192 यथा वा वीरचरिते—

एह्येहि वत्स रवुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरस्य परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥882

वह्निजो यथामरुशतके—

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥883

यथा वा रत्नावल्याम्—

विरम विरम वह्ने मुञ्च धूमाकुलत्वं प्रसरयसि किमुच्चैरर्चिषां चक्रवालम् ।
विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि ॥884

करिजो यथा रवुवंशे885

स च्छिन्नबन्वद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥
करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रसूकरवानरादिप्रभवा आवेगा व्याख्याताः886

अथ वितर्कः—

तर्को विचारः संदेहाद् भूशिरोऽङ्गुलिनर्तकः ।

  1. १ । ५५
  2. श्लो॰ २
  3. ४ । १६
  4. ५ । ४९
  5. After vyākhyātāḥ the following is found in A.T.A. yathā mālatī—are re saṃkarūravāsiṇā jana ity ādi.