3.8: kriyāsamuddeśa

3.8.1 yāvat siddham asiddhaṃ vā sādhyatvenābhidhīyate
āśritakramarūpatvāt tat kriyeti pratiyate
3.8.2 kāryakāraṇabhāvena dhvanatīty āśritakramaḥ
dhvaniḥ kramanivṛttau tu dhvanir ity eva kathyate
3.8.3 śvete śvetata ity etac chvetatvena prakāśate
āśritakramarūpatvād abhidhānaṃ pravartate
3.8.4 guṇabhūtair avayavaiḥ samūhaḥ kramajanmanām
buddhyā prakalpitābhedaḥ kriyeti vyapadiśyate
3.8.5 samūhaḥ sa tatbābhūtaḥ pratibhedam samūhisu
samāpyate tato bhede kālabhedasya saṃbhavaḥ
3.8.6 kramāt sadasatāṃ teṣām ātmāno na samūhinām
sadvastuviṣayair yānti saṃbandhaṃ cakṣurādibhiḥ
3.8.7 yathā gaur iti samghātaḥ sarvo nendriyagocaraḥ
bhāgaśas tūpalabdhasya buddhau rūpaṃ nirūpyate
3.8.8 indriyair anyathāprāptau bhedāmśopanipātibhiḥ
alātacakravad rūpaṃ kriyāṇāṃ parikalpyate
3.8.9 yathā ca bhāgāḥ pacater udakāsecanādayaḥ
udakāsecanādināṃ jñeyā bhāgās tathāpare
3.8.10 yaś cāpakarṣaparyantam anuprāptaḥ pratīyate
tatraikasmin kriyāśabdaḥ kevale na prayujyate
3.8.11 pūrvottarais tathā bhāgaiḥ samavasthāpitakramaḥ
ekaḥ so+apy asadadhyāsād ākhyātair abhidhīyate
3.8.12 kālānupāti yad rūpaṃ tad astīty anugamyate
paritas tu paricchinnaṃ bhāva ity eva kathyate
3.8.13 vyavahārasya siddhatvān na ceyaṃ guṇakalpanā
upacāro hi mukhyasya saṃbhavād avatiṣṭhate
3.8.14 āhitottaraśaktitvāt pratyekaṃ vā samūhinaḥ
anekarūpā lakṣyante kramavanta ivākramāḥ
3.8.15 anantaraṃ phalaṃ yasyāḥ kalpate tām kriyām viduḥ
pradhānabhūtāṃ tādarthyād anyāsāṃ tu tadākhyatā
3.8.16* *kriyāpravṛttau yo hetus tadarthaṃ yad viceṣṭitam
anapekṣya prayuñjīta gacchatīty avadhārayan
3.8.17 satsu pratyayarūpo+asau bhāvo yāvan na jāyate
tāvat pareṣāṃ rūpeṇa sādhyaḥ sann abhidhīyate
3.8.18 siddhe tu sādhanākāṅkṣā kṛtārthatvān nivartate
na kriyāvācināṃ tasmāt prayogas tatra vidyate
3.8.19 sa cāpūrvāparibhūta ekatvād akramātmakaḥ
pūrvāparāṇāṃ dharmeṇa tadarthenānugamyate
3.8.20 asan nivartate tasmād yat sat tad upalabhyate
tayoḥ sadasatoś cāsāv ātmaika iva gṛhyate
3.8.21 jātim anye kriyām āhur anekavyaktivartinīm
asādhyā vyaktirūpeṇa sā sādhyevopalabhyate
3.8.22 ante yā vā kriyābhāge jātiḥ saiva kriyā smṛtā
sā vyakter anuniṣpāde jāyamāneva gamyate
3.8.23 svavyāpāraviśiṣṭānām sattā vā, kartṛkarmanām
kriyā vyāpārabhedeṣu sattā vā samavāyinī
3.8.24 antye vātmani yā sattā sā kriyā kaiś cid iṣyate
bhāva eva hi dhātvartha ity avicchinna āgamaḥ
3.8.25 buddhiṃ tajjātim anye tu buddhisattām athāpare
pratyastarūpāṃ bhāveṣu kriyeti pratijānate
3.8.26 āvirbhāvatirobhāvau janmanāśau tathāparaiḥ
ṣaṭsu bhāvavikāreṣu kalpitau vyāvahārikau
3.8.27 tābhyāṃ sarvapravṛttīnām abhedenopasamgrahaḥ
janmaivāśritasārūpyaṃ sthitir ity abhidhīyate
3.8.28* *jāyamānān na janrnānyad vināśe+apy apadārthatā
ato bhāvavikāreṣu sattaikā vyavatiṣṭhate
3.8.29 *pūrvabhāgas tu yaj jātāt taj janmety apadiśyate
āśritakramarūpeṇa nimittatve vivakṣite
3.8.30 ākhyātaśabdair artho+asāv evaṃbhūto +abhidhīyate
nāmaśabdāḥ pravartante saṃharanta iva kramam
3.8.31 phalaṃ phalāpadeśo vā vastu vā tadvirodhi yat
tad anyad eva pūrveṣāṃ nāga ity apadiśyate
3.8.32 naivāsti naiva nāstīti vastuno grahanād vinā
kalpate pararūpeṇa vastv anyad anugamyate
3.8.33 bhāvābhāvau ghaṭādinām aspṛśann api pāṇinā
