132-b
हिङ्गुमाक्षिकसिन्धूत्थैः पक्त्वा वर्तिं सुनिर्मिताम् ।
घृताभ्यक्तां गुदे दद्यादुदावर्तविनाशिनीम् ॥ १२ ॥
मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः ।
गुडक्षारसमायुक्ताः फलवर्तिः प्रशस्यते ॥ १३ ॥
अगारधूमसिन्धूत्थतैलयुक्ताम्लमूलकम् ।
क्षुण्णं निर्गुण्डिपत्रं वा स्विन्ने पायौ क्षिपेद्बुधः ॥ १४ ॥
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् ।
एलां वाप्यथ मद्येन क्षीरं वारि पिबेच्च सः ॥ १५ ॥
दुःस्पर्शास्वरसं वापि कषायं ककुभस्य च ।
एर्वारुबीजं तोयेन पिबेद्वा लवणीकृतम् ॥ १६ ॥
पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा ।
सर्वथैवोपयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम् ॥ १७ ॥
स्नेहस्वेदैरुदावर्तं जृम्भजं समुपाचरेत् ।
अश्रुमोक्षोऽश्रुजे कार्यः स्वप्नो मद्यं प्रियाः कथाः ॥ १८ ॥
क्षवजे क्षरपत्रेण घ्राणस्थेनानयेत्क्षवम् ।
तथोर्ध्वजत्रुकोऽभ्यङ्गः स्वेदो धूमः सनावनः ॥ १९ ॥
हितं वातघ्नमद्यं च घृतं चोत्तरभक्तिकम् ।
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ॥ २० ॥
छर्द्याघातं यथादोषं नस्यस्नेहादिभिर्जयेत् ।
भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम् ॥ २१ ॥
रुक्षान्नपाने व्यायामो विरेकश्चात्र शस्यते ।
वस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ॥ २२ ॥
आवारिनाशात्क्वथितं पीतवन्तं प्रकामतः ।
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ॥ २३ ॥
अत्राभ्यङ्गावगाहाश्च मदिराश्चरणायुधाः ।
शालिः पयोनिरूहाश्च शस्तं मैथुनमेव च ॥ २४ ॥
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् ।
तृष्णाघाते पिबेन्मन्थं यवागूं वापि शीतलाम् ॥ २५ ॥
रसेनाद्यात्सुविश्रान्तः श्रमश्वासातुरो नरः ।
निद्राघाते पिबेत्क्षीरं स्वप्नः संवाहनानि च ।
उदावर्तक्रियानाहे सामे लङ्घनपाचनम् ॥ २६ ॥