212-a
खदिरत्रिफलारिष्टपटोलामृतवासकैः ।
क्वाथोऽष्टकाङ्गो जयति रोमान्तिकमसूरिकाः ।
कुष्ठवीसर्पविस्फोटकण्ड्वादीनपि तानतः ॥ २६ ॥
अमृतादिकषायस्तु जयेत्पित्तकफात्मिकाम् ।
सौवीरेण तु संपिष्टं मातुलुङ्गस्य केशरम् ॥ २७ ॥
प्रलेपात्पातयत्याशु दाहं चाशु नियच्छति ।
पाददाहं प्रकुरुते पिडका पादसंभवा ॥ २८ ॥
तत्र सेकं प्रशंसन्ति वहुशस्तण्डुलाम्बुना ।
पाककाले तु सर्वास्ता विशोषयति मारुतः ॥ २९ ॥
तस्मात्संबृंहणं कार्यं न तु पथ्यं विशोषणम् ।
गुडूची मधुकं द्राक्षा मोरटं दाडिमैः सह ॥ ३० ॥
पाककाले तु दातव्यं भेषजं गुडसंयुतम् ।
तेन पाकं व्रजत्याशु न च वायुः प्रकुप्यति ॥ ३१ ॥
लिहेद्वा बादरं चूर्णं पाचनार्थं गुडेन तु ।
अनेनाशु विपच्यन्ते वातपित्तकफात्मिकाः ॥ ३२ ॥