232-a
अपामार्गक्षारजले
तत्कृतकल्केन साधितं तिलजम् ।
अपहरति कर्णनादं
बाधिर्यं चापि पूरणतः ॥ २५ ॥
सर्जिकामूलकं शुष्कं हिङ्गुकृष्णामहौषधम् ।
शतपुष्पा च तैस्तैलं पक्वं शुक्तचतुर्गुणम् ।
प्रणादशूलबाधिर्यं स्रावं चाशु व्यपोहति ॥ २६ ॥
दशमूलीकषायेण तैलप्रस्थं विपाचयेत् ।
एतत् कल्कं प्रदायैव बाधिर्ये परमौषधम् ॥ २७ ॥