अध्यायः 259

पुत्रांश्चन्तयन्तं मन्दपालं प्रति लपितायाः सासूयवचनम् ॥ 1 ॥ अग्निशान्त्यनन्तरं आत्मदिदृक्षयाऽऽगतं मन्दपालं प्रति भार्यया पुत्रैश्च उपालम्भः ॥ 2 ॥ ।

वैशंपायन उवाच ।
मन्दपालोऽञपि कौरव्यं चिन्तयामास पुत्रकान् ।
उक्त्वाऽपि च स तिग्मांशुं नैव शर्माधिगच्छति ॥
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् ।
कथं नु शक्ताः शरणे लपिते मम पुत्रकाः ॥
वर्धमाने हुतवहे वाते चाशु प्रवायति ।
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥
कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी ।
भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती ॥
कथमुड्डीयनेऽशक्तान्पतने च ममात्मजान् ।
सन्तप्यमाना बहुधा वाशमाना प्रधावती ॥
जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे ।
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥
लालप्यमानं तमृषइं मन्दपालं तथा वने ।
लपिता प्रत्युवाचेदं सासूयमिव भारत ॥
न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि ।
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥
त्वयाऽग्नौ ते परीताश्च स्वयं हि मम सन्निधौ ।
श्रुतं तथा चेति ज्वलनेन महात्मना ॥
पलो न तां वाचमुक्त्वा मिथ्या करिष्यति ।
न्धुकृत्ये न तेन ते स्वस्थ मानसम् ॥
तामेव तु ममामित्रां चिन्तयन्परितप्यसे ।
ध्रुवं मयि न ते स्नेहो यथा तपयं पुराऽभवत् ॥
नहि पक्षवता न्याय्यं निः हेन सुहृज्जने ।
पीड्यमान उपद्रष्टुं शक्तेना मा कथंचन ॥
गच्छ त्वं जरितामेव यदर्थं परितप्यसे ।
चरिष्याम्यहमप्येका यथा पुरुषाश्रिता ॥
मन्दपाल उवाच ।
नाहमेवं चरे लोके यथा त्वमभिमन्यसे ।
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥
भूतं हित्वा च भाव्यर्थे योऽवलम्बेत्स मन्दधीः ।
अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥
एष हि प्रज्वलन्नग्निर्लेलिहानी महीरुहान् ।
आविग्ने हृदि सन्तापं जनयत्यशिवं मम ॥
वैशंपायन उवाच ।
`भर्तुर्हि वाक्यं सा श्रुत्वा लपिता दुःखिताऽभवत् । सान्त्वयामास च पुनः पति पतिपरायणा ॥'
तस्माद्देशादतिक्रान्ते ज्वलने जरिता पुनः ।
जगाम पुत्रकानेन जरिता पुत्रगृद्धिनी ॥
सा तान्कुशलिनः सर्वान्विमुक्ताञ्जातवेदसः ।
रोरूयमाणान्ददृशे वने पुत्रान्निरामयान् ॥
अश्रूणि मुमुचे तेषां दर्शनात्सा पुनःपुनः ।
`न श्रद्धेयं ततस्तेषांर्शनं वै पुनःपुनः ॥
इति मत्वाऽब्रवीद्वाकजरिता पुत्रगृद्धिनी ।' एकाकशश्च पुत्रांस्तन्त्र्शमानान्वपद्यत ॥
`जरिता तु परिष्वज्युत्रस्नेहाच्चुचुम्ब ह ॥'
ततोऽभ्यगच्छत्सहसमन्दपालोऽपि भारत ।
अथ ते सर्व एवैनं भ्यनन्दंस्तदा सुताः ॥
`गुरुत्वान्मन्दपालस्तपसश्च विशेषतः ।
अभिवादामहे सर्वे तपक्षाः प्रसादतः ॥
एवमुक्तवतां तेषां तनन्द्य महातपाः । परिष्वज्य ततो मू उपाघ्राय च बलकान् ।
पुत्रान्स्वयं समाहूयतः प्रोवाच गौतमः ॥'
लालप्यमानमेकैकंरितां च पुनःपुनः ।
न चैवोचुस्तदा किंतमृषिं साध्वसाधु वा ॥
मन्दपाल उवाच ।
ज्येष्ठः सुतस्ते कत कतमस्तस्य चानुजः ।
मध्यमः कतमश्चैव यान्कतमश्च ते ॥
एवं ब्रुवन्तं दुःखाकं मा न प्रतिभाषसे । कृतवानस्मि हव्यानैव शान्तिमितो लभे ।
`एवमुक्त्वा तु तां मन्दपालस्तदाऽस्पृशत् ॥'
जरितोवाच ।
किं नु ज्येष्ठेन ते किमनन्तरजेन ते ।
किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः ॥
यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा ।
तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥
मन्दपाल उवाच ।
न स्त्रीणां विद्यते किंचिदमुत्र पुरुषान्तरात् ।
सापत्नकमृते लोके नान्यदर्थविनाशनम् ॥
वैराग्निदीपनं चैव भृशुद्वेगकारि च ।
सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता ॥
अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत ।
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् ॥
सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् । अपध्यानेन सा तेन धूमारुणसमप्रभा ।
लक्ष्याऽलक्ष्या नाभिरूपा निमित्तमिव पश्यति ॥
अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह ।
इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते ॥
न हि भार्येति विश्वासः कार्यः पुंसा कथंचन ।
न हि कार्यमनुध्याति नारी पुत्रवती सती ॥
वैशंपायन उवाच ।
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते ।
स च तानात्मजान्सर्वानाश्वासयितुमुद्यतः ॥ ॥

इति श्रीमन्महाभारते आदिप्रवणि मयदर्शनपर्वणि ऊनषष्ट्यधिकद्विशततमोऽध्यायः ॥ 259 ॥

1-259- 1-259-10 1-259-12 मिति ङ. पाठः ॥ 1-259-13 ह्यपुरुषा तथा इति ङ. पाठः ॥ ऊनषष्ठ्यधिकद्विशततमोऽध्यायः ॥ 259 ॥