127-b
सपिप्पलीगुडं सर्पिः पचेत्क्षीरचतुर्गुणे ।
विनिहन्त्यम्लपित्तं च शूलं च परिणामजम् ॥ २५ ॥
क्वाथेन कल्केन च पिप्पलीनां
सिद्धं घृतं माक्षिकसंप्रयुक्तम् ।
क्षीरान्नपस्यैव निहन्त्यवश्यं
शूलं प्रवृद्धं परिणामसंज्ञम् ॥ २६ ॥
कोलाग्रन्थिकशृङ्गवेरचपला-
क्षारैः समं चूर्णितं
मण्डूरं सुरभीजलेऽष्टगुणिते
पक्त्वाथ सान्द्रीकृतम् ।
तं खादेदशनादिमध्यविरतौ
प्रायेण दुग्धान्नभुक्
जेतुं वातकफामयान्परिणतौ
शूलं च शूलानि च ॥ २७ ॥
कोलाग्रन्थिकसहितै-
र्विश्वौषधमागधीयवक्षारैः ।