tiṣṭhantyaṇimādiyutā vilasaddehā mudā sadānandāḥ /
ye brahmabhāvamamṛtaṃ samprāptāścaiva kṛtakṛtyāḥ // GRht_1.26 //

ātmani sparśatvamuktiprāptiṃ darśayannāha tiṣṭhantītyādi // GRhtCM_1.26:1 //

ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /

aṇimā mahimā cātha paghimā garimā tathā /

prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭabhūtayaḥ // GRhtCM_1.26:2 //

iti // GRhtCM_1.26:3 //

punarvipasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāpe ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt // GRhtCM_1.26:4 //