्रवृत्तिरूपा प्रागेव विधेरिति फलप्रवृत्तिरिव न वैधी, विशेषरूपा
तु न विधिं विनेति वैधी । स्यादेतत् । इच्छाऽऽपगास्रोतसा प्रतिक्षिप्यमाणः
फले तदुपायविशेषाऽपरिज्ञानसेतुना प्रतिबद्धवृत्तिरयं चेतनस्तद्विशेषमात्र
मवबोध्यताम् ततस्तदेवेच्छास्रोतः सेतुभेदादुपायविशेषे प्रवृत्तिविशेषं प्रसोष्यत
इति कृतं प्रधानविधिविषयेण प्रयोगविधिना । नन्वेवं तदेव प्रधानपर्यन्त
मागतमङ्गविशेषाऽपरिज्ञानाऽवरुद्धं तत्परिज्ञानमात्रादङ्गेष्वपि प्रवर्तकमित्यङ्ग
गोचरो ऽपि न प्रयोगविधिः स्यात् । अथ कामनया निःसामान्यरूपा ऽपि
प्रवृत्तिरङ्गेषु न प्राक्सिद्धा विधेः । तत्किमियमुपाये विशेषरूपा प्रवृत्तिः
सिद्धचरी ? न च सामान्यसिद्धौ विशेषसिद्धिरन्यत्वात् । तस्मात्सत्यपि
फलतदुपायतदङ्गेष्विच्छाहेतुसामान्यप्रवृत्तिविषयत्वेन तुल्यत्वे फले सामान्य
रूपैव प्रवृत्तिर्न प्रवृत्त्यन्तरमस्ति । सा च विधेः पूर्वमुत्पन्नेति न वैधी ।
तदुपाये तु सामान्यरूपेच्छा हेतुः । प्रवृत्तिर्विधेः पूर्व यद्यपि विधितस्तु
विशेषरूपा तद्बोधे सति भवेत् । तदभावे तु सत्यामपीच्छायामसम्भवात् ।
न च विधिमात्रमपि प्रवृत्तिहेतुः । अनिच्छतो विधीनां शतेनाप्यप्रवृत्तेः ।
तेन पूर्वोत्पन्नेच्छासहकारी विधिः प्रधाने प्रवृत्तिविशेषहेतुरिति पूर्वोत्पन्ने
च्छाऽधीनप्रवृत्तिविशेषत्वं प्रधानं पुरुषार्थः । अङ्गेषु तु यद्यपि विधिरिच्छा
सहकारी प्रवृत्तिविशेषहेतुः, असत्यामिच्छायां प्रयत्नाऽनुपपत्तेः । असति च
तस्मिन् कायवचनचेष्टयोरनुपजननात् । हेत्वभावे कार्याऽभावात्
तथाप्यङ्गजिज्ञासाचिकीर्षयोरुपायविधेः पूर्वमसम्भवात् विधिनिबन्धनत्व
मिति तद्धेतुः । सामान्यरूपा प्रवृत्तिरपि तन्निबन्धनेति विध्यधोनप्रवृत्ति
त्वात् क्रत्वर्थमिति । सोऽयमङ्गानामुपायाद्विशेषः । तदेतदाह—अङ्गापेक्षा
तु करणज्ञानात्पराचीना, तज्ज्ञानं च विधेरिति न केवलं विशेषतः सामान्यतो
ऽपि प्रवृत्तेस्तदायत्तत्वात् विध्यायत्तत्वादङ्गं क्रत्वर्थम् ।


291

ऽप्रयोजकः क्रत्वर्थ इति ? किमत्र कथम् ? प्रयोज्यौ ह्यत्र क्रत्वर्थपुरुषार्था
वुक्तौ । तत्रैवं वक्तव्यम्, प्रयोज्यः कश्चित्पुरुषार्थः कश्चित् क्रत्वर्थ इति । नैष
दोषः । पुरुषार्थः क्रत्वर्थ इति समानाधिकरणसमासः । पुरुषार्थ इति विग्रहात् ।


एतदुक्तं भवति । कस्यचित्कश्चित्पुरुषः किंचित्प्रयोज्यमित्यर्थः ।
क्रतुविधेरपि किंचित्प्रयोज्यं किं चिदप्रयोज्यम्, यथाऽऽमिक्षावाजिनद्वारेण


अत्र चोदयति—इदं तर्हि भाष्यकारोक्तं कथम् ? प्रयोजकः
कश्चित्पुरुषार्थोऽप्रयोजकः क्रत्वर्थ इति । अभिप्रायमजाननः पृच्छति—
किमत्र कथम् ? चोदकः स्वाऽभिप्रायं स्फोरयति—प्रधानविधितदितर
निमित्तप्रयोज्यौ ह्यत्र क्रतुपुरुषार्थावुक्तौ । तत्रैवं वक्तव्यम्, प्रयोज्यः
कश्चित्पुरुषार्थ इत्यादि । परिहरति—नैष दोषः । प्रयोजकः कश्चिदित्यत्र
भाष्यग्रन्थे पुरुषार्थः क्रत्वर्थश्चेति समानाधिकरणसमासः । पुरुषार्थो
विषय आश्रयः कामनिमित्तयोः क्रतुरर्थः विषयः क्रतुविधेरिति विग्रहात् ।
तदेव प्रकटयति—एतदुक्तं भवति । कस्यचित्कर्मणः काम्यस्य नैमित्तिकस्य
वा कश्चित्पुरुषः कामी वा निमित्तवान्वा प्रयोजकः । तदेव क्रियासम
भिहारेण शिष्यहिताय स्फुटयति—किंचित्कर्म काम्यं वा नैमित्तिकं वा
कस्यचित्कामिनो वा निमित्तवतो वा प्रयोज्यमित्यर्थः । अप्रयोजकः
क्रत्वर्थ इति कश्चिच्छब्दमन्तर्भाव्य व्याचष्टे क्रतुविधेरपि किञ्चित् प्रयोज्यं
यथा ऽऽमिक्षाद्वारेण दध्यानयनम्, किं चिदप्रयोज्यं यथा वाजिनद्वारेण दध्या
नयनम् । अनेन भाष्यकारीया वचनव्यक्तिर्व्याख्याता । स तु पुरुषेच्छाऽ
धीनप्रवृत्तिः पुरुषार्थः, क्रतुविध्यधीनप्रवृत्तिश्च क्रत्वर्थः, इत्येतदेव स्थितम् ।


केचिदाहुः यस्यौपादानिकमेव शेषत्वं पुरुषार्थः । क्रतुविध्यधीनप्रवृत्तिश्च
क्रत्वर्थः इत्येतदेव स्थितम् ।


केचिदाहुः, यस्यौपादानिकमेव शेषत्वं पुरुषार्थः यथा यागस्य फलं
प्रति फलस्य वाऽधिकारिणम्प्रति । न ह्यत्र श्रुत्यादीनामन्यतममस्ति
प्रमाणम् । साध्यस्वर्गविशिष्टस्य तु यागविषयो नियोगः प्रतीयमानो
ऽन्यथानुपपत्तेर्यागस्य स्वर्गसाधनतात्मिकां स्वर्गस्य चाऽधिकारिभोग्यतात्मिकां
शेषतामाक्षिपति । तादृशशेषता पुरुषार्थता सति तु श्रुत्यादिविनियोगे
यस्यौपादानिकं शेषत्वं स क्रत्वर्थः, यथैकत्वादिः । संख्या हि संख्येयमव
च्छिनत्ति स्वभावत इति वस्तुसामर्थ्यलक्षणेन लिङ्गेन पशुस्वरूपसम्बद्ध
मेकत्वमधिकारसन्निधिसमाम्नानमात्राच्चाधिकारैदमर्थ्यमापन्नमधिकारत एव ।
तत आत्मैदमर्थ्यनिर्वाहायाऽधिकार एवाक्षिपति करणीभूतपशुसंबन्धमस्ये
त्यौपादानिकः शेषभावः । सति च विनियोग इति क्रत्वर्थतामेवाऽऽवहति
292

दध्यानयनम् । तत्र यस्मिन्प्रीतिरिति फलांशेऽनुष्ठानं न विधित इति
दर्शितम् । प्रयोजनश्येनादिफलस्याऽऽनर्थत्वम् । पुनः क्रत्वङ्गत्वेन तदङ्ग-


संख्यायाम् । तदेवं यस्यौपादानिकमेवैदमर्थ्य स पुरुषार्थः, सति तु विनियोगे
क्रत्वर्थ इति । तयोश्च श्रुत्यर्थाभ्यां लक्षणाऽभिधित्रायेदं सूत्रं प्रवतं यस्गि
न्प्रीतिरिति । तान् प्रत्याह—यस्मिन् प्रीतिरति फलांशे ऽनुष्ठानं न विधित
इति दर्शितम् । न खलु न्यायलक्षणपरे शास्त्रे सति सम्भवे पदार्थमात्र
लक्षणमुचितम् । न चोपपद्यते । न च स्वर्गयागयोरधिकारिस्वर्गयोश्च
595शेषशेषत्वमौपादानिक सम्भवति । नियोगाक्षेपः किलोपादानमुच्यते, अनुप
पद्यमानश्चाक्षिपति यथा स्वर्गयागाधिकारिणां सङ्गतिगन्तरेणापि नियोगस्य
596नाऽनुपपत्तिस्तथोपपादितं नियोगपरीक्षायाम् । विधिश्रुतिरेव तु स्वर्गका
मादिश्रुतिसहिता स्वर्गयागपुरुषाणां यथायथं विनियोगिकेति विनियोग
व्यापारं विधेर्व्युत्पादयता दर्शितम् । तस्माद्यथोक्तस्माभिः597 क्रतुगुरुपार्थत्वं
तदेव ज्यायः ।


सूत्रार्थ उच्यते । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्र भाव्यः
स्वर्ग उपनीतः, तत्र संदेहः किं फलांशेऽपि भावनाया विधिरनुष्ठापयति
पुरुषम्, किं वा न ? इति । तत्र भावनाविषयत्वाद्विधेर्भावनायाश्चांशत्रय
विहीनाया अननुष्ठेयत्वाद्विधातुमशक्तेरंशत्रयसहितायां च भावनायां साध
नेतिकर्त्तव्यतांशवत्साध्याशो ऽपि विधीयत इति साधनतदङ्गवत् फलेऽप्यनुष्ठाप
यति विधिः पुरुषमिति विध्यधीनाऽनुष्ठानत्वात् फलस्य न पुरुषार्थत्वमिति
प्राप्तेऽभिधीयते । सत्यमंशत्रयोपेता भावना विधीयते । तथाप्यप्रवृत्त
प्रवर्त्तनात्मको विधिः प्रवृत्तमुपनीतमपि परित्यक्ष्यति । उक्तं हि तद्गणास्तु
विधीयेरन्न चेदन्येन शिष्टा इति । प्रवृत्तश्च पुरुषः फले । न खल्विच्छा
हेतोः सामान्यप्रवृत्तेरन्या फले प्रवृत्तिरित्युक्तमधस्तात् । तदुपाये तु यद्य
पीच्छा हेतुः सामान्यप्रवृत्तिः प्राग्विधेरस्ति तथापि विशेषरूपात्मिका काय
वचनचेष्टाविशेषविधेः598 प्रागप्राप्तेति विधीयते । फले तु प्रवृत्तत्वान्न प्रवर्त्यते
विधिनेति सिद्धमस्य पुरुषार्थत्वम् ।


विचारप्रयोजनमाह प्रयोजनश्येनादिफलस्याऽनर्थत्वम् । यदि हि
फलांशस्याऽनुष्ठानं चोद्येत यथा पूर्वः पक्षः ततः कर्त्तव्यतया कर्तुरपेक्षितो
पायतया च गम्यमानोऽभिचारो नानाऽर्थः599 । अथ पुनः फलस्य न विधीय
मानत्वं यथोत्तरः पक्षः तथा सति न कर्त्तव्यताऽवगम इति न हिस्यादिति
अकर्त्तव्यता निरपबाधा प्रवर्त्तते । अकर्त्तव्यं च दुःखफलमित्यनर्थत्वं
श्येनादिफलस्य सिद्धं भवति ।


293

त्वेन च क्रतुप्रयोगविधिविषयत्वाऽविषयत्वे शेषलक्षणेन । क्रत्वर्थपुरुषार्थौ
विगक्तौ क्रतुशेषत्वाऽशेषत्वविचारेण । परस्तु सिद्धएकशेषत्वे क्रतुविधि
प्रयोगविधिव्यापारपरिमाणमात्रविचारात् । अत एवोक्तमतिक्रान्तस्तृतीय
विषय इति ।


पञ्चमे तु किं चिन्त्यते ? ननु क्रमः केन प्रमाणेन ? श्रुत्यादिभिः ।


ननु यदि क्रतुपुरुषार्थत्वमुखेन विधिव्यापारपरिमाणमिह चिन्त्यते
असङ्गता तर्हि गोदोहनादिषु विनियोगप्रधानविचारणेत्यत आह—पुनः
क्रत्वगङ्गत्वेन गोदोहनद्रव्यार्जनादेस्तदङ्गत्वेन व संख्यादेः क्रतुप्रयोगविधि
विषयत्वाविषयत्वे दर्शिते भवतः । यथासंख्यमत्र नेष्यते ।


केचिदाहुः, श्रुत्यादिप्रमाणाऽतिरिक्तमुपादानमेवैकत्वादीनां विनि
योजकमिति, तान्प्रत्याह—तदपि शेषलक्षणेन श्रुत्यादिनेत्यर्थः । तथा हि ।
गोदोहनद्रव्यार्जनादौ विधिविभक्तिरेव पुरुषार्थत्वश्रुतिः, एकत्वादीनां च
करणाभूतपशुबन्धतृतीयाश्रुतिः । नन्वियं प्रातिपदिकादुच्चरन्ती तदर्थ
मात्रगतमेकत्वमभिधातुमुत्सहते न करणगतम्, तत्किमस्या न करणत्वमर्थः ?
भवतु तथापि तदापि प्रातिपदिकार्थमात्रगतमेवाभिधत्ताम् । ननु किमेते
असंबद्धे एव मिथः करणैकत्वे प्राक् सत्यमिति वदतो युगपत् द्वयाभिधान
परत्वम् न खलु समर्थोप्यक्षशब्दः सकृदेव परस्परासबन्धाऽनेकार्त्यपरः
प्रयुज्यते लोके । न कदाचिदक्षमानयेत्युक्ते सहसैवाऽक्षत्रयं प्रतियन्ति
लौकाः । किं तु प्रकरणादिवशादेकमेव, तदभावे वा संदिहते । अक्षाविति
वा अक्षानिति वा द्वौ त्रीनक्षान्प्रतिपद्यन्त इति चेन्न । एकशेषेण संबन्धा
ऽवगतेः । इहाप्येकप्रातिपदिकार्थसमवायलक्षणः करणैकत्वयोरस्ति संबन्ध
इति चेत्किमयमभिधानवृत्तौ निमित्तं न वा ? नो चेत्किं तदभिधानेन ?
असत्कल्पत्वान्निमित्तत्वे तु करणस्यैव तदेकत्वम् । एकस्य वा करणत्वमिति
तृतीयाश्रुतिलभ्यत्वान्नौपादानिकं शेषत्वमिति सिद्धम् । तदिह साम्यवैषम्य
विचारात्पूर्व क्रत्वर्थपुरुषार्थौ विभक्तौ क्रतुशेषत्वाऽशेषत्वविचारेण । परतस्तु
सिद्ध एकशेषत्वे क्रतुप्रयोगविधिव्यापारपरिमाणमात्रविचाराद्दध्यानयनादौ
तु क्रत्वर्थत्वपुरुषार्थत्वमुखेन प्रयोगेयत्तेति । यत एव च नौपादानिकमपि
तु श्रुत्यादिलक्षणमेकत्वादेः शेषत्वम् अत एव साम्यवैषम्यविचारोपक्रमे
भाष्यकार आह अतिक्रान्तस्तृतीयविषय इति । तार्तीयप्रमाणविषयत्वेनेति
तृतीयविषयता भवति नान्यथा । यथा च तद्विषयत्वं तथोक्तमित्यर्थः ।


सम्प्रति पञ्चमाध्यायचिन्तामारिप्सुस्तद्विषयं तावदाक्षिपति—पञ्चमे
294

नैतत्सारम् । चोदनालक्षणोऽर्थो धर्म्मः, स च चतुरवस्थ एवेत्युक्तम् ।
क्रमश्च तदतिरिक्तः, न ह्येष प्रयोगविधेर्विषयोऽननुष्ठेयत्वात्600 । अशब्दार्थ-


तु किं चिन्त्यते ? चतस्रः खल्विमा विधेरवस्थास्तासां द्वितीयतृतीयचतुर्था
ध्यायैस्तिस्र उत्पत्तिविनियोगरूपा निरूपिताः, षष्ठेन चाऽधिकारो निरूप
यिष्यते । तत्किमपरमवशिष्यते यत्पञ्चमाध्यायगोचरः स्यादित्याशयः ।
समाधाता तु वक्ष्यमाणाऽभिसन्धिराह—ननु क्रमः । हन्त भोः स्थवीय
एतत् क्रम इति । न पुनरयं प्रमाणगोचरः । चतसृणामपि विध्यवस्थाना
ऽनास्पदत्वादशाब्दत्वात्प्रत्यक्षादीनां च दवीयस्त्वात् । न च प्रमाणरहितं
मीमांसायामाद्रियन्ते वृद्धा इत्याह—केन प्रमाणेन ? समाधातुर्निगूढाभि
संधिराह—श्रुत्यादिभिः । वषट्कर्तुः प्रथमभक्ष इति प्रथमपदमैन्द्रवायवाग्रा
नित्यग्रहणं गृहपतिं दीक्षयित्वेति क्त्वाश्रुतिरर्थादयश्च वक्ष्यमाणलक्षणकाः
प्रमाणं क्रम इत्यर्थः । आक्षेप्ता स्वाभिप्रायमाह—नैतत्सारम् । चोदना
लक्षणोऽर्थो धर्मः, सा च विध्यभिधायिनीत्वाद्विधेश्च चातूरूप्याच्चतुर
वस्थैवेत्युक्तमधस्तात् । सत्यमुक्तम्, किमेतावता ? इत्यत आह—क्रमश्च
तदतिवृत्तात्मा । कुतः ? न ह्येष प्रयोगविधेर्विषयः । तत्र विवरणकृतो
हेतुमाह—अननुष्ठेयत्वात् । अनुष्ठानं हि प्रयोगः, तद्विधिरनुष्ठानं व्यापारं
तदावेशाद्वा कारकं गोचरयेत् । न च क्रमो व्यापारस्तत्कारकं वा व्यापार
कारकाऽनुष्ठानप्रचयलभ्यत्वादस्य । ननु न तर्हि विधिरेकादशप्रयाजा
नित्येकादशसंख्यायाः । इयमपि क्रमवत्पदार्थाऽनुष्ठानप्रचयलभ्यैवेति न
व्यापारो न च कारकम् । नात्रैकादशसंख्या विधीयते प्रयाजादीनामपि तु
तल्लक्षणस्तदभ्यासः । स च पौनःपुन्येन व्यापार एव । न च पौर्ण्णमास्या
मिति प्रयोगविधिः प्रयोगमनुष्ठेयं विधत्ते, किं तु तदा कर्मेति नाऽनुष्ठेयगोचरो
विधिरननुष्ठेयश्चायं तार्तीयः पाञ्चमिकश्च क्रमः । तस्मान्न प्रयोगविषयः ।


निबन्धनकृतो हेतुमाह—अशब्दार्थत्वात् । इदमत्राकूतम् । यद्यपि
भावार्थविषयो विधिः, तथापि न साक्षाद् गवार्थे प्रेरयति नियोज्यम्, अपि तु
स्वात्मनि । इदमेव चास्य स्वात्मनि प्रेरकत्वं यत्तिरश्चीनतया तदवबोधः ।
पुरुषस्य तदवबोधवत्तैव चास्य नियोज्यता । स तु विधिः कार्यस्वभावो
भावार्थविषयो ऽवगम्यमानो भावद्रव्यगुणसंख्याक्रमादिना सर्वेण प्रयोजनेना
ऽन्वितः स्वशब्देन प्रयोजनं सदभिधीयते । भावाद्यभिधायिनश्च शब्दाः
स्वार्थास्तदैदमर्थ्यापन्नानेवाचक्षते । तदिदं ग्राहकग्रहणमुच्यते । ततश्चा
295

त्वात् क्रमवद्व्यतिरेकेणेदन्तयाऽनिरूपणात् । पदार्था हि क्रमेणाऽनुष्ठीयन्ते
न तु क्रमः । नापि विनियोगविधेरुत्पत्तिविधेर्वा । अत एव नाधिकारविधेः ।


प्रेरयन्नप्ययं विधिर्भावार्थादिषु तैर्विना स्वसिद्धिमनासादयंस्तया व विना
ऽऽत्मसिद्धत्वाऽभावेन साध्यत्वाऽनुपपत्तेः सर्वानेव तानाक्षिपति । तदिदमेषां
विधिविषयत्वम् । यथाह यत्तु तत्सिद्ध्यर्थमुपादीयते तद्विधेयमिति तत्रैव व्यव
हार इति । तदेव च तेन स्वसिद्ध्यर्थमाक्षेप्तव्यं यतत्सिद्ध्यर्थ तत्र तत्सिद्ध्यर्थ
यद्विधिनाऽऽत्मेदमर्थ्यमापादितम्, तच्चाऽऽपादितं यत्तत्संनिधिसमाम्नातम् ।
तत्र वषट्कर्तुः प्रथमभक्ष इत्येवमादेरधिकारविधिसन्निधौ स्वशब्देन समर्पितस्य
पदार्थभूतस्य क्रमस्य भवतु विधेयता तार्तीयस्य, पाञ्चमिकस्य त्वशब्दार्थस्य
गृहपति दीक्षयित्वेत्येवमादेस्तदैदमर्थ्याभावात्कथं तत्सिद्ध्यर्थतयोपादानम् ?
न च दीक्षयित्वेति क्त्वाश्रुतिः पूर्वकालतामभिदधाति, मुखं व्यादाय स्वपि
तीत्यत्र व्यभिचारात् । स्वापीतरकालमेव हि मुखव्यादानम् न च ये मुखव्या
दानान्निद्राणस्य पराञ्चः क्षणास्तान्विवक्षित्वा व्याख्येया लोकाधीनावधार
णत्वाच्छब्दार्थसंबन्धस्य, व्यादानस्य तु पुरस्तात्तनेष्वपि निद्राणां क्षणेषु मुखं
व्यादाय स्वपितीति सोरस्ताडं क्रन्दन्तो ऽपि प्रयोगस्या601 ऽनिवृत्तेः । समानकर्तृ
कतैवाऽव्यभिचारिणी क्त्वार्थः । समानकर्तृके ऽर्थे वर्त्तमानाच्च धातोर्विधीय
मानं य एव पूर्व प्रयुज्यते तत्रैव वत्वाप्रत्ययं प्रयुञ्जते लौकिकाः । यथा
प्रयोगं चाऽर्थप्रत्ययो यथाप्रतीति चाऽनुष्ठानमिति कुतः पूर्वकालार्थताभिमानः
प्रयोगोपाधिरित्यशब्दार्थोऽयं क्रमः, तथा चाऽविधेय इत्यननुष्ठेयत्वादिति
युक्तम् ।


मा नाम भूत्क्रमस्य व्यापारवत्स्वतो ऽनुष्ठेयत्वम्, अनुष्ठेयावच्छेदक
तया तु भविष्यति । तथा हि । व्यापाराः क्रमेणावऽच्छिद्यन्ते तेन
तदवच्छेदकतयैकत्वादिवत्क्रमोऽनुष्ठास्यत इत्यत आह—क्रमवद्वतिरेकेणेदन्तया
अनिरूपणात् । अनुष्ठेयावच्छेदकमनुष्ठेयम्, तच्चाऽनुष्ठेयम् यच्चोदितम्,
समुदायिनश्च पदार्थाश्चोदिता नैषां समुदायस्तवच्छेदश्च क्रमस्तदाश्रयणा
त्समुदायिनः पदार्थान्ननुष्ठेय इत्यर्थः । नापि तस्य स्वतो ऽनुष्ठेयतेत्याह—
पदार्था हि क्रमेणाऽनुष्ठीयन्ते न क्रमः । पदार्था इति बहुवचनं बहुत्वैकार्थ
समवेतसमुदायाश्रयत्वं क्रमस्य सूचयति । तेन न स्वतो नापि परतः क्रमस्या
ऽनुष्ठेयत्वमिति न प्रयोगविधिगोचरः क्रम इति सिद्धम् ।


ननु मा विदध्यात्प्रयोगविधिः, उत्पत्तिविधिर्नियोगविधिर्वां विधा
296

अनियोज्यत्दात्602 । स्याच्च तावच्छौत्रे क्रमनियमे तत्परो विधिरर्थादिषु
तत्परविध्यसंभवः । उच्यते । प्रयोगो विध्यर्थ इत्युक्तम् । क्रमभेदश्च
प्रयोगविशेषः । तथा हि । क्रमेण पदार्था अनुष्ठीयन्ते इत्युच्यते ।


स्यति । न खल्वेतावनुष्ठानगोचरौ स्वरूपसंबन्धपरत्वादित्यत आह—नापि
विनियोगविधेरुत्पत्तिविधेर्वा विषय इत्यनुषज्यते । कुतः ? अत एव अन
नुष्ठेत्वादेव । अयमभिप्रायः । सर्व एवायं विधिश्चतूरूपः, तदभिधानमेव
त्विदम्परतया भिद्यत इत्युक्तम् । अतश्चोत्पतिविनियोगयोरपि प्रयोगव्याप्त
त्वात्क्रमे च प्रयोगस्याऽभावादिति व्यापकनिवृत्त्या व्याप्तयोरुत्पत्तिनिवृत्ति
रिति । अथाधिकारस्य विषयः कस्मान्न भवति ? इत्यत आह—नाऽधिकार
विधेः । अत्रापि विषय इत्यनुपज्यते । कुतः ? अनियोज्यत्वात्, मा
नाम भूदनुष्ठेयगोचरो ऽथिकारविधिः नियोज्यं गोचरयति, चेतनश्च,
नियोज्यः । क्रमस्य चैतन्यमिति च स्थवीयः । न च निमितत्वं प्राग
सिद्धेः । तस्मात् अनुष्ठेयत्वादपदार्थत्वत्वादनियोज्यत्वाच्च न विधिविषयः
क्रम इति । नन्वपदार्थात्वादित्यसिद्धो हेतुः, दीक्षयित्वेति क्त्वार्था
त्वात्क्रमस्य । तथा च तत्परो विधिरित्यत आह स्याच्च तावच्छ्रोत
क्रमनियमे तत्परो विधिः अर्थादिषु तत्परविध्यसम्भवः । अयमर्थः ।
व्यभिचारात् पूर्वकालता न क्त्वार्थ इत्युक्तम् । तथा चाऽपदार्थत्वादिति ना
ऽसिद्धो हेतुः । अभ्युपगम्याप्युच्यते । श्रौतव्यतिरिक्तः पाञ्चमिकः क्रम
इति धर्मिविशेषणान्न भागासिद्धो ऽपदार्थात्वादिति हेतुः । अर्थादिषु
क्रमव्यापकत्वादिति ।


एवमाक्षिप्य समाधत्ते—उच्यते । प्रयोगो विध्यर्थ इत्युक्तम् ।
ततः किमित्यत आह—क्रमभेदश्च प्रयोगविशेषः । अयमर्थः । क्रमेण हि
प्रयोगो विशेष्यते, प्रयोगान्तराद्व्यावर्त्यते । तथा हि । त एव पदार्थाः
क्रमभेदेन प्रयुज्यमानाः प्रयोगक्रमभेदधियमादधति वर्ण्णा इव तत्त्वेऽपि
गवेवेगनदीदीनजराराजेतिपदभेदबुद्धिम् । अन्यथा ऽर्थधीभेदो न स्यात् ।
असति तु हेतुभेदे कार्यभेदस्याऽऽकस्मिकत्वप्रसङ्गात् इति ।


