135-b
गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये ।
ज्येष्ठां मात्रां पिबेयुस्ते पलान्यष्टौ विशेषतः ॥ २४ ॥
लङ्घनोल्लेखने स्वेदे कृतेऽग्नौ संप्रधुक्षिते ।
घृतं सक्षारकटुकं पातव्यं कफगुल्मिना ॥ २५ ॥
मन्दोऽग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता ।
सोत्क्लेशा चारुचिर्यस्य स गुल्मो वमनोपमः ॥ २६ ॥
मन्देऽग्नावनिले मूढे ज्ञात्वा सस्नेहमाशयम् ।
गुडिकाश्चूर्णनिर्यूहाः प्रयोज्याः कफगुल्मिनाम् ॥ २७ ॥
क्षाराऽरिष्टगणश्चापि दाहशोषे विधीयते ।
पञ्चमूलीकृतं तोयं पुराणं वारुणीरसम् ॥ २८ ॥