aṣṭamaḥ sargaḥ |8|

tatas* turaṃ+ga+avacaraḥ sa* dur+manās* |
tathā vanaṃ* bhartari nir+mame gate |
cakāra yatnaṃ* pathi śoka+(nigrahe Cvigrahe )|
tathā*api ca*eva*aśru na tasya (cikṣiye Ccikṣipe )||8.1|
yam eka+rātreṇa tu bhartur* ājñayā |
jagāma mārgaṃ* saha tena vājinā |
iyāya bhartur* virahaṃ* vicintayaṃs* |
tam eva panthānam ahobhir* aṣṭabhiḥ ||8.2|
hayaś* ca (sa+ojā* vicacāra Csa+ojasvi cacāra )kanthakas* |
tatāma bhāvena babhūva nir+madaḥ |
alaṃkṛtaś* ca*api tathā*eva bhūṣaṇair* |
abhūd* gata+śrīr* iva tena varjitaḥ ||8.3|
nivṛtya ca*eva*abhi+mukhas* tapo+vanaṃ* |
bhṛśaṃ* jiheṣe karuṇaṃ* muhur* muhuḥ |
kṣudhā+anvito* *apy* adhvani śaṣpam ambu vā |
yathā purā na*abhinananda na*ādade ||8.4|
tato* vihīnaṃ* kapila+āhvayaṃ* puraṃ* |
mahā+ātmanā tena jagad+dhita+ātmanā |
krameṇa tau śūnyam iva*upajagmatur* |
divā+kareṇa*iva vinā+kṛtaṃ* nabhaḥ ||8.5|
sa+puṇḍarīkair* api śobhitaṃ* |
jalair* alaṃkṛtaṃ* puṣpa+dharair* nagair* api |
tad* eva tasya*upa+vanaṃ* vana+upamaṃ* |
gata+praharṣair* na rarāja nāgaraiḥ ||8.6|
tato* bhramadbhir* diśi dīna+mānasair* |
an+ujjvalair* (bāṣpa+Cvāṣpa+)hata+īkṣaṇair* naraiḥ |
nivāryamāṇāv* iva tāv* ubhau puraṃ* |
(śanair* apasnātam Cśanai* rajaḥ+snātam )iva*abhijagmatuḥ ||8.7|
(niśāmya Cniśamya )ca srasta+śarīra+gāminau |
vinā*āgatau śākya+kula+ṛṣabheṇa tau |
mumoca (bāṣpaṃ* Cvāṣpaṃ* )pathi nāgaro* janaḥ |
purā rathe dāśarather* iva*āgate ||8.8|
atha bruvantaḥ samupeta+manyavo* |
janāḥ pathi *cchandakam āgata+aśravaḥ |
kva rāja+putraḥ (pura+Ckula+)rāṣṭra+(nandano* Cvardhano* ) |
hṛtas* tvayā*asāv* iti pṛṣṭhato* *anvayuḥ ||8.9|
tataḥ sa* tān bhaktimato* *abravīj* janān |
nara+indra+putraṃ* na parityajāmy* aham |
rudann* ahaṃ* tena tu nir+jane vane |
gṛha+stha+veśaś* ca visarjitāv* iti ||8.10|
idaṃ* vacas* tasya niśamya te janāḥ |
su+duṣ+karaṃ* khalv* iti niścayaṃ* yayuḥ |
patad* (*dhi jahruḥ Cvijahruḥ )salilaṃ* na netra+jaṃ* |
mano* nininduś* ca (phala+uttham Cphala+artham )ātmanaḥ ||8.11|
atha*ūcur* adya*eva viśāma tad* vanaṃ* |
gataḥ sa* yatra dvi+pa+rāja+vikramaḥ |
jijīviṣā na*asti hi tena no* vinā |
yathā*indriyāṇāṃ* vigame śarīriṇām ||8.12|
idaṃ* puraṃ* tena vivarjitaṃ* vanaṃ* |
vanaṃ* ca tat tena samanvitaṃ* puram |
na śobhate tena hi no* vinā puraṃ* |
marutvatā vṛtra+vadhe yathā divam ||8.13|
punaḥ kumāro* vinivṛtta* ity* atha*u |
gava+akṣa+mālāḥ pratipedire *aṅganāḥ |
vivikta+pṛṣṭhaṃ* ca (niśāmya Cniśamya )vājinaṃ* |
punar* gava+akṣāṇi pidhāya cukruśuḥ ||8.14|
praviṣṭa+dīkṣas* tu suta+upalabdhaye |
vratena śokena ca khinna+mānasaḥ |
jajāpa deva+āyatane nara+adhipaś* |
cakāra tās* tāś* ca (yathā+āśayāḥ Cyathā+āśrayāḥ )kriyāḥ ||8.15|
tataḥ sa* (bāṣpa+Cvāṣpa+)pratipūrṇa+locanas* |
turaṃ+gam ādāya turaṃ+(gama+anugaḥ Cga+mānasaḥ )|
viveśa śoka+abhihato* nṛ+(pa+kṣayaṃ* Cpa+ālayaṃ* )|
(yudhā*apinīte Ckṣayaṃ* vinīte )ripuṇā*iva bhartari ||8.16|
vigāhamānaś* ca nara+indra+mandiraṃ* |
vilokayann* aśru+vahena cakṣuṣā |
svareṇa puṣṭena rurāva kanthako* |
janāya duḥkhaṃ* prativedayann* iva ||8.17|
tataḥ kha+gāś* ca kṣaya+madhya+go+carāḥ |
samīpa+baddhās* tura+gāś* ca sat+kṛtāḥ |
hayasya tasya pratisasvanuḥ svanaṃ* |
nara+indra+sūnor* upayāna+(śaṅkinaḥ Cśaṅkitāḥ )||8.18|
janāś* ca harṣa+atiśayena vañcitā* |
jana+adhipa+antaḥ+pura+saṃnikarṣa+gāḥ |
yathā hayaḥ kanthaka* eṣa* heṣate |
dhruvaṃ* kumāro* viśati*iti menire ||8.19|
ati+praharṣād* atha śoka+mūrchitāḥ |
kumāra+saṃdarśana+lola+locanāḥ |
gṛhād* viniścakramur* āśayā striyaḥ |
śarat+payo+dād* iva vidyutaś* calāḥ ||8.20|
vilamba+(keśyo* Cveśyo* )malina+aṃśuka+ambarā* |
nir+añjanair* (bāṣpa+Cvāṣpa+)hata+īkṣaṇair* mukhaiḥ |
(striyo* na rejur* mṛjayā Ckṛṣṇā* vi+varṇā**añjanayā )vinā+kṛtā* |
divi*iva tārā* rajanī+kṣaya+aruṇāḥ ||8.21|
a+rakta+tāmraiś* caraṇair* a+nūpurair* |
a+kuṇḍalair* ārjava+(kandharair* Ckarṇikair* )mukhaiḥ |
sva+bhāva+pīnair* jaghanair* a+mekhalair* |
a+hāra+yoktrair* muṣitair* iva stanaiḥ ||8.22|
(nirīkṣya tā* bāṣpa+Cnirīkṣitā* vāṣpa+)parīta+(locanā* Clocanaṃ* )|
nir+āśrayaṃ* chandakam aśvam eva ca |
(viṣaṇṇa+Cvi+varṇa+)vaktrā* rurudur* vara+aṅganā* |
vana+antare gāva* iva*ṛṣabha+ujjhitāḥ ||8.23|
tataḥ sa+(bāṣpā Cvāṣpā )mahiṣī mahī+pateḥ |
pranaṣṭa+vatsā mahiṣī*iva vatsalā |
pragṛhya bāhū nipapāta gautamī |
vilola+parṇā kadalī*iva kāñcanī ||8.24|
hata+tviṣo* *anyā* (śithila+aṃsa+Cśithila+ātma+)bāhavaḥ |
striyo* viṣādena vi+cetanā* iva |
na cukruśur* na*aśru jahur* na śaśvasur* |
na (celur* āsur* likhitā* Ccetanā* ullikhitā* )iva sthitāḥ ||8.25|
a+dhīram anyāḥ pati+śoka+mūrchitā* |
vilocana+prasravaṇair* mukhaiḥ striyaḥ |
siṣiñcire proṣita+candanān stanān |
dharā+dharaḥ prasravaṇair* iva*upalān ||8.26|
mukhaiś* ca tāsāṃ* nayana+ambu+(tāḍitai* Ctāḍitaiḥ )|
rarāja tad* rāja+niveśanaṃ* tadā |
nava+ambu+kāle *ambu+da+vṛṣṭi+tāḍitaiḥ |
sravaj+jalais* tāmarasair* yathā saraḥ ||8.27|
su+vṛtta+pīna+aṅgulibhir* nir+antarair* |
a+bhūṣaṇair* gūḍha+sirair* vara+aṅganāḥ |
urāṃsi jaghnuḥ kamala+upamaiḥ karaiḥ |
sva+pallavair* vāta+calā* latā* iva ||8.28|
kara+prahāra+pracalaiś* ca tā* (babhus* Cbabhur* )|
(tathā*api Cyathā*api )nāryaḥ sahita+unnataiḥ stanaiḥ |
vana+anila+āghūrṇita+padma+kampitai* |
ratha+aṅga+nāmnāṃ* mithunair* iva*āpagāḥ ||8.29|
yathā ca vakṣāṃsi karair* apīḍayaṃs* |
tathā*eva vakṣobhir* apīḍayan karān |
akārayaṃs* tatra paras+paraṃ* vyathāḥ |
kara+agra+vakṣāṃsy* a+balā* dayā+a+lasāḥ ||8.30|
tatas* tu roṣa+pravirakta+locanā |
viṣāda+(saṃbandhi+Csaṃbandha+)kaṣāya+gadgadam |
uvāca (niśvāsa+Cniḥśvāsa+)calat+payo+dharā* |
vigāḍha+śoka+aśru+dharā yaśo+dharā ||8.31|
niśi prasuptām a+vaśāṃ vihāya māṃ* |
gataḥ kva sa* *cchandaka man+mano+rathaḥ |
upāgate ca tvayi kanthake ca me |
samaṃ* gateṣu triṣu kampate manaḥ ||8.32|
an+āryam a+snidgham a+mitra+karma me |
nṛ+śaṃsa kṛtvā kim iha*adya rodiṣi |
niyaccha (bāṣpaṃ* Cvāṣpaṃ* )bhava tuṣṭa+mānaso* |
na saṃvadaty* aśru ca tac* ca karma te ||8.33|
priyeṇa vaśyena hitena sādhunā |
tvayā sahāyena yathā+artha+kāriṇā |
gato* *arya+putro* hy* a+punar+nivṛttaye |
ramasva diṣṭyā sa+phalaḥ śramas* tava ||8.34|
varaṃ* manuṣyasya vicakṣaṇo* ripur* |
na mitram a+prājñam a+yoga+peśalam |
su+hṛd+bruveṇa hy* a+vipaścitā tvayā |
kṛtaḥ kulasya*asya mahān upaplavaḥ ||8.35|
imā* hi śocyā* vyavamukta+bhūṣaṇāḥ |
prasakta+(bāṣpa+āvila+Cvāṣpa+āvila+)rakta+locanāḥ |
sthite *api patyau himavan+mahī+same |
pranaṣṭa+śobhā* vidhavā* iva striyaḥ ||8.36|
imāś* ca vikṣipta+viṭaṅka+bāhavaḥ |
prasakta+pārāvata+dīrgha+nisvanāḥ |
vinā+kṛtās* tena (saha*avarodhanair* Csaha*eva rodhanair* )|
bhṛśaṃ* rudanti*iva vimāna+paṅktayaḥ ||8.37|
an+artha+kāmo* *asya janasya sarvathā |
turaṃ+gamo* *api dhruvam eṣa* kanthakaḥ |
jahāra sarva+svam itas* tathā hi me |
jane prasupte niśi ratna+cauravat ||8.38|
yadā sam+arthaḥ khalu soḍhum āgatān |
iṣu+prahārān api kiṃ* punaḥ kaśāḥ |
gataḥ kaśā+pāta+bhayāt kathaṃ* (nv* Ctv* )ayaṃ* |
śriyaṃ* gṛhītvā hṛdayaṃ* ca me samam ||8.39|
an+ārya+karmā bhṛśam adya heṣate |
nara+indra+dhiṣṇyaṃ* pratipūrayann* iva |
yadā tu nirvāhayati sma me priyaṃ* |
tadā hi mūkas* tura+ga+adhamo* *abhavat ||8.40|
yadi hy* aheṣiṣyata (bodhayan Cbodhayañ* )janaṃ* |
khuraiḥ kṣitau vā*apy* akariṣyata dhvanim |
hanu+svanaṃ* vā*ajaniṣyad* uttamaṃ* |
na ca*abhaviṣyan* mama duḥkham ī+dṛśam ||8.41|
iti*iha devyāḥ paridevita+āśrayaṃ* |
niśamya (bāṣpa+Cvāṣpa+)grathita+a+kṣaraṃ* vacaḥ |
adho+mukhaḥ sa+aśru+kalaḥ kṛta+añjaliḥ |
śanair* idaṃ* chandaka* uttaraṃ* jagau ||8.42|
vigarhituṃ* na*arhasi devi kanthakaṃ* |
na ca*api roṣaṃ* mayi kartum arhasi |
an+āgasau svaḥ samavehi sarvaśo* |
gato* nṛ+devaḥ sa* hi devi devavat ||8.43|
ahaṃ* hi jānann* api rāja+śāsanaṃ* |
balāt kṛtaḥ kair* api daivatair* iva |
upānayaṃ* tūrṇam imaṃ* turaṃ+gamaṃ* |
tathā*anvagacchaṃ* vigata+śramo* *adhvani ||8.44|
vrajann* ayaṃ* vāji+varo* *api na*aspṛśan* |
mahīṃ* khura+agrair* vidhṛtair* iva*antarā |
tathā*eva daivād* iva saṃyata+ānano* |
hanu+svanaṃ* na*akṛta na*apy* aheṣata ||8.45|
(yato* bahir* Cyadā vahir* )gacchati pārthiva+ātma+(je Cjas* )|
tadā*abhavad* dvāram apāvṛtaṃ* svayam |
tamaś* ca* naiśaṃ* raviṇā*iva pāṭitaṃ* |
tato* *api daivo* vidhir* eṣa* gṛhyatām ||8.46|
(yad* a+Cyadā*a+)pramatto* *api nara+indra+śāsanād* |
gṛhe pure ca*eva sahasraśo* janaḥ |
tadā sa* na*abudhyata nidrayā hṛtas* |
tato* *api daivo* vidhir* eṣa gṛhyatām ||8.47|
yataś* ca vāso* vana+vāsa+saṃmataṃ* |
(nisṛṣṭam Cvisṛṣṭam )asmai samaye diva+okasā |
divi praviddhaṃ* mukuṭaṃ* ca tad* *dhṛtaṃ* |
tato* *api daivo* vidhir* eṣa* gṛhyatām ||8.48|
tad* evam āvāṃ* nara+devi doṣato* |
na tat prayātaṃ* (prati gantum Cpratigantum )arhasi |
na kāma+kāro* mama na*asya vājinaḥ |
kṛta+anuyātraḥ sa* hi daivatair* gataḥ ||8.49|
iti prayāṇaṃ* (bahu+devam Cbahudhā*evam )adbhutaṃ* |
niśamya tās* tasya mahā+ātmanaḥ striyaḥ |
pranaṣṭa+śokā* iva vismayaṃ* yayur* |
mano+jvaraṃ* pravrajanāt tu lebhire ||8.50|
viṣāda+pāriplava+locanā tataḥ |
pranaṣṭa+potā kurarī*iva duḥkhitā |
vihāya dhairyaṃ* virurāva gautamī |
tatāma ca*eva*aśru+mukhī jagāda ca ||8.51|
mahā+urmimanto* mṛdavo* *asitāḥ śubhāḥ |
pṛthak+(pṛthaṅ+Cpṛthag+)mūla+ruhāḥ samudgatāḥ |
(praveritās* Cpraceritās* )te bhuvi tasya mūrdha+jā* |
nara+indra+maulī+pariveṣṭana+kṣamāḥ ||8.52|
pralamba+bāhur* mṛga+rāja+vikramo* |
mahā+ṛṣabha+akṣaḥ kanaka+ujjvala+dyutiḥ |
viśāla+vakṣā* ghana+dundubhi+svanas* |
tathā+vidho* *apy* āśrama+vāsam arhati ||8.53|
a+bhāginī nūnam iyaṃ* vasuṃ+dharā |
tam ārya+karmāṇam an+uttamaṃ* (patim Cprati )|
gatas* tato* *asau guṇavān hi tā+dṛśo* |
nṛ+paḥ prajā+bhāgya+guṇaiḥ prasūyate ||8.54|
su+jāta+jāla+avatata+aṅgulī mṛdū |
nigūḍha+gulphau (bisa+Cviṣa+)puṣpa+komalau |
vana+anta+bhūmiṃ* kaṭhināṃ* kathaṃ* nu tau |
sa+cakra+madhyau caraṇau gamiṣyataḥ ||8.55|
vimāna+pṛṣṭhe śayana+āsana+ucitaṃ* |
mahā+arha+vastra+aguru+candana+arcitam |
kathaṃ* nu śīta+uṣṇa+jala+āgameṣu tac* |
*charīram ojasvi vane bhaviṣyati ||8.56|
kulena sattvena balena varcasā |
śrutena lakṣmyā vayasā ca garvitaḥ |
pradātum (eva*abhyucito* Ceva*abhyudito* )na yācituṃ* |
kathaṃ* sa* bhikṣāṃ* parataś* cariṣyati ||8.57|
śucau śayitvā śayane hiraṇmaye |
prabodhyamāno* niśi tūrya+nisvanaiḥ |
kathaṃ* (bata Cvata )svapsyati so* *adya me vratī |
paṭa+eka+deśa+antarite mahī+tale ||8.58|
imaṃ* (pralāpaṃ* Cvilāpaṃ* )karuṇaṃ niśamya tā* |
bhujaiḥ pariṣvajya paras+paraṃ* striyaḥ |
vilocanebhyaḥ salilāni tatyajur* |
madhūni puṣpebhya* iva*īritā* latāḥ ||8.59|
tato* dharāyām apatad* yaśo+dharā |
vi+cakra+vākā*iva ratha+aṅga+sa+āhvayā |
śanaiś* ca tat tad* vilalāpa viklavā |
muhur* muhur* gadgada+ruddhayā girā ||8.60|
sa* mām a+nāthāṃ* saha+dharma+cāriṇīm |
apāsya dharmaṃ* yadi kartum icchati |
kuto* *asya dharmaḥ saha+dharma+cāriṇīṃ* |
vinā tapo* yaḥ paribhoktum icchati ||8.61|
śṛṇoti nūnaṃ* sa* na pūrva+pārthivān* |
mahā+su+darśa+prabhṛtīn pitā+mahān |
vanāni patnī+sahitān upeyuṣas* |
tathā (hi Csa* )dharmaṃ* mad+ṛte cikīrṣati ||8.62|
makheṣu vā veda+vidhāna+sat+kṛtau |
na daṃ+patī paśyati dīkṣitāv* ubhau |
samaṃ* bubhukṣū parato* *api tat+phalaṃ* |
tato* *asya jāto* mayi dharma+matsaraḥ ||8.63|
dhruvaṃ* sa* jānan mama dharma+vallabho* |
manaḥ (priya+īrṣyā+kalahaṃ* Cpriye *apy* ā+kalahaṃ* )muhur* mithaḥ |
sukhaṃ* vi+bhīr* mām apahāya rosaṇāṃ* |
mahā+indra+loke *apsaraso* jighṛkṣati ||8.64|
iyaṃ* tu cintā mama kī+dṛśaṃ* nu tā* |
vapur+guṇaṃ* bibhrati tatra yoṣitaḥ |
vane yad+arthaṃ* sa* tapāṃsi tapyate |
śriyaṃ* ca hitvā mama bhaktim eva ca ||8.65|
na khalv* iyaṃ* svarga+sukhāya me spṛhā |
na taj* janasya*ātmavato* *api dur+labham |
sa* tu priyo* mām iha vā paratra vā |
kathaṃ* na jahyād* iti me mano+rathaḥ ||8.66|
a+bhāginī yady* aham āyata+īkṣaṇaṃ* |
śuci+smitaṃ* bhartur* udīkṣituṃ* mukham |
na manda+bhāgyo* *arhati rāhulo* *apy* ayaṃ* |
kadā+cid* aṅke parivartituṃ* pituḥ ||8.67|
aho nṛ+śaṃsaṃ* su+kumāra+varcasaḥ |
su+dāruṇaṃ* tasya manasvino* manaḥ |
kala+pralāpaṃ* dviṣato* *api harṣaṇaṃ* |
śiśuṃ* sutaṃ* yas* tyajati*ī+dṛśaṃ* (bata Csvataḥ )||8.68|
mama*api kāmaṃ* hṛdayaṃ* su+dāruṇaṃ* |
śilāmayaṃ* vā*apy* (ayaso* *api Cayasā*api )vā kṛtam |
a+nāthavac* *chrī+rahite sukha+ucite |
vanaṃ* gate bhartari yan* na dīryate ||8.69|
iti*iha devī pati+śoka+mūrchitā |
ruroda dadhyau vilalāpa ca*a+sakṛt |
sva+bhāva+dhīrā*api hi sā satī śucā |
dhṛtiṃ* na sasmāra cakāra na*u hriyam ||8.70|
tatas* tathā śoka+vilāpa+viklavāṃ* |
yaśo+dharāṃ* prekṣya vasuṃ+dharā+gatām |
mahā+aravindair* iva vṛṣṭi+tāḍitair* |
mukhaiḥ sa+(bāṣpair* Cvāṣpair* )vanitā* vicukruśuḥ ||8.71|
samāpta+jāpyaḥ kṛta+homa+maṅgalo* |
nṛ+pas* tu deva+āyatanād* viniryayau |
janasya tena*ārta+raveṇa ca*āhataś* |
cacāla vajra+dhvaninā*iva vāraṇaḥ ||8.72|
niśāmya ca *cchandaka+kanthakāv* ubhau |
sutasya saṃśrutya ca niścayaṃ* sthiram |
papāta śoka+abhihato* mahī+patiḥ |
śacī+pater* vṛtta* iva*utsave dhvajaḥ ||8.73|
tato* muhūrtaṃ* suta+śoka+mohito* |
janena tulya+abhijanena dhāritaḥ |
nirīkṣya dṛṣṭyā jala+pūrṇayā hayaṃ* |
mahī+tala+stho* vilalāpa pārthivaḥ ||8.74|
bahūni kṛtvā samare priyāṇi me |
mahat tvayā kanthaka vi+priyaṃ* kṛtam |
guṇa+priyo* yena vane sa* me priyaḥ |
priyo* *api sann* a+priyavat (praveritaḥ Cpraceritaḥ )||8.75|
tad* adya māṃ* vā naya tatra yatra sa* |
vraja drutaṃ* vā punar* enam ānaya |
ṛte hi tasmān* mama na*asti jīvitaṃ* |
vigāḍha+rogasya sad+auṣadhād* iva ||8.76|
su+varṇa+niṣṭhīvini mṛtyunā hṛte |
su+duṣ+karaṃ* yan* na mamāra (saṃjayaḥ Csṛñjayaḥ )|
ahaṃ* punar* dharma+ratau sute gate |
(mumukṣur* C*a+mumukṣur* )ātmānam an+ātmavān iva ||8.77|
vibhor* daśa+kṣatra+kṛtaḥ prajā+pateḥ |
para+a+para+jñasya vivasvad+ātmanaḥ |
priyeṇa putreṇa satā vinā+kṛtaṃ* |
kathaṃ* na muhyed* *dhi mano* manor* api ||8.78|
a+jasya rājñas* tanayāya dhīmate |
nara+adhipāya*indra+sakhāya me spṛhā |
gate vanaṃ* yas* tanaye divaṃ* gato* |
na mogha+(bāṣpaḥ Cvāṣpaḥ )kṛpaṇaṃ* jijīva ha ||8.79|
pracakṣva me bhadra tad+āśrama+ajiraṃ* |
hṛtas* tvayā yatra sa* me jala+añjaliḥ |
ime parīpsanti hi (taṃ* Cte )pipāsavo* |
mama*āsavaḥ preta+gatiṃ* yiyāsavaḥ ||8.80|
iti tanaya+viyoga+jāta+(duḥkhaḥ Cduḥkhaṃ* )|
kṣiti+sa+dṛśaṃ* saha+jaṃ* vihāya dhairyam |
daśa+ratha* iva rāma+śoka+vaśyo* |
bahu vilalāpa nṛ+po* visaṃjña+kalpaḥ ||8.81|
śruta+vinaya+guṇa+anvitas* tatas* taṃ* |
mati+sacivaḥ pra+vayāḥ puro+hitaś* ca |
(sama+dhṛtam Cavadhṛtam )idam ūcatur* yathāvan* |
na ca paritapta+mukhau na ca*apy* a+śokau ||8.82|
tyaja nara+vara śokam ehi dhairyaṃ* |
ku+dhṛtir* iva*arhasi dhīra na*aśru moktum |
srajam iva mṛditām apāsya lakṣmīṃ* |
bhuvi bahavo* (ChiC) nṛ+pā* vanāny* atīyuḥ ||8.83|
api ca niyata* eṣa* tasya bhāvaḥ |
smara vacanaṃ* tad* ṛṣeḥ purā*asitasya |
na hi sa* divi na cakra+varti+rājye |
kṣaṇam api vāsayituṃ* sukhena śakyaḥ ||8.84|
yadi tu nṛ+vara kārya* eva yatnas* |
tvaritam udāhara yāvad* atra yāvaḥ |
bahu+vidham iha yuddham astu tāvat |
tava tanayasya vidheś* ca tasya tasya ||8.85|
nara+patir* atha tau śaśāsa tasmād* |
drutam ita* eva yuvām abhiprayātam |
na hi mama hṛdayaṃ* prayāti śāntiṃ* |
vana+śakuner* iva putra+lālasasya ||8.86|
paramam iti nara+indra+śāsanāt tau |
yayatur* amātya+puro+hitau vanaṃ* tat |
kṛtam iti sa+vadhū+janaḥ sa+dāro* |
nṛ+patir* api pracakāra śeṣa+kāryam ||8.87|
[[iti (Cśrī+C)buddha+carite mahā+kāvye *antaḥ+pura+vilāpo* nāma*aṣṭamaḥ sargaḥ |8|]]