ननूक्तं पदार्था विधीयन्ते न तत्समुदायः । पदार्थानुष्ठानान्निष्पन्नो हि
सः । तं च श्रितः क्रमो न पदार्थान्प्रत्येकं तेष्वनिरूपणादतः पदार्थविषयो
विधिर्न क्रमं गोचरयति । न चायं शब्दार्थो येन कार्यैदमर्थ्यापत्त्या
तत्सिद्ध्यर्थतयोपादीयमानतया विधेयः स्यादित्यत आह—तथा हि । क्रमेण
297 पदार्था अनुष्ठीयन्त इत्युच्यते । इदगत्राकूतम् । यत्तावदुच्यते न क्रमो
नाम पदार्थवृत्तिः प्रत्येकं तेष्वनिरूपणात् इति, तदयुक्तम् । संयोगविभागा
वयविद्वित्वादिसंख्यादीनां प्रत्येकमनिरूप्यमाणानामपि पदार्थवृत्तिवर्शनात् ।
अथाऽनुपलम्भात् । तदयुक्तम् । संयोगादिवदेव पदार्थाश्रितस्यं तस्योप
लब्धेः । तथा हि । संयोगादयः सद्वितीयं पदार्थमाश्रयन्तो नैकत्र निरूप्यन्ते
न च समुदायाश्रयाः । न च भवतः समूहः संयुक्त इति प्रत्ययव्यपदेशौ,
अपि त्वनेनैतत्संयुक्तमिति वा संयुक्ते एते इति वा । समुदायैकार्थसमवायस्तु
संयोगादीनाम् । तेभ्योऽपि च क्रमस्य पूर्वाऽपरत्वाऽपरनाम्नः प्रत्येकपदार्था
ऽऽधारताविशेषः । तथापि तु द्वितीयपदार्थज्ञानाधीनानिरूपणमात्रेण
संयोगादितुल्यता क्रमस्य । तेन भवत्यपि तद्रूपतया स द्वितीयवृत्तिः पूर्वत्वा
ऽपरत्वरूपेण केवलपदार्थवृत्तिर्वा । उभयथाऽपि पदार्थवृत्तिरेव न समुदाय
वृत्तिस्तथोपलम्भात् । न हि भवति कर्मणां समूहः पूर्व इति वा पर इति
वा । कर्मैकं कर्मान्तराऽपेक्षया पूर्व तदपेक्षया च कर्मान्तरमपरम् । पूर्वा
ऽपरत्वे एव वाऽप्यवधिमत्पदार्थनिरूपणीये तद्विततिर्वा क्रमः । तयाश्च
शब्दकर्मादावुपलब्धेस्तदाश्रितत्वमिप्यते । तेन यद्यपि प्रत्येकं पदार्थेषु
प्रातिस्विको विधिः, यद्यपि च प्रयोगविधिरवलम्बते । स च यौगपद्या
नुष्ठानानुपपत्तेस्तद्वत्प्रयोगविधाने ज्वरहरतक्षकचूडारत्नाऽलङ्कारोपदोशवद
प्रामाण्यप्रसङ्गात् यथा शक्नुयादित्युपादित्युपस्थापितक्रमभेदं समुच्चितपदार्था
नुष्ठानभेदं विदवत्क्रममपि विधत्ते । न खल्वस्मिन्नविधीयमाने एतद्विशिष्ट
पदार्थानुष्ठानविधिसम्भवः ।


यदपि मतम् यत एव सोऽपेक्षिप्यते विधिना, अत एव न विधायि
ष्यते । न हि यद्यद्विधिनाऽपेक्ष्यते तत्तद्विधीयत इति कश्चिन्नियमहेतुरस्ति ।
अधिकारस्याप्याधयत्वात्कर्तैव तु तत्सिद्ध्यर्थ विधीयते । क्रमभेदस्य
त्वपेक्षितत्वाद्विधानां प्रमातुरस्य च प्रतीतेरन्यस्य चाऽप्रतीतेःप्रतीतिपूर्व
कत्वाच्चानुष्ठानस्य प्रेक्षावतामाद्रियते विधिरिति ।


अत्रोच्यते । कि पुनर्विधेयं मन्यते भवान् यदत्र नास्ति ? ननूक्तं
नियागसिद्ध्यर्थतयोपादीयमानं तदिति । किमिदं तत्सिद्ध्यर्थमिति ?
तत्साधनं चेत्कयमेकत्वादिनो विधंयत्वम् । न हि तत्कारकम् । कारकाव
च्छेदं तदिति चेत् । क्रमोऽप्यनुष्ठयवस्त्ववच्छदकतपाऽनुष्ठेयस्य च
कारकतया तादृश एव । न चैष समुदायायत्त603 इत्युक्तम् । अथ न
तत्सिद्ध्यर्थमिति तत्कारकं विधेयम्, अपि तु तदैदमर्थ्यापन्नं द्वैधं च तद्वि
298 नियोगत उपादानतश्च । विनियोगतस्तार्तीयात्पशोः, उपादानतश्चतुर्थात् ।
तदेकत्वादीनां तूभयविधमपि शेषत्वं शब्दार्थस्य क्रमस्तु पाञ्चमिको न
शब्दार्थ इत्युक्तम् । तत्किमिदानीं “विश्वजिता यजेत” इत्यशब्दार्थतैवेति
चेत् । तर्हि दीक्षयित्वेत्यत्रापि पूर्वकालतामभिधेयापि शब्दार्थः कथंचिदिति
श्रौतः क्रमो विशेषत इति तत्सिद्ध्यर्थतयोपादीयत इति विधेयः । अपि च
शब्दोपात्त एव तत्सिद्ध्यर्थतयोपादीयत इत्यत्र को हेतुः ? तस्यैव तादर्थ्या
वगम इति चेत् । न, तस्य तादर्थ्यं किं तत्प्रतिपादकः शब्दोऽवबोधयेत्,
उतानुष्ठेयैकार्थाभिधायी शब्दः ? न तावत् पूर्वः कल्पः । न हि श्रुत्यादि
मात्रात् तादर्थ्यमित्युक्तम् अनुष्ठेयकार्याभिधायी तु शब्दो यदेव तदनन्तरं
बुद्धौ विपरिवर्तते येन प्रयोजनेनान्वितं स्वार्थं प्रयोजनं यदभिधत्ते तेन
तत्सन्निधापनमात्रोपयोगीशब्दः सन्निधापनं वाऽन्यतोऽप्यर्थादेरिति शब्दो
पात्तत्वं क्वोपयुज्यते ? तेन नास्य प्रमाणान्तरसमधिगम्यत्वादविधेयत्वम् ।
अर्थादिसहायस्य शब्दस्यैव प्रामाण्यात् । अन्यथा त्वनभिधेयक्रमवादिनो
ऽप्यचोदनालक्षणत्वेन क्रमस्य शास्त्रविचारानर्हत्वप्रसङ्गात् ।


यच्चोच्यते—विधेयत्वं प्रयुक्त्या व्याप्तम्, सा च क्रमे नास्ति
तदुत्तरकालत्वात्क्रमस्य । अत एव प्रयुक्त्यनन्तरमयं विचारितः । तस्माद्वि
धेयत्वव्यापिका प्रयुक्तिः क्रमान्निवर्त्तमाना व्याप्यं विधेयत्वमपि निवर्त्तयति
वृक्षतेव शिशंपात्वमारादुपलभ्यमानादेकशिलामयाद् गिरिप्रदेशादिति, तद
युक्तम् । प्रयुक्त्यनन्तरकालत्वस्यासिद्धेः । विदधान एव हि प्रयोगमयं
प्रयोगविधिर्येन येन विनाऽन्यतोऽप्राप्तेन प्रयोगसंबन्धेन न निर्वहति तत्सर्वं
तच्छेषतया विधत्ते । एवं लक्षणकश्च श्रुत्यादिसमर्पितः क्रम इति कथं
प्रयुक्त्युत्तरकालः ? तस्माद्व्यापकानुपलब्धिरसिद्धा । न चतुर्थे स्वरूपेण
प्रयुक्तिर्विचारिता, किं तर्हि प्रयुज्यमानपदार्थेयत्तयेत्युक्तम् । तद्विज्ञानं क्रम
भेद नियमावगमे हेतुः । प्रयुज्यमानपदार्थेयत्तानवधारणं हीति यावत् । न च
पदार्थवत्क्रमोऽवगतः । स पदार्थान्तराऽनुप्रवेशे भज्येत । क्रमावधारणेन
तु विना नेयत्तावगमप्रसङ्गः । नापि हि क्रमेष्वियत्ता तादवस्यात् ।
तस्मान्नाऽयं प्रयोगोत्तरकालः क्रमविचारः, अपि तु तदियत्ताऽवधारणोत्तर
कालः । तद्धेतुत्वात् । तस्मात्प्रयुज्यमानपदार्थाश्रयस्तच्छेषक्रमो विधेय
श्चेति साम्प्रतम् । तदिदमुक्तम् । तथा हि क्रमेण पदार्था अनुष्ठीयन्त
इत्युच्यते । स्वरूपेणाऽननुष्ठेयोऽप्यशब्दोपात्तोऽपि अनुष्ठेयावच्छेदकतया
तद्विधौ विधेय इत्यर्थः । यथा चैवंविधस्यापि विधेयत्वं तथोपपादितम
धस्तादिति बहुविस्ताराद्विभ्यतोऽपि विस्तरे पतिताः स्मः । तस्मादास्ता
न्तावत् ।


299

तथा च प्रयोगविधिविषयत्वान्न चोदनालक्षणत्वमतिवर्तते क्रमः ।
तत्र प्रथमं क्रमवद्व्यतिरेकेणेदन्तयाऽनिरूपितत्वात् अप्रयोज्यतामविनियो
ज्यतामनुत्पाद्यतां च मत्वा विधिविषयत्वमाशङ्क्य प्रयोगविधिविषयता
दर्शिता । उत्तरवर्णकेन तूदाहरणशुद्धिः कृता । दीक्षापदार्थस्य प्राप्तेः ।


तथा च चतुर्विधविधिव्यापाराऽगोचरत्वाद्यच्चोदनालक्षणत्वमाक्षिप्तं
तत्प्रयोगविधिव्यापारविषयतां दर्शयता परिहृतमित्याह—तथा च प्रयोग
विधिविषयत्वान्न चोदनालक्षणत्वमिति वर्तते क्रमः । एवं प्रमेय परिशोध्य
विचारस्वरूपमादर्शयति—तत्र प्रथमं क्रमवद्व्यतिरेकेणेदन्तयाऽनिरूपितत्वाद
प्रयोज्यतामविनियोज्यतामनुत्पाद्यतां च मत्वा विधिविषयत्वमाशङ्क्य
प्रयोगविधिविषयता दर्शिता । प्रथमं दर्शितेति सम्बन्धः । कृतव्याख्यान
मेतदाक्षेपपरिहारयोः ।


वर्णकान्तरमाह—उत्तरवर्णकेनेत्यादिना कृतेत्यन्तेन । अत्र चोत्तर
वर्णकेनोदाहरणपरिशुद्धिस्तद्विधौ कृतेति प्रथममध्यमाऽवसानैः ग्रन्थप्रयोज
नम् । तत्रोदाहरणम्—सत्रे ये यजमानास्ते ऋत्विजः इत्याम्नायते ।
अध्वर्युर्गृहपति दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारम्, ततो
होतारम्, ततस्तं प्रतिप्रस्थाता दीक्षयित्वा गाथिनो दीक्षयति
इत्यादि
ग्रावस्तुतं होता ब्रह्मणो दीक्षयति ब्रह्मचारी वाऽऽचार्यप्रेषितः इत्यन्तम् ।
तत्र संशयः किं तत्तत्पदार्थविशिष्टा दीक्षा विधीयते उत क्रम इति ?
तत्तत्पदार्थविशिष्टदीक्षाविधानेनैवार्थलभ्यत्वात्क्रमस्य पृथगनवगमाच्च
दीक्षैव विधीयत इति प्राप्ते विधेयान्तराभावात्क्रम एव विधीयत इत्याह—
दीक्षापदार्थस्य प्राप्तेः । याजमानत्वात्सूत्रे गृहपत्यादीनां चोदकत एव
प्राप्ता दीक्षेति सा तावन्न विधातव्या । ननु क्रमोऽप्यशब्दार्थ इति न
विधातव्यः । उक्तं हि न क्त्वाश्रुतिः पूर्वकालतामाह इत्यत आह—
अनभिधेयस्यापि कथञ्चित्प्रतीयमानस्य विशिष्टक्रमानुष्ठानस्य विध्यर्थत्वात् ।
अयमर्थः । कुत एतत् क्त्वाश्रुतेर्न पूर्वकालताऽर्थ इति । तदभावेऽपि
प्रयोगदर्शनादिति चेत्, नन्वेवं सति समानकर्तृकत्वमपि नार्थः स्यात् ।
अलं खलूपपदाद्धातोस्तदभावेऽपि प्रतिषेधमात्रे प्रयोगदर्शनात् । खलूक्त्वा,
अलं भुक्त्वा इति । यद्युच्येत न व्यभिचारादशब्दार्थत्वं ब्रूमः । मा
भूदक्षादिशब्दानामनेकार्थानामानर्थक्यम्, अपि त्वनन्यलभ्यः शब्दार्थ इति
स्थितिः । प्रयोगोपाधिलभ्या च पूर्वापरकालतेत्युक्तम् । न त्वेवं सति
समानकर्तृकतेति सैव व्यभिचरत्यपि क्त्वार्थः । कः पुनस्तर्हि प्रयोगोपाधिः ?
समानकर्तृकत्वेऽपि धात्वर्थयोर्य एव पूर्वं प्रयुज्यते धातुस्तत्रैव क्त्वाप्रत्ययो
300

अनभिधेयस्यापि कथंचित्प्रती प्रमानस्य विशिष्टक्रमानुष्ठानत्व604 विध्यर्थत्वात्
कर्तृ विशेषविधाध्वर्युसम्बन्धस्यानर्थपयात् । अनेकार्थविधितो वाक्यभेदात् ।
दीक्षापदार्थस्य तु प्रतिप्रधातावृत्तेः अनुष्ठानविशेषविधिरेकार्थत्वात् । तद्विधौ


लौकिकानां नान्यत्र । सत्यम्, प्रयोगनियमे सिद्धे स्यादेवं, न त्वयमस्ति ।
स खल्वन्वाख्यानाद्वा गम्यो भवेल्लोकतो वा । न तावत् क्त्वान्तं पूर्व
प्रयोक्तव्यमाख्यातादिति कस्यपिदन्वाख्यानमस्ति । नापि क्त्वान्तमेव
लोकः पूर्व प्रयुङ्क्ते । आख्यातादपि परस्तात्कवीनामृषीणामाम्नाये च
क्त्वान्तपदप्रयोगदर्शनात् । तस्मादनन्यथासिद्धेः समानकर्तृकतावत् पूर्व
कालता तदर्थ इति परमार्थः ।


माभूत्तथा, अनभिधेयाऽपि कथञ्चित्प्रतीयमानतया विधेयाऽभावा
त्सैव तावद्विधातव्या, तथा चाऽनर्थकोऽयं काकदन्तानामिव क्त्वः पूर्वकालता
भिधानस्य विचार इति ।


अथोच्यते । मा विधायि दीक्षा, चोदकप्राप्तायां तु तस्यामध्वर्यु
प्रभृतयः कर्तृविशेषा विधायिष्यन्ते । ततः किं क्रमविधिनेत्यत आह—
कर्तृविशेषविधावध्वर्युसम्बन्धस्यानर्थक्यात् । आध्वर्यवी हि प्रकृतौ दीक्षा
ऽवगतेति किमत्राऽध्वर्युसम्बन्धविधिना । प्राप्तत्वात् । इतश्च अनेकाथ
विधितो वाक्यभेदात् । अध्वर्युर्गृह । तिगध्वयुर्ब्रह्माणमध्वर्युर्होतारमित्यनेकेऽ
र्थास्तद्विधौ वाक्यं भिद्येतेति । ननु च तथापि प्रतिपदार्थ दीक्षाऽऽवृत्तौ
कुतो न वाक्यभेदः ? इत्याह—दीक्षापदार्थस्य तु प्रतिप्रधानाऽऽवृत्तेः ।
मम दीक्षासमभिव्याहारो विधीयेते । यजमानसंस्कारो हि दीक्षा । सा
गुणत्वात् प्रतियजमानमावर्तते इति न्यायप्राप्तोऽयमर्थः । इत्थं क्रमविधौ
न वाक्यभदोऽर्थैंकत्वादित्याह—अनुष्ठानविशेषविधेरेकार्थत्वात् । विशेष्यते
ऽनेनानुष्ठानमिति अनुष्ठानविशेषः क्रमः । एवं तु वदत आचार्यस्य
संयोगादिवदनेकपदार्थवृत्तिकः क्रमोऽभिमत इति ।


कश्चिदाह—अध्वर्युविधावनियमः इति । तस्याऽर्थमेके व्याचक्षते ।
अत्र हि ये यजमानास्ते ऋत्विजः इति ऋत्विक्कार्यैः यजमानविधानाद्
ऋत्विजो निवृत्ताः, यजमाना एव तु तत्तदृत्विक्कार्यकरणाल्लब्धर्त्विग्व्य
पदेशा न पुनरिह तत्त्वतोऽध्वर्यादयः सन्ति, तेन येनव केनचित्क्वचित्कदा
चिदाध्वर्यवं यजमानेन कृतं तेनाऽध्वर्युव्यपदेशभाजाऽऽध्वर्यवान्तरं कर्त्तव्य
301

न पूतः पावयतीति प्रतिषेधात्, इतरमन्यः, तेषां यतो विशेषः स्यादिति ।


मिति न कश्चिन्नियमहेतुरस्ति । तेनाध्वर्यवी दीक्षा गृहपतेर्येन कृता, स
एव ब्रह्मादिवीक्षायागनेन वचनेन नियम्यते । एवं प्रतिपस्यात्रादिनियमो
ऽपीति न विधेयान्तराऽभावः । तदेतदालोचनीयम्—कथं नियमहेतुर्नास्तीति ।
ननु यद्यत्र नियामकं प्रमाणं नास्ति ततो ब्रह्मादयोऽप्यनियताः । तथा हि—
य एव ब्रह्मकार्यकरणाद् ब्रह्मा स एव होतृनेष्ट्रादिकार्यकरणाद्धोतृनेष्ट्रादिः ।
एवं होत्रादिर्ब्रह्मनेष्ट्रादिकार्यकरणाद् ब्रह्मनेष्ट्रादिः । एवं नेष्ट्रादयो
ब्रह्मनेष्ट्रादयस्तथा ब्रह्माऽप्यध्वर्यादिरिति नियम्यमानानां नियमविगयाणां
चाऽव्यवस्थानात्किमाश्रयो नियमः कल्पयिष्यते । ब्रह्मादिष्वध्वर्युदीक्षा
विधिना खल्वन्ये नेष्ट्रादयो निवर्त्तनीयाः । तत्र व्यावर्त्त्यानां ब्रह्मादिदीक्षायां
नेष्ट्रादीनां विधेयस्य चाध्वर्योरव्यवस्थानात्यंकरेण न शक्या व्यावृत्तिः
प्रतिपत्तम् । न त्प्रवधाननखनिर्भेदादीनां संकरेण ब्रीहीनवहन्ति इति
नियमः कल्प्यते । तस्माद्यस्यर्त्विजः कर्मणि प्रथमं यः प्रवृत्तो यजमान
स्तेनैव तदीयं सर्वमेव समापनीयम्, न यजमानान्तरेणर्त्वित्यान्तरकारिणा
नौवित्यादङ्गीकर्त्तव्यम् । अव्यवस्थायामनौचित्यप्रसङ्गात् । प्रकरणसामर्थ्या
दिवदौचित्यमपि हि वाक्यार्थावधारणोपायं सङ्गिरन्ते शाब्दाः । अतश्चौ
चित्यमेव नियमहेतुरस्तीति नियमतोऽपि न विधातव्य इति स्थवीय एतदतो
न दूषितमाचार्येण ।


ये त्वन्ये मन्यन्ते—दीक्षाया आध्वर्यवीत्वाद् गृहपत्यादेश्चान्येषां च
दीक्षायामध्वर्युः प्राप्त एव गृहपत्यादिषु विधानेन तदन्येभ्यः परिसंख्यायते
तत्परिसंख्यायागेव च नियमोक्तिर्भक्त्याऽनन्यनिवृतिसाम्यं च भक्तिरिति
तन्निरासायाह—न पूतः पावयतीति प्रतिषेधात् । तत्र विधिसंभवेन
दोषत्रयवती परिसंख्योवितेति प्रसिद्धतरत्वादनभिधाय वचनविरोधो दर्शितः,
होतृदीक्षाऽनन्तरमध्वर्युदीक्षाविधानाद्दीक्षितोऽध्वर्युपूतः कथमध्वर्युप्रभृतीन्
पावयेद्दीक्षयेदिति । तस्मान्निषेधफला परिसंख्या निषेधेऽनुपपन्ना, फलाऽ
भावादित्यर्थः । न चाऽध्वर्युदीक्षायां प्रतिप्रस्थाता न प्राप्तो येन तं प्रति
प्रस्थातेतिवचनं प्रतिप्रस्थातारं विदध्यादित्याह—इतरमध्वर्युमन्यः प्रतिप्रस्थाता
पावयति विनाऽपि वचनात् । आध्वर्यते हि कर्मणि प्रकृतावेवाऽध्वर्युपुरुषाः
प्रतिप्रस्थात्रादयो विहिताः । यदा खल्वध्वर्युरसमर्थः कर्मान्तरव्यासङ्गि
त्वात्स्वात्मनि क्रियाविरोधित्वाद्वा, तदा तदीयं कर्म तत्पुरुषाः प्रतिप्रस्थात्रा
दयः कुर्वन्तीति स्थितम् । तदयं स्वात्मनि क्रियाविरोधादात्मानं
दीक्षयितुमसमर्थ इति स्वपुरुषेण दीक्षणीयः । स्वपुरुषश्च तस्य
302

अब्राह्मणस्याऽऽर्त्विज्याऽभावादुत्तराश्रमिणोश्च । ब्रह्मचारिणश्चाऽऽचार्य्यपर
तन्त्रत्वात् । अर्थादिषु तु यद्यपि पदार्थपरोविधिस्तथापि तद्रूपप्रयोजनापेक्षी


प्रतिप्रस्थातेति प्राप्तत्वान्न विधातव्यः । नन्वध्वर्युपुरुषा बहव इति
आह—तेषां यतो तेषां प्रतिप्रस्थातृविधये वचनं भविष्यतीत्यत विशेषः
स्यादिति । तेषामध्वर्युपुरुषाणां मध्ये यतो यस्य । सार्वविभक्ति
कस्तसिः । विशेषः अन्तरङ्गत्वलक्षणः स्यात्सोऽन्यः पावयति । आध्वर्यवे
हि कर्मणि तदसामर्थ्ये सन्ति विहिता बहवः प्रतिप्रस्थातृप्रभृतयः उत्तरोत्तर
बहिरङ्गाः । तेषामाद्यः प्रतिप्रस्थाताऽन्तरङ्ग इति तन्नियमो न विधातव्यः,
प्राप्तत्वादित्यर्थः । ननु चोन्नेतृदीक्षायामध्वर्युप्रभृतीनां पूतत्वेनाऽनव
काशत्वात्पुरुषमात्रप्रसङ्गे ब्राह्मणो नियम्येतेत्यत आह—अब्राह्मणस्यार्त्वि
ज्याभावात् । ब्राह्मणस्यैव याजनमसाधारणतया विहितमिति कुतोऽन्यत्र
प्रसज्येनेत्यर्थः । अथ ब्राह्मणप्राप्तौ चातुराश्रम्यस्याऽविशेषप्रसक्तेर्ब्राह्मणेन
सह ब्रह्मचारिणो विकल्प्यत्वाद्भिक्षुवानप्रस्थादिनिवृत्त्यर्थवचनमित्यत आह—
उत्तराश्रमिणोश्च । आर्त्विज्याऽभावादिति चेहाऽनुकृष्यते । न वृत्त्य
र्थमार्त्विज्यम्, भिक्षुवानप्रस्थयोस्तद्वृत्तिनिषेधात् । नाऽनुग्रहार्थम्, हिसा
ऽनुग्रहयोरनारम्भी
इत्यनुग्रहनिषेधादिन्यर्थः । न च ब्रह्मचारिणः स्वातन्त्र्येण
प्रवृत्तिनिषेधार्थमाचार्य्यप्रेषित इति वचनम् । वचनान्तरसिद्धं हि तस्याऽऽ
चार्य्यपारतन्त्र्यमित्याह—ब्रह्मचारिणश्चाऽऽचार्य्यपरतन्त्रत्वात् । तस्मादेतेभ्यो
हेतुभ्यो विधेयान्तराऽभावात्क्रमस्य च विधानार्हत्वात् । उत्तरवर्णकेन
तद्विधौ क्रमस्य विध्यर्थ चर्मणि द्वीपिनं हन्ति इतिवदुदाहरणपरिशुद्धिः
कृतेति ग्रन्थयोजना ।


सम्प्रत्यर्थलक्षणस्य क्रमस्य विधेयतामाह—अर्थादिष्वित्यादिनाऽपेक्षिते
त्यन्तेन । अत्रोदाहरणम् । अग्निहोत्रं जुहोति यवागूं पचति" इति ।
तत्र संशयः—किं होमपाकयोरनियतक्रमः, उत पाकाऽनन्तरं होमः ? तत्र
विध्योर्होमपाकपदार्थमात्रविधानपरत्वात्पूर्ववच्च श्रुतेरभावात् होमरूपयवा
गूपचनप्रयोजनक्रिययोश्च प्रमेयान्तःपातितया क्रमनियमं प्रति प्रामाण्या
नुपपत्तेर्द्रव्यान्तरेणापि होमस्योपपत्तेः क्रमनियमप्रमाणाऽभावादनियम इति
प्राप्ते आह—अर्थादिषु यद्यपि पदार्थपरो विधिस्तथापि तद्रूपप्रयोजनाऽपेक्षी ।
अनुष्ठानविशेषः क्रमं प्रतिपादयति इति परेण सम्बन्धः । अयमर्थः—
यद्यपि क्रमविशेषे न श्रुतिरस्ति तथापि होमविधिररूपं होमं विधातुम
समर्थस्तद्रूपभूतद्रव्यमपेक्षते—यवागूं पचतीति । निष्प्रयोजनं यवागूं प्रति
गुणत्वेन पाकविधानमनुपपन्नमिति यवागूः प्रयोजनापेक्षिणी । तथा चाऽग्नि
303

स्वाध्यायविधिप्रत्यायितपाठक्रमनियमप्रयोजनापेक्षश्च निर्ज्ञातं च क्रममनु-


होत्रं यवाग्वा तां च पाकेनेत्ययमर्थः सिद्धो भवतीति । न च प्रागसिद्धा
यवागूरग्निहोत्राय कल्पत इति पदार्थपरोऽपि विधिः पदार्थरूपप्रयोजनापेक्षी
अर्थसहकारीति यावत्पौर्वापर्यविशेषमवगमयति न च नियतं प्रामाण्यम् ।
प्रमेयस्याऽपि प्रामाण्यदर्शनात् । यथाहुः प्रामाणिकाः—प्रमेया च तुला
प्रामाण्यवती
इति । तस्मादार्थोऽपि क्रमो विधेय इति सिद्धम् ।


अर्थादिष्वित्यादिशब्दसूचितं क्रमप्राप्तं पाठक्रमस्य विधेयत्वमाह—
स्वाध्याय इति । अत्रोदाहरणं समिधो यजति, तनूनपातं यजति इत्यादि ।
तत्र सन्देहः—किमेते समिदादयो नियतक्रमाः प्रयोक्तव्याः, उत पाठक्रमे
णेति ? श्रुत्यर्थयोरभावात्पाठक्रमस्य प्राप्तत्वान्नान्तरीयकत्वेनाऽवर्जनीय
तयाऽनुप्रवेशादप्रयोजकत्वादनियतक्रमा एव समिदादयः प्रयोक्तव्या इति
प्राप्ते आह—स्वाध्यायविधिप्रत्यायितपाठक्रमनियमप्रयोजनापेक्षश्च । विधि
रनुष्ठानविशेषं प्रतिपादयति
इति परेण सम्बन्धः । स्वाध्यायविधिना
हि क्रमवन्ति वाक्यानि उपस्थापितानि, तदेषां क्रमस्य सति प्रयोजनसम्भवे
नाऽवर्जनीयतामात्रेणोपादानमङ्गीकर्तुमुचितम् । सम्भवति च प्रयोगविध्य
पेक्षितसमिदादिक्रमभेदनियमः प्रयोजनम् । न चात्र पाठक्रमस्यासामर्थ्यम् ।
तथा हि—क्रमेण वाक्यानि पठ्यन्ते, तेनैवाऽप्रतीतचरास्तदर्था अपि
प्रकाशन्ते, कारणक्रमाऽनुविधानात् कार्यक्रमस्य, वाक्यविज्ञानजनितत्वाच्च
तदर्थविज्ञानस्य, यथाऽवगमं चाऽनुष्ठामात्प्रेक्षावताम् । तेनाऽयं पाठक्रमः
स्वाध्यायविधिनाऽपि प्रयोजनाऽऽकाङ्क्षः सामर्थ्येन च तदसम्भवान्निराकृतः
प्रयोगविधिना समिदादिक्रमनियमलक्षणप्रयोजने व्यवस्थाप्यतामिति पाठ
क्रमसध्रीचीनप्रयोगविधिविधेयक्रमसिद्धिः । नानाधिकारेषु तु क्रमभेद
पठितेष्वप्येकप्रयोगवचनसंग्रहाऽभावात् असम्बद्धेषु605 न क्रमः सम्भवतीति
स्वाऽध्यायविध्युत्पादितापि प्रयोजनाऽऽकाङ्क्षा तदसम्भवात्प्रलीयते ।


अक्षरार्थस्तु स्वाध्यायविधिप्रत्यायितो यः पाठक्रमनियमस्तत्प्रयोजनं
च तदपेक्षप्रयोगविधिरिति । आदिशब्दसूचितामेव प्रवृत्तिक्रमनियमस्य
विधेयतामाह—निर्ज्ञातमिति । वाजपेये सप्तदश प्राजापत्यान् पशूनालभते
इति श्रूयते । तत्र सप्तदशैते भागा वाजपेयाङ्गभूता बाजपेयप्रयोगविध्या
पादितसहप्रयोगाश्चोदकप्राप्ताश्चैतेषु प्रोक्षणादयो धर्मास्तेऽपि च धर्मि
सहभुवः सहैव प्रयोक्तव्या नैकैकशः कार्त्स्न्येन समापनीया इति समधिगतम् ।
304

