23

Vedāprāmāṇyasiddhi


IB.1.14.7 yasya yatra pratibaIA.1.14 ndho nāsti na tasya R 99.1
tatra prāmāṇyam |
yathā dahane apratibaddhasya rāsabhasya |
apratibaddhāś ca 1vaidikāḥ | śabdāḥ bahirartha iti vyāpakā
nupalabdhiḥ |


na tāvad ayam asiddho hetuḥ | śabdānām artheṣu2 vastutaḥ pra
tibandhābhāvāt | pratibaddhasvabhāvatā hi pratibandho | na
ca sā nirnibandhanā sarveṣāṃ sarvatra pratibaddhasvabhāvatā
prasaṅgāt | nibandhanaṃ cāsyās tādātmyatadutpattibhyām anyan
nopapadyate3 | atatsvabhāvasyātadutpatteś ca tatrāpratiba
ddhasvabhāvatvāt | na ca4 śabdānāṃ bahirarthasvabhāvatāsti
bhinnapratibhāsāvabodhaviṣayatvāt | nāpi śabdā bahirarthād
upajāäyante | artham antareṇāpi puruṣasyecchāpratibaddha
vṛtteḥ | śabdasyotpādadarśanāt |


nanu yogyatayaiva kiṃcit kvacit5 pratibaddhasvabhāvam
upalabhyate | ya IB.2.10 thā cakṣurindriyaṃ rūpe | cakṣuḥ
khalu vyāpāryamāṇaṃ rūpam evopalambhayati | tathaite6 vaidikāḥ
śabdāḥ tādātmyatadutpattiviyuktā api yogyatāmātreṇātīndriyam
artham avabodhayiṣyanti7 | tat kathaṃ tādātmyatadutpattivira
hamātreṇāpratibandho8 yeneyaṃ9 vyāpakānupalabdhiḥ sidhyed23-10
iti10 |


naiṣa11 doṣaḥ | yataś cakṣurindriyam api rasādiparihāreṇa
rūpa eva prakāśakatvena pratiniyataṃ tatkāryatvāt | rūpaṃ
hi cakṣur upakaroti | na hi12 sattāmātreṇa cakṣū rūpaṃ pra
kāśayati | vyavahitasyāpi rūpopalabdhiprasaṅgāt | tasmād rūpād
24 yogyadeśasaṃnihitāt tajñānajananayogyatām āsādya cakṣū rūpa
viñānam13 utpādayat tatkāryam iti vyaktam avasīyate | anyathā
tadupakārānapekṣasya tasyāpi tatprakāśananiyamo nopapadya
R 100 IA.2.10 te | na hy anupakāryatvāviśeṣe14 cakṣū rūpasyaiva
prakāśakaṃ na rasāder iti 15niyamo ghaṭām upaiti | ayam eva
tarhi niyamaḥ kuto16 yad17 rūpeṇaiva cakṣur upakartavyaṃ na
rasādineti |


yadi vastuvaśād eva rūpam upakaroti na rasādikaṃ hanta
tarhi yathopakāryatvapratiniyamaḥ18 | svābhāvikaś19 cakṣuṣo20
rūpeṇa tathā śabdānām api svābhāvika evāstu bahirarthapra
tyāyananiyama iti |


atrocyate | na cakṣuṣaḥ svābhāviko rūpopakāryatāprati
niyamaḥ21 | kasyacid vastunaḥ svābhāvikatvānupapatteḥ | tathā
hi svābhāvikatvaṃ vastudharmasyābhyanujānānāḥ22 paryanuyokta
vyaḥ23 | kiṃ svābhāvika iti svato bhavati | āhosvit parato
bhavati24 | 25kiṃ vāhetuka eva |
yadi tāvat26 svato bhavati tad asaṅgataṃ svātmani kriyāviro
dhāt | athāhetukaḥ27 | tad ayuIB.2.11 ktam | ahetor deśā
diniyamāyogāt | tasmān na svābhāviko rūpopakāryatāpratiniyamaḥ
cakṣuṣaḥ | kiṃnibandhanas tarhi | svahetupratibaddha iti
brūmaḥ | cakṣuḥ khalu svahetunā janyamānaṃ tādṛśam eva janitaṃ
yad rūpopakartavyam eva bhavati | rūpam api tādṛśam eva sva
hetunā janitaṃ yat tadupakārakasvabhāvam |


śabdānām api sa svabhāvaḥ svahetupratibaddha eva28 yenaite
bāhyārthāvyabhicāriṇa iti cet |


na śakyam29 abhidātuṃ nityatvābhyupagamād vedavākyānām |
athānityatvam30 abhyupagamyāyam ākṣepaḥ parihartum iṣyate |
tad api duṣkaraṃ doṣāntaraprasaṅgāt | yadi svahetunaiva te
25 niyatārthopadarśanaśaktimanto31 janitās tadāvyutpannasamaya
syāpi svārtham avabodhayeyuḥ | yathā cakṣuḥ svaheto32 rūpa
prakāśakam utpannaṃ sat prakāśayaty eva rūpam asaṅketa IA.2.11
vido 'pi | na ca śabdād uccaritād api33 prāgapratītasamayasyāpy34
arthaviśeṣāvagamaḥ35 samasti | tasmān na svahetupratibaddhaś
cakṣurāder36 iva śabdānām arthapratipādananiyama iti niścayaḥ |


atha svahetubhir evāyam īdṛśas teṣāṃ datto37 niyogaḥ38 |
yena te saṅketaviśeṣasahāyā eva kam apy artham avabodhayanti |


na tarhi saṅketaparāvṛttau39 padārthāntaravṛttayo bhave
yuḥ | yadi hy ayam agnihotraśabdaḥ saṅketāpekṣo yāgaviśeṣapra
tipādakaḥ40 kathaṃ saṅketānyatvenārthāntaraṃ pratipādayati |
na hi kṣityādyapekṣeṇa bījena svahetor aṅkurajanakasvabhāve
notpannena41 rāsabhaḥ śakyo janayituṃ | tathā śabdo 'pi
yadarthapratipādananiyatas tam eva prakāśayet |


atha tattatsaṅketāpekṣas tattadarthapratyāyanayogya evā
yaṃ jāta iti ucyate |


tad api na prastutopayogi | na hy evam asya prāmāṇyam
avatiṣṭhate | yadā hi saṅketād42 anyapuruṣārthapratipādanam43
api saṃbhāvyata eva | tadā na IB.2.13 śakyam upakalpayituṃ
kim ayam abhimatasyaivārthasya dyotako na veti |


tarhi vācyavācakalakṣaṇaḥ arthaśabdayoḥ saṃbandho bhavi
syati | tathā cāha


44vācyavācakasaṃbandhāḥ santi yady api vāstavāḥ |

saṅketair anabhivyaktā na te 'rthavyaktihetavaḥ ||

iti cet |

26

nanu tasya vāstavatve asaṅketavido 'py45 arthapratipattir46
bhaved ity uktam47 | saṅketāpekṣāyāṃ cārthāntare48 na pravarta
nta 49 ityādy 50 abhihitam51 | ataḥ pūrvam evāyaṃ pratyākhyāto
vācyavācakalakṣaṇaḥ saṃbandhaḥ | tasmān na bahirarthe prati
bandhaḥ śabdānām iti nirṇayaḥ |


tataś ca nāsiddho hetuḥ |


nāpi viruddho viparyayavyāptyabhāvāt52 | tadabhāvaś ca sapakṣe
vṛttyupadarśanāt | na hi viruddhasya sādhyadharmavati53 dharmiṇi
sadbhāvo yuktaḥ | sādhyaviparyayasya tatrābhāvāt54 | na ca vyā
pakam antareṇa vyāpyasya saṃbhavaḥ | tatpracyutiprasaṅgat55 ||
IA.2.13 nāpy anaikāntiko 'yaṃ56 hetur viparyaye bādhakasadbhā
vāt57 | prāmāṇyapratiṣedhe58 sādhye59 prāmāṇyam eva vipakṣaḥ |
na ca tasmin pratibandhābhāvalakṣaṇo hetur asti | svaviruddhena
pratibandhena vyāptatvāt | na khalv ayaṃ prādeśikaḥ pramāṇa
śabdaḥ ñāneṣu nirnibandhana eva | sarvañāneṣu pramāṇavya
padeśaprasaṅgāt60 | nibandhanaṃ ca svaviṣayapratibandhād anyan
nopapadyate | tasmāt pramāṇasya pramāṇavyapadeśaviṣayatvaṃ
svaviṣayapratibandhasadbhāvena61 vyāptam| ato viruddhavyā
ptopalambhena62 vipakṣavyavacchedasiddher nānaikāntiko hetuḥ |
na cānyo doṣaḥ saṃbhavī | tasmān nirastāśeṣadoṣeṇa hetunā yat
prasiddhaṃ tad upādeyam eva satām iti |


vedāprāmāṇyasiddhiḥ kṛtiḥ paṇḍitajitāreḥ ||
  1. bahirarthe vaidikāḥ śabdāḥ R

  2. fehlt R

  3. nopalabhyate R

  4. hi R

  5. fehlt R

  6. tathaivaite R

  7. bodha° R

  8. tādātmyi° MS

  9. yenaivaṃ R

  10. sidhyatīti R

  11. neṣa MS

  12. fehlt R

  13. rūpañā° R

  14. °tvaviśeṣe MS

  15. ghaṭām upaiti niyamaḥ R

  16. °taḥ MS

  17. fehlt MS

  18. °kāryatvaṃ prati° R

  19. fehlt R

  20. ca cakṣu° MS irrtümliche Verdoppelung von ca

  21. °kāryatāniyamaḥ R

  22. °syānujā° R

  23. praṣṭavyaḥ R

  24. fehlt R

  25. athāhetutaḥ R

  26. fehlt R

  27. °taḥ R

  28. fehlt R

  29. śakyam eva R

  30. atha ni° MS

  31. niyamārtho° R; niyathārtho° R-MS

  32. svahoto MS

  33. fehlt R

  34. saṃmayasyāpy MS

  35. artha fehlt R

  36. cf. 24, fn. 8

  37. svabhāvo datto R

  38. svabhāvo datto R

  39. saketaparāvṛtto MS

  40. °naḥ MS

  41. °janana° R

  42. saṅketenāpuru° R

  43. saṅketenāpuru° R

  44. unidentifiziert

  45. yo MS

  46. arthapratīta MS

  47. cf. 25.2-4

  48. vā ar° MS

  49. °pravartanti° MS, °pravartetetyādy R

  50. °pravartanti° MS, °pravartetetyādy R

  51. avihitam MS; cf. 25. 9

  52. °vyāptyasaṃbhavāt MS

  53. sādharmyavati R

  54. tatra saṃbhavāt MS

  55. °cyutisaṃbhavāt MS

  56. fehlt R

  57. bādhakapramāṇasaṃbhavāt R

  58. °pratiprati° MS

  59. hi sādhye R

  60. prāmāṇya° R

  61. °pratibandhena R

  62. pramāṇe dharmiṇi vipakṣe prāmāṇyasya viruddhavyāptasyopalambhena vipakṣe vyava° R