अध्यायः 072

स्वर्गंप्रत्यागतात्कचात्संजीविन्यध्ययनेन देवानां कृतार्थता ॥ 1 ॥ शुक्रवृषपर्वणोर्विरोधोत्पादनार्थमिन्द्रकृतं कन्यानां वस्त्रमिश्रणम् ॥ 2 ॥ वस्त्रमिश्रणेन शर्मिष्ठादेवयान्योर्विरोधः ॥ 3 ॥ शर्मिष्ठया कूपे प्रक्षिप्ताया देवयान्या ययातिना कूपादुद्धरणम् ॥ 4 ॥ शुक्रस्य कूपसमीपागमनं देवयानीसान्त्वनं च ॥ 5 ॥

वैशंपायन उवाच ।
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः ।
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥
सर्व एव समागम्य शतक्रतुमथाब्रुवन् ।
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर ॥
वैशंपायन उवाच ।
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा ।
तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः ॥
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे ।
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा ।
वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः ॥
तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा ।
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥
ततस्तयोर्मिथस्तत्र विरोधः समजायत ।
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥
देवयान्युवाच ।
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि ।
समुदाचारहीनाया न ते साधु भविष्यति ॥
सर्मिष्ठोवाच ।
आसीनं च शयानं च पिता ते पितरं मम ।
स्तौतिबन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः ।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥
आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि ।
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि ॥
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् । `प्रतिकूलं वदसि चेदितःप्रभृति याचकि ॥'
वैशंपायन उवाच ।
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि । शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत् ।
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया ॥
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा । `प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता ।'
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः ॥
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ।
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् ॥
ददर्श राजा तां तत्र कन्यामग्निशिखामिव ।
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् ॥
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ।
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला ॥
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ।
कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते ॥
दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे ।
देवयान्युवाच ।
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया ॥
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ।
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः ॥
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ।
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् ॥
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ।
वैशंपायन उवाच ।
तामथो ब्राह्मणीं कन्यां विज्ञायनहुषात्मजः ॥
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ।
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः ॥
`ययातिरुवाच ।
गच्छ भद्रे यथाकामं न भयं विद्यते तव ।
इत्युच्यमाना नृपतिं देवयानीदमुत्तरम् ॥
उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे ।
गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि ॥
इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः ।
त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम् ॥
सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे ।
तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि ॥
देवयान्युवाच ।
यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप ।
त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि ॥
वैशंपायन उवाच ।
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ।
गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता ॥
क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता ।
ततश्चिरायमाणायां दुहितर्यथ भार्गवः ॥
संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः ।
धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम् ॥
इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता ।
यत्रयत्र सशीभिः सा गता पदममार्गत ॥
सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम् ।
वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत् ॥
एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम् ।
उवाच शोकसंतप्ता घूर्णिकामागतां पुरः' ॥
देवयान्युवाच ।
त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः ॥
नेदानीं संप्रवेक्ष्यामि नगरं वृषपर्वणः ।
वैशंपायन उवाच ।
सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम् ॥
दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना ।
आचचक्षे महाप्राज्ञं देवयानीं वने हताम् ॥
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ।
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् ॥
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ।
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने ॥
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् ।
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः ॥
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ।
देवयान्युवाच ।
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम ॥
शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः ॥
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी ।
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥
स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः ।
अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥
इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः ।
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥
यद्यह स्तुवतस्तात दुहिता प्रतिगृह्णतः ।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया ॥
`उक्ताप्येवं भृशं मां सा निगृह्य विजने वने । कूपे प्रक्षेपयामास प्रक्षिप्य गृहमागमत् ॥'
शुक्र उवाच ।
स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः ।
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः ।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥
`जानामि जीविनीं विद्यां लोकेस्मिञ्शाश्वतीं ध्रुवम् ।
मृतः संजीवते जन्तुर्यया कमललोचने ॥
कत्थनं स्वगुणानां च कृत्वा तप्यति सज्जनः ।
ततो वक्तुमशक्तोऽस्मित्वं मे जानासि यद्बलम् ॥
तसमादुत्तिष्ठ गच्छामः स्वगृहं कुलनन्दिनि ।
क्षमां कृत्वा विशालाक्षि क्षमासारा हि साधवः' ॥
यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि ।
तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा ॥
अहं जलं विमुञ्चामि प्रजानां हितकाम्यया ।
पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते ॥
वैशंपायन उवाच ।
एवं विषादमापन्नां मन्युना संप्रपीडिताम् ।
वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

1-72-3 प्रचक्राम भूतलं प्रतीति शेषः ॥ 1-72-8 समुदाचारः सदाचारः ॥ 1-72-11 आदुन्वस्व आभिमुख्येन वक्षस्ताडनादिना संतापं प्राप्नुहि । विदुन्वस्व पांसुषु लुण्ठनादिना । द्रुह्य द्रोहं चिरकालिकं क्रोधं कुरु । कुप्यस्व सद्यः परानिष्टफलो यत्नः कोपस्तं कुरु । रिक्ता दरिद्रा ॥ 1-72-12 प्रतियोद्धारं प्रहर्तारम् ॥ 1-72-15 युग्या रथवाहकाः । हयाः केवलाश्वाः । उदकं पीयतेस्मादित्युदपानं कूपः ॥ 1-72-23 अवटाद्गर्तात् ॥ 1-72-34 घूर्णिकां दासीम् ॥ 1-72-37 हतां ताडिताम् ॥ 1-72-40 नियच्छन्ति प्रयच्छन्ति प्राप्नुवन्तीति भावः ॥ 1-72-41 एतदेवाह मन्ये इति । निष्कृतिः फलभोगेन निरसनम् ॥ 1-72-45 इदं पूर्वोक्तम् ॥ 1-72-49 नाहुषो ययातिः । मम ऐश्वरं निर्द्वन्द्वमप्रतिपक्षं बलमस्ति ॥ द्विसप्ततितमोऽध्यायः ॥ 72 ॥