रुध्यमानः स्वावगतं च सहभावगत्यन्तमवाधमानोऽनुष्ठानविशेषं प्रतिपादय-


तत्र प्रथमपदार्थो नियमप्रमाणाऽभावाद्यत्र क्वचन पशौ प्रयोक्तव्य इति
सिद्धम् । द्वितीयादिषु च पदार्थेषु संशयः । किमेते प्रथमपदार्थपदनियमेन
प्रयोक्तव्याः, उत प्रथमपदार्थक्रमेण ? इति । तत्र प्रतीतिपूर्वकत्वाद
नुष्ठानस्य प्रत्ययसमये च प्रथमपदार्थानुष्ठानवद् द्वितीयादिपदार्थानुष्ठानस्य
क्रमनियमनि पेक्षत्वादाद्यवद् द्वितीयादयोऽपि पुरुषेच्छाधीनाऽनुष्ठानक्रम
इति प्राप्ते आह—निर्ज्ञातं क्रममनुरुथ्यमानः प्रयोगविधिरनुष्ठानविशेषं
प्रतिपादयतीति । कस्मादनुरुध्यते ? इत्यत आह—स्वाऽवगतं च सह
भावमत्यन्तमवाधमानः । चकारो हेतौ । बाजपेयप्रयोगविधिना हि सर्वे
पदार्थाः समुचिनताः बधानं प्रति प्रयुज्यमानतया संनिधाप्यन्ते । न च तेषां
युगपत्प्रयोगः सम्भवतीति, यथा शक्नुयादित्युपबन्धात् । तादृशमेनाश्रयते
कर्म यादृशोऽसौ संविधिनात्यन्तं वाध्यते । न चास्ति विधेश्चोदकप्राप्तेषु
प्रोक्षणादिषु किञ्चित्प्रति प्रेम द्वेषो वा, येन किञ्चित्संनिधापयेद् व्यवधाप
येद्वा । तेन तुल्यमेव सर्वेषां संनिधापनं प्रेक्षमाणः परिहरन्नपि न व्यवधि
मवर्जनीयतयाऽभिमन्यमानः पुरुषेच्छाऽधीनक्रमप्रत्ययात्पराञ्चमपि प्रथम
पदार्थप्रवृत्तिक्रमं सहकारिणमासाद्य प्रयोगमध्य एव द्विनीयादिबदार्थप्रयोगं
तत्तत्क्रमेणैव नियच्छति प्रधानप्रत्यासत्तिसाम्याय । अन्यथा वैषम्यं धर्माणा
मत्यन्तव्यवधिमदभावः606 स्यात् । तथा हि—यतः प्रभृति प्रथमपदार्थोऽनु
ष्ठितः, तत एव प्रभृति द्वितीयादीनायनुष्ठाने आद्यपदार्थप्रवृत्तिविषयसम्ब
न्धिना धर्मेण द्वितीयादिधर्मानुष्ठानानां षोडशभिः परमशुभिर्व्यबधानं स्यात् ।
तेनाऽवर्जनीयत्वात् प्रयोगविधिरनुमनुमन्यते एव । सप्तदशात्तु पशोरारभ्य
द्वितीयादौ पदार्थे प्रतिलोमं प्रयुज्यमाने द्वाविंशता व्यवधानं स्यात् । एव
मन्येष्वपि वैषम्यं द्रष्टव्यम् । तच्च सर्वत्र समः प्रयोगविधिर्नाऽनुमन्यते यतः
यस्मात् स्वाऽवगतं च सहभावं प्रधानं संनिधिर्नाऽत्यन्तं बाधते । अन्यथा
वैषम्येण बाधः स्यात् । तस्मादनुष्ठानविशेषं क्रमं प्रतिपादयति प्रयोग
विधिरिति प्रयोगक्रमोऽपि विधेय इति सिद्धम् ।


अपरः कल्पः—साद्यस्के श्रूयते सह पशूनालभते इति । तस्य
सोमविकारत्वात्ते त्रयोऽपि पशवः सोमाङ्गभूता अग्नीपोगीयसबानीयाऽनु
बन्ध्याश्चोदकप्राप्तास्तेषां त्वप्राप्तं सहत्वं विधीयते । तद्विधानाच्च प्राकृतः
पाठक्रमः बाधितो भवति । सवनीयकाले च तेषां सहभावः, परिव्याणा
नन्तरं च सवनीयकालः त्रिवृता यूपं परिवीय इति वचनादिति सर्वमव
305 गतम् । इदं तु सन्दिह्यते, किममी सवनीयसमये त्रयोऽपि पशवः प्रयुज्य
माना अनियमेन प्रयोक्तव्याः, आहोस्वित्सवनीयस्य परस्तादग्नीषोमीयाऽ
नुबन्ध्यौ ? इति । तत्र सवनीयसमये त्रयाणां सहाऽनुष्ठानश्रुतेः सह
भावस्य सम्पादनादर्थादापतति क्रमः । तन्नियमे च परिव्याणाऽऽनन्तर्य
मत्यन्तं बाध्यते । अनियमे तु पक्षे तदस्तीति नात्यन्तिको बाधः । तस्मा
न्नियमाऽनियमः क्रमस्याऽत्र ज्यायानिति प्राप्ते पुनरुपदिश्यते—निर्ज्ञातं
क्रममनुरुध्यमानः
। उत्पत्तावेव हि सवनीयस्य परिव्याणाऽनन्तरकाल
भाव इव क्रमोऽपि निर्ज्ञातः । सोऽपि बलवद्बाधकानुपनिपाते सवनीय
शरीराऽबहिर्भूतोऽशक्यः परित्यक्तुम् । ननु सहभावविरोधोऽस्य बाधकः,
अत आह—सवनीयस्थाने सहभावविधानात् सवनीयमुपसर्पतः पशू न तु तौ
सवनीयः । तदौत्पत्तिकस्थानवता सवनीयेन सह भवन्तौ तदविरोधेन
स्वसहभावं व्यवस्थापयतः, न पुनः सवनीयं स्वस्थानाच्चालयतः । तद
विरोधेनाऽपि सहभावोपपत्तेः । सहभुवामेवारम्भविषयत्वात् । तदिद
मवगतं सह पशूनालभव इति । विध्यवगतं सहभावगत्यन्तमबाधमान एका
रम्भविषयत्वादिति स्थानप्र मस्यापि विधिविषयत्वमुक्तम् ।


तथाऽपरः कल्पः—यत्र प्रधानद्वयं युगपच्चोदितं यथा सारस्वतौ
भवत एतद्वै दैव्यं मिथुनम्
इति । तत्र सन्देहः—किमेतयोरङ्गान्यनियत
क्रमेण प्रयोक्तव्यानि, उत प्रधानप्रयोगक्रमेण ? इति । तत्र प्रधानचोदना
ऽनुविधानादङ्गचोदनानां तस्याश्च युगपत्प्रधानद्वयविधायिनीत्वेन क्रमाऽभावात्
प्रधानचोदनाप्रयुक्ताऽनुष्ठानानामङ्गानामपि न क्रमनियम् इति प्राप्ते
पुनरुपस्थितम्—निर्ज्ञातं क्रममनुरुध्यमानः । स्त्रीपुंसयोः सरस्वत्याः
सरस्वतश्च खलु याज्यानुवाक्यायुगलयोः क्रमसमाम्नानाद्वा असमाम्नाने वा
नियमाभावेऽपि यदा यादृशः प्रधानक्रमो विज्ञातस्तमनुरुध्यमानः प्रयोग
विधिरङ्गानामनुष्ठानविशेषं क्रमनियमं प्रतिपादयति यत्प्रधानं प्रथमं प्रयुज्यते
तदङ्गान्यपि प्रथमं प्रयोक्तव्यानीति ।


ननु प्रधानबोदना तत्तत्प्रधानद्वयविधानात्प्रधानक्रमनियमेऽप्यसमर्था
किमङ्ग पुनस्तदङ्गानां क्रमनियमे, इत्यत आह—स्वाऽवगतं च सहभाव
मत्यन्तमबाधमानः । इदमत्राऽऽकूतम् । विधानस्य यौगपद्यमेतत् न
विधेयस्य, अशक्त्यानुष्ठानोपदेशकत्वे शब्दस्याऽप्रामाण्यप्रसङ्गात् । यथा
शक्नुयादित्युपबन्धात् अवश्यम्भाविनि क्रमे प्रधानयोर्द्वयोरन्योऽन्यं तदङ्गानां
च प्रधानाभ्यां सहभाव प्रत्यासत्तिमात्यन्तिकीं विदधत् प्रयोगविधिर्यावा
नेवाऽवर्जनीयतया व्यवधिरापतति तावन्मात्रमनुमन्यते नाऽभ्यधिकं व्यवधि
306

तीति प्रयोगाङ्गमेव । चिन्तितोऽसौ पुरस्तात् । सत्यम् । प्रयोज्येयत्ता ।
अप्रयोज्यस्तुक्रमः प्रयोगविशेष एव । अतः पूर्वेणाऽसिद्धेरनुष्ठानविशेष
चिन्तेयमिति भिद्यते लक्षणार्थः ।


तुषमपि । प्रधानक्रमेण चाङ्गप्रक्रमेण यावदनुज्ञातं व्यवधानं भवति ।
अनियमे त्वनुज्ञाताऽतिरिक्तं भवेत्तच्च प्रयोगविधिर्न मृष्यति । ततः स्वाऽव
गतसहभावपीडा मा प्रमाङ्क्षीदिति मुख्यक्रमसहायप्रयोगविधेरेवाङ्ग
क्रमनियमप्रमाणमिति अनियमेऽपि क्रमो विधेय इति सिद्धम् ।


तस्माच्चतुर्विधव्यापारागोचरत्वात् क्रमो न चोदनालक्षण इति
यदाक्षिप्तं तत्प्रयोगविशेषकत्वात् क्रमस्य परिहृतमित्युपसंहरति—तस्मात्
प्रयोगाङ्गमेव क्रमः । ननु प्रयोगाङ्गं चेत् क्रमः तर्हि चतुर्थे प्रयोगचिन्तयैव
चिन्तित इति नाऽध्यायान्तरं प्रयोजयतीति चोदयति—चिन्तितोऽसौ पुरस्तात् ।
परिहरति—सत्यम्, प्रयोगाङ्गं पिन्तितम् । किञ्चाऽसौ प्रयोज्या ये
पदार्थारतेषामपीयत्तारूपः प्रयोगाङ्गपिन्तितः क्रमस्तु न तथेत्याह—अप्रयो
ज्यस्तु क्रमः । अव्यापारत्वाच्च यद्यप्रयोज्यः कीदृशस्तर्हि ? इत्यत आह—
प्रयोगविशेष एव । यथा वाऽनेन विशिष्यते प्रयोगस्तथोपपादितं पुरस्तात् ।
उपसंहरति—अतः पूर्वेणासिद्धेरनुष्ठानविशेषपिन्तेयम् । न चैवमेफलक्ष
णत्वमित्याह—इति । प्रयोगगतेयताप्रयोगविशेषयोर्भदाद्धेतोः सत्यपि प्रयोग
विधिविषयतायास्तुर्यत्वे भिद्यते लक्षणार्थः । इतरथा तु चोदनाऽर्थविधार
साम्येन शास्त्रमेकोऽध्यायः स्यादिति । तदनेन द्वितीयादिना पञ्चमान्तेना
ऽध्यायव्यूहेनोत्पत्तिविनियोगप्रयोगरूपविध्यंशनिरूपणपरेण कर्त्तव्यताविषयः
कर्म साङ्गमनुष्ठेयं समधिगतम् ।


अथेदानीं कस्तस्य कर्ताधिकारीति निरूप्यते—अधिकारोऽपि कर्तृ
समाहितसाधनात्मिकायाः कर्त्तव्यतायाः विधेरंश इतीह षष्ठे अधिकारांशो
निरूप्यते विधेः । ननु स्वर्गकामपदश्रुतेरेव लब्धा स्वर्गकामस्य पुंसः कर्तृता
स्वामिता चेति किमत्र निरूपणीयम् ? इत्यत आह—सर्वाङ्गोपसंहारसमर्थ
एव उताऽसमर्थोऽपीति तद्विशेषः परीक्ष्यत इत्यर्थः । ननु संशयमापन्नः
परीक्षामर्हति । न चेह संशयः । सामर्थ्यरहितस्यार्थिनोऽधिकारस्य
मानान्तरनिरस्तत्वात् । अनुपलब्धाव्यवस्थायां च संशयोत्पत्तिरित्यत आह—
शक्तेः शास्त्रीयत्वाच्छास्त्रीयाशास्त्रीयत्वाभ्याम् । एतदुक्तं भवति । स्वर्ग
कामस्य कर्तुरपेक्षितोपायतामनवगमयत् कर्मणः शास्त्रं सामर्थ्यमन्तरेण
कर्तृत्वाऽनुपपत्तेर्यदि सामर्थ्यमपि गमयेत् ततस्तस्याऽपि शास्त्राऽधीनज्ञानत्वा
307

षष्ठे त्वधिकारांशो निरूप्यते । सर्वाङ्गोपसंहारसमर्थस्येतरस्यापीति
शक्तेः शास्त्रीयत्वाच्छास्त्रीयाऽशास्त्रीयत्वाभ्याम् । तत्र यथैवाऽपेक्षित
साधनत्वं प्रवृत्तिहेतुर्नेतरत्, तथा शक्यत्वमपि । शक्यताऽपि प्रवर्तनात्मविधि
रूपमनुप्रविशन्तीष्टसाधनतावच्छास्त्रगम्या । तथा चाऽर्थिमात्रस्येष्टसाधनम् ।
शक्यं च607 शास्त्रात् प्रतीतं कर्म्म प्रमाणान्तरविरोधेन608 यथासम्भवं व्यव
तिष्ठत इति सर्वाधिकार उक्तः । प्रमाणान्तरविषयत्वात् शवतेरप्राप्तेः
शाल्त्रस्याऽथवत्त्वात् विधिरूपाऽनुगगताया अपि न शास्त्रार्थता । विधिस्तु


दर्थिमात्रोद्देशेन च शास्त्रप्रवृत्तेरनियमात् सर्वेषामर्थिनां तत्कर्म शक्यमभिमत
साधनं चेति शास्त्रावगमद्रढिम्ना देवर्षितिर्यगन्धवधिरशूद्रादीनामपि तत्त
दंशाऽनुष्ठानसामर्थ्यबाधनाच्च यो यथा शक्नुयात्तस्य तथा कर्माभिमतसाधन
मिति कल्पनायागविशेषेणाऽधिकार इति प्रतिभाति । अथ न सामर्थ्य
शास्त्रगम्यमपि तु मानान्तरसिद्धमुपजीव्य कर्तुरमिगतसाधनतामात्रमवबोध
यति शास्त्रम्, तवस्तन्मानान्तरं यमेवार्थिनमुपनयति तत्रैव शास्त्रं व्यवतिष्ठते,
तदपेक्षं हि तदशास्त्रमिति । तदनेन क्रमेण शक्तेः शास्त्रीयत्वाऽशास्त्रीयत्व
पर्यवसितो विधारः ।


पूर्वपक्षं गृह्णाति—तत्र यथैवाऽपेक्षितसाधनत्वं प्रवृत्तिहेतु नेतरत् तथा
शक्यत्वमपि । लोकत एवाऽन्वयव्यतिरेकाभ्यामवगतमिति । शक्यताऽपि
प्रवर्त्तनात्मविधिरूपमनुप्रविशन्तीष्टसाधनतेव शवयतायास्तदपेक्षं शास्त्रम
प्रमाणं स्यादिति भावः । ननु नित्यबदङ्गाम्नानस्याऽविकल्पत्वादङ्गसाकल्यवत्
प्रधानसामर्थ्यमपि विधिगोचरः । न च तत्सहस्रेणापि शास्त्रैः तिर्यगादीन्
प्रति शक्यं शवयतामापादयितुम्, इत्येतन्निराकर्तुमुपसंहरति—तथा च—
शास्त्रगम्यसमीहितवाधनताऽवच्छेद्यत्वे नियामकस्य प्रमाणस्याऽभावात्
अर्थिमात्रस्येष्टसाधनम् । शक्यं च शास्त्रात् प्रतीतं कर्म केवलं क्वचित्
प्रमाणान्तरविरोधदर्शनादप्रामाण्यभिया प्रमाणान्तरविरोधेन यथासम्भवं—
यो यावन्ति शक्नोत्युपसंहर्त्तुमङ्गानि तस्य तावद्भिरेवाङ्गैस्तत्प्रधानं शक्यम
भिमतसाधनमिति व्यततिष्ठते इति शब्दाऽवगताऽर्थिगात्रद्रढिम्ना सर्वाऽधिकार
उक्तः ।


सिद्धान्तमुपक्रमते—प्रमाणान्तरविषयात्वात्तु शक्तेरप्राप्तेः शास्त्रस्याऽर्थ
वत्त्वाद्विधिरूपानुगताया अपि न शास्त्रार्थता । तु शब्दात्पूर्वपक्षं व्यावर्त्तयति
308

मानान्तरगम्यशक्त्यपेक्षः शब्देन प्रतीयते । न चैवं सापेक्षत्वदोषः, यथा
मानान्तरगोचरपदार्थरूपाऽपेक्षित्वे । अन्यथा सर्वः सर्वाङ्गोपसंहारसमर्थः
स्यात् । कुतो यथासम्भवं व्यवस्था ? प्रमाणान्तरविरो धत्वादिति चेत्,
हन्त, तर्हि शब्दस्याप्रामाण्यम् । लक्षणप्रमाणान्तरसिद्धो यः पदार्थस्वरूपविशे
षोपायप्रतिपत्तिरनन्यगोचरः शास्त्रविषयोऽभ्युपगमनीयः । तथा च नाशक्तस्य
प्रवृत्तिहेतुरकर्तृकत्वादिति । नाऽसमथस्तत्र प्रवर्त्यो गम्यत इति समर्थाऽ
धिकारः सति चाऽधिकारे स कस्येति स एव पुरस्तात् प्रतिपादितः । कथं
पुनस्तस्याऽभावः शङ्कितः ? इह केचित् ।


साध्यत्वात्कर्तुराख्यातैर्व्यापाराः सिद्धसाधनाः ।

प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्त्तिताः ॥

भवेदेतदेवं यदि शक्तिः शास्त्रतोऽवगम्येत, न त्वेतदस्ति । अप्राप्तप्रापणं
हि शास्त्रम् । न चाऽभिमतसाधनतावत्प्रामाणान्तरेणाऽप्राप्ता शक्तिः ।
तस्माद्विधिरूपाऽनुगतामपि शविंत प्राप्तत्वान्न शास्त्रं गोचरयति, किन्तु तां
मानान्तरसिद्धामुपजीव्य कर्तृसमाहितसाधनतामप्राप्तामवगमयतीत्याह—
विधिस्तु मानान्तरगम्यशवत्यपेक्षः शब्देन प्रतीयते । नन्वेवं सापेक्षत्वाद
प्रामाण्यप्रसङ्गः शास्त्रस्येत्यत आह—न चैवं साऽपेक्षत्वदोषः । यथा
मानान्तरगोचरपदार्थरूपाऽपेक्षित्वे स्वविषये हि मानान्तराऽपेक्षा प्रामाण्यं
व्याहन्ति न स्वसामग्र्या, अतिप्रसङ्गात् । न च शक्यता विध्यनुगताऽपि
शास्त्रस्य विषय इत्युक्तमित्यर्थः । अन्यथा यदि शक्तिविषयं शास्त्रं स्यात्
ततो नियामकप्रमाणाभावादर्थिपदेन सहसैव सर्वेषामर्थिनामुपस्थापनात्सर्वः
सर्वाङ्गोपसंहारसमर्थः स्यात् कुतो यथासम्भवं व्यवस्था ।


पूर्वपक्षी शङ्कते—प्रमाणान्तरविरोधादिति चेत् । अर्थिपदसमभिव्याहृ
तेन विधिना सर्वेषां तिर्यगादीनां सामर्थ्यप्रतिपादनात् तस्य च मानान्तर
विरोधात् । उत्तरम्—हन्त तर्हि शब्दस्याऽप्रामाण्यम् । लक्षणप्रमाणान्तर
सिद्धो यः पदार्थस्वरूपविशेषः शक्यतालक्षणः तदुपायप्रतिपत्तिर्यस्य शास्त्र
विषयस्य सोऽनन्यगोचरोऽभ्युपगमनीयः । तथा च शक्यताग्राहिणि नियामके
प्रमाणे सति समर्थाधिकारसिद्धिः । यत् पुनराद्ये विचारितं किमधिकारोऽ
स्ति न वेति, तस्याऽत्र सङ्गतिमाह—सति चाऽधिकारे धर्मिणि कस्य समर्थ
स्येति तद्विशेषनिरूपणा घटते नाऽन्यथेति स एवाऽधिकारसद्भाव एव
पुरस्तात् प्रतिपादितः । ननु स्वर्गकामो यजेतेत्येवमादिभ्यः स्वर्गकामादेर
धिकारोऽवगम्यत इति कथं पुनस्तस्याभावः शङ्कितो येनऽसौ विचारणीयः
स्यात्, तत्राह—इह केचित् ।


309

क्रियाप्रधानमेकार्थं वाक्यमिति । क्रियैव हि भाव्यते स्वभावसिद्धं
द्रव्यं गुणमिति वदन्तः फलस्याऽसमन्वयं वाक्ये मन्यन्ते । तथा च फलाऽ
भावादधिकाराऽभावः । न ह्यफलेषु कर्म्मसु कश्चिन्नियोज्यः स्वामी वा ।
कथं पुनरसमन्वयः फलस्य ? कर्म्मणः साध्यत्वप्रतीतेर्द्वयोः साध्ययो
रसमवायात् । तथा हि । यदि यागादय एव क्रियास्त एव पूर्वाऽपरीभूताः
प्रधानात्मना गम्यन्ते । अथापि तदतिरेकिणी क्रिया सा च सकर्म्मिका
भाव्यप्रधाना । तथापि त एव । कुतः ? पौर्वापर्य्यनियमात् । प्रत्ययस्य
प्रकृत्यर्थाऽभिसम्बन्धिस्वार्थाभिधायित्वात्साध्यत्वेन प्रतीतेः । अन्यथा द्रव्य-


साध्यत्वात् कर्तुसख्यातैर्व्यापाराः सिद्धसाधनाः ।

प्राधान्येनाऽभिधीयन्ते फलेनापि प्रवर्त्तिताः ॥

व्याचष्टे—सर्वगेव हि क्रियाप्रथानमेकार्थमेकप्रयोजनं वाक्यं शब्दप्रवृत्त्य
नुसारात् । वस्तुतोऽपि क्रियैव हि स्वभावतः साध्यरूपा भाव्यते, स्वभावसिद्धं
तु द्रव्यं भूतं भव्यायेति न्यायात् तां प्रति गुणभूतं स्वर्गादीति वदन्तः
फलस्याऽसमन्वयं मन्यन्ते । फलत्वेन तु सम्बन्धे स्वर्गादेस्तत्प्राधान्यात्
क्रियाया न प्राधान्यम्, उभयप्राधान्ये च एकार्थत्वं लोकाऽवगतमपहीयेतेति
भावः । ननु मा भूत्फलं किं नश्छिन्नम् ? इत्यत आह—तथा च फला
भावात् अधिकाराभावः । कस्मात् ? न ह्यफलेषु कर्मसु कश्चिन्नियोज्यः
स्वामी वा । तदेव च तस्य स्वं भवति यद्यस्योपकारे वर्तते । न चाऽफलं
तथेति कथं स्वं भवति स्वामिनः ? स्वामी चाऽधिकारीत्युच्यते । न
चाऽफलं प्रयोगमपि प्रेक्षावान् प्रतिपद्यते न नियोज्योऽपीत्यर्थः ।


ननु भावनाप्रधानं वाक्यम्, भावनायाश्च भाव्याकाङ्क्षायां भाव्यत्वेन
फलं संभन्त्स्यते इति चोदयति—कथं पुनरसमन्वयः फलस्य ? समाधत्ते—
कर्मणो धात्वर्थस्य साध्यत्वप्रतीतेः । अथ फलकर्मणोः कस्मान्न साध्ये
कर्मणो ? इत्यत आह—उभयोः साध्ययोरसमवायात् । एकस्माद्वाक्या
द्भावयोरपि कर्मैव साध्यं युक्तं, न पुनः फलमित्यत आह—तथा हि । यदि
यागादय एव क्रियाः तथापि त एव पूर्वाऽपरीभूताः प्रधानात्मना गम्यन्ते न
तदा भाव्यान्तराऽपेक्षाऽस्ति । अथापि तदतिरेकिणी क्रिया सदा सकर्मिका,
तस्या भाव्याऽपेक्षायां सत्यामपि भाव्यप्राधान्यात्तथापि तएव यागादयो न तु
फलम् । ननूभयभाव्यसम्भवे को विशेषः ? इत्याशयवान् पृच्छति—कुतः ?
पौर्वापर्यनियमात् । प्रत्ययस्य प्रकृत्यर्थाऽभिसम्बन्धिस्वार्थाऽभिधायित्वात्
धात्वर्थस्य च साध्यत्वेन प्रतीतेः । सोऽयं फलाद्विशेष इत्यर्थः । अन्यथा
यदि धात्वर्थो न साध्यः स्यात्ततो द्रव्यगुणशब्दादविशेषात् । सिद्धार्थत्वेन
310

गुणशब्दाऽविशेषात् प्रनभ्युपगमाच्च येषामुत्पत्ताविति । साक्षात्करणा
भिसम्बन्धाच्च काष्ठैः पचतीति । ननु कर्म्मान्तराऽभिसम्बन्धान्नैवं स्यात् ?
न । कर्म्मण्यपि कारकस्मृतेः कारकत्वेनैव क्रियाऽन्वयात् । शब्देन भूततयो
पादानात् । ईप्सिततमत्वं तु प्रमाणान्तरविषयः । तथा दृष्टफलेष्वस्तु
फलवत्ता, यागादिषु तु न फलं स्वर्गादिस्तथाऽसमन्वयान्मानान्तरस्य
चाऽभावात् । एवं च तानि द्वैधमित्युक्तम् । अन्यथैकध्यमेव स्यात् ।


एवं तावद् द्रव्याणां कर्म्मसम्बन्धे609 गुणत्वेनाऽभिसम्बन्धो न फलत्वेन


हि द्रव्यगुणशब्दा आख्यातात्साध्याऽभिधायिनो भिद्यन्ते । आख्यातानां
महर्षिणां येषामुत्पत्तौ स्वे प्रयोगे रूपं नोपलभ्यते तान्याख्यातानीत्यनेन
सूत्रेण । न च तद्भावनाऽभिप्रायं नामपदार्थस्य धात्वर्थसम्बन्धे दृष्टार्थतया
ऽपेक्षितसम्बन्धप्रतिपादनार्थत्वात् । अतश्च साध्यत्वं धात्वर्थस्य साक्षात्करणा
ऽभिसम्बन्धात् काष्ठैः पचतीति । न खल्वसाध्यस्य साधनसम्बन्ध उप
पद्यते । न चाऽऽख्यातवाच्ययां भावनायां करणत्वं काष्ठानां संभवति,
तस्यास्त्वन्मते समानपदोपातपाककरणाऽवरोधात् । न च पाकाऽऽक्षिप्तायां
सम्बन्धः । साक्षात्पाकसम्बन्धप्रतीतेः । न खलु गृदा घटः काष्ठेः पचतीति
समः सम्बन्धाऽवगमः । तस्मात्काष्ठेरिति साक्षात्पाकादिगम्बन्धात् ते एव
स्वरूपेण साध्या इति साम्प्रतम् ।


ननु यत्र तर्हि काष्ठेरोदनं पचतीति कर्मान्तरं प्रतीयते तत्र न धात्वर्थस्य
साध्यता स्यात्, न ह्येकस्मिन्वाक्ये साध्यद्वयमुपपद्यते, इति बोदयति—ननु
कर्मान्तराऽभिसम्बन्धान्नैवं स्यात् । समाधत्ते—न, कर्मण्यपि कारकत्वस्मृतेः ।
कारकत्वेनैव क्रियाऽन्वयात् । अयमभिसन्धिः । उभयमस्त्योदनादी कार
कत्वमीप्सिततमत्वं च । तत्र कारकत्वेनाऽन्वये न क्रियासाध्यत्वहानिरिति ।
न च शब्दादोदनादिः पाक इव पच्यते इत्यत्र पूर्वाऽपरीभूतोऽवगम्यते, किन्तु
सिद्धतयेत्याह—स्वशब्देन भूततयोपादानात् । ननु यदि न शब्दमीप्सितत
मत्वं कुतस्तत्प्रतीतिः ? इत्यत आह—ईप्सिततमत्वं तु प्रमाणान्तरविषयः ।
तथा च दृष्टफलेषु योदनपाकादिष्वस्तु फलवता, यागादिषु पुनरशब्दार्थः
फलं स्वर्गादिः कुतः ? तथा च फलत्वेनाऽसम्बन्धान्न बोदनादि तत्र भवितु
मर्हति । मानान्तरस्य चाऽसम्भवात् । एवं च केषांचित्कर्मणां फलानां
साध्यत्वेन प्रधानत्वं ज्योतिष्टोमप्रयाजादीनाम्, केषांचिच्च मानान्तरसिद्ध
फलानामवधातादीनां फलं प्रति गुणत्वेन तानि द्वैधं गुणप्रधानभूतानीत्युक्तं
महर्षिणा । अन्यथा तु सर्वेषां फलवत्त्वेऽभ्युपगम्यमाने चैकरूपमेव
स्यात्सर्वेषाम्, फलं प्रति गुणत्वादवधातादिवदिति ।


