Prakaraṇa 4

janaka uvāca||4||

hantātmajñasya dhīrasya khelato bhogalīlayā|
na hi saṃsāravāhīkairmūḍhaiḥ saha samānatā||4|1||
yatpadaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ|
aho tatra sthito yogī na harṣamupagacchati||4|2||
tajjñasya puṇyapāpābhyāṃ sparśo hyantarna jāyate|
na hyākāśasya dhūmena dṛśyamānā+api saṃgatiḥ||4|3||
ātmaivedaṃ jagatsarvaṃ jñātaṃ yena mahātmanā|
yadṛcchayā vartamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ||4|4||
ābrahmastambaparyante bhūtagrāme caturvidhe|
vijñasyaiva hi sāmarthyamicchā+anicchāvivarjane||4|5||
ātmānamadvayaṃ kaścijjānāti jagadīśvaram|
yadvetti tatsa kurute na bhayaṃ tasya kutracit||4|6||