27

Sarvañasiddhi


IA.2.13.7-23a


sarvañacaraṇāmbhojapraṇipātapuraḥsaram |


sarvañasiddhaye 'smābhiḥ...1


2yat pramāṇasaṃvādi niścitārthavacanaṃ tat sākṣāt parampa
rayā tadarthasākṣātkāriñānapūrvakam |
yathā dahano dāhaka iti vacanam |
pramāṇaniścitārthavacanaṃ cedam |
kṣaṇikāḥ sarvasaṃskārā ity arthataḥ kāryahetuḥ |
nāsyāsiddhiḥ sarvabhāvakṣaṇabhaṅgaprasādhanād asya vacanasya
satyārthatvāt |
nāpi virodhaḥ sapakṣe bhāvāt |
na cānaikāntikaḥ vacanamātrasya saṃśayaviparyāsapūrvakatve 'pi
pramāṇaniścitārthavacanasya sākṣāt pāramparyeṇa tadartha
sākṣātkāriñānapūrvakatvāt | anyathā niyamena pramāṇasaṃvā
IB.2.14-24b yogāt3 |
na tv asmadādīnāṃ kṣaṇabhaṅgasādhanam anumānam utpadyate | na
ca tadviṣayam adhyakṣaṃ vidyate | tad api pratyakṣadarśipu
ruṣopadeśadvāreṇotpadyata4 iti paramparayā pratyakṣapūrvakam
eva |


bādhakapramāṇasiddhavyāptikasya5 sādhanādhīnajanmano 'sya
kathaṃ paropadeśapūrvakatvam iti cet |


yadi paropadeśo na syād kiṃ siddhaṃ kṣaṇabhaṅgi āhosvid
akṣaṇikam iti saṃśaya eva na syāt | asati cāsmin na sādhanaṃ
pravarteta |


28

nanu paropadeśam antareṇāpi saṃśayo bhavan kena vāryeta
viparyayanimittena6 |


anumānotthāne saty api hi sadṛśāparāparokṣād avipra
labdhasya mandabuddheḥ sa evāyam iti pūrvāparikatvādhyavasāyo
naiva7 vivartate | tadatattvasaṃśayaḥ paropadeśaṃ vinā kathaṃ
bhaviIA.2.14-25a tum utpadyate8 |


bhavatu parasyopadeśāt saṃśayaḥ | pratyakṣadarśina eveti
tu kutaḥ | anumātur apy upadeśād asau bhavann upapanna eva |


nanu tasyāpy anumātur anumānodayahetuḥ saṃśayaḥ kuta iti
vaktavyam |


anumātrantaropadeśād iti cet |


na | tatrāpy asya paryanuyogasya samānatvāt |


anādipūrvapakṣānumātrupadeśapūrvakatvād uttarottarānumā
tṛsaṃśayān na doṣa iti cet |


na | sarveṣām evāvidyānubandhasya sadṛśāparāparokṣād
asya ca vimatakāraṇasya9 sādhāraṇatvenānumānahetoḥ10 saṃśayasya
svaviruddhaviparyāsāviruddhe manasi niravakāśatvād anumātṛ
tvāyogāt | yadi hi sākṣāddraṣṭā kaścid upadeṣṭā bhavet |
bhavet11 tadupadeśoktena saṃśayaḥ kaścid anumātā tadupadeśo
ktena12 saṃśayaḥ | pare 'pi puruṣā bhaveIB.2.15-25b yur
anumātāraḥ | sākṣāddraṣṭari13 punar asati puruṣe ñātur avi
paryāsavāsanānām udbhedābhāvena samayābhāvād ajāyamāne anumāne
katham anumātṛtvaṃ nama | tasmāt sākṣāddraṣṭopadeṣṭā kaścid
eṣṭavyaḥ | yaś ca sarvadharmakṣaṇikatvādisākṣātkāry upadeṣṭā
sa bhagavān | surāsuraśiromaṇiḥ sarvaña iti |


kṛtvā sarvavidaḥ siddhiṃ puṇyam āsāditaṃ mayā |

etena sakalo lokaḥ sārvañaṃ padam āpnuyāt ||

paṇḍitajitāreḥ sarvañasiddhiḥ ||
  1. Dem MS fehlt ein Folio; Fehler beim Fotografieren des Manuskripts.

  2. Dieser Beweis ist nach R 31.13-21 ergänzt.

  3. Das MS beginnt nach der Lücke mit yogāt, was auch das letzte von Ratnakīrti zitierte Wort ist. Da der MS-Text inhaltlich diesen Beweis voraussetzt und logisch fortfährt, liegt die Annahme nahe, daß das fehlende Folio den obigen bei Ratnakīrti zitierten Beweis enthalten hat.

  4. °dvareṇait° MS

  5. Lies °ṇābhāvasi°!

  6. °nimitena MS

  7. neva MS

  8. upapadyate wäre vorzuziehen.

  9. vi
    tama°
    MS

  10. °nanumāna° MS

  11. bhavat MS

  12. °kta° MS

  13. °ra MS