311

इति युक्तम् । वस्तुतश्च न610 सम्बन्धः फलत्वेन, पुरुषप्रयत्नस्य यागादि
विषयत्वात्स्वर्गाद्यसम्बन्धाद्यागादेश्च व्यापारान्तराऽदर्शनात्करणत्वाऽनुपपत्तेः ।
भूतेरव्यापारत्वात् । शक्ये611 च पुरुषनियोगात्स्वर्ग कुर्यादित्यनुपपत्तेः ।
अवश्यकर्त्तव्यताप्रसङ्गाच्च । फलस्य चाऽविधेयत्वोपगमात् । यागादेश्च
विधेयत्वाश्रयणात् । प्रवृत्तिविषये हि विधिर्न साक्षाद्यागे फले वा । प्रवृत्तिश्च
भावना । यद्विषयायाश्च प्रवृत्तेर्हेतुः शब्दः स विधिरित्युच्यते । तत्रा
ख्यातोपादाना भावना नास्त्येव, या विधीयेत । सत्यामपि भिन्नभावनायां


प्रमेयं परिशोध्य सूत्रमत्र योजयति—एवं तावत् द्रव्याणां कर्मसंयोगे
गुणत्वेनाऽभिसम्बन्धो न फलत्वेन स्वर्गादीनां शब्दत इति युक्तम् । न केवलं
शब्दतो वस्तुतश्च न सम्बन्धः फलत्वेन । कुतः ? पुरुषप्रयत्नस्य भावनाया
यागादिविषयत्वाद्धेतोः स्वर्गाद्यसम्बन्धात् । न जातु पुरुषः स्वर्गे व्याप्रियमाण
उपलभ्यते, अपि तु यागे । ततश्च याग एवाऽस्य साध्यो न स्वर्गः । अथ
पुरुषप्रयत्नसाध्योऽपि यागः फलं प्रति करणं भविष्यति, ततः सम्बन्ध उप
पत्स्यत इत्यत आह—यागादेश्च व्यापान्तराऽदर्शनात् करणत्वाऽनुपपत्तेः ।
करणत्वं हि क्रियायोगेन व्याप्तम्, स चाऽदर्शनाद् यागादेर्निवृत्तः करणत्व
मपि निवर्त्तयतीत्यर्थः । ननु भूतिरेव भाव्यानां यागादीनां व्यापारः,
ततश्च कारकत्वं करणत्वं चेत्यत आह—भूतेरव्यापारत्वात् । व्यापारो हि
व्यापारवत्समवायिकारणकः, सिद्धं च समवायिकारणम्, असिद्धश्चेद्भाव्यो
नाऽस्मिन् भूतिः समवेति । न खलु गगनकुसुमादयो व्यापारवन्तः । सिद्धो
ऽपि भविता न भवितुमर्हति । न जातु वियद्भवति । तस्मान्न भूतिर्व्यापार
इति । अपि च भाव्यत्वे स्वर्गस्य तत्र पुरुषो नियोज्यः । न च तेनाऽसौ
शक्य इत्याह—शक्ये च पुरुषनियोगात् स्वर्ग कुर्यादित्यनुपपत्तेः । अपि च
इच्छातन्त्रत्वे स्वर्गादीनाम् । इच्छायाश्चाऽवश्यम्भावनियमाऽभावान्ना
वश्यकर्त्तव्यताप्रसक्तिः । विधितन्त्रत्वे त्विच्छाया अतन्त्रत्वात्तस्य च नित्य
विधायकत्वात् अवश्यकर्त्तव्यता स्यादित्याह—अवश्यकर्त्तव्यताप्रसङ्गाच्च ।
फलस्य चाऽविधेयत्वोपगमात् । तस्य लिप्साऽर्थलक्षणेति चेदेवासौ ममै
तत्कर्त्तव्यमिति । यागादेश्च विधेयत्वाऽश्रवणात् । यथाह उपायं तु न वेद ।
अतस्तदाकाङ्क्षात इदमुपदिश्यते यागेनेति । युक्तं चैतदित्याह—प्रवृत्तिविषयो
हि विधिः प्रवर्त्तनारूपत्वान्न साक्षाद् यागे फले वा । प्रवृत्तिश्च भावना ।
यद्विषयायाश्च प्रवृत्तिर्हेतुः शब्दः अन्यनिमित्तत्वादिच्छानिमित्तत्वात्फले प्रवृत्ते
रिति । अपि च विषयरूपाप्रवृत्तिर्विधातव्या, न चाऽसावुपायविषयाया
312

न भावनाकर्मणोर्यागफलयोरसमवायः, न विधिसामर्थ्यात् अन्यदपि फलम्,
तस्याप्येवम612 समवायात् । वैरूप्यात्साधनभावस्य दुरवबोधत्वात् ।


नाऽर्थापत्तितः । चीदनालक्षणत्वहानेः । तस्याः साध्यत्वपर्यवसा
नात् । अफलस्य कर्म्मणो लोके साध्यत्वाऽदृष्टेः । साधनत्वस्य च साध्यत्व
पुरःसरत्वादर्थात्तदाक्षेपायोगात् । साध्यत्वस्य पुरोभाविनः साधनत्वाऽऽ
क्षेपाऽसामर्थ्यात् । आक्षेपेऽपि सिद्ध्यर्थं कर्तृरूपस्य काणत्वाऽभावात् । कथं


अन्या फलविषयाऽस्तीत्याह—द्वितीया च भावना नास्त्येव, या फलविषया
विधीयते । भवतु वा, तथापि प्रकृतं न सिध्यतीत्यत आह—सत्यामपि
द्वितीयायां भावनायां न भावनाकर्मणोर्यागफलयोरसमवायः । अथ मा
भूद् भिन्नभावनाकर्मणो भूतेन फलेन सम्बन्धो यागश्च विधिसामर्थ्यात्तु
विश्वजिदादिवत्कल्पितेन फलान्तरेण संभन्त्स्यत इत्यत आह न विधि
सामर्थ्यादन्यदपि फलम् । कुतः ? तस्याप्येवं श्रुतफलपदासमवायात् ।
कुतः ? वैरूप्याद्धेतोः साधनभावस्य दुरवबोधत्वात् । न जातु सकृदेव
श्रुतो यागः साध्यं साधनं चेत्युपपद्यते, विरोधात् । तस्मात् साधनभावो
दुरवबोधः साध्यत्वेन श्रुतस्य यागस्येति ।


स्यादेतत् । चोदनातः साध्यत्वेन पतीतस्य यागादेरर्थापत्तितः फलं
प्रति साधनत्वं गम्यते, मा भूद्वैरूप्यम्, इत्यत आह—नार्थापत्तितः । कुतः ?
चोदनालक्षणत्वहानेः । फलसाधनता चेदर्थापत्तिगम्या चोदनालक्षणत्वं न
स्यात् । ततश्च चोदनैवेति प्रतिज्ञाव्याघातः । न चाऽर्थापत्तेश्चोदना
मूलतया तद्विषयश्चोदनालक्षण इति साम्प्रतम् । चोदनाया यागादिसाध्य
मात्रपर्यवसितायाः फलसाधनतामन्तरेणोपपत्तेरर्थापत्तिगूलत्वाऽभावादित्याह—
साध्यत्वपर्यवसानात् । अथाऽफलस्य साध्यत्वं चोदनाप्रतीतमनुपपन्नमिति
चोदनैव साध्यत्वप्रतिपादिकाऽपर्यवस्यन्तो फलकल्पनाबीजमिति तत्राह—
अफलस्य कर्मणो लोकसाध्यत्वेनाऽदृष्टेः । यत्किल धर्मशास्त्रकारो निषेधति
न कुर्वीत वृथाचेष्टामिति । ननु यथा परेषां साधनत्वेन शब्दतः प्रति
पन्ना यागादयः साध्यतामाक्षिपन्त्यात्मनः तथाऽस्मन्मतेऽपि साध्यत्वेन
प्रतीताः साधनतामात्मन आक्षेप्स्यन्तीत्यत आह साधनत्वस्य यागादेः
साध्यत्वपुरःसरत्वात् । अकृतस्य तत्त्वाऽनुपपत्तेः ।


अथाऽयमाक्षेपयोगः शब्दसाधनत्ववादिनो मते । शब्दसाध्यत्ववादिनां
तु मते साध्यत्वस्य पुरोभाविनः साधनताक्षेपाऽसामर्थ्यात् । सुगमम् । यदि
मन्येत साध्यत्वमपि सिद्धिं प्रति कारकत्वमन्तरेण नोपपद्यत इति साधनत्व
313

तर्हींदानीं विधिः ? किमत्र कथम् ? प्रवर्त्तनामात्रं विधिर्न्न पुरुषार्था
नर्थौ स्पृशति । कुतः ? प्रतीतेरव्यभिचाराच्च । तथा च लिङादिभ्यः
प्रेरणाऽवगमः । यद्यपि चेष्टसाधनता प्रवृत्तिहेतुः, शब्दस्त्वनामृष्टतद्रूपः
प्रवृत्तिहेतुमात्रमभिनिविशते । तदाकाराऽवबोधात्प्रैषादिषु च तदभावात् ।
प्रवर्त्तनामात्रस्य चाऽव्यभिचारात् । अनेकार्थत्वदोषात् । न च तद्रूप
बोधादेव तद्बोधः । मोहादेरपि सम्भवात् ।


नन्वेवमपि प्रवर्त्तनायाः प्रवर्त्त्यविशेषविषयत्वात्तस्यैव पूर्वमपेक्षणात्


माक्षेप्स्यतीति, तत्राह—आक्षेपेऽपि सिद्ध्यर्थ कर्तृरूपस्य सिद्धः कारणत्वाऽ
भावात् । उपपादितमेतत् यथा न साध्यं कारकमिति ।


अभ्युपेत्योच्यते, भवतु कारकम्, अत एव चाऽऽक्षिपतु तस्य तथापि
सिद्धिं प्रति कर्तृत्वात् तदेवाक्षिपेन्न करणत्वमित्यर्थः । यदि यागादीनां
साध्यत्वमेव न चाऽभिमतसाधनत्वं कथं तर्हीदानी विधिः ? पूर्वपक्षी ब्रूते—
किमत्र कथम् ? प्रवर्त्तनामात्रं विधिः, नाऽभिमतसाधनत्वम्, ततश्च न
पुरुषार्थाऽनर्थौ संस्पृशति । कुतः ? उत्तरम्—प्रतीतेः । नन्वभिमत
साधनतापि प्रतीयत इत्यत आह—अव्यभिचाराच्च । प्रतीतेरिति विवृणोति—
तथा च लिङादिभ्यः प्रेरणाऽवगमः । नन्वस्तु, किन्त्वसौ समीहितसाधनता
निबन्धन इत्यत आह—यद्यपि चेष्टसाधनत्वं प्रवृत्तिहेतुः शब्दस्त्वनामृष्ट
तद्रूपः प्रवृत्तिहेतुमात्रमभिनिविशते । कुतः ? तदाकाराऽवबोधात् । अव्यभि
चारादिति व्यतिरेकमुखेन विवृणोति—प्रैषादिषु च तदभावात् । अभिमत
साधनत्वाऽभावात् । प्रवर्त्तनामात्रस्य चाऽव्यभिचारात् क्वचित्प्रेषणा क्व
चिदध्येषणा क्वचिदभिमतफलसाधनता लिङर्थो भविष्यति, तत्र तत्र
प्रतीतेरित्यत आह अनेकार्थत्वदोषात् । न खलु प्रवर्त्तनामात्रत्वे सम्भव
त्यनेकार्थता युक्ता । अनेकशक्तिगौरवादित्यर्थः । ननु नाऽभिमतसाधनता
व्यभिधरति । अभिमतसाधनता सर्वत्र प्रैषादिषु साक्षात्पारम्पर्येण वा
विद्यत इत्यत आह—न च तत्राऽवबोधादेव अभिमतसाधनता बोधहेतु
रित्यर्थः ।


अत्रान्तरे मीमांसकैकदेशी प्राह—नन्वेवमपि प्रवर्त्तनायाः प्रवर्त्त्य
विशेषविषयत्वात्तस्यैव पूर्वमपेक्षणात् करणाद्यपेक्षया पूर्वत्वम् । न च
स्वर्गकामादिपदमपेक्षां पूरयितुं न क्षममित्याह—स्वर्गकामादिपदानां च
तत्समर्पणसामर्थ्यात् । स एव प्रवर्त्य एव तैः समर्प्यते613 न साधनाकर्मविशेषः ।
कर्मणः पश्चात्तु कर्तृतया सम्भन्त्स्यत इति भावः ।


314

स्वर्गकामादिपदानां च तत्समर्पणसामर्थ्यात् स एव तैः समर्थ्यते न साधन
विशेषः । किमतः ? कामिनोऽधिकारः प्रतिपन्नो614 भवतीति । एवं
नाम, न तु प्रवृत्तिसिद्धिरसति फले । प्रवृत्त्यर्थश्चाऽधिकारः । नन्वानर्थक्य
मुपदेशस्यैवं स्यात् । सत्यर्थे नाऽऽनर्थक्यमसति तु किमन्यत् ? आत्म
विज्ञानाधिकारसिद्धिप्रयोजनत्वाद्वा नाऽऽर्थक्यम् । एष खलु पुरुषः स्वभावतो
रागाद्याविष्टो दृष्टफलैरुपायैविषयोपार्जनं प्रवर्त्तमानस्तदाप्तिमनास्तत्पक्ष
पाती न विगलितविषयप्रपञ्चमात्मतत्त्वमुपदिष्टं प्रत्येतुं परिभावयितुं वा
अलम् । कर्म्मोपदेशैस्त्वनुशिष्टः कृतकामनिबर्हणः स्वाभाविक्याः प्रवृत्ते
र्निवृत्तः शास्त्रीयायां कर्मप्रवृत्तौ व्यवस्थितो दान्तः कामैरबाधितमनाः


पूर्वपक्षी वक्ष्यमाणाऽभिसन्धिः पृच्छति—किमतः ? एकदेशिन उत्तरम्—
कामिनोऽधिकारः प्रतिपन्नो भवति । ततश्च यजेत स्वर्गकाम इत्युपपन्ना
संगतिरित्यर्थः । पूर्वपक्षी दूषयति—न ह्यफलेऽधिकार इत्युक्तम्, अभ्युपगम्या
ऽप्युच्यते—एवं नाम, न तु प्रवृत्तिसिद्धिरसति फले । ननु मा भूत्प्रवृतिः,
अधिकारस्तु सिध्यतीत्यत आह—प्रवृत्यर्थश्नाऽधिकारः । प्रवृत्तिश्चेन्नास्ति
व्यर्थोऽधिकार इति । नन्तानर्थक्यमुपदेशस्यैवं स्यात् । उतरम्—सत्यर्थे
नाऽऽनर्थक्यम् । असति तु किमस्यदानर्थक्यं स्यात् । अथवैवमप्यानर्थक्यं
नास्तीत्याह—आत्मविज्ञानाधिकारसिद्धिप्रयोजनत्वाद्वा नाऽऽनर्थक्यम् ।
कथं पुनरेतत्प्रयोजनाः सर्वे विधयः ? इत्यत आह—एष खलु पुरुषः क्षेत्रज्ञः
स्वभावतो रागाद्याविष्टः । यथाह भगवानक्षपादः वीतरागजन्माऽदर्शना
दि
ति । अतो दृष्टफलैरुपायैः सेवादिभिः यद्विषयोपार्जनस्तस्मिंस्तु प्रवर्त्त
मानस्तदाक्षिप्तमनास्तत्पक्षपाती सदैव तत्प्रयुक्तः । अतो न विगलितविषय
प्रपञ्चमात्मतत्त्वम् उपदिष्टमपि प्रत्येतुं निश्चेतुं परिभाषयितु समनस्का
नीन्द्रियाणि प्रत्याहृत्यात्मन्येव बुद्धिधारां615 विधातुमलं, किमङ्ग पुनः
साक्षात्कर्तुम् ।


भवत्वेवम्, तथापि किं कर्मपिदेशैः ? इत्यत आह—कमंपिदेशस्त्वनु
शिष्टस्त्रैवर्ण्णिको ऽष्टवर्षादिर्ब्राह्ममुहूर्त्तपिक्रमायां प्रदोषपर्यवसानायां प्रति
वासरं कर्मपद्धतौ स्थितोऽपि स्तेयद्यूतस्त्र्यभिसरणमृगयाद्याहृतहृदय आत्मज
योनिजपरिजनचिन्तायास्तदनुशासनात् कृतकामनिवर्हणः ततः स्वभाविक्याः
प्रवृत्तेर्निवृत्तः परिजनचिन्तायामिव शास्त्रीयायाम् अहरहर्ब्राह्ममुहूर्त्तोपक्रम
315

शक्नोति तादृशमप्यात्मतत्त्वमुपदिष्टं प्रत्येतुं परिभावयितुं च । दृष्टेनैव
कर्म्मविधय आत्मज्ञानाधिकारप्रयोजनाः । एवं च शास्त्रत्वं नियोज्याऽनु
शासनाद्धितोपदेशाद्वा । कामे तु साध्ये रागाद्यभिव्याप्तायां स्वाभाविक्यां
प्रवृत्तावुपायदर्शनेन स्वहस्तदानाच्छब्दः शास्त्रतामतिवर्त्तते । न हि तदा
पुरुषोऽनुशिष्टः स्यात् । स्वच्छन्दचेष्टायां त्वनुज्ञायेत । अथापि हित
मुपदिशत् शास्त्रं तथापि प्रकृत्या दुःखाऽनुषक्तेषु काम्येषूपायदर्शनेन प्रवर्त
यन्न हितोपदेती शब्दः स्यात् ।


नन्वेवं ज्ञानविधिरप्यनुशासनमात्रमेव स्यात् । न । ज्ञानस्य दृष्टार्थत्वात्
स्वभावतश्च गुणभूतत्वात्संमार्गादिवत् । इममेव चार्थममिप्रेत्य कर्त्तव्यश्च


प्रदोषपर्यवसानयां कर्मपद्धवी व्यवस्थितो दान्तः कामैरवाधितमनाः शक्नोति
तादृशमपि विगलितविषयप्रपञ्चमपि आत्मतत्त्वं प्रत्येतुं परिभाषयितुं च ।
ननु साध्या क्रिया यथा स्वर्गादिना साध्येन न सम्बध्यते तथा ऽऽत्मज्ञानाऽधि
कारसिद्ध्या ऽपि, कः खल्वनयार्विशेषः ? इत्यत आह—एवं दृष्टेनैव कर्मविधय
आत्मज्ञानाऽधिकारप्रयोजनाः । सत्यम्, न शाब्दः सम्बन्धः प्रमाणान्तरेण
तूपनीयमानो न शब्देन प्रतिक्षिप्यते ब्रीहीनवहन्तीतिवदिति भावः । एवं
च शास्त्रत्वं नियोज्याऽनुशासनात् प्रवृत्त्यन्तरोपदेशेन परिणामतापसंस्कार
दुःखरूषित्ताभ्यः प्रवृत्तिभ्यो ऽर्थान्निवर्त्तनमनुशासनं तस्मादित्यर्थः ।


प्रकारान्तरमाह—हितोपदेशाद्वा । नित्यानन्दमयात्मज्ञानाऽधिकार
सिद्धिप्रयोजनं कर्मज्ञानं तस्योपदेशादित्यर्थः । इतरथा तु न शास्त्रत्व
माम्नायस्य भवेदित्याह—कामे तु काम्यत इति स्वर्गादिः कामः तस्मिन्साध्ये
रागाद्याक्षिप्तायां स्वाभाविक्यां प्रवृत्तावुपायदर्शनेन स्वहस्तदानाच्छब्दः
शास्त्रतामतिवर्त्तते । इच्छन्नपि कथंचिदुपायाऽपरिज्ञानान्न प्रवर्त्तेत,
उपायज्ञानादेव प्रवृत्तेः । अतस्तादृशमपि चेच्छास्त्रं किमन्यदशास्त्रं
भविष्यतीत्यर्थः । शास्त्रतां कस्मादतिवर्त्तते ? इत्यत आह—न हि तदा
पुरुषोऽनुशिष्टः स्यात् । स्वच्छन्दचेष्टायां त्वनुज्ञायेत । एवं तावदहित
निवर्त्तनालक्षणं शास्त्रत्वं न स्यादित्युक्तम् । अथापि हितमुपदिशच्छास्त्रं
तथापि प्रवृत्त्या दुःखानुषक्तेषु काम्येषु स्वर्गादिषूपायदशनेन प्रवर्त्तयन्न हितो
पदेशो शब्दः स्यात् ।


चोदयति—नन्वेवं ज्ञानविधिरप्यनुशासनमेव स्यात् । न हि तत्रापि
स्वर्गदिवन्मोक्षः साध्यतया सम्बन्धुमर्हति । नापि मोक्षमाणो ऽधिकारीत्यर्थः ।
परिहरति—न, ज्ञानस्य दृष्टार्थत्वात् । तच्चोक्तं पुरस्तात्स्वभावतश्च
316

सुखवानकर्त्तव्यो दुःखवानित्याद्युक्तम् । एषो ऽर्थः । स्वगांदेः क्षणिकत्वा
दिदुःखानुषङ्गात्तदुपायो यागो दुःखतया न कर्त्तव्य एव स्यात् । प्रलीनाऽ
शेषदुःखप्रपञ्चाऽवभासप्रयोजनस्तु सुखफलः कर्त्तव्यः ।


नन्वेवं वर्णयता ऽतिसृष्ट616 एवाधिकारो भवति । सत्यम् । नान्यस्तु
निरूप्यते, नाऽभ्युपगमः । न च यागं कुर्य्यादित्यर्थे यथा ऽधिकारस्तथो
परिष्टाद्वक्ष्यते ।


अत्रोच्यते—


विशेषा एव शब्दार्था दृष्टरूपान्वयेऽपि हि ।

न च प्रवर्त्तनाबोध इष्टशक्तेर्विनाऽर्थवान् ॥

गुणभूतत्वात्संमार्गादिवत् । यथा संमृज्यमानपदार्थतन्त्रः संमार्गः तथा
ज्ञेयतन्त्रं विज्ञानमित्येतदनुभवसिद्धमेतदित्यर्थः । इममेव चार्थमभिप्रेत्य
कर्त्तव्यश्च सुखवान् अकर्त्तव्यश्च दुःखवान् इत्याद्युक्तमत्रभवता । ननु
स्वर्गादिनरकादिफलत्वेऽपि कर्त्तव्यताकर्तव्यतयोर्वचनमेतद् भाष्यकारीय
मुपपद्यत एवेत्यत आह—एषोर्थः । स्वर्गादेः क्षणिकत्वादिदुःखानुषङ्गात्त
दुपायो यागो दुःखतया न कर्त्तव्य एव स्यात् । प्रलीनाऽशेषदुःखप्रपञ्चा
ऽवभासप्रयोजनस्तु सुखफलः कर्त्तव्यः ।


चोदयति—नन्वेवं पारम्पर्येण फलत्वात् कर्मणि नाऽधिकाराऽभाव
ऐकान्तिक इत्याह—नन्वेवं वर्ण्णयताऽतिसृष्ट एवाऽधिकारो भवति । परि
हरति—सत्यम्, न्यायस्तु निरूप्यते नाऽभ्युपगमः । न वयमभ्युपगममात्रेणा
ऽधिकाराऽभावं ब्रूमः, अपि तु न्यायतः । स तु स्वतो निरधिकारत्वमापाद
यति कर्मविधीनाम्, नाधिकारान्तराऽनुप्रवेशं वारयति, तेन तदनुसारिणां
तद्दृष्ट एवाभ्युपगमो युज्यत इत्यर्थः ।


एवं पूर्वपक्षाऽऽभासमुपन्यस्य प्रथममेवाऽऽनर्थक्यं स्वाऽभिमतमाह—न
च यागं कुर्यादित्यचाऽऽर्थो यथाऽधिकारस्तथोपरिष्टाद्वक्ष्यते । एवं पूर्वपक्ष
यित्वा सिद्धान्तमाह—उच्यते ।


विशेषा एव शब्दार्था दृष्टरूपान्वयेऽपि हि ।

न च प्रवर्त्तनाबोध इष्टशक्तेर्विनाऽर्थवान् ॥

317

न तावत्सामान्यं लिङाद्यर्थः । प्रेषणाध्येषणाऽभ्यनुज्ञोपदेशानां तु
विशेषाणामेव लोके प्रतीतेः । मोहादिभेदान्तराऽवगतेश्च । न हि प्रवृत्ति
हेतुमात्राऽवबोधः क्वचिदस्ति । सामान्यशब्दाद्विशेषप्रमाणाऽभावे तन्मा
त्राऽवगतिः । अतो न तावन्मात्रं शब्दार्थः । विशेषाऽनुषक्तमेव तु तृन्ना
दीना617मिव कर्तृत्वं ताच्छोल्याऽनुषक्तम618 । अन्यथा कर्तृप्रयोगप्रतीति
प्रसङ्गात् । नाप्युपाधयो न शब्दार्थाः । अप्रतीतानामभेदकत्वात् । अन्यस्य


प्रवर्त्तनामात्रं शब्दार्थ इति हि मन्यमानेन स्वर्गादेः साध्यत्वं निरासीति
तदेव तावद् दूषयति—न तावत्सामान्यं लिङाद्यर्थः । प्रेषणाऽध्येषणाऽभ्यनु
ज्ञोपदेशानां विशेषणामेव लोके प्रतीतेः । न खलु लिङ उपदेशादिविशेष
रहितं प्रवर्त्तनामात्रमवगच्छन्ति । न च तथा न गौः पदा स्प्रष्टव्येति
गोत्वमात्रमपि तु अर्थादिशब्दादिवाऽभिधेयेषु सन्दिहते । प्रतिपद्यमानास्तु
तामुपदेशाऽनुरक्तामेव नाऽवगमयन्ति । न हि ज्वरितः पथ्यमश्नीयादित्यु
पदेशप्रवृत्ता प्रवर्त्तनामात्राऽवगतिः तत्पूर्वा चोपदेशे प्रतिपत्तिरिति । यदि
प्रवर्त्तनैव लिङर्थः तदाऽऽक्षेपेण तद्विशेषाः प्रतीयेरन्, तत उपदेशादिभेदवत्,
क्त्रविन्मोहस्यापि चेत्यवन्दनादी प्रवृत्तिहेतुत्वप्रसङ्ग इत्याह—मोहादि
भेदान्तराऽवगतेश्च ।


ननु प्रतीयतां नाम विशेषाऽनुरक्ता प्रवर्त्तना, तथापि कस्मान्न तन्मात्र
मर्थः ? इत्यत आह—न हि प्रवृत्तिहेतुमात्राऽवबोधः क्वचिदस्ति ।
सामान्यशब्दत्वं हि विशेषप्रमाणाऽभावे गृहीतसम्बन्धस्य सामान्यमात्राऽऽव
बोधकत्वेन व्याप्तम्, तदिहोक्तेन क्रमेण सामान्यमात्राऽवबोधकत्वं निवर्त्तमानं
स्वव्याप्यं सामान्यशब्दतामपि लिङो निवर्त्तयति । तदिदमाह—सामान्य
शब्दाद्विशेषप्रमाणाऽभावे तन्मात्राऽवगतिः । क्वचिच्च सामान्याऽवगति
पुरःसरैव कस्यचित् विशेषस्य बाधे सति विशेषाऽवगतिः । सर्वथा
तन्मात्राऽवगतिस्तावदस्ति । उपसंहरति अतो न तन्मात्रं शब्दार्थः ।
विशेषानुषक्तमेव तु तृन्नादीनामिव कर्तृत्वं ताच्छील्याऽनुपक्तम् । न चायम
सिद्धो दृष्टान्त इत्यत आह अन्यथा ताच्छील्यादयो भेदा यदि नोच्येरन्
कर्तृत्वमेवोच्येत, तथा सति तृजकादिवत् कर्तृमात्रे प्रयोगप्रसङ्गात् । यदपि
कैश्चिदुच्यते प्रैषादयो न शब्दार्था उपाधयस्ते, प्रवर्त्तकत्वं तु शब्दार्थः सर्वत्राऽ
परित्यागादिति, तत्राह—नाप्युपाधयो न शब्दार्था उपदेशादयः । कुतः ?
अप्रतीतानामभेदकत्वात् । उपाधित्वमेषामभ्युपगच्छद्भिरपि भेदकत्वमभ्यु
318

प्रत्ययहेतोरभावात् । तदन्तत्वात्तद्वाच्यः समानशब्दोऽयम् इति च
स्मरणात् । गोत्दादीनामप्युपाधित्वात् । सदित्येव शब्दार्थत्वप्रसङ्गात् ।


