298-b
स्त्रीणां शतं गच्छति सोऽतिरेकं
प्रकृष्टदृष्टिश्च यथा विहङ्गः ॥ २२ ॥
पुत्रान्सञ्जनयेद्वीरान्नरसिंहनिभांस्तथा ।
नारसिंहमिदं चूर्णं सर्वरोगहरं नृणाम् ॥ २३ ॥
वाराहीकन्दसङ्गस्तु चर्मकारालुको मतः ।
पश्चिमे घृष्टिशब्दाख्यो वराहलोमवानिव ॥ २४ ॥
गोधूमाच्च पलशतं निःक्वाथ्य सलिलाढके ।
पादावशेषे पूते च द्रव्याणीमानि दापयेत् ॥ २५ ॥
गोधूमं युञ्जातफलं माषद्राक्षापरूषकम् ।
काकोली क्षीरकाकोली जीवन्ती सशतावरी ॥ २६ ॥
अश्वगन्धा सखर्जूरा मधुकं त्र्यूषणं सिता ।
भल्लातकमात्मगुप्ता समभागानि कारयेत् ॥ २७ ॥
घृतप्रस्थं पचेदेकं क्षीरं दत्त्वा चतुर्गुणम् ।
मृद्वग्निना च सिद्धे च द्रव्याण्येतानि निःक्षिपेत् ॥ २८ ॥