135-a
वातगुल्मे कफे वृद्धे वान्तिश्चूर्णादिरिष्यते ॥ १३ ॥
पैत्ते तु रेचनं स्निग्धं रक्ते रक्तस्य मोक्षणम् ।
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम् ॥ १४ ॥
रूक्षोष्णेन तु सम्भूते सर्पिः प्रशमनं परम् ।
काकोल्यादिमहातिक्तवासाद्यैः पित्तगुल्मिनम् ॥ १५ ॥
स्नेहितं स्रंसयेत्पश्चाद्योजयेद्बस्तिकर्मणा ।
स्निग्धोष्णजे पित्तगुल्मे कम्पिल्लं मधुना लिहेत् ॥ १६ ॥
रेचनार्थी रसं वापि द्राक्षायाः सगुडं पिबेत् ।
दाहशूलाऽनिलक्षोभस्वप्ननाशारुचिज्वरैः ॥ १७ ॥
विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत् ।
पक्वे तु व्रणवत्कार्यं व्यधशोधनरोपणम् ॥ १८ ॥
स्वयमूर्ध्वमधो वापि स चेद्दोषः प्रपद्यते ।
द्वादशाहमुपेक्षेत रक्षन्नन्यानुपद्रवान् ॥ १९ ॥
परं तु शोचनं सर्पिः शुद्धं समधुतिक्तकम् ।
रोहिणी कटुका निम्बं मधुकं त्रिफलात्वचः ॥ २० ॥
कर्षांशास्त्रायमाणा च पटोलत्रिवृतापले ।
द्विपलं च मसूराणां साध्यमष्टगुणेऽम्भसि ॥ २१ ॥
घृताच्छेषं घृतसमं सर्पिषश्च चतुःपलम् ।
पिवेत्संमूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः ॥ २२ ॥
ज्वरस्तृष्णा च शूलं च भ्रममूर्च्छारतिस्तथा ।
दीप्ताग्नयो महाकायाः स्नेहसात्म्याश्च ये नराः ॥ २३ ॥