उपेत्यापि तूच्यते । सामान्यचोदनाया विशेषपरत्वाद्विशेष एव प्रति-


पगमनीयम्, तदभावे उपाधित्वाऽनुपपत्तेः । न चाऽगृहीतं भेदकं भवितुमर्हति ।
न ह्यगृहीतविशेषणा बुद्धिरुदीयते । ननूपहिताभिधानमुपाधिप्रतीतिमपेक्षते,
न तु स्वप्रतिपाद्यतामप्यस्येत्यत आह—अन्यस्य प्रत्ययहेतोरभावात् । उप
हितवाचितेवाऽर्थात्प्रतिपाद्यत इत्यर्थः । न केवलमुपपत्तिः स्मरणमपि
कातीयमत्रास्तीत्याह—तदन्तत्वात्तद्वाच्यः समानशब्दोऽयम् इति स्मरणात् ।
द्विविधोऽप्युपाधिरुपहितसमानाधिकरणस्तद्व्यधिककरणश्च । तद्यथा । दृति
हरिः पशुः, गार्गिकया श्लाघते इति च । तत्र यः समानशब्दः स समाना
धिकरणोपाधिः स तदन्तवाच्यः प्रत्ययान्तवाच्यो दृतिहरिपश्वादिः । न
त्वसमानशब्दोऽसमानाधिकरणो गार्गिकया श्लाघते इत्यादिः । न हि
गार्गिकयेति श्लाधाद्यधिकारविहिते बुनि तदन्तेनाऽसगानाधिकरणः, गार्गि
कया श्लाधाऽभिधीयत इत्यर्थः ।


स्यादेतत् । अनन्यलभ्यः शब्दार्थ इति स्थितिः । उपाधयश्चाऽन्यतो
लभ्या न वाच्या भवितुमर्हन्ति । कुतः ? प्रयोगादेव लौकिकात् । तथा
हि । दृतिहरिशब्दं पशावेव प्रयुञ्जते वृद्धाः नान्यत्र । तत्प्रयोगनियम एव
कुतः ? इति चेत् । न । अनादित्वेन लोकप्रयोगस्याऽपर्यनुयोज्यत्वात् ।
तस्मात्तटस्था एवोपाधयो न पुनरभिधाविनिवेशिन इत्यत आह—गोत्वादी
नामप्युपाधिकत्वात् । सदित्येव शब्दार्थत्वप्रसङ्गात् । यद्यपर्यनुयोज्यादेव
लौकिकात्प्रयोगनियमादवगतेरशब्दार्थत्वम्, हन्त गोत्वादीनामप्यशब्दार्थत्वं
स्यात्, सत्तैव गवादिशब्दानामर्थः प्रसज्येत । सत्तामात्रप्रवर्त्तिनामपि तेषां
प्रयोगनियमादेव गोत्वादिषूपाधिसिद्धेः । तथा चाऽन्याय्यमनेकार्थत्वं
तन्न भविष्यति । न वा सत्तामप्यभिदध्युः, प्रयोगनियमादेव सापि
गंस्यते, ततश्च सर्वेषामेव शब्दानामवाचकत्वप्रसङ्गः । अनादिरपि वृद्ध
प्रयोगोऽर्थप्रत्ययनार्थत्वात् तत्प्रयुक्तस्तदप्रत्यायने पर्यनुयोज्यः । न हि
प्रयोक्तव्यः शब्द इत्येव प्रयुञ्जते वृद्धाः, अपि त्वर्थ प्रत्याययितुम् । तद्
गोत्वादिषु गवादिशब्दप्रयोगनियमस्तदभिधायकत्वादुपपन्नो नाऽन्यथेति ।
तर्हि समानमेतत् उपाधिषु सर्वेष्वत्यत्राऽभिनिवेशात् । न च लिङादिषु
प्रयोगनियमोऽप्यस्ति । एतेन पङ्कजादिषु योगरूढिरूपपादिता । न चाऽ
समानाधिकरणेषूपाधिषु वाच्यत्वप्रसङ्गः । तत्र श्लाघादिवाचिनां शब्दा
न्तराणां सदैव प्रयोगप्रसङ्गात् । न हि गार्गिकयेत्येतावन्मात्रं प्रयुञ्जते
319

पाद्यः । स च यः कश्चित्सर्वो वा कश्चिदेव वा । सर्वथा तु विशेषप्रत्यस्त
मयेन सामान्यबोधो ऽर्थवान् । तत्रेष्टतच्छक्त्यनपेक्षाणामभिप्रायमात्राऽनु
विधायिनां तदपेक्षाणां च तदानुकूल्यमपेक्षमाणानां प्रवृत्तिहेतुवः प्रेषणाऽ
ध्येषणाऽभ्यनुज्ञा अपुरुषबुद्धिप्रभवाया न प्रतिपाद्याः । न मोहादयो बोधविरो
धात् । ते हि प्रतिपाद्यमाना अप्रवृत्तिहेतव इति प्रवर्त्तनाऽवबोधो मोहप्रतिपाद
नात् विहन्येत । विपर्य्यय एव स्यात् । नेष्टता कर्म्मणि, प्रत्यक्षविरोधात् ।
इष्टसाधनतामपि चेन्न गमयेदप्रतिपादकतैव स्यात् । सामान्यबोधस्य विशेष
प्रत्यस्तमयेऽनर्थकत्वान्मिथ्यात्वापातात् । तस्य च हेतुद्वयाभावे ऽयुक्तत्वात् ।


वृद्धाः, तन्मात्राद्वा श्लाघां प्रतिपद्यन्ते । तस्मादुपदेशादयस्तच्छीलादयश्चो
पाधयो वाच्याः । अन्यथातिप्रसङ्गादित्यभ्युपेत्यापि प्रवर्त्तनामात्राऽभिधान
मुच्यते । सामान्यचोदनाया विशेषपरत्वाद्विशेष एत्र प्रतिपाद्यः । स च यः
कश्चिद्यथा स्थाल्यामोदनं पचेदिति काचित् स्थाली सर्वो वा, अविशेषात् ।
यथा ब्राह्मणो न हन्तव्य इति ब्राह्मणमात्रम् । कश्चिदेव यथा पुरुषमानय,
सुरा बोढव्येति शूद्रप्रतिपत्तिः । सर्वथा विशेषप्रत्यस्तमयेन सामान्यबोधो
ऽर्थवान् । निर्विशेषस्य सामान्यस्याऽनुपपत्तेः । तदेवं प्रसक्ताऽऽज्ञादिव्यु
दासेन अन्यत्र च मोहादप्रसक्तेरुपदेशस्यैव शिष्यमाणस्य सप्रत्यय इत्याह—
तत्रेष्टतच्छतत्यनपेक्षाणां प्रेषितुरध्येषितुर्बाऽभिप्रायमात्राऽनुविधायिनां प्रेष्या
णाम् अध्येप्याणं वाऽवदपेक्षाणां च तदानुकूल्यमपेक्षमाणानामनुज्ञात्रमात्रा
भिप्रायज्ञानां प्रवृत्तिहेतवः प्रेषणाध्येषणाऽभ्यनुज्ञा अपुरुषप्रभावायाश्चोदनाया
न प्रतिपाद्याः । मोहादीनामप्रसक्तिमाह—न मोहादयः प्रवृत्तिहेतवः ।
कुतः ? बोधविरोधात् । विरोधमाह—ते हि प्रतिपाद्यमाना अप्रवृत्ति
हेतव इति प्रवर्त्तनाबोधो मोहप्रतिपादनाद्विहन्येत, विपर्यय एव स्यात् ।
निवृत्तिरेव प्रसज्येत, न जातु प्रामाणिकाश्चैत्यवन्दनादौ मायामोहविनि
र्माणेऽवगते प्रवर्तन्ते प्रवृत्ता वा न निवर्त्तन्ते । अस्तु तर्हीष्टसाधनता प्रवृत्ति
हेतुरित्यत आह—नेष्टसाधनता कर्मणि प्रवृत्तिहेतुः । कुतः ? प्रत्यक्ष
विरोधात् । इष्टसाधनतामपि चेन्न गमयेदप्रतिपादकतैव स्यात् । प्रत्यक्ष
विशेषप्रत्यस्तमये सामान्यस्याप्यभावादनर्थकत्वान्निर्विषयत्वान्मिथ्यात्वाऽऽ
पातात् । भवतु मिथ्यात्वम्, को विरोधः ? इत्यत आह तस्य च हेतुद्वया
ऽभावे कारणदोषबाधकाप्रत्ययाभावेऽयुक्तत्वात् । अत्र च पारमर्ष सूत्रं
योजयति—असाधकं तु तादर्थ्यादिति । तद्व्याचष्टे—भवेदसाधकं कर्म
साधयितारं नाधिगच्छेत् । अनधिकारि स्यात् इत्यर्थः । अत्रैव हेतुमाह—
तादर्थ्यात् । विवृणोति—प्रवर्त्तनामात्रार्थत्वात् विधिशब्दस्य प्रीतिसाधन
त्वाऽनवगमात् । भवत्वनवगमः, तथापि किमित्यसाधकं कर्म ? इत्यत
320

तदुक्तम् । असाधकं तु तादर्थ्यादिति । भवेदसाधकं कर्म्म साधयितारं
नाऽधिगच्छेदनधिकारी स्यादित्यर्थः । तादार्थ्यात्प्रवर्त्तनामात्रार्थत्वात् ।
शब्दस्य प्रीतिसाधनत्वाऽनवगमात् । प्रीत्यर्थत्वाच्च पुरुषप्रयत्नानाम् । अविशेषे
तु प्रीतिसाधनत्वे सिद्धोऽधिकारः । सर्वविशेषप्रत्यस्तसमये चाऽसाधकं
वाक्यं स्यात् अबोधकम् । अविशेषार्धत्वात्सामान्यचोदनायाः ।


ननूक्तं प्रज्ञायते लिङादीनां व्यञ्जनीया प्रवर्त्तना प्रयोक्तृधर्म इति ।
सत्यम् । आज्ञादिको नोपदेशः । ननूपदेशोऽप्यनुग्रहाऽभिप्रायात्मक इति
न प्रयोक्तृधर्म्मतामतिवर्त्तते ।


नैतत्सारम् । उपदेशे प्रैषादिष्विव प्रवृत्तिहेतुत्वाभावादभिप्रायस्य ।
तथा हि—


आज्ञादौ कर्म्मशक्तेर्हि न ऽभिप्रायानुरोधिता ।

उपदेशे कर्म्मशक्तिमवबुध्य प्रवर्त्तते ॥

आज्ञाऽभ्यर्थनयोर्हि कर्म्मणः सामर्थ्यमनपेक्षमाणस्तद्विशेषमनाद्रिय-


आह—प्रीत्यर्थत्वाच्च पुरुषप्रयत्नानाम् । प्रीत्यभावादिच्छाभावः सुखाऽनु
शायित्वादिच्छायास्तदभावे प्रयत्नाऽभावः, वह्न्यभावैव धूमाभाव इति
सामान्यवचनम् । अविशेषे तु प्रीतिसाधनत्वे सिद्धोऽधिकारः, सर्वविशेष
प्रत्यस्तमये ऽसाधकं वाक्यं स्यादबोधकम्, अनवबोधकम् । कुतः ? अवि
शेषार्थत्वात् सामान्यचोदनाया निर्विशेषस्य च सामान्यस्याऽयोगान्निर्विष
यत्वाऽऽपत्तेः । अत्रान्तरे पूर्वोक्तमाक्षेपं स्मारयति—ननूक्तमिति । प्रज्ञायते
लिङादोनां व्यञ्जनीया प्रवर्त्तना । प्रयोक्तृधर्मो न णिचो यथानियतकर्तृ
केति । प्रयोक्तुश्चोदनायामसंभवान्नास्ति प्रवर्त्तनेत्यर्थः । तत्रांशे सिद्ध
साधनतामाह—सत्यम्, आज्ञादिकः प्रयोक्तृधर्मो वेदे नास्त्येव, न तूपदेशः ।
चोदयति—ननूपदेशोऽप्यनुग्रहाऽभिप्रायात्मक इति न प्रयोक्तृधर्मतामति
वर्तते । तथा हि । महर्षयः स्वार्थमनपेक्षमाणाः परेषां हिताऽहितमाप्ति
परिहारलक्षणाऽनुग्रहाभिप्राया उपदेशं प्रणयन्तीत्युपदेशोऽपि प्रयोक्तृधर्म
एवेत्यर्थः । परिहरति—नैतत्सारम् । कुतः ? उपदेशे प्रैषादिष्विव
प्रवृत्तिहेतुत्वाऽभावात् अभिप्रायस्य । तथा हि ।


आज्ञादौ कर्मशक्तेर्हि नाऽभिप्रायाऽनुरोधिता ।

उपदेशे कर्मशक्तिमवबुध्य प्रवर्त्तते ॥

आज्ञाभ्यर्थनयोर्हि कर्म स्वसमीहितसिद्धिं प्रति सामर्थ्यमनपेक्षमाणो
321

त्वम् । सर्वशब्दानां ज्ञातार्थत्वप्रसङ्गात् ।


नन्वेवं प्रमेयैव स्याच्चोदना, प्रमाणं चेष्यते, चोदनालक्षणोऽर्थो धर्म
इत्यभिधानात् । तस्माच्छब्देन प्रमाणात्मनाऽभिधेयः प्रवृत्तिप्रतिपत्ति
कार्योन्नेयः क्रियाविषयः प्रतिपत्तृस्थः स्वयंसंवेद्यः प्रवुत्तिहेतुरथंश्चोदना ।


ऽत एव तद्विशेषं तस्य कर्मणः प्रयोजनविषयं विशेषमनाद्रियमाणः तदभि
प्रायाऽनुरोधादेव किंचित्समीहमानस्तुष्टो ऽयमाज्ञापयिता किंचिदभिमतं
मे करिष्यतीति समीहमानोऽभिप्रायानुरोधी प्रवर्तते । अनुज्ञानेऽपि यद्यपि
क्रियाफलात् प्रवृत्तिः तथाप्यभिप्रायाऽऽनुकूल्यमपेक्षते । उपदेशस्याज्ञादिभ्यो
ऽभिप्रायाननुरोधं विशेषमाह—उपपदेशे तु सत्यप्यनुग्रहाऽभिप्राये कर्मणः
समीहितशक्त्याद्यभावे न प्रवर्त्तते । कर्मशक्तिं त्ववबुध्योपदेष्टुरप्रतारकत्व
मात्रेण विप्रलम्भनिमित्ताऽभावमात्रेण हेतुना सत्यार्थाद्वचनादसत्यप्यनुपहा
ऽभिप्राये वक्तुः प्रवर्त्तते । तस्मादुपदेशप्रवृत्तेः प्रवृत्तिविषयसमीहितसा
धनत्वभावानुविधानादभिप्रायाऽननुविधानाच्च नाऽनुग्रहाऽभिप्रायः शब्दार्थो
ऽभिमतसाधनतया तु कर्मणः शब्दार्थ इति साम्प्रतम् ।


शङ्कते—तत्प्रतिपादनमभिमतसाधनताप्रतिपादनं नाऽनुग्रहाऽभिप्राय
मन्तरेण, तस्मादभिप्रायः शब्दार्थ इति चेत् । निराकरोति—न, मध्यस्थ
स्यापि प्रश्नादिदर्शनात् । प्रायेण खलु वरिंवसितोपसन्नो जिज्ञासुः पृच्छन्न
नुग्रहाऽभिप्रायेणाऽऽचार्येणोपदिश्यते । मध्यस्थेन तु जिज्ञासुना पृष्टस्य
मध्यस्यस्योपदेष्टुरुपदेशदर्शनाद् व्यभिचार इत्युपदेशो नाऽनुग्रहाऽभिप्रायः
इति । मा भूद् व्यभिवारः, तथापि नाऽभिप्रायार्थता । न हि यं यं विनो
पदेशो न भवति स सर्व उपदेशार्थोऽपि त्वनन्यलभ्यः । अन्यथा सर्वेषामेव
शब्दानामर्थज्ञानाऽधीननिष्पतित्वात् ज्ञानर्थता स्यादित्याह—न चैव तावता
शब्दार्थत्वप्रसङ्गः ।


अथ चोदयति—नन्वेवं सति समीहितसाधनतायाः प्रवर्त्तनात्वे प्रवर्त्तनैव
चोदनेति तस्याः शब्दार्थत्वात्प्रमेयैव स्याच्चोदना, प्रमाणं चेष्यते, चोदना
लक्षणोऽर्थो धर्म इत्यभिधानात् । उपसंहारव्याजेन पूर्वपक्षी स्वपक्षमाह—
तस्माच्छब्देन प्रमाणात्मनाऽभिधेयः प्रवृत्तिप्रतिपत्तिकार्योन्नेयः क्रियाविषयः
प्रतिपत्तृस्थः स्वसंवेद्यः प्रवृत्तिहेतुरर्थश्चोदना प्रमाणात्मनेति न मम पक्षे
प्रतिज्ञाव्याघातः । प्रमाणात्मनैव शब्देनाऽभिधानाच्चोदनायाः प्रवृत्तौ या
प्रतिपत्तिः सैव कार्यं तदुन्नेय इति सम्बन्धग्रहणसम्भवः क्रियाविषय इति
क्रियायामस्य प्रवर्त्तकत्वमुपपन्नम् । प्रतिपत्तृस्थ इति । प्रतिपत्तुस्तन्निमित्त
गोचरप्रवृत्तिप्रत्ययाधारत्वात् । स्वसंवेद्य इति । शब्दप्रभवायास्तदालम्ब
322

वार्त्तमेतत् । प्रव्त्तिहेतोर्वाक्यस्य चोदनात्वाभिधानाच्चोदनेति
क्रियायाः प्रवर्त्तकं वचनमिति । यत्र चाऽस्य प्रामाण्यं शब्दस्यैव
तत्रास्तु किमनेनान्तर्गडुना ? न हि तत्र शब्दस्य कश्चिद्विरोधः ।
पदार्थान्तरवत् प्रामाण्यमस्तु, व्यर्थ विशेषणाऽभिधानम् । क्व
चाऽस्य प्रामाण्यम् ? विषये चेत् । न, प्रमाणान्तरसिद्धेः । अपूर्द
स्यार्पि च संसर्गस्य लोकवत्तदभावेऽपि प्रतिपत्तेः । अदृष्टसाधनत्वे चेत् ।
शब्दस्यैवास्तु । शब्दकार्य्यत्वे चाऽव्युत्पन्नशब्दप्रवृत्तिः । शब्दज्ञाप्यत्वमन्य
हेतुकस्याऽयुक्तमित्युक्तम् । अनुमानं च न स्वार्थप्रतिपत्त्या । तस्या


नायाः प्रतिपत्तेः स्वसंवेद्यत्वात्साऽपि तथेत्यर्थः । दूषयति—वार्त्तमेतत् ।
कुतः ? प्रवृत्तिहेतोर्वाक्यस्य चोदनात्वाऽभिधानात् । चोदनेति क्रियायाः
प्रवर्त्तकं वचनमिति वचनाऽभिधेया चोदना वचनस्य चोदनात्वाभिधानं
भाष्यकरीयं विरुध्यत इत्यर्थः । अपि च यत्र चास्य प्रामाण्यमभिधेयस्येष्यते
शब्दस्यैव तत्रास्तु, किमन्तर्गडुना प्रमाणरहितेनाऽनेन ? शब्दस्यैव प्रमायां
शक्तत्वात्619 । तस्य तु स्वरूपेणाप्यप्रतीयमानत्वात् । न हि तत्र शब्दस्य
कश्चिद्विरोधः । यद्युच्येत प्रामाण्येन शब्दाऽभिहितस्य स्वाकाङ्क्षावशा
न्नियोज्या साधनेति620 कर्त्तव्यता संसर्गावऽगतिर्नाऽन्यथेति प्रमाणात्मना सा
त्वभिधेय एषितव्येत्यत आह—पदार्थान्तरवत प्रामाण्यमस्तु, व्यर्थ विशेषाऽ
भिधानम् । तथैव हि क्रिया स्वपदेन प्रमाणत्वेनाऽनभिहिताऽप्याकाङ्क्षा
वशात्कारकेण योग्येन संनिहितेनाऽऽत्मनः सम्बन्धमवगमयति एवं कारकमपि
क्रियायाः स्थाल्यामोदनं पचति चैत्र इत्यादौ, तथाऽपमपि गमयिष्यतीति
व्यर्थ प्रमाणत्वविशेषाऽभिधानमित्यर्थः ।


एवं तावदविचारितसिद्धं विषयं कृत्वोक्तम्, संप्रति विषयं विचारयति—
क्व चास्य प्रामाण्यम् ? शङ्कते—विषये यागादौ चेत् । निराकरोति—
न प्रमाणान्तरसिद्धेः । अथ पदार्थसंसर्गे प्रमाणान्तरादृष्टे, तत्राह—
अपूर्वस्यापि संसर्गस्य तदभावे लोकवत्प्रतीतेः । लोके स्थाल्यामोदनं
पचतीति क्रियाकारकसंसर्गस्य तदभावेऽपि भवदभिमतचोदनार्थाभावेऽपि
प्रतिपत्तेः । अदृष्टसाधनत्वे621 यागादीनां श्रेयः साधनत्वे चेत् । निराकरोति—
शब्दस्यैवास्तु । अपि चाऽर्थभेदः शब्देन क्रियते ज्ञाप्यते वा । शब्दकार्यत्वे
अव्युत्पन्नशब्दप्रवृत्तिः । शब्दज्ञाप्यत्वमन्यहेतुकस्याऽन्यप्रमाणकस्याप्य
323

अलिङ्गत्दात् । लिङ्गफलत्वात् । अनवस्थानात् । न च विषयप्रतिपत्त्या,
विषयशब्देभ्यस्तत्सिद्धेः । प्रवृत्त्याऽपि नात्मीयया । तदभावादितरेतरा
श्रयात् । प्रवृत्तिमेये शब्दवैयर्थ्यम् । शब्दमेये वृथा ऽनुमानम् । परप्रवृत्त्या
ऽनुभिताद्विदितशब्दसङ्गतेः स्वयंशब्दादवबुध्य प्रवर्त्तत इति नोभयवैयर्थ्य
मिति चेत् । न । परप्रवृत्त्या प्रवृत्तिहेतुमात्राऽवगमाद्विशेषाऽनिर्धारणात्तद-


युक्तमित्युक्तम् । अदृष्टवत्त्वे यागादीनां सम्बन्धसंवेदनाऽसंभवात् । यद्यु
च्येत अनुमानचोदनाख्यमर्थभेदं गृहीत्वा तत्र शब्दस्य सम्बन्धो ग्रहीष्यत इति ।
तत्राह—अनुमानं च न स्वार्थप्रतिपत्त्या गृहीतसम्बन्धम् । लिङ्गदर्शनजं
खल्वनुमानं भवति, ततश्च न प्रतीतिर्भवितुमर्हति । तस्या अलिङ्गत्वात् ।
प्रमाणफलयोश्चैकत्वाऽनुपपत्तेः । अथ स्वप्रतिपत्त्यैकया लिङ्गभूतया
प्रतिपद्य प्रतिपत्त्यन्तरं चोदनाविषयं जनयिष्यति, ततो भेदाश्रये प्रमाणफलत्वे
उपपत्स्येते इत्यत आह—अनवस्थानात् । लिङ्गभूतायाः प्रतिपत्तेरपि
कारणान्तराऽभावात् स्वात्मप्रतिपत्त्यन्तरमेव कारणं वाच्यम् । एवं च
तस्या अप्यात्मप्रतिपत्त्यन्तरमित्यनवस्थेत्यर्थः ।


यद्युच्येत भावार्थविषया प्रतिपत्तिर्लिङ्गमस्य भविष्यतीति, तत्राह—
न विषयप्रतिपत्त्या चोदनानुमानम् । कुतः ? विषयशब्देभ्यस्तत्सिद्धेः ।
भावार्थरूपविषयप्रतिपत्तिसिद्धेः । अयमभिसन्धिः । न तावद्दृष्टस्वलक्षण
मेतदनुमानम् । न हि विषयप्रतिपत्त्या क्वचिदपि चोदना दृष्टचरी ।
कस्मात् ? सामान्यतोदृष्टमनुमानमिन्द्रियादिवद्रूपाद्युपलब्धिलिङ्गकमेषितव्यं
भवतु, तच्चाऽनुपपन्नम् । विषयशब्देभ्य एव विषयप्रतिपत्तिलक्षणस्य
कार्यस्योपपत्तेरिति । प्रवृत्तेरिति चेत्, सा ऽप्यात्मीया परकीया वा स्यात्,
तत्र प्रथमं कल्पमपाकरोति—प्रवृत्त्यानात्मीयया लिङ्गेन चोदनाऽनुमानम् ।
कुतः ? निमित्ताऽभावेन तदभावात् । चोदनाऽवगमनिमित्तत्वे वा इतरे
तराश्रयात् । अथ प्रवृत्त्यनिमित्तान्तरजन्मनैव सोऽर्थोऽनुमीयते, तथा च
नेतरेतराश्रयम् । तत्राह—प्रवृत्तिमेये वृथाऽनुमानम् । परप्रवृत्त्याऽनुमिताद् ।
विदितशब्दसङ्गतेः स्वयंशब्दादवबुध्य प्रवर्त्ततैति नोभयवैयर्थ्यमिति चेत् ।
शब्दस्य च प्रवृत्तिलिङ्गस्य चाऽनुमानस्य च न वैयर्थ्यमिति चेत् । निरा
करोति—न, परप्रवृत्त्या कार्येण प्रवृत्तिहेतुमात्रावगमात् विशेषाऽनिर्धारणात्
तन्मात्राभिधानप्रतीतेः । भवतु तन्मात्रप्रतीतिः, किं नश्छिन्नम् ? इत्यत
आह—तन्मात्रप्रतीत्या प्रवृत्त्ययोगात् । यदि हि स्वात्मनि प्रवृत्तिहेतुविशेषः
कश्चित्प्रतीतः स्यात् स एव प्रवृत्तिदर्शनात्परत्राप्यनुमीयते । न च विदित
सङ्गतेः, शब्दात्तमवगम्य प्रवृत्तिरुपपद्येत, परमप्रवृत्तिमात्रलिङ्गके तस्मिंस्तद्धेतु
324

भिधानप्रतीतेः । तन्मात्रप्रतिपत्त्या प्रवृत्त्ययोगात् । न हि सर्वः सर्वस्य
प्रवृत्तिहेतुः । अनन्यहेतुकस्वभावत्वाच्च । शब्दपूर्वयैव प्रवृत्त्याऽनुमान
हेतुकमिति चेत् । अनुमानपूर्वकमेव शब्दात्प्रतीतेः किं नाऽनुमानप्रमाणक
एव ?


