229-a
१५इरिमेदत्वक्पलशत-
मभिनवमापोत्थं खण्डशः कृत्वा ।
तोयाढकैश्चतुर्भि-
र्निःक्वाथ्य चतुर्थशेषेण ॥ १०० ॥
तेन क्वाथेन मतिमा-
न्तैलस्यार्धाढकं शनैर्विपचेत् ।
कल्कैरक्षसमांशै-
र्मञ्जिष्ठालोध्रमधुकानाम् ॥ १०१ ॥
इरिमेदखदिरकट्फल-
लाक्षान्यग्रोधमुस्तसूक्ष्मैलानाम् ।
कर्पूरागुरुपद्मक-
लवङ्गकंकोलजातीफलानाम् ॥ १०२ ॥
पतङ्गगैरिकवराङ्गकुसुमधातकीनां च ।
सिद्धं भिषग्विदध्यादिदं मुखोत्थेषु रोगेषु ॥ १०३ ॥
परिशीर्णदन्तविद्रधिशैशिरशीताददन्तहर्षेषु ।
क्रिमिदन्तदारणचलितप्रदुष्टमांसावशीर्णेषु ।
मुखदौर्गन्ध्ये कार्यं प्रागुक्तेष्वामयेषु तैलमिदम् ॥ १०४ ॥
१६तैलं लाक्षारसं क्षीरं पृथक्प्रस्थं समं पचेत् ।
चतुर्गुणेऽरिमक्वाथे द्रवैश्च पलसम्मितैः ॥ १०५ ॥
लोध्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः ।
चन्दनोत्पलयष्ट्याह्वैस्तैलं गण्डूषधीरणम् ॥ १०६ ॥