kaś cid vedāprakāśe+api prakāśe tata eva vā
3.8.34 vyāpi saukṣmyaṃ kva cid yāti kva cit saṃhanyate punaḥ
akurvāṇo+atha vā kiṃ cit svaśaktyaivaṃ prakāśate
3.8.35 sarvarūpasya tattvasya yat krameṇeva darśanam
bhāgair iva prakḷptiś ca tāṃ kriyām apare viduḥ
3.8.36 sattā svaśaktiyogena sarvarūpā vyavasthitā
sādhyā ca sādhanaṃ caiva phalaṃ bhoktā phalasya ca
3.8.37 kriyām anye tu manyante kva cid apy anapāśritām
sādhanaikārthakāritve pravṛttim anapāyinīm
3.8.38 sāmānyabhūtā sā pūrvaṃ bhāgaśaḥ pravibhajyate
tato vyāpārarūpeṇa sādhyeva vyavatiṣṭhate
3.8.39 prakṛtiḥ sādhanānāṃ sā prathamaṃ tac ca kārakam
vyāpārāṇāṃ tato+anyatvam aparair upavarṇyate
3.8.40 bahūnāṃ saṃbhave+arthānāṃ ke cid evopakārinaḥ
saṃsarge kaś cid esāṃ tu prādhānyena pratīyate
3.8.41 sādhyatvāt tatra cākhyātair vyāpārāḥ siddhasādhanāḥ
prādhānyenābhidhīyante phalenāpi pravartitāḥ
3.8.42 ekatvāvṛttibhāvābhyāṃ bhedābhedasamanvaye
saṃkhyās tatropalabhyante saṃkhyeyāvayavakriyāḥ
3.8.43 siddhasyārthasya pākādeḥ kathaṃ sādhanayogitā
sādhyatve vā tiṅantena kṛtāṃ bhedo na kaś cana
3.8.44 tatra kārakayogāyā yady ākhyātaṃ nibandhanam
ṣaṣṭhvāḥ sā lena saṃbandhe vyudastā kartṛkarmanoḥ
3.8.45 ekābhidhāna eko+artho yugapac ca dvidharmabhāk
na saṃbhavati siddhatve sa sādhyaḥ syāt kathaṃ punaḥ
3.8.46 etāvat sādhanaṃ sādhyam etāvad iti kalpanā
śāstra eva na vākye+asti vibhāgaḥ paramārthataḥ
3.8.47 ākhyātaśabde bhāgābhyāṃ sādhyasādhanavartitā
prakalpitā yathā śāstre sa ghañādisv api kramaḥ
3.8.48 sādhyatvena kriyā tatra dhāturūpanibandhanā
sattvabhāvas tu yas tasyāḥ sa ghañādinibandhanaḥ
3.8.49 bandhutābhedarūpeṇa bandhuśabde vyavasthitā
samūho bandhvavasthā tu pratyayenābhidhīyate
3.8.50 tatra yam prati sādhyatvam asiddhā taṃ prati kriyā
siddhā tu yasmin sādhyatvaṃ na tam eva punaḥ prati
3.8.51 rājñaḥ putrasya napteti na rājñi vyatiricyate
putrasyārthaḥ pradhānatvaṃ na cāsya vinivartate
3.8.52 mṛgo dhāvati paśyeti sādhyasādhanarūpatā
tathā viṣayabhedena saraṇasyopapadyate
3.8.53 lakṛtyaktakhalarthānāṃ tathāvyayakṛtām api
rūḍhiniṣṭhāghañādinām dhātuḥ sādhyasya vācakaḥ
3.8.54 sādhyasyāpariniṣpatteḥ so+ayam ity anupagrahaḥ
tiṅantair antareṇevam upamānaṃ tato na taiḥ
3.8.55 sādhanatvaṃ prasiddhaṃ ca tiṅkṣu saṃbandhināṃ yataḥ
tenādhyāropa eva syād upamā tu na vidyate
3.8.56 nyūneṣu ca samāptārtham upamānaṃ vidhīyate
kriyā caivāśraye sarvā tatra tatra samāpyate
3.8.57 yenaiva hetunā haṃsaḥ patatīty abhidhīyate
ātau tasya samāptatvād upamārtho na vidyate
3.8.58 kriyāṇāṃ jātibhinnānāṃ sādṛśyaṃ nāvadhāryate
siddheś ca prakrame sādhyam upamātum na śakyate
3.8.59 vanam vṛkṣā iti yathā bhedābhedavyapāśrayāt
arthātmā bhidyate bhāve sa bāhyābhyantare kramaḥ
3.8.60 sāmānye bhāva ity atra yal liṅgam upalabhyate
bhedānāṃ anumeyatvān na tat teṣu vivakṣyate
3.8.61 nirdeśe caritārthatvāl liṅgaṃ bhāve +avivaksitam
upamānavidhitvāc ca bhāvād anyat pacādisu
3.8.62 bhavatau yat pacādināṃ tāvad atropadiśyate
na ca liṅgam pacādināṃ bhavatau samavasthitam
3.8.63 ekaś ca so+arthaḥ sattākhyaḥ katham cit kaiś cid ucyate
liṅgāni cāsya bhidyante pacirūpādibhedavat
3.8.64 ācāryo mātulaś ceti yathaiko vyapadiśyate
sambandhibhedād arthātmā sa vidhiḥ paktibhāvayoḥ