अपि च नाऽदृष्टातिरिक्तः प्रवृत्तिहेतुरनुमीयते । तस्य पूर्वसिद्ध्य
पेक्षत्वात् प्रवृत्तेः दृष्टैरपि हेतुभिमस्तदुनपत्तेः । प्रतिपत्राश्रितैश्च यैः
प्रत्ययविशेष आश्रितः तैरालम्बनं वाच्यम् । अन्यप्रमाणकत्वं च समर्थ-


त्वमात्रेणाऽनुमानात् । स्वरूपाऽनवगतेर्न प्रवृत्तिहेतुता शब्दाऽवगतस्यापि
भवितुमर्हतीत्यर्थः । अथ सामान्यमात्रेणाऽवगतः प्रवृत्तिहेतुः कस्मान्न भवति ?
इत्यत आह—न हि सर्वस्य सर्वः प्रवृत्तिहेतुः । न खल्वाज्ञादयो विशेषाः सर्वे
सर्वं प्रवर्त्तयन्ति, अपि तु कश्चिदेव तद्विशेषावसाय एव प्रवृत्तिहेतुर्न सामान्य
मात्रम् । तस्य सर्वत्राऽविशेषेण सर्वेषामाज्ञादीनां सर्वान्प्रति प्रवर्त्तकत्व
प्रसङ्गादित्यर्थः । अपि च सम्बन्धसंवेदनाऽधीनप्रवृत्तित्वाच्छब्दस्य माना
न्तरेण च सम्बन्धग्रहणमन्तरेण तदनुपपत्ते । मनन्यहेतुकस्वभावत्त्राच्च ।


शङ्कते—शब्दपूर्वयैव प्रवृत्त्याऽनुमानात् शब्दहेतुक इति चेत् । निरा
करोति—अनुमानपूर्वमेव शब्दात् प्रतीतेः किं नानुमानप्रमाणक एव ।
अयमभिसन्धिः । यत्रार्थे येन प्रतिपत्रा गृहीतसङ्गतिः शब्दस्तमेव प्रतिपत्तारं
तमर्थमवगमयति । स च सम्बन्धाऽवधारणसमयप्रवृत्तं तदर्थविषयमात्मनः
प्रमाणं पुरोधाय प्रतिपत्ता शब्दादर्थमवगच्छतीति स्मारकं मन्यते परम् ।
तदिह यद्यनुमानात् गृहीत्वा प्रवृत्तिहेतुं सम्बन्धिनं गृहीतवान् नूनमस्या
अप्यर्थोऽनुमानमेव पुरोधाय प्रतिपत्तव्यः स्यात् । तथा च तदनुवादता
लिङः । न च लिङार्थाऽवगतिनिमित्तप्रवृत्तिहेतुकमनुमानं निमित्तमवगमं
पुरोधाय वर्त्तत इति साम्प्रतम् । प्रतिपत्रन्तरस्थं हि तत् । न च प्रवृत्त्य
न्तरस्थवोधं तद्विषयमपि प्रतिपवन्तरप्रतिपत्तिं पुनरुक्तयति, अतिप्रसङ्गात् ।
अत एवाह । अनुमानप्रमाणक एवेति । नात्राऽऽगमाऽवगमगन्धोऽप्यस्ती
त्येवकारार्थः । प्रवृत्तिहेतुः प्रमाणान्तरदृष्ट एव स्वात्मनि परत्राऽनुमातव्यो
न पुनः शब्दैकसमधिगम्योऽप्रतीतचर इत्याह—अपि च न शब्दाददृष्टा
ऽतिरिक्तः प्रवृत्तिहेतुरनुमीयते । तस्य तस्य पूर्वसिद्ध्यपेक्षितत्वात्प्रवृत्तेः ।
तस्य शब्दनिबन्धनप्रवृत्तिलिङ्गकस्याऽनुमानस्य प्रवृत्तेरित्यर्थः । मा भूदनु
मानं शब्दान्तरप्रवृत्त्यन्यथानुपपत्त्या तु प्रवृत्तिहेतुरदृष्टपूर्वः कल्पयिष्यत इति
चेत्, तत्राह—दृष्टैरपि हेतुभिस्तदुपपत्तेः । यच्चोक्तं प्रतिपत्तृस्थ इति ।
किमयं प्रत्ययोऽभिमतः, अर्थान्तरं वा तत् । य आहुः प्रत्यय इति, तान्
325

नीयम् । अर्थान्तरोपगमेऽपि नित्यत्वे सर्वः सर्वदा सर्वत्राऽधिकृतः स्यात्
अप्रमाणकं च तत्, शब्दात्कस्यचित् क्वचिन्नियोगप्रतीतेः । अनित्यत्वेऽपि
न शब्दः कार्य्य उक्तदोषत्वात् । निमित्तात्कामाद्वोत्पत्तौ कृतप्रयोगस्यापि
प्रसङ्गः । यावन्निमित्तमनुवृत्तौ कृतप्रयोगस्यापि प्रागुपभोगात् प्रवृत्तिः
स्यात् । तस्मात्पूर्व एव विधिः । तत्र


यागाऽनुरक्तो व्यापारो दृष्टहेतुर्न्न युज्यते ।

तत्परत्वेन शब्देन यदा स प्रतिपादितः ॥

प्रत्याह—प्रतिपत्राश्रितश्च यैः प्रत्ययविशेषैः आश्रितः तैरालम्बनं वाच्यम् ।
निरालम्बनत्वाऽनुपपत्तेः न च तदन्यदीहितोपायताया इति सिद्धं नः
समीहितमिति ।


अनन्यप्रमाणकत्वं च समर्थनीयम्, न च शक्यं स्वसंवेदनसिद्धत्वादनु
मेयत्वाद्वा । कल्पान्तरं विकल्प्य दूषयति—अर्थान्तरोपगमेऽपि नित्यत्वे
तस्याविशेषेण सकलपुरुषाधारतया समर्थतया तद्विषयसाधारणतया सदा
तनतया च सर्वः सर्वदा सर्वत्राधिकृतः स्यात् । समर्थहेतुसद्भावे कार्यक्षेपा
ऽनुपपत्तेः । अप्रमाणकं च तत् । प्रमाणाऽभिमताच्छब्दादेव कस्यचित् क्व
चिन्नियोगप्रतीतेः । अनित्यत्वेऽपि तन्नान्तरीयकत्वात्कार्यत्वस्य शब्दकार्यो
वा नियोगो भवेत्, कामनिमित्तकार्यो वा । तत्र न शब्दकार्यः, उक्तदोष
त्वात् प्रमाणत्वादित्यादिना । निमित्तात्कामाद्वोत्पत्तौ निमित्तकारकाऽवि
नाशेष्पि कार्याऽविनाशात् । कृतप्रयोगस्यापि तदस्तीति प्रसङ्गः ।


अथ न कामो निमितकारणम्, अपि तु कार्यैकार्थसमवायिकारणम्,
तद्विनाशाच्च कार्य विनश्यति । तन्तुव्यतिषङ्गनाशादिव पटः, तत्राह—
यावन्निमित्तमनुवृत्तौ कृतप्रयोगस्यापि प्रागुपभोगात् प्रवृत्तिः स्यात् । इदम
त्राकूतम् । आत्मविशेषगुणत्वादयं नियोग आत्मनः संयोगाऽसमवायिका
कारणको बुद्ध्यादिवत् । न तु कामाऽसमवयिकारणः । निमित्तं त्वस्य
कामः । तथा हितसाधनतैव विधिः । तथाप्यस्ति किंचिन्नमित्तकरणं
यद्विनाशः कार्यविनाशहेतु, अपेक्षाबुद्धिविनाश इव द्वित्वादिविनाशस्य ।
तत्रेदमुच्यते—यावन्निमित्तमनुवृत्तौ कृतप्रयोगस्यापि प्रागुपभोगात्प्रवृत्तिः
स्यात् इति । प्रकृतमुपसंहरति—तस्मात्पूर्व एव कर्तृसमीहितसाधनर्तव
विधिः । तत्र च स्थिते तदनुगुणो दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमा
दीनां वाक्यार्थो वर्णनीयः । परमते तु तद्विपरीतं स्यादित्याह—


यागाऽनुरक्तो व्यापारो दृष्टहेतुर्न युज्यते ।

तत्परत्वेन शब्देन यदा स प्रतिपादितः ॥

326

यदि खलु यागानुरक्ते व्यापारे यागः साध्यात्मना भावाऽनुरञ्जकत्वेन
गृह्यते तदा सन्निकृष्टस्तत्परः शब्देनोक्त इति इष्टहेतुतात्मा न तत्र विध्यर्थः
समवेयात् । तस्याऽनिष्टत्वात् । तत्राऽविवक्षिते विधौ सफलस्य निष्फलस्य
वा लोके कथंचित्प्रवृत्तिः स्यात् । तदुक्तम्—असाधकं तु तादर्थ्याद् इति ।
प्रीत्यर्थत्वात्पुरुषप्रयत्नानाम् । प्रीतिहेतुता तु 622विध्यर्थाऽसमवाये साधकं
नाऽधिगच्छेदिति । अथैवं विधिसामर्थ्यादिष्टनिष्ठस्तथा सति धात्वर्थः
करणम्, तन्नान्तरीयकताप्तितः । यदि तु विध्यविवक्षाहेत्वभावान्नार्थव्यापार-


यदि हि व्यापारयोगपरतया प्रतिपाद्येत शब्देन कार्यादिरिति यथा
प्रथमः पक्षः, तदेष्टसाधनताव्यापारस्य विधिप्रत्ययगम्यस्य व्याहन्येत ।
तदेतत्प्रपञ्चयति—यदि खलु यागाऽनुरक्ते व्यापारे यागः साध्यात्मना भावा
नुरञ्जकत्वेन यागं कुर्यादित्यनेन रूपेण गृह्येत ततः स व्यापारस्तन्निष्ठः
तत्परव्याख्येयाऽनुभाषणं शब्देन लिङोक्त इति हेतोरिष्टहेतुतात्मा न623 तत्र
व्यापारो विध्यर्थः समवेयात् । अथ यागेऽपि साध्यात्मके को व्यापार
स्येष्टहेतुताविरोधः ? अत आह—तस्य यागादेरनिष्टत्वात् दुःखं कर्मे624
त्यनुभवो लोकस्य । नन्वसत्यामप्युपदेशविवक्षायामाज्ञादौ यथा पुरुषप्रवृत्ति
र्लोके तथा वेदेऽपि विनाऽप्युपदेशविवक्षाया भविष्यतीत्यत आह—तत्राऽविव
क्षिते विधौ सफलस्य निष्फलस्य वा लोके कथंचिदनुविधेयपुरुषाऽऽशय
वशात्प्रवृत्तिः स्यात् । अपौरुषये तु वेदे पुरुषाश्ऽशयाऽभावात् । तस्या
प्रवर्त्तकत्वेऽपि विध्यविवक्षायां न प्रवृत्तिः स्यादिति मन्तव्यम् । विशेष
विधिर्विशेषान्तरनिषेधहेतुत्वात् । यथा वामेनाऽक्ष्णा पश्यतीति दक्षिणा
ऽक्षिदर्शनप्रतिषेधो गम्यते । तत्रापि पारमर्ष सूत्रं योजयति । तदुक्तम् असाधकं
तु तादर्थ्यादि
ति । तद्विवृणोति—प्रीत्यर्थत्वात्पुरुषप्रयत्मानां प्रीतिहेतुता तु
विध्यर्थाऽसमपाये सावयितारं नाऽधिगच्छेदिति । सुगमम् । यजेतेति
समीहितसाधनतामात्रे विधिरवगम्यते । तथा यागस्य साध्यत्वम् । तद्यदि
विधिर्विवक्ष्येत साध्यत्वं यागस्य हीयेत । न च साध्यत्वपरित्यागेन न
विधिर्विवक्षितव्य इति विनिगमनायां हेतुरस्ति । द्वयोः श्रुतत्वेनाऽविशेषा
दित्यत आह—अथैवं विधिसामर्थ्यादिष्टाऽनिष्टस्तथा सति धात्वर्थः करणं
तत्र नान्तरायकताप्तितः । विधिविवक्षायामपि यागस्य साध्यत्वप्रतिपत्ति
रुपपद्यते । तस्य प्रागसिद्धेः साधितस्यैव साधनत्वेन साध्यत्वाक्षेपात्तद्भावस्य
तन्नान्तरीयकत्वात् ।


327

स्तदा यागस्यानिष्टत्वात् तदन्यपरे प्रधानात्मनोऽनवकाशो यागः । प्रका
रान्तरेणापि सावकाशतया विधेश्चानवकाशतया सामर्थ्यान्नान्तरीयकतया
प्रतिपाद्यमानो विषयत्वं करणात्मना ऽन्वेति ।


न हीष्टपरो व्यापारस्तत्परो यागपरो वा इष्टपरः । एवं तावद्य
जेतेति विधिवशात् फलाऽभिसंबन्धः । यतश्च—


भावनाकर्मता पूर्वमिच्छारूपाऽवगम्यते ।

स्वर्गः सिद्धोऽपि तद्योगादतोऽन्वेति फलात्मना ॥

यो हि यदिच्छति स तत् करोतीति भावनायाः प्रारम्भ इच्छा ।


कारिकां व्याचष्टे—यदि तु विध्यविवक्षाहेत्वभावात् साधकाऽभावेना
ऽर्थव्यापारः इष्टाऽनिष्टः तदा यागस्याऽनिष्टत्वात् यागादन्यदिष्टं तत्परे
व्यापारे प्रधानात्मना यागो ऽविकाशो न भवति । नन्वनवकारत्वादेव
समीहितपरता625मपोद्य यागः प्रधानतयैव626 संभत्स्यतेऽन्यथा साध्यत्वाऽनु
पत्तेरित्यत आह—प्रकारान्तरेणापि यागस्य साध्यतायाः सावकाशतया
विधेश्चाऽनवकाशतयेष्टपरतैव व्यापारस्य युक्तेत्यर्थः । ननूभयथा ऽप्यनव
काशे विनिगमनायां को हेतुः ? इत्यत आह—सामर्थ्यात् । अनक्काश
विधिप्रतीतिसामर्थ्यात् नान्तरीयकता वृत्त्या प्रतिपाद्यमानो विषयत्वं यागः
करणात्मनाऽन्वेति । यद्यपि पुरुषप्रयत्नः समीहितोद्देशेन प्रवृत्तः तथापि
यागादिकमगोचरयन्न समीहिताय कल्पत इति नान्तरीपकतया समीहितार्थ
प्रवृत्तप्रयत्नव्याप्यतालक्षणं साध्यत्वमतत्परे व्यापारे यागादेः सिद्धमित्यर्थः ।
ननु समीहितपरेऽपि व्यापारे यागपरत्वं कस्मान्न627 भवति ? इत्याह—
न हीष्टपरो व्यापारः तत्परो यागपरः । यागपरो वा इष्टपरः । सकृच्छु
तस्योभयपरत्वाऽदर्शनाल्लोके तन्मूलत्वाच्छब्दार्थसम्बन्धप्रतीतेरिति उप
संहरति—एवं तापद्यजेतेति विधिवशात्फलाऽभिसम्बन्धः । न केवलं
विधिवशात्कर्मिसम्बन्धादपि स्वर्गादेर्भाव्यतेत्याह—यतश्च ।


भावनाकर्मता पूर्वमिच्छारूपाऽपगम्यते ।

स्वर्गः सिद्धोऽपि तद्योगादतो ऽन्वेति फलात्मना ॥

भावनाकर्मतायाः पूर्वरूपत्वमिच्छायां दर्शयति—यो यदिच्छति स
तत्करोतीति भावनायाः प्रारम्भ इच्छा, तया भावनाप्रयत्न आरभ्यते,
328

तथा च तद्भावनासाध्यमिति सिद्धोऽपि स्वर्गादिस्तत्कर्म्मतया कर्मि
सम्बन्धादिवौदनादिस्तत्साध्यात्मनैव भावनायामन्वेति नान्यथा । तदुक्तम् ।
प्रत्यर्थं चाभिसम्बन्धा628दिति । अर्थ्यमानं प्रति पुरुषव्यापार आभिमुख्येन
सम्बथ्यते । अतोऽर्थनायोगात्स्वर्गादेस्तकर्म्मतया ऽभिसम्बन्धः । अन्यथा
ऽनन्वयात् । अतः केवलं यजेतेति फलापेक्षत्वात्स्वर्गादेरन्यथासमवायात् ।
तथा च सम्बन्धात्कर्म स्वर्गं प्रति साधनत्वेन गम्यते । कथं पुनः
स्वर्गस्यान्यविशेषणस्य भावनाऽभिसम्बन्धः, तत्सम्बन्धे वा ऽन्यविशेषणत्वं
कथं समासो वा ? न हि तदभिसम्बन्धरहितस्याऽन्यसम्बन्धसव्यपेक्षस्य
वा भावनासम्बन्धः । गुणभूतस्य न हि समासो युज्यते ।


नैष दोषः ।


अर्थाद्विशेषणपरं सम्बन्धं याति दण्डपत् ।

तद्योगाच्चाऽन्यसम्बन्धे न समासः प्रदुष्यति ॥

इच्छापूर्वकत्वात्प्रयत्नस्य तत्कर्म इच्छाकर्म भावना वध्यमिति सिद्धोऽपि
स्वर्गादिस्तत्कर्मतया इच्छाकर्मतया कर्मिसम्बन्धादद्वितीयासम्बन्धादिव ओदना
दिस्तत्साध्यात्मनैव भावनायामन्वेति नाऽन्यथा ऽधिकृतविशेषणतया । अत्रैव
पारमर्ष सूत्रं योजयति—तदुक्तं प्रत्यर्थ चाऽभिसंबन्धादिति । तद्विवृणोति—
अर्थ्यमानं प्रति पुरुषव्यापार आभिमुख्येन संबध्यते, अतोऽर्थनायोगात्स्वर्गा
देस्तत्कर्मतयैवाऽभिसम्बन्धः । अन्यथासिद्धत्वेऽनन्वयात् । उपसंहरति—
अतो न केवलं यजेतेति फलाऽपेक्षत्वाद्विध्युपहिताया भावनाया अपि तु
स्वर्गादेः कर्मियोगापादितसाध्यभावस्याऽन्यथासमवायात् । उपसंहरति—
तथा च साध्यत्वेन सम्बन्धात्कर्मव्यापारः । स्वर्गकाम इति हि विशेषण
शब्दात्स्वर्गोऽवगम्यते, स कर्थ भावनायां प्राधान्येन सम्बन्ध्यते ? सत्सम्बन्धे
वा भावनाया अन्यविशेषणत्वं कथं समासो वा ? । सापेक्षत्वेनाऽसामर्थ्यात् ।
असामर्थ्यमेवाह—न हि तत्सम्बन्धरहितस्य पुरुषसम्बन्धरहितस्याऽन्यसम्बन्ध
सव्यपेक्षस्य वा भावनासम्बन्धः । प्रधानस्य त्वन्यसम्बन्धसापेक्षस्यापि
समासो दृष्ट एव, यथा राजपुरुषः शोभन इत्यत आह—गुणभूतस्य न हि
समासो युज्यते । परिहरति—नैष दोषः ।


अर्थाद्विशेषणपरः सम्बन्धं याति दण्डवत् ।

तद्योगाद्वाऽन्यसम्बन्धे न समासः प्रदुष्यति ॥

329

न खलु स्वर्गकामाऽन्वयनिरपेक्षः स्वर्गो भावनाऽभिसम्बन्धी, किन्तु
स एव विशेषणप्रधानः सम्बन्धमुपाश्नुते । यथा दण्डी प्रैषानन्वाहेति दण्ड
प्रधानो दण्डी । तदभिसम्बन्धी तु तत्परस्वात्मना अविवक्षित एव । एवं
च समासोऽप्युपन्नः । स्वतन्त्रस्य ह्यन्यसम्बन्धे तदसंभवात् सापेक्षत्वात्
समासो न स्यात् । तदभिसम्बन्धेन तु तद्द्वारा अन्यसम्बन्धे नैकार्थ्यभावो-


यदि हि पुरुषसम्बन्धनिरपेक्ष एव स्वर्गो भावनया सम्बध्येत ततः शाब्दी
पुरुषान्वयप्रतीतिर्विरुध्येत । यदि वा पुरुषपरमेव स्वर्गकामपदं स्यात्
ततो भावनया न स्वर्गः सम्बध्येत । न च तदुभयमस्तीत्याह—न खलु
स्वर्गकामाऽन्वयनिरपेक्षः स्वर्गो भावनासंबन्धी, येन शाब्दी पुरुषविशेषण
प्रतीतिर्व्याहन्येत । किन्तु स एव विशेषणप्रधानः सम्बन्धमुपाश्नुते भावना
याम् । विशेष्यप्रधाने हि स्वर्गकामपदे स्वर्गः पुरुषवशेन भावनायां
सम्बध्यते, विशेषणपरे त्वस्मिन्नाऽयं दोषः । क्व विशेषणपरत्वं दृष्टम् ?
इत्यत आह—यथा दण्डो प्रैषानन्वाहेति दण्डप्रधानो दण्डी । यथा
मैत्रारुणः प्रैषानन्वाहेति प्रैषाऽनुवचने मैत्रावरुणस्य प्राप्ते दण्डी प्रैषानन्वा
हेति मैत्रावरुणलक्षणविशेष्यविधानाऽनुपपत्तेर्विशेषणस्य दण्डस्य चाऽप्राप्ते
र्विधेयत्वात् तत्परो दण्डिशब्दः, तथेह यजेतेति भावनाक्षेपादेव भावयितुः
प्राप्तेरविधेयत्वात् भाव्यविशेषापेक्षत्वाच्च भावनायाः स्वर्गस्य च पुरुष
विशेषणस्याऽप्राप्तरूपतया कमिकर्मतया च भाव्यत्वार्हत्वादन्यतश्चाऽप्राप्ते
स्तत्परा स्वर्गकामश्रुतिरिति रमणीयम् ।


ननु यदि विशेषणपरा स्वर्गकामश्रुतिः ततो विशेष्यसम्बन्धः स्वर्गस्य
शब्दतो न प्रथेत चेत् नाऽस्य भावनासम्बन्धः, तत्परत्वादित्यत आह—
तदभिसम्बन्धी तु तत्परो भावनासम्बन्धपरः, स्वात्मना विवक्षित एव,
स्वपरतया विवक्षित एव । सम्बन्धो ह्यसम्बन्धविरोधी न पुनरन्यपरता
विरोधीत्यर्थः । असमासप्रसङ्गं परिहरति—एवं च समासोऽप्युपपन्नः ।
एवं चेति । तदेव व्यतिरेकाऽन्वयाभ्यां विवृणोति—स्वतन्त्रस्य हि पुरुष
सम्बन्धनिरपेक्षस्याऽन्यसम्बन्धे तदसंभवात् पुरुषसम्बन्धाऽसम्भवात् समासो
न स्यात् । समाससमये वाऽन्यसम्बन्धरहितोऽपि भावनासम्बन्धसापेक्षः
स्वर्गः तथापि साऽपेक्षत्वात्समासो न स्यात् । न त्वेतदुभयमस्तीति ।
अन्वयमाह—तदभिसम्बन्धेन तु पुरुषसम्बन्धेन तद्द्वाराऽन्यसम्बन्धे सति
नैकार्थीभावोपरोधो न विग्रहवाक्यार्थाऽभिधानसामर्थ्योपरोध इति । तस्मा
द्युक्तः समासः । यदि तु विशेष्याऽभिसम्बन्धद्वारेणापि क्रियामनुप्रविश
द्विशेषणं सापेक्षमसमर्थमिति न समस्येत तत्सर्वमेव विशेषणं नाऽस्मिन्समासे
330

परोध इति युक्तः समासः । अन्यथा सर्वमेव विशेषणसमासं स्यात् । तस्य
कार्यमसंस्पृशतो वैयर्थ्यात् । संस्पर्शे वा साऽपेक्षत्वात्समासो भवेत् ।


यत्त्वाख्यातार्थे साध्ये साध्यान्तराऽसमवाय इति । भावनायां तावद्रू
पादेव तत्समवायः । तस्य भाव्यप्रधानरूपत्वात् । धात्वर्थेऽपि यदि तात्पर्य्येण
भावनायाः साध्यत्वं तद्विधिनाऽपास्तम् । अथ भावनाविषयत्वमात्रं
तत्कारणान्तरेष्वपि समानम् । उक्तं हि करणं खलु सर्वत्र कर्तृव्यापार
गोचरमि
ति । द्रव्यगुणशब्दार्थस्दरूपतो ऽपि निष्पाद्यस्य साधनत्वात् ।
सिद्धस्योपादानाऽभावात् । श्रुत्यैव भावनामनुरञ्जयतो यागादेस्तद्विशेष-


सम्भवेदित्याह—अन्यथा सर्वमेव विशेषणमसमासं स्यात् । ननु किमित्य
समासम् ? भविष्यति हि किंचिद्विशेषणं यद्विशेष्यमात्रपरम्, तद्यथा नीलो
त्पलमानयेत्यत आह—तस्य विशेषणस्य नीलादेः कार्यमानयनादिकमसंपृशतो
वैयर्थ्यात् । एवं हि यावदुक्तं भवति उत्पलमानयेति तथा चऽविशेषकर
त्वात् कार्यवैयर्थ्य विशेषणरपस्येति उत्पलस्य प्रसज्येतेत्यर्थः । कार्य
संस्पर्शे वा विशेषणस्य सापेक्षत्वात्समासो भवन्मते भवेदिति ।


यच्च परिचोदितम्, आख्यातार्थे साध्ये साध्यान्तरस्य स्वर्गादेरसम
वाय इति । तत्रेदं विकल्पनीयं—किं भावनायां साध्यायां साध्यान्तरस्या
ऽसमवाय उच्यते, आहोस्वित् धात्वर्थे साध्ये यागादौ ? तत्र भावनायां
तावद्रूपादेव तत्समवायः साध्यसंबन्धः । कुतः ? तस्या भाव्यप्रधानरूप
त्वात् । भावना हि साध्यरूपापि भवितारं भाव्यमन्तरेणाऽनुपपत्तेः
स्वभावादेव भाव्याऽपेक्षा । न ह्यस्ति संभवो यदुत्पादना च न चाऽन्य
दुत्पाद्यमस्तीति । तस्मात्साध्याऽपेक्षायां न साध्यसम्बन्धो घटते । अथ
धात्वर्थे साध्ये न साध्यान्तरसमवायः तस्यापि साध्यत्वं भावनायां तत्पर
त्वाद्वा फलार्थप्रवृत्तभावनाविषयत्वाद्वा । न तावद्भावना तात्पर्यरूपेण
विधिबोधविरोधादित्याह—धात्वर्थे यदि तात्पर्येण भावनाया धात्वर्थस्य
साध्यत्वं तद्विधिना ऽपास्तम् । अथाऽन्यार्थप्रवृत्तभावनाविषयत्वमात्रं
तत्कारणान्तरेष्वपि परश्वादिषु समानम् । भवन्ति हि ते ऽपि द्वैधीभावो
द्देशप्रवृत्तोद्यमननिपातनलक्षणव्यापारविषयाः । ते च कारणम् । एवं
यागादयो ऽन्यार्थप्रवृत्तभावनाविषयतया साध्या अपि कारणतया साध्यान्तरैः
सम्भन्त्स्यन्ते व्रश्चनादय इव द्विधाभवद्भिः काष्ठादिभिः । एतच्च न साधित
मिहाऽन्यत्र सिद्धत्वादित्याह—करणं खलु सर्वत्र कर्तृव्यापारगोचर इति
भावनाविवेके ।


331

णस्य प्रतीतेः । द्विविधत्वं त्वपूर्वभावाऽभावकृतम् । पुरुषप्रयत्नस्य यागा
विषयत्वं स्वर्गेऽपि अविरुद्धम्, वृक्ष इव च्छेद्ये परशुविषयत्वम् । न च
यागादेरव्यापारत्वम् । शब्दादेव तत्प्रतीते । ज्ञानप्रदीपानां चोत्पत्तेरपि


यच्च परिचोदयाँबभूवुः, आख्यातस्य करणार्थत्वे द्रव्यगुणशब्दाभ्याम
विशेषः, सिद्धार्थत्वादिति, तत्राह—द्रव्यगुणशब्दार्थविशेषस्तु धात्वर्थस्य
रूपतो ऽपि निष्पाद्यस्य साधनत्वात्प्रागसिद्धेः सिद्धस्योपादानाऽभावात्
गोदोहनादीनां त्वन्यतः सिद्धार्थानां सतामुपादानादिति । न केवलं वस्तुतः
शब्दतोऽप्यस्य साध्यत्वेनाऽवगतिः प्रकृत्यर्थतया नियतपूर्वप्रतीतकत्वेन
स्वरूपविनिवेशेन साध्यरूपभावनानुरञ्जकतया तद्विशेषणत्वात्, शाबलेयादय
इव गोत्वविशेषणत्वेन गाव इत्याह—श्रुत्यैव भावनां साध्यरूपामनुरञ्जयतो
यागादेस्तद्विशेषणस्य भावनाया विशेषणस्य प्रतीतेः साध्यत्वाऽवगमः ।
न त्वेवं द्रव्यादौ भिन्नपदोपादाने तद्विशेषणत्वं तद्विनिवेशेन तदवच्छेदकतया
न पुनर्भावनात्वसामान्याश्रयेणेति मन्तव्यम् । एवं च व्यापारावेशात्
साध्यरूपप्रतीतेः साक्षात्पच्यर्थे करणभावः काष्ठादेरुपपन्नः काष्ठैः पच
तीत्यादाविति सूचितं भवति ।


यद्यपि चोदितम्, सर्वाऽभिमतसाधनत्वेन कर्मणो गुणभावाद् गुणप्रधान
भावेन द्वैविध्यं हीयेतेति, तत्परिहरति—द्विविधत्वं त्वपूर्वभावाऽभावकृतम् ।
सत्यप्यपेक्षितपरत्वे यत्रापूर्वभावस्तस्य प्राधान्यमाग्नेयादेः समिदादेश्च ।
यत्र तदभावस्तस्य गुणकर्मताऽवघातादेः प्रोक्षणादेश्च । नियमापूर्व तु
नियमादेव न कर्मण इत्युक्तं वार्त्तिककृता ।


यच्चोक्तं वस्तुतो न भाव्यता स्वर्गादेः पुरुषप्रयत्नस्य यागादिधात्वर्थ
विषयत्वादिति, तत्परिहरति—पुरुषप्रयत्नस्य यागादिविषयत्वं स्वर्गेऽपि
साध्ये ऽविरुद्धम्, वृक्षे इव च्छेद्ये परशुविषयत्वम् । यदि हि साक्षात्पुरुष
व्यापारगोचरतया भाव्यं नेदानीं लोकप्रसिद्धभाव्यत्वानां द्वैधीभावादीनामपि
भाव्यत्वं भवेत् । न हि तेऽपि साक्षात्पुरुषव्यापारविषयाः । अपि तूद्यम्य
माननिपात्यमानाः परश्वादय एव । न च ते भाव्याः, अपि तु तत्साधनम् ।
परशुविषयस्यापि पुरुषव्यापरस्य फलांशद्वैधीभावोद्देशेन प्रवृत्तस्तस्य भाव्यत्वं
स्वर्गादीनामपि समानम् । तत्रापि स्वर्गाद्युद्देशेन पुरुषव्यापारस्य यागादि
विषयस्यापि प्रवृत्तेः ।


यच्चोक्तमव्यापारा यागादयो न करणम्, न च भूतिरेषां व्यापार इति,
तत्राह—न च यागादेरव्यापारत्वम् । कुतः ? शब्दादेः साधनतया प्रतीतेः ।
अन्यथा ऽन्यथाऽनुपपत्त्या तन्निर्वाहायाऽर्थापत्या ऽपूर्वाभिधानावान्तरव्यापार
332

व्यापारत्वाऽभ्युपगमात् । न च स्वर्गी नित्योऽत्यन्तमसत्त्वात् येनाऽशक्यः ।
उपायाज्ञानादिति चेत् ? अत एव स ज्ञाप्यते । न चावश्यकर्त्तव्यता-


