166-a
पुनर्नवाक्वाथकल्कसिद्धं शोथहरं घृतम् ।
विश्वौपधस्य कल्केन दशमूलजले शृतम् ।
घृतं निहन्याच्छ्वयथुं ग्रहणीं पाण्डुतामयम् ॥ २८ ॥
सचित्रकाधान्ययमानिपाठाः
सदीप्यकत्र्यूषणवेतसाम्लाः ।
बिल्वात्फलं दाडिमयावशूकं
सपिप्पलीमूलमथापि चव्यम् ॥ २९ ॥
पिष्ट्वाक्षमात्राणि जलाढकेन
पक्त्वा घृतप्रस्थमथोपयुञ्ज्यात् ।
अर्शांसि गुल्माञ्छ्वयथुं च कृच्छ्रं
निहन्ति वह्निं च करोति दीप्तम् ॥ ३० ॥
रसे विपाचयेत्सर्पिः पञ्चकोलकुलत्थयोः ।
पुनर्नवायाः कल्केन घृतं शोथविनाशनम् ॥ ३१ ॥
१०क्षीरं घटे चित्रककल्कलिप्ते
दध्यागतं साधु विमथ्य तेन ।
तज्जं घृतं चित्रकमूलकल्कं
तक्रेण सिद्धं श्वयथुघ्नमग्र्यम् ॥ ३२ ॥
अर्शोऽतिसारानिलगुल्ममेहां-
स्तद्धन्ति संवर्धयते बलं च ॥ ३३ ॥