सत्तासमवायात् सत्त्वम्
इति निराकरणपुरस्सर उत्पादादित्रययोगादेव सत्त्वव्यवस्थापनम्–


ननु उत्पाद-व्यय-ध्रौव्ययुक्तत्वेन जीवादिवस्तुनः सत्त्वे प्रत्येकम् उत्पादादेरपि अपरोत्पा
दादियोगात् सत्त्वेन भवितव्यम्, एवं च अनवस्था । स्वतः
तस्य सत्त्वे वस्तुनोऽपि स्वत एव सत्त्वमस्तु अलं तद्योगात्
सत्त्वकल्पनया; ए3082तदप्यसमीचीनम्; यतः सकलशून्यताम्,
वस्तुनोऽन्यतः सत्त्वं वा अभिप्रेत्य एवं पर्यनुयु3083ज्येत ? तत्र
आद्यः पक्षोऽयुक्तः; सकलशून्यतायाः प्रागेव3084 प्रपञ्चतः अपास्त
त्वात् । द्वितीयपक्षेऽपि उत्पादादेरन्यतः सत्तासम्बन्धात्, अर्थक्रियातः, तत्कारित्वात्, तत्क
रणयोग्यतातः, प्रमाणसम्बन्धाद्वा वस्तुनः सत्त्वं स्यात् ? तत्र न तावत् सत्तासम्बन्धात्;
अव्यापकत्वात् तस्य, सामान्य-विशेष-समवा3085येषु हि तत्सम्बन्धाऽभावेऽपि सत्त्वं संभवत्येव ।
न च यदभावेऽपि यद् भवति तत् तद्व्याप्यम् यथा अश्वाऽभावेऽपि भवन् रासभः न तद्व्याप्यः,
सत्तासम्बन्धाऽभावेऽपि भवति च सामान्यादिषु सत्त्वमिति ।


न च साधनविकलो दृष्टान्तः; तत्सम्बन्धाऽभावेऽपि परै तत्र सत्त्वस्याऽभ्युपगमात् । न
399 खलु सत्तासम्बन्धाद् यौगैः सामान्यादौ सत्त्वमिष्टम् त्रिषु पदार्थेषु सत्करी सत्ता
इति कृ3086तान्तव्याघाताऽनुषङ्गात् । न च तत्सत्त्वात् द्रव्यादिसत्त्वं विलक्षणम् अतः तदेव सत्ता
सम्बन्धनिबन्धनम् नान्यदित्यभिधातव्यम्; यतः किमिदं तत्सत्त्वस्य वैलक्षण्यं नाम–विल
क्षणप्रत्ययग्राह्यत्वम्, अबाधितत्वम्, गौणत्वं वा ? तत्र आद्यविकल्पोऽनुपपन्नः3087; ततः तस्य
विलक्षणप्रत्ययग्राह्यतया स्वप्नेऽपि प्रतीत्यभावात् । न खलु यथा गवादिभ्यो महिष्यादेः विल
क्षणप्रत्ययग्राह्यतया प्रतिप्राणि प्र3088तीतिः प्रसिद्धा, तथा द्रव्यादिसत्त्वात् सामान्यादिसत्त्व
स्यापि, भवतस्तु तथाप्रतीतिः स्वसिद्धान्ताऽऽग्रहग्रहाऽभिनिवेशनिबन्धना न वस्तुदर्शनबल
प्रवृत्ता घटादेः पुरुषा3089द्यद