परिकल्पनात् । कथं तदनाश्रित उपरतेऽपि कर्मणि तस्य व्यापार इति चेत्,
तर्हि किमिदानीमाग्नेयाद्युत्पत्त्यपूर्वाण्याग्नेयादिभिः करणैरधिकाराऽपूर्वे
जनयितव्ये न तेषामवान्तरव्यापाराः ? न हि तान्याग्नेयादिसमानकालानि,
उपरतेष्वेव तेषु तेभ्यः परमाऽपूर्वोत्पत्तेः, दर्शपूर्णमासयोश्च सहभुवोः
स्वरूपतो दर्शपूर्णमासाभ्यामित्यवगतसाधनभावनिर्वाहाय तदभिधानकल्प
नायां तादर्थ्यात्तदसमवायितदाश्रिततया तदवान्तरव्यापारतया चाऽसिद्ध
मव्यापारत्वं यागादीनामपि । प्रपञ्चितं चैतन्न्यायपरीक्षायाम् ।


न च भूर्तिर्न व्यापारो ज्ञानप्रदीपादिषु दर्शनादित्याह—ज्ञानप्रदीपादीनां
चोत्पत्तेरपि व्यापारत्वाऽभ्युपगमात् तेन जन्मैव विषये बुद्धेर्व्यापार इष्यते
इत्यादिना । नन्वसिद्धस्य कथं भवनकर्तृत्वम् ? नाऽसिद्धम् । उपादान
रूपेण सिद्धत्वात् । तन्तव एव पटोत्पादनप्रवृत्ताः पूर्वाऽपरीभूतसंयोगविशेष
प्रचयशालिनस्तादर्थ्यादुपचारात् पट इत्युच्यन्ते । तेषां च तदुद्देशप्रवृतानां
पटीभवनव्यापारस्य भवनमिति नाऽसिद्धस्य व्यापारः । द्विविधं च भवनां
शाय ? । किं चिद्भावमात्राऽधीनजन्म यथा विज्ञानस्य ज्ञेयाऽभिव्याप्तिः ।
किं चिच्चोत्पन्नानां सतां पश्चात्सहकारिग्रामसमवधानोत्पादनम्, यथा चक्षु
रादीनां रूपादिज्ञानम् । न ह्युत्पन्नमित्येव चक्षू रूपमीक्षते किं त्वर्थाल्लोका
दिसहकारिप्रत्ययसमवधानात् । न हि निर्व्यापाराणां साधनतोपलब्धा ।
तत्र यत्कार्य येषां नैयत्याधीनं तस्मिञ्जनयितव्ये कश्चिदुत्पत्तिमान्प्रत्यक्षः
परोक्षव्यापारोऽभ्युपेतव्य इति तद्योगात्तेषां साधनता । यत्पुनः स्वभाव
मात्राऽऽयत्तप्रभवं कार्य न तत्र व्यापारान्तरं समस्ति । न च निर्व्या
पारस्य साधनतेति जन्मैव तत्र व्यापारोऽभ्युपेयते । तत्र चाऽस्य कर्तृत्व
मुपपादितम् । न चोत्पत्त्यनन्तरमेव व्यापाराः फलं जनयन्ति । उत्पन्ने
व्यापारे पूर्वसंयोगे विभागेन विनाशिते सत्युत्तरसंयोगीत्पत्तिरिति
सर्वमवदातम् ।


यच्चोक्तं स्वर्ग कुर्यादित्यशक्योपदेश इति । तदनुपपन्नम् । द्विधा
हि भवति क्रियाऽनर्हता ऽत्यन्तसत्त्वाद् गगनवद्, अत्यन्ताऽसत्वाद्वा तत्पुष्पवत् ।
न चैतदुभयमपि स्वर्गादौ समस्तीत्याह—न च स्वर्गो नित्यः अत्यन्तमसत्त्वा
द्येनाऽशक्यः स्यात् । ननु मा भूदस्य स्वरूपाऽयोग्यता उपायाऽज्ञानात्त्व
करणीयो भविष्यतीति चोदयति—उपायाऽज्ञानादिति चेत् । परिहरति—
अत एव स ज्ञाप्यते विधिना अतश्च ज्ञातोपायः शक्यो भविष्यतीति ।


333

प्रसङ्गः । फलांशेऽनुवादात्करणांशोपसंहाराच्च विधेः । दध्ना जुहोतीति
यथा । फलविषयाया एव च प्रवृत्तेर्य्यागविषयत्वेन शब्दो हेतुरिति
यागो विधीयते । न ह्यन्या पुरुषस्य कर्म्मणि प्रवृत्तिरन्या करणे । करण
एव प्रवृत्तः फलप्रवृत्तो भवति । कर्म्मण्येव प्रवर्त्तमानः करणे प्रवर्त्तते ।
तदेवमर्थाऽवगमान्न वैयर्थ्यम् । नाप्यन्यत् प्रयोजनम् । स्वगेकामो यागं
कुर्यादिति । यागनिष्ठे शब्दे तत्समवायादप्रमाणत्वाच्छ्रुतहानादश्रुत
कल्पनाच्च । न च दृष्टमेव प्रयोजनमात्मप्रतिपत्तिः कर्म्मभिः कृतकाम-


यच्चोक्तमवश्यकर्तव्यताप्रसङ्गो विध्यधीनत्वात्पुरुषस्येति, तत्राह—न
चाऽवश्यकर्तव्यताप्रसङ्गः । स्वर्गादेः फलाशेऽनुवादात्करणांशोपसंहाराच्च
विधेः । अप्राप्तप्रापणस्वरसो हि विधिः सत्यपि भावनाविषयत्वे तत्सम्ब
न्धेन तमंशमस्या विधत्ते यो न प्राप्तः । प्राप्तश्च फलांशः । तस्मात्त
दनुवादेनाऽप्राप्ते साधनांशे वर्तते । अत्रैव दृष्टान्तमाह दध्ना जुहोतीति ।
यथा होमभावनाविषयोऽपि विधिस्तस्या होमांशमग्निहोत्रं जुहोतीत्युत्पत्ति
वाक्यसमधिगतमनूद्योपपादपरो भवति तथा ऽयमपोत्यर्थः ।


यच्चोक्तं प्रवृत्तिविषयो विधिः फलविषया चेत्प्रवृत्तिः फलं विधीयेत
न यागो, यागविषया चेन्न फलमिति, अत्राह न वयमाचक्ष्महे न फल
विषयेति, किन्तु तदुद्देश्यत्वात्कलविषयाया एव प्रवृत्तेः फलपरतया
व्याप्यत्वेन यागविषयत्वमप्राप्तत्वाच्छाब्दो हेतुः प्रमाणमिति यागो
विधीयते । नन्वेवं यागप्रवृत्तौ विधीयमानायां कुतः फलसंगतिः ?
इत्यत्राह—न ह्यन्या पुरुषस्य कर्मणि फले प्रवृतिरन्या करणे । करण
प्रवृत्त्या फलप्रवृत्तो भवति, तदेवाऽनेन फलं साधितं भवति । कर्मण्येव फले
प्रवर्तमानस्तस्याऽन्यथासिद्ध्यसंभवान्नान्तरीयकतया करणे प्रवर्तते ।
तस्मात्फलसम्बन्धादाधिवयाऽभावाद्यदानर्थक्यमापादितं पूर्वपक्षिणा तत्फल
सम्बन्धोपपादनेनाऽपास्तगित्युपसंहरति—तदेवमर्थावगमान्न वैयर्थ्यम् । पूर्व
पक्षैकदेशिनो मतमनुपपन्नमित्याह—नाप्यन्यदात्मज्ञानाऽधिकाराऽनुप्रवेशः
प्रयोजनम् । कुतः ? भवन्मते स्वर्गकामो यागं कुर्यादिति यागकर्तव्यता
निष्ठे शब्दे तत्रैव तात्पर्यगमवायादप्रमाणत्वादात्मज्ञानाऽधिकाराऽनुप्रवेशस्य ।
तत्परत्वे वा श्रुतयागकर्त्तव्यताहानादश्रुतात्मज्ञानाऽनुप्रवेशकल्पनाच्च । ननु
शब्दसमधिगम्यत्वे भवेदयं दोषः, दृष्टा त्वात्मप्रतिपत्तिः, कर्मणां प्रयोजनम्,
इत्यत आह—न च दृष्टमेव प्रयोजनमात्मप्रतिपत्तिः कर्मभिः कृतकाम
निवर्हणेन दान्तेन कामैरनागर्धितमनसा ऽऽत्मतत्त्वस्य सुप्रतययत्वात् । कृत
व्याख्यानमेतत्पूर्वपक्षे । तत्र कथं कर्मविधयः कामं निबर्हयन्ति, किं तत्कामो
334

निबर्हणेन दान्तेन कामैरनागर्द्धितमनसाऽऽत्मतत्त्वस्य सुप्रत्ययत्वात् । यदि
खलु कामनिबर्हणानि कर्म्माणि तैश्च कृती न प्रयोजनान्तरमपेक्षते कामी ।
तथा च तत्पर एव कर्म्मविधिरिति नान्यपरत्वे प्रमाणम् । न चाऽशास्त्रत्वम् ।
श्रेयोऽभिधायकत्वात् । श्रेयसः प्रीतिरूपत्वात्, प्रीतेश्च कामेषु प्रत्यात्म
संवेद्यत्वात् । न च भोगो निबर्हणम् । न हि कामानां तृप्तिरस्ति । अथ
प्रवृत्त्यन्तरनिवृत्त्या, तत्रापि यदि कामी यागेन कुर्य्यान्नाऽन्येनोपायेन कामं
को विशेषः कामपक्षे चेतसः कामनिवृत्ताया प्रवृत्तौ कथं च पक्षेऽप्यप्राप्त
विधावन्यनिवृत्तिः629 ? । अथ कामी यागं कुर्य्यान्न कामम् ? दुर्ल्लभमर्थद्वयम-


पहारेण तदुपभोजकतया, आहोस्वित्प्रवृत्त्यन्तरोपदेशेन स्वाभाविकीभ्यः
प्रवृत्तिभ्यो निवर्तनेन ? न तावदाद्यः कल्प इत्याह—यदि खलु काम
निवर्हणानि तदुपभोजकतया तैरेव कर्मभिः कृतकामैः कृती पुरुष इति न
प्रयोजनान्तरमपेक्षते । अनाकाङ्क्षितं च न विधिना स्वीक्रियत इति ।
तथा च तत्पर एव स्ववाक्योपातकर्मपर एव कर्मविधिरिति अन्यपरत्वे
प्रमाणं कामनाऽनपेक्षित्वात् । अस्य च तद्वैपरीत्यात् ।


तदुक्तं कामनापरत्वे शास्त्रव्यापतिरिति, तत्राह—न चाऽशास्त्रत्वम् ।
कुतः ? श्रेयोऽभिधायकः पदसमूहः शास्त्रमिति वृद्धाः । कामविधयश्च
तथेत्याह—श्रेयोऽभिधायकेत्वात् नन्वापातत एव कमनीयानामनर्थपरिणामानां
केन श्रेयः स्वभावतेत्यत आह—श्रेयसः प्रीतिरूपत्वात् । श्रेयो हि पुरुषप्रतीति
रिति लौकिकी प्रतीतिस्तदुपदेशः शास्त्रमिति लौकिकमेव । न चैते पर्यनुयोगिनः,
येन न कामलोभमाद्रियेरन् । कामास्तु पशुस्वर्गादयो न प्रीत्यात्मान इत्याह—
प्रीतेश्च कामेषु प्रत्यात्मसंवेद्यत्वात् । न च भोगो निवर्हणं संभवति ।
न हि कामानां स्वर्गादीनां तृप्तिरस्ति पुरुषस्य । कामानामिति सुहितार्थ
योगे षष्ठी । तदूक्तं न जातु कामः कामानामुपभोगेन शाम्यतीति ।
भोगाऽभ्यासमनुविवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति च । द्वितीयं
कल्पमनुभाषते—अथ प्रवृत्त्यन्तरनिवृत्त्या । दूषयति—तत्रापि यदि कामी
यागेन कुर्यान्नाऽन्येनोपायेन कामं को विशेषः कामाक्षेपे चेतसः कामनिवृत्तायां
प्रवृत्तौ ? कथं च पक्षेण प्राप्तविधावन्यनिवृत्तिः630 ? न तावत्कामिनो विधेः
पूर्वं कामोपायान्यागादिभेदानङ्गभेदप्रचयसाधनोपरागानधिगन्तुमीशते
लौकिकानिव तुषविमोकादिहेतूनवघातादीन्, येन तेषां लौकिकैः कामोपायै
335

विशेषतः श्रौतलाक्षणिकादिकम्631 । यागाविधिपरत्वे न कामनिषेधः ।
कामनिषेधपरत्वे न यागविधिः । अर्थात्कामनिवृत्तिरुभयस्यापि असम
वायात्632 । सर्वदृष्टार्थप्रवृत्तिविरोधे च कर्म्मविधिकृते ऽप्यपार्थकाः स्युः ।
दृष्टोपायसाध्यत्वात्तदर्थस्य । स्वाभाविकत्वाच्च फलोपभोगस्य स्वभाववाद
एवाऽऽम्नायार्थश्छद्मना633 ऽऽश्रितः स्यात् । तस्मान्महद्दण्डपदमिदं दृष्टेनैव
कर्म्मविधय आत्मज्ञानाधिकारमारोहन्तीति । नियोज्याऽनुशासनं शास्त्र
स्येति ज्ञाननियोगोऽपि नियोज्याऽनुशासनमात्रमिति न तत आत्मप्रतिपत्तिः ।


र्विकल्पे सत्यवघातादिवत्पक्षे प्राप्तिः स्यात् । अभ्युपेत्य पक्षे प्राप्तिमेत
दुक्तमिति मन्तव्यम् । अथ तु न कामसाधनतया यागो विधीयतेऽपि तु
कामेभ्यो निवर्तयितुं कामिनं यागं कुर्वादित्येतावन्मात्रमित्याह—अथ कामी
यागं कुर्यान्न कामम् । उतरम्—दुर्लभमर्थद्वयं विशेषतः श्रौतलाक्षणिका
दिकम् । यागं कुर्यादिति श्रौते संभवति, न कामनिवृतिर्लाक्षणिकी युक्ता
ऽश्रयितुमित्यर्थः । अथ शक्यतागेव दर्शयति—यागविधिपरत्वे न कामनि
षेधः, कामनिषेधपरत्वे न यागविधिः । पीनो दिवा न भुङ्क्ते इति
भोजननिषेधपरे वाक्ये ऽर्थादस्य भोजनं दोषा विहितं भवति तथेहाप्यर्था
त्कामनिवृत्तिः । कुतः ? इह द्वयस्याप्यसमवायात् । पीनस्य दिवा
भोजननिषेधो रात्रावभोजने दिवा भोजननिषेधो रात्रावभोजनेन सह न
सम्भवतीत्यर्थाद्दोषा भुङ्क्ते इत्यवगम्यते । न पुनर्यागादयः कामनिवृत्तायां
प्रवृत्तौ न संभवन्तीत्यर्थः । भवतु वोभयपरत्वं तथापि यागादिविधिभिः
सर्वा एव दृष्टार्थाः प्रवृत्तय उपरुद्धा इति तत्साध्यानां ब्रीह्यादीनामसंभवा
द्यागादयो ऽपि न निवर्तेरन्साधनाभावादित्याह—सर्वदृष्टार्थप्रवृत्तिनिरोधे च
कर्मविधिकृते ऽप्यपार्थकाः स्युर्दृष्टोपायसाध्यत्वात्तदर्थस्य यागादेः । अपि
च यागादीनामफलसाधनत्वे सेवादेश्च व्यभिचारादहेतुः634 सुखदुःखादिरेव
स्वाभाविकलौकायतिकाऽभ्युपगताम्नायार्थ इति वचनव्यक्त्यन्तरेणाऽभ्युपगतं
भवतीत्याह—स्वाभाविकत्वाच्च फलभोगस्य स्वभाववाद एवाऽर्थादाम्ना
यार्थच्छद्मनाऽऽश्रितः स्यात् । उपसंहरति—तस्मान्महद्दण्डपदमिदं दृष्टेनैव
कर्मविधय आत्मज्ञानाऽधिकारमधिरोहन्तीति । अपि चाऽधिकाराऽनभ्युपगमे
नियोज्याऽनुशासनं शास्त्रत्वं शास्त्रस्य यागादिविधेरिति तेनैव न्यायेन ज्ञान
नियोगोऽपि नियोज्याऽनुशासनमात्मज्ञानं कर्तव्यमित्येतावन्मात्रविधानपर
मिति । तस्मात्फलं नाऽऽऽत्मप्रतिपत्तिरभिव्याप्तिः स्यात् ।


336

ज्ञानस्वभावादिति चेत् ? । विधिवैयर्थ्यात् । अवहन्त्यादिवदिति चेत् ?
न नियमार्थत्वात् । न ज्ञानविशेषनियमः । पक्षेऽप्यप्राप्तेः । समारोपेण
च सम्भवात् न तत्त्वपरिच्छेदः । तस्मान्नाऽसाधने धात्वर्थे ऽविकारसिद्धिः ।
साधनत्वं चास्य विधिरित्यक्तम् ॥


इति श्रीमहामहोपाध्यायमण्डनमिश्रविरचितो
विधिविवेकः समाप्तः ॥

शङ्कते—ज्ञानस्वभावादिति चेत् । निराकरोति—विधिवैयर्थ्यात् ।
पुनः शङ्कते—अवहन्त्यादिवदिति चेत् । निराचष्टे—न, नियमार्थत्वा
दवहन्त्यादिविधेः । यद्युच्येत इहाप्यात्माऽवगतावात्मज्ञानं नियम्यत इति,
तत्राह—न ज्ञानविशेषनियमः । कुतः ? पक्षेऽप्यप्राप्तेर्ज्ञानानन्तरं न खल्वात्म
ज्ञानादात्मप्रतीतिसंभवः । आत्मज्ञाने च विधेये विपरीतस्याप्यात्मज्ञान
त्वात्तस्यापि विधेयत्वसंभवान्न तत्त्वपरिच्छेदः स्यादित्याह—समारोपेण
संभवान्न तत्त्वपरिच्छेदः । उपसंहरति—तस्मान्नाऽसाधने धात्वर्थे
ऽधिकारसिद्धिः635 । भवतु फलसाधनं धात्वर्थः, सिध्यतु चाऽधिकारः,
तथापि किमायातं विधावित्यत आह—साधनत्वं चाऽस्य विधिरित्युक्तम् ॥


इत्याचार्यवाचस्पतिमिश्रविरचिता विधिविवेकटीका
न्यायकणिका समाप्ता ॥
  1. निवृत्त्योर्व्यर्थो का॰ वि॰

  2. स्तान् प्रत्याह का॰ वि॰

  3. यागादिमेवेति १ पु॰ पा॰, का॰ वि॰

  4. वर्त्तमानापदेशे तथा नोके इति २ पु॰ पा॰

  5. सन्न॰ का॰ वि॰

  6. तदिदमुच्यते॰ २ पु॰ पा॰

  7. अभिधां भावनाम्॰ २ पु॰ पा॰

  8. इति सिद्धम्॰ २ पु॰ पा॰

  9. नन्वयमप्रमायाः २ पु॰ पा॰

  10. तथा भावात् प्रवृत्तिहेतुभूतमर्थं प्रमापयत एव प्रामाण्यात् २ पु॰ पा॰

  11. स विषयः २ पु॰ पा॰

  12. व्यापारः शब्दस्तद्बोधने इति २ पु॰ पा॰

  13. तस्याऽन्यत्रापि २ पु॰ पा॰का॰ वि॰

  14. विहिताऽकरणमिति २ पु॰ पा॰

  15. कारकं का॰ वि॰

  16. कारकोपलब्धिरेव २ पु॰ पा॰

  17. इत्ययुक्त १ पु॰ पा॰

  18. च॰ का॰ वि॰

  19. स्वकार्यम् ३ पु॰, पा॰

  20. ध्वनेरेवप्रवृत्ति पु॰ पा॰

  21. तर्हि ततः का॰ वि॰

  22. अनुविधेयस्य पुंसोऽभिप्राय २ पु॰ पा॰

  23. का॰ वि॰

  24. पुरुषो योऽज्ञान २ पु॰ पा॰

  25. प्रायेण हि ।

  26. कारकत्वात् २ पु॰ पा॰

  27. विशेषेण १ पु॰ पा॰

  28. भावेनोक्तेति २ पु॰ पा॰

  29. प्रसङ्गादिति मू॰ पु॰ पा॰

  30. ज्ञानं प्रति, नास्ति २ पु॰

  31. ता का॰ वि॰

  32. धान

  33. चा का॰ वि॰

  34. स्वतो न २ पु॰ पा॰

  35. काः का॰ वि॰

  36. सर्वे एव शब्दाः २ पु॰ पा॰

  37. अव्युत्पन्नव्यु का॰ वि॰

  38. न पुनरभिधानतः २ पु॰ पा॰

  39. अभ्यासादिश्लोकोत्तरार्द्धमिदं पादद्वयमिति प्रतिभाति ।

  40. सः का॰

  41. नमेव चार्थप्रतिपादन का॰ वि॰

  42. तमाह का॰ वि॰

  43. सिद्धार्थसम्बन्धम् २ पु॰ पा॰

  44. र्व का॰ वि॰

  45. क्षी का॰ वि॰

  46. ज्ञानापेक्षायाः । ज्ञानाऽपेक्षावधार्यते न तु ज्ञानापेक्षेष्वेव ज्ञापकत्वम् २ पु॰ पा॰

  47. दो का॰ वि॰

  48. आश्रयति २ पु॰ पा॰

  49. त्तेरर्थापत्तिपरिक्षयात् । समभिव्याहृतेरिति हेतुं विवृणोति । प्रत्ययमात्रात् प्रकृतिमात्राच्चार्थप्रतीतेरनुपपत्तेः का॰ वि॰

  50. ङीप् प्रत्ययः २ पु॰ पा॰

  51. तिङके नयः २ पु॰ पा॰

  52. धायकतां का॰ वि॰

  53. प्रकृत्या सह २ पु॰ पा॰

  54. त्ययं का॰ वि॰

  55. विशेषः तिध्यति २ पु॰ पा॰

  56. व्यवहारप्रवृत्तिरिति विशेषः २ पु॰ पा॰

  57. कार्यता २ पु॰ पा॰

  58. एव॰ मू॰ पु॰

  59. तस्त्या का॰ वि॰

  60. नां का॰ वि॰

  61. क्रतूपकारकत्वेन विना २ पु॰ पा॰

  62. दवगते का॰ वि ।

  63. लिङादेरेव भवेदिति चेत् २ पु॰ पा॰

  64. कारकात्वेन यत् २ पु॰ पा॰

  65. भावनि

  66. र्थानु का॰ वि॰

  67. तः का॰ वि॰

  68. अत्रागमात् किमिति २ पु॰ पा॰

  69. चासौ का॰ वि॰

  70. त्तावसमर्थस्य का॰ वि॰

  71. गन्स्यते का॰ वि॰

  72. सम्बन्धाऽपेक्षणात् २ पु॰ पा॰

  73. र्थो का॰ वि॰

  74. अधीनजन्मा २ का॰ वि॰

  75. कार्यकरत्वात् मू॰ पु॰ पा॰

  76. अनपेक्षितव्यापारत्वात् मू॰ पु॰ पा॰

  77. तद्व्या का वि॰ ।

  78. सितात् का॰ वि॰

  79. रूपा आप्तस्य २ पु॰ पा॰

  80. एतस्मिन्नाप्ते प्रवर्तयितरि॰ पु॰ पा॰

  81. स्यानाप्त का॰ वि॰

  82. तस्याः—मू॰ पु॰ पा॰

  83. फलप्रवेदनीयसद्भावस्य २ पु॰ पा॰

  84. व्यापारभावः २ पु॰ पा॰

  85. अभिधाभिधयाभिधेया २ पु॰ पा॰

  86. छेदः २ पु॰ पा॰

  87. श्चेति का॰ वि॰

  88. त्वापातः का॰ वि॰

  89. अधिवेदम् १ पु॰ पा॰

  90. मी न का॰ वि॰

  91. द्र का॰ वि॰

  92. द्र का॰ वि॰

  93. तदपि॰ मू॰ पु॰ पा॰

  94. र्थः का॰ वि॰

  95. नान्तरीपकभावाऽभावात् २ पु॰ पा॰

  96. भेदे का॰ वि॰

  97. ना का॰ वि॰

  98. का॰ वि॰

  99. तत्साधने २ मु॰ पा॰

  100. का॰ वि॰

  101. समर्थः का॰ वि॰

  102. प्रवृत्तिसमर्थम् २ पु॰ पा॰

  103. त्रं च का॰ वि॰

  104. प्रवृत्तिसमर्थः २ पु॰ पा॰

  105. ना का॰ वि॰

  106. कर्मनिष्ठा या १ पु॰ पा॰ का॰ वि॰

  107. प्रवृत्तिर्ना मु॰ पा॰

  108. साध्यता २ मु॰ पा॰

  109. गगन तत् कुसु मु॰ पा॰

  110. उत्पादोपयोगिनी॰ मू॰ पु॰ पा॰

  111. व्यम् का॰ वि॰

  112. गगनतत्कुसुमादेः २ पु॰ पा॰

  113. अन्यत्र का॰ वि॰

  114. चेत् कार्यम् २ मु॰ पा॰

  115. वी मु॰ पा॰

  116. मु॰ पा॰

  117. शक्तः मु॰ पा॰

  118. धनमाच॰ का॰ वि॰

  119. वाद्य का॰ वि॰

  120. दृशिश॰ का॰ वि॰

  121. च कुतः का॰ वि॰

  122. दं मु॰ का॰ वि॰

  123. इन्द्रजालकार्यम् २ पु॰ पा॰

  124. प्रत्यक्षं च येन का॰ वि॰

  125. विशेषस्य १ पु॰ पा॰ का॰ सं॰ ।

  126. तन्त्वात्मकत्वम् २ पु॰ पा॰

  127. आश्रयो भवेत् २ पु॰ पा॰

  128. इति । तस्मात् सर्वमवदातम् २ पु॰ पा॰

  129. कटम् मू॰ पु॰ पा॰

  130. वादित्वात् २ पु॰ पा॰

  131. अयमभिमतः २ पु॰ प॰

  132. व्यवस्थापनात् मू॰ पु॰ पा॰

  133. लङादिषु का॰ वि॰

  134. यज्यादि मु॰ पा॰

  135. लङाद्यर्थ इति १ पु॰ पा॰ । एदमग्रेपि ।

  136. यज्या #vivi-mu पा॰

  137. आर्च्छेत् २ पु॰ पा॰

  138. प्रवर्तकेन कर्त्रा. २ पु॰ पा॰

  139. कल्पनातश्च. २ पु॰ पा॰

  140. इतरेतराश्रयत्वात्. २ पु॰ पा॰

  141. कामः मू॰ पु॰ पा॰

  142. लिङन्तवाक्यार्थे. २ पु॰ पा॰

  143. संबन्ध्यभावः २ पु॰ पा॰

  144. सद्भावे च मू॰ पु॰ पा॰

  145. प्रतीतेः २ पु॰ पा॰

  146. हेतौ निमित्तेः २ पु॰ पा॰

  147. संबन्धः २ पु॰ पा॰

  148. अप्रतीतेस्तदर्थाऽप्रतीतेः । २ पु॰ पा॰

  149. सत्तासंबन्धश्च. २ पु॰ पा॰

  150. कतिपयश्रवणकुहरचरः—२ पु॰ पा॰

  151. औत्सर्गिक—१ पु॰ पा॰

  152. अपवादो नापि. २ पु॰ पा॰

  153. कार्यमात्राऽवगमात्. २ पु॰ पा॰

  154. संविधाने. २ पु॰ पा॰

  155. हरत्वम् २ पु॰ प॰

  156. संप्लवते. २ पु॰ पा॰

  157. क्रियाकर्तव्यतानान्तरीयकत्वात् । अपूर्वकर्तव्यताया असाधनत्वाऽनुपपत्तेः । २. पु॰ पा॰

  158. विषयत्वम्. २ पु॰ पा॰

  159. विशिष्टेन २ पु॰ पा॰

  160. सस्याधिगम २ पु॰ पा॰

  161. समुदायानाम् २ पु॰ पा॰

  162. अधिगतकरण २ पु॰ पा॰

  163. अतस्तदवच्छेदः पु॰ पा॰

  164. याचस्व २ पु॰ पा॰

  165. उपरममश्नुते २ पु॰ पा॰

  166. आत्मास्ति २ पु॰ पा॰

  167. तथापि २ पु॰ पा॰

  168. घटादयोऽप्यव्यापाराः २ पु॰ पा॰

  169. न मानान्तरा णां मु॰ पा॰

  170. पूर्वाऽवमर्शेन विना १ पु॰ पा॰

  171. यस्मिन् प्रतियोगिनि दृश्यं भवति २ पु॰ पा॰

  172. इत्यसमीचीनम् इति नास्ति मू॰ पु॰

  173. वस्त्वन्तरेत्यादि मू॰ पु॰ नास्ति ।

  174. उपलम्भतः २ पु॰ पा॰

  175. तस्मादन्वभविष्यत् २ पु॰ पा॰

  176. न ह्यदृश्यो दृश्यमानः २ पु॰ पा॰

  177. तद्धर्म्य॰ २ पु॰ पा॰

  178. प्रयोगिनम् मु॰ पा॰

  179. साम्प्रतं घट २ पु॰ पा॰

  180. अपरः २ पु॰ पा॰

  181. तदुपलम्भवानेव मैत्रः २ पु॰ पा॰

  182. ग्रहणादियोग्यग्रहणं २ पु॰ पा॰

  183. अभावसाधनं २ पु॰ पा॰

  184. द्रव्यस्मरण २ पु॰ पा॰

  185. अधिगमात् २ पु॰ पा॰

  186. शक्त्य मु॰ पा॰

  187. दृश्ये २ पु॰ पा॰

  188. अन्यतमदेव १ पु॰ पा॰ । एवमग्रोऽपि ।

  189. रूपस्य तदभावे का॰ वि॰

  190. उपलम्भसाधनाऽभावात् २ पु॰ पा॰

  191. कथमपि हितं २ पु॰ पा॰

  192. आत्ममनःस्तोम १ पु॰ पा॰

  193. वस्तुतत्त्वाऽसाधकत्वात् २ पु॰ पा॰

  194. धूममहिषी २ पु॰ पा॰

  195. दैर्ध्यस्यो मु॰ पा॰

  196. भ्रमणे २ पु॰ पा॰

  197. अवगुणं २ पु॰ पा॰

  198. वर्तमानार्हता १ पु॰ पा॰

  199. प्रतिव्यक्ति २ पु॰ पा॰

  200. शिलाभेदस्य २ पु॰ पा॰

  201. ग्र मु॰ पा॰

  202. सत्त्वान्न मु॰ पा॰

  203. विशिष्टतत्त्व २ पु॰ पा॰

  204. अतत्त्वे २ पु॰ पा॰

  205. अयन्त्वाम्नायः २ पु॰ पा॰

  206. व्यापारतया २ पु॰ पा॰

  207. एष नियोगः २ प॰ पा॰

  208. नियोगत्वोपाधिमिति नास्ति २ पु॰ वा॰ ।

  209. नैमित्तिकं प्रयोगनिष्ठं २ पु॰ पा॰

  210. प्रवृत्त्योः २ पु॰ पा॰

  211. न पुनरिष्टकर्मतामात्रं २ पु॰ पा॰

  212. स्वरूपव्याहतेरतिप्रसङ्गात् २ पु॰ पा॰

  213. स्वर्गोपायो मे २ पु॰ पा॰

  214. काम्य २ पु॰ पा॰

  215. तन्निमित्तः २ पु॰ पा॰

  216. फलेच्छा २ पु॰ पा॰

  217. जातिरनुपादेयापि २ पु॰ पा॰

  218. उपायभूतः २ पु॰ पा॰

  219. इष्टार्थोऽन्वयो न नियोगार्थः २ पु॰ पा॰

  220. तदलक्षणेभ्यः २ पु॰ पा॰

  221. कर्तृभावाऽन्वयात् २ पु॰ पा॰

  222. असम्भवः २ पु॰ पा॰

  223. निषेशयतीति चेत् कथं २ पु॰ पा॰

  224. सिद्धः २ पु॰ पा॰

  225. अर्थाऽवधारणस्य २ पु॰ पा॰

  226. विरोधिप्रत्यय २ पु॰ पा॰

  227. भवि॰ पु॰ पा॰

  228. स्वामीभूत २ पु॰ पा॰

  229. विप्रकृष्टेन २ पु॰ पा॰

  230. व्यापकावगम २ पु॰ पा॰

  231. लोकस्येवाभावः पु॰ पा॰

  232. माणो न तत्संततिपतितलक्षणात्मोपकार २ पु॰ पा॰

  233. त्माऽदर्शनं प्र॰ पा॰

  234. स प्र॰ पा॰

  235. सकर्तृकताम् २ पु॰ पा॰

  236. येन तन्नि प्र॰ पा॰

  237. स्यावि प्र॰ पा॰

  238. तन्मात्राऽनुबन्ध २ पु॰ पा॰

  239. तस्मात् अन्यथा प्र॰ पा॰

  240. विरोधात् २ पु॰ पा॰

  241. प्रतीतेः २ पु॰ पा॰

  242. इति चेत् २ पु॰ पा॰

  243. एकशरवृश्चिकादीति पु॰ पा॰

  244. निरत प्र॰ पा॰

  245. स्वदि प्र॰ पा॰

  246. तदीर्न्द्रियविषयजविषयत्वात्; प्र॰ पा॰ । तदिन्द्रियजविषयत्वात् २ पु॰ पा॰

  247. विषयजाऽनपेक्षणे २ पु॰ पा॰

  248. नियत प्र॰ पा॰

  249. समय प्र॰ पा॰

  250. खल्वं प्र॰ पा॰

  251. विशेषविशेषस्य भावविषयत्वात् २ पु॰ पा॰

  252. इन्द्रियविषयता २ पु॰ पा॰

  253. किञ्चिदि प्र॰ पा॰

  254. तत्तास्पदमस्य प्र॰ पा॰

  255. न्ताऽभे प्र॰ पा॰

  256. तस्मान्नाऽभेदो नापि सादृश्यं पद्मरागस्येति २ पु॰ पा॰

  257. लक्षणाद्वा नाऽसिद्धम् २ पु॰ पा॰

  258. ज्ञप्तीनामप्यपह्नवप्रसङ्गात् ।

  259. जनयति २ पु॰ पा॰

  260. एकप्रत्यय २ पु॰ पा॰

  261. इन्द्रियसंबन्धमात्र २ पु॰ पा॰

  262. अपि तत्सम्बन्धवताम् २ पु॰ पा॰

  263. प्रसङ्गात् २ पु॰ पा॰

  264. अवस्थाऽवगतेरधिकारार्थत्वात् २ पु॰ पा॰

  265. विषयीकृते सर्वकायकारण २ पु॰ पा॰

  266. तेनोपायात् २ पु॰ पा॰

  267. किं प्र॰ पा॰

  268. तत्कारीभावः प्र॰ पा॰

  269. त्व प्र॰ पा॰

  270. तद्धेतुना उपजायमाना जायन्ते २ पु॰ पा॰

  271. चेति प्र॰ पा॰

  272. तस्मादनेकस्मादेकम् प्र॰ पा॰ । तस्मादेकम् २ पु॰ पा॰

  273. कुसूलस्याद प्र॰ पा॰

  274. वर्ती २ पु॰ पा॰

  275. सहकारिप्रत्यात प्र॰ पा॰

  276. अङ्कुरत्वापत्तेः । २ पु॰ पा॰

  277. क्वचिदप्यन्तरे । प्र॰ पा॰

  278. अपेक्षणीयत्वंविरुद्ध । प्र॰ पा॰

  279. विज्ञानमनवयवेना । प्र॰ पा॰

  280. न भावनाऽभावात्…न भवेदित्यन्तः पाठः नास्ति ।

  281. लम्बनमात्मनश्च २ पु॰ पा॰

  282. आदधाति । २ पु॰ पा॰

  283. तत्प्रभावभ वना । पु॰ पा॰

  284. विशदाभस्याऽचेतसो । पु॰ पा॰

  285. लोलोचने । पु॰ पा॰

  286. चरणननलिनयोः । पु॰ पा॰

  287. धूम । १ पु॰ पा॰

  288. सम्भवाद । पु॰ पा॰

  289. मनाचरणं । पु॰ पा॰

  290. व्यवस्यान्ति । पु॰ पा॰

  291. कतिवय । पु॰ पा॰

  292. पतिताऽभूतार्थैः । पु॰ पा॰

  293. अनुमित । पु॰ पा॰

  294. कालतो । पु॰ पा॰

  295. द्युनुपलब्धेः । पु॰ पा॰

  296. श्रुतानुमित ।

  297. यदाकारविषयं विज्ञानम् । २ पु॰ पा॰

  298. वैकल्यात् । पु॰ पा॰

  299. वर्तमानगोचरः—१ पु॰ पा॰

  300. न शुक्तिकेयम्—२ पु॰ पा॰

  301. मामर्थ्यात्—२ पु॰ पा॰

  302. स्मृतेर्वर्तमानावभासता युक्ता । इत्येवपाठोऽन्यत्र ।

  303. तैमिरिमस्य । पु॰ पा॰

  304. कल्पनाधिकस्यापि । पु॰ पा॰

  305. मभूय । पु॰ पा॰

  306. मनससःस्वतन्त्रता । पु॰ पा॰

  307. स्वन्त्र्यं । पु॰ पा॰

  308. तमुदाचरप्रवृत्ति पा॰पु॰

  309. धूमाऽदर्शनात् । पु॰ पा॰

  310. प्रमाणकस्य १ पु॰ पा॰

  311. रोचन्ते । पु॰ पा॰

  312. पपत्तेर्विप्रतिपत्ते । का॰ वि॰ पा॰

  313. लब्धिव्यवस्था । पु॰ पा॰

  314. विशेषे न । पु॰ पा॰

  315. प्रमाण २ पु॰ पा॰

  316. पार्थ्यते २ पु॰ पा॰

  317. प्रामाण्या पु॰ पा॰

  318. लिङ्गाद्यभावात् २ पु॰ पा॰

  319. लिङ्गाद्यपेक्षं । पु॰ पा॰

  320. शरीराद्यारम्भातेन । पु॰ पा॰

  321. दप्याहत । पु॰ पा॰

  322. लक्षणमपि पु॰ पा॰"अत्रटीकां विलोक्य पृथगनुमनादि, इत्यादि पाठः शोधनीयः । इति निवेदनम्मम—कृपाचार्यस्य ।

  323. देवदत्तपुत्रो । पु॰ पा॰

  324. भूतवर्त्तमान । पु॰ पा॰

  325. गवादि । पु॰ पा॰

  326. अर्थक्रियायोगे २ पु॰ पा॰

  327. प्रमाणाऽव्यवहार्य्यपि । पु॰ पा॰

  328. प्रतीति. मू॰ पा॰

  329. आशुतरस्याशुतरविनाशित्वेन २ पु॰ पा॰

  330. अथ व्यभिचारः २ पु॰ पा॰

  331. इति स्थूलतयाऽनभिधाय दृषणान्तरमाह २ पु॰ पा॰

  332. संनिकर्षप्रमाण २ पु॰ पा॰

  333. लिङ्गादितरथा २ पु॰ पा॰

  334. संस्पृष्ट इति २ पु॰ पा॰

  335. अपि स्वस्य स्वस्येति २ पु॰ पा॰

  336. तत्रेति २ पु॰ पा॰

  337. विसदृशानां पशुत्वम् । २ पु॰ पा॰

  338. भिद्यमानम् २ पु॰ पा॰

  339. बिम्बाकारज्ञानवादिनाम् २ पु॰ पा॰

  340. अलीकान्यतमभेदेति २ पु॰ पा॰

  341. विजातीय २ पु॰ पा॰

  342. तस्याशक्य॰ पु॰ पा॰

  343. ज्ञानाकारं बाह्यम्. २ पु॰ पा॰

  344. सामान्यमात्रके. २ पु॰ पा॰

  345. विचारास्पादत्वात् २ पु॰ पा॰

  346. अकीर्तिः २ पु॰ पा॰

  347. ज्ञानं ध्वान्तम् पु॰ पा॰

  348. ज्ञानं ध्वान्तम् पु॰ पा॰

  349. सर्ववेदने पु॰ पा॰

  350. र्थ्याऽजन्य पु॰ पा॰

  351. दूरान्तरस्याऽतिरोहितत्वे च २ पु॰ पा॰

  352. अतीताऽनागतां च २ पु॰ पा॰

  353. नीलादिसन्निहितदेशकालं पु॰ पा॰

  354. भासेऽर्थे पु॰ पा॰

  355. प्रवृत्तत्वात् १ पु॰ पा॰

  356. यस्त्वज्ञा पु॰ पा॰

  357. सदृशस्य । २ पु॰ पा॰

  358. न चरक २ पु॰ पा॰

  359. पुरुषै पु॰ पा॰

  360. रागमाधीनः पु॰ पा॰

  361. परिमाणादीनाम्॰ मू॰ पु॰ पा॰

  362. प्रयत्नानामिति २ पु॰ पा॰

  363. निःशेषगन्तव्य मू॰ पु॰ पा॰

  364. निरतिशयप्राप्तानां पात २ पु॰ पा॰

  365. कार्यन्ते पु॰ पा॰

  366. अभावात् पु॰ पा॰

  367. भूतवतो पु॰ पा॰

  368. कार्स्याणा पु॰ पा॰

  369. पभोगः । क्षेत्रज्ञानाम् पु॰ पा॰

  370. ताऽबुद्धिमत् पु॰ पा॰

  371. तथा च पूर्वोक्तदोषप्रसंगः पु॰ पा॰

  372. सदाकारणतया च पु॰ पा॰

  373. सदाकारणतया ।

  374. तेवक्षेत्रज्ञाः पु॰ पा॰

  375. स्वधर्मागृहीतान् पु॰ पा॰

  376. नार्हतया पु॰ पा॰

  377. मन्योन्यं कुतः

  378. जलञ्जलिरीश्वरस्य पु॰ पा॰

  379. अधिष्ठितान्यनधिष्ठितानि २ पु॰ पा॰

  380. राजमूर्धा २ पु॰ पा॰

  381. छविनानुमानं २ पु॰ पा॰

  382. संवति पु॰ पा॰

  383. अदृष्टपरिका पु॰ पा॰

  384. परिपाकवदेवज्ञसंयोगात् २ पु॰ पा॰

  385. बहुला २ पु॰ पा॰

  386. वैगुण्येन २ पु॰ पा॰

  387. सर्ववित्त्व २ पु॰ पा॰

  388. प्रत्यक्षविलक्षणाः १ पु॰ पा॰

  389. नेति नास्ति मू॰ पु॰ पा॰

  390. वा—१ पु॰ पा॰

  391. एहि, इति पाठान्तरम् ।

  392. कुर्वीतेत्यर्थः मू॰ पु॰ पा॰

  393. तदुत्पाद्यत्वात् १ पु॰ पा॰

  394. परिमाणतो वा स्वरूपती वा॰ मू॰ पु॰ पा॰

  395. भविष्यत्त्वात् मू॰ पु॰

  396. अधिकर्तृणां मू॰ पु॰ पा॰

  397. फलायातम् २ पु॰ पा॰

  398. इप्यते १ पु॰ पा॰

  399. तत्काल इत्याह २ पु॰ पा॰

  400. विरामः २ पु॰ पा॰

  401. आत्मनि किम् २ पु॰ पा॰

  402. पदार्थकः मू॰ पु॰ पा॰

  403. तया पु॰ पा॰

  404. प्राचेतसादिप्रणीतान्मानिषादादिवाक्यात्तत्परतश्चास्मदादिप्रणीतस्य मा निषादादिवाक्यस्याभेददर्शनेपि च स्वतन्त्रताभावात् ।

  405. संबन्धाद्वेदः-२ पु॰ पा॰

  406. प्रस्थानुमान । २ पु॰ पा॰

  407. दितिप्रतीतिः मू॰ पु॰ पा॰

  408. त्माख्ये मू॰ पु॰ पा॰

  409. विशिष्टम् पु॰ पा॰

  410. प्रमादि १ पु॰ पा॰

  411. मर्माप्त मू॰ पु॰ पा॰

  412. परिहृतम् मू॰ पु॰ पा॰

  413. कर्माप्रस्थित ।

  414. असुखदुःखे १ पु॰ पा॰

  415. संयोगस्तत एवायं धर्मः २ पु॰ पा॰

  416. यद्यप्याद्या मू॰ पु॰

  417. चक्षुषो निमील्य डिण्डिधरोगम् २. पु॰ पा॰

  418. प्रज्ञा प्रतिभा पु॰ पा॰

  419. कर्तव्यताऽनुष्ठानं २ पु॰ पा॰

  420. इत्याह पु॰ पा॰

  421. दर्थम पु॰ पा॰

  422. प्रमाणम असविषयत्वान्न पु॰ पा॰

  423. निमित्तं शब्दः २ पु॰ पा॰

  424. कारण २ पु॰ पा॰

  425. भावना विना का॰ पा॰

  426. व्यापाराभावेपि मू॰ पु॰ पा॰

  427. पूर्वपक्षैकदेशी पु॰ पा॰

  428. स्वरप्रवृत्तिं कुरुते मू॰ पु॰ पा॰

  429. आहारप्रीत्युपश्लेषाद्भावनादि मू॰ पु॰ पा॰

  430. प्रयुक्तासु मू॰ पु॰ पा॰

  431. प्रत्ययः मू॰ पु॰ पा॰

  432. पूर्वपक्षै पु॰ पा॰

  433. सत्ताया ।

  434. नीला पु॰ पा॰

  435. विज्ञानम् २ पु॰ पा॰

  436. व्यतिरेकि २ पु॰ पा॰

  437. समारोपितः इत्यारभ्य…स च इत्यन्तः पाठः का॰ पु॰ नास्ति ।

  438. संतानेऽप्यप्रवृत्ति २ पु॰ पा॰

  439. अनुमा…इत्यारभ्य तदिदमित्यन्तः पाठः का॰ पु॰ नास्ति ।

  440. भेदाभेदाभ्यां शक्ति इति पाठः का॰ पु॰ नास्ति ।

  441. भावं साधयतीति २ पु॰ पा॰

  442. त्वं पु॰ पा॰

  443. स्थूलाऽभावः २ पु॰ पा॰

  444. विस्पष्टाकृता स्यात् २ पु॰ पा॰

  445. सम्बन्धानपरमार्थः पु॰ पा॰

  446. विस्फुरिताक्षः पु॰ पा॰

  447. प्रवणे पु॰ पा॰

  448. अनुभवावसाने पु॰ पा॰

  449. भासतुम् पु॰ पा॰

  450. भेदाश्रयत्वात इति पाठान्तरम् ।

  451. प्रमित्सितस्य सापेक्षः २ पु॰ पा॰

  452. स नामेदृशः २ पु॰ पा॰

  453. विज्ञानार्थं प्रति पु॰ पा॰

  454. तदपेक्षस्य पु॰ पा॰

  455. वृत्तिनिवृत्ति पु॰ पा॰

  456. व्युत्पत्तेर्सम्भवे पु॰ पा॰

  457. सर्वाणि कर्तव्यताभेदवन्ति २ पु॰ पा॰

  458. रनुत्पत्तेः पु॰ पा॰

  459. अनपेक्षितस्य. १ पु॰ पा॰

  460. अर्थमुपलभ्य २ पु॰ पा॰

  461. नैरर्थ्यम् २ पु॰ पा॰

  462. कर्तव्य. मू॰ पु॰

  463. प्रमित्यर्थ. मू॰ पु॰

  464. कर्तव्यतेव प्रतिपत्तिस्तद्विषयम्. २ पु॰ पा॰

  465. लङादयस्तु. १ पु॰ पा॰

  466. तथापि मू॰ पु॰

  467. शाब्दं ज्ञानं विधेयमित्याह—२ पु॰ पा॰

  468. विषयो पु॰ पा॰

  469. ज्ञानविषयाइति मू॰ पु॰

  470. तुल्यमेतत् । भूतार्थ २ पु॰ पा॰

  471. दृष्ट २ पु॰ पा॰

  472. संसर्गि पु॰ पा॰

  473. विरोध्ये पु॰ पा॰

  474. संसर्गाऽपरि पु॰ पा॰

  475. एकवृत्तित्वे पु॰ पा॰

  476. त एव तर्हि पु॰ पा॰

  477. नानपि पु॰ पा॰

  478. कारणभेदः पु॰ पा॰

  479. कार्यभेद पु॰ पा॰

  480. रूपमेव प्रतीत्यरूपविज्ञाने पु॰ पा॰

  481. ग्रहाणधीन पु॰ पा॰

  482. गम्येऽनैकत्राप्येकता पु॰ पा॰

  483. यार्थस्य पु॰ पा॰

  484. कर्त्तव्यमिति पु॰ पा॰

  485. तद्विपर्ययतेतयोः पु॰ पा॰

  486. कर्तव्यफल इति २ पु॰ पा॰

  487. समीहितोपायो विश्वजिदिति मू॰ पु॰ पा॰

  488. त्रोपक्षणः पु॰ पा॰

  489. उपबध्यते. मू॰ पु॰ पा॰

  490. श्रुतिः—मू॰ पु॰ पा॰

  491. स्वर्गादि. मू॰ पु॰

  492. किं चिदेव रूपम् मू॰ पु॰ पा॰

  493. अवरुध्यते मू॰ पु॰ पा॰

  494. प्रकारोपकार १ पु॰ पा॰

  495. तमेव प्रतिविदधातीति मू॰ पु॰ पा॰

  496. प्रागेव तु प्रति २ पु॰ पा॰

  497. सेतुम् १ पु॰ पा॰

  498. सेतुम् १ पु॰ पा॰

  499. करणोपकारस्य २ पु॰ पा॰

  500. निमित्तवतोऽधिकारात् २ पु॰ पा॰

  501. विषयं स्वनिष्ठमेव २ पु॰ पा॰

  502. अप्रसिद्धेः पु॰ पा॰

  503. विषयत्वाभावेन पु॰ पा॰

  504. नेति नास्ति मू॰ पु॰

  505. अत्र॰ मू॰ पु॰ पा॰

  506. विषयस्याऽनपायात् पु॰ पा॰

  507. सर्वाङ्गोपसंहारम् पु॰ पा॰

  508. स्वाभाविकम् पु॰ पा॰

  509. विषयाभावात् पु॰ पा॰

  510. अनङ्गत्वमेव २ पु॰ पा॰

  511. नैमित्तिकस्य काम्येऽपि २ पु॰ पा॰

  512. अङ्गशक्तिवैकल्ये २ पु॰ पा॰

  513. संगृह्य मू॰ पु॰ पा॰

  514. कामनात्रयोपपत्तेः मू॰ पु॰ पा॰

  515. श्रद्धा॰ मू॰ पु॰

  516. अधिकारनियोगं प्रति॰ २ पु॰ पा॰

  517. अन्यथा॰ २ पु॰ पा॰

  518. अन्यथा॰ २ पु॰ पा॰

  519. उपगृहीतविधिविषयेषु॰ पु॰ पा॰

  520. तत्र कॢप्तम् मू॰ पु॰

  521. उपकारः—२ पु॰ पा॰

  522. उपकारौ—२ पु॰ पा॰

  523. अध्यवसायः २ पु॰ पा॰

  524. सामर्थ्यमधीयते २ पु॰ पा॰

  525. अनैमित्तिकं २ पु॰ पा॰

  526. मुधापि २ पु॰ पा॰

  527. न ह्यसौ मू॰ पु॰

  528. अनुरुध्यमानत्वाच्च न यदा २ पु॰ पा॰

  529. साध्यसाधना॰ २ पु॰ पा॰

  530. अधिकारी २ पु॰ पा॰

  531. न चासौ तादृशे २ पु॰

  532. अनन्योपायकत्वात्तस्योपायस्य न॰ २ पु॰ पा॰

  533. अधिकारः २ पु॰ पा॰

  534. विरोध इति भावः २ पु॰ पा॰

  535. प्रसङ्गः—मू॰ पु॰ पा॰

  536. सायमाद्यनभ्युपगमेन वा॰ २ पु॰ पा॰

  537. तदा प्रयोगे १ पु॰ पा॰

  538. Read निमित्तत्वं (AO).

  539. प्रसज्येत २ पु॰ पा॰

  540. विशेषणात् स्यान्निमित्तभावः २ पु॰ पा॰

  541. नाम क्रंसत॰ पु॰ पा॰

  542. सामग्र्यात् २ पु॰ पा॰

  543. अवस्थाविशेषा वा इति नास्ति २ पु॰

  544. निमित्ते २ पु॰ पा॰

  545. वाक्यर्थभेद १ पु॰ पा॰

  546. विध्यर्थानुप्रवेशात्—मू॰ पु॰ पा॰

  547. निमित्तस्य च—मू॰ पु॰ पा॰

  548. निमित्तस्य च—मू॰ पु॰ पा॰

  549. संबन्धनिबन्धनः २ पु॰ पा॰

  550. अन्याऽनायत्तप्रयुक्तः २ पु॰ पा॰

  551. नियोक्ष्यते २ पु॰ पा॰

  552. आम्नातमङ्गोपदेश २ पु॰ पा॰

  553. सामर्थ्यम् २ पु॰ पा॰

  554. अनन्यपरः—मू॰ पु॰ पा॰

  555. क्वाचित्कोऽयं पाठ इति टीकाकारः । तन्मतेन सार्वत्रिकः पाठः—तत्र शब्दार्थं परित्यज्याऽन्यपरः शब्दः स च शब्दार्थीभूतो न पुनस्तत्परः । इतरेवाऽर्थात् इति शब्दवृत्त्यनुसारोऽन्याय्यः इति प्रतिभाति ।

  556. पक्षीकारो । मु॰ पु॰ पा॰

  557. नैकविधिवाक्य २ पु॰ पा॰

  558. अपायश्च तुल्यः २ पु॰ पा॰

  559. प्रत्ययाः २ पु॰ पा॰

  560. अज्ञातरूपकर्मज्ञानस्य २ पु॰ पा॰

  561. स्वर्गादि साध्यत्वादपेक्षितम् २ पु॰ पा॰

  562. ब्रीह्यपहिता २ पा॰

  563. प्रोक्षणादेरेव १ पु॰ पा॰

  564. प्रतिपादनम् पु॰ पा॰

  565. अन्यत् २ पु॰ पा॰

  566. विध्यापादितम् २ पु॰ पा॰

  567. उभयविधं केवलादि २ पु॰ पा॰

  568. धर्मभावताम् २ पु॰ पा॰

  569. स्वस्वार्थम् २ पु॰ पा॰

  570. स चाशुतर २ पु॰ पा॰

  571. भिद्यमानोऽपि २ पु॰ पा॰

  572. निरूप्यते १ पु॰ पा॰

  573. अभिदधीत २ पु॰ पा॰

  574. य आहुतीः सप्त दशेति तु-मू॰ पु॰ पा॰

  575. अतः २ पु॰ पा॰

  576. साधनत्वेन १ पु॰ पा॰

  577. तत्स्वरूप २ पु॰ पा॰

  578. हेतुकोऽपि भेदोपयोग इत्यर्थः २ पु॰ पा॰

  579. प्रसूत्या मू॰ पु॰ पा॰

  580. पूर्वासंयोगी २ पु॰ पा॰

  581. लक्षणया च २ पु॰ पा॰

  582. पदार्थाऽनन्वयादन्ययार्हतया २ पु॰ पा॰

  583. विधिविधानम् २ पु॰ पा॰

  584. समाम्नानेन २ पु॰ पा॰

  585. विषयत्व २ पु॰ पा॰

  586. विधिसिद्धिः २ पु॰ पा॰

  587. विधिसिद्धिः २ पु॰ पा॰

  588. पृथगुपादानम् मू॰ पु॰ पा॰

  589. Read शेषिशेषत्वम् (AO and EF).

  590. Read नियोगस्यानुपपत्तिः (AO and EF).

  591. Read यथोक्तमस्माभिः (AO and EF).

  592. Read कायवचनचेष्टा विशेषविधेः (AO and EF).

  593. Read नानार्थः (AO and EF).

  594. अपदार्थत्वात्. मू॰ पु॰ पा॰

  595. लोकप्रयोगस्य ।

  596. अविनियोज्यत्वात् मू॰ पु॰ पा॰

  597. समुदायाश्रयः २ पु॰ पा॰

  598. क्रमानुष्ठीनस्य मू॰ पु॰ पा॰

  599. असम्बन्धेषु २ पु॰ पा॰

  600. व्यवधिमत्ता॰ पु॰ पा॰

  601. शक्तमपि मू॰ पु॰ पा॰

  602. विधानेन मू॰ पु॰ पा॰

  603. संयोगे इति पाठान्तरम् ।

  604. सम्बन्धत्वेन, पुस्तकपाठः ।

  605. अप्राप्ये मू॰ पु॰

  606. ष्येवं समवायात् पु॰ पाठः ।

  607. समर्थ्यते पु॰ पाठः ।

  608. प्रतीतः—मू॰ पु॰ पा॰

  609. विरोधि मू॰ पु॰ पा॰

  610. वर्णयतामिष्टः मू॰ पु॰ पा॰

  611. शब्दादीनाम्, मू॰ पु॰ पा॰

  612. तच्छीलानुषक्तम्, मू॰ पा॰

  613. प्रतिपन्नशक्तित्वात् २ पु॰ पा॰

  614. नियोगसाधन॰ २ पु॰ पा॰

  615. अदृष्टत्वे २ पु॰ पा॰

  616. नेति नास्ति २ पु॰

  617. अनिष्टत्वविमुखं कर्म २ पु॰ पा॰

  618. प्रवृत्तिहेतुता । मू॰ पु॰ पा॰

  619. समीहितसाधनताम् २ पु॰ पा॰

  620. प्रधानपरतयैव २ पु॰ पा॰

  621. नेति नास्ति २ पु॰

  622. संयोगात् मू॰ पु॰ पा॰

  623. निवृत्तिप्रतीतिः—मू॰ पु॰

  624. निवृत्तिप्रतीतिः—मू॰ पु॰

  625. लाक्षणिकात्मकम्—मू॰ पु॰ पा॰

  626. उभयस्यापि असंभवात्—मू॰ पु॰ पा॰

  627. अर्थः शब्देन मू॰ पु॰

  628. चारहे॰ पु॰ पा॰

  629. न साधने धात्वर्थाऽधिकाराऽसिद्धिः—मू॰ पु॰ पा॰

  630. कश्चाऽस्योपकारः २ पु॰ पा॰

  631. सर्ववेदने पु॰ पा॰

  632. प्रभेदः २ पु॰ पा॰

  633. विभक्तां मु॰ पा॰

  634. संस्तुतात् । पु॰ पा॰

  635. दूर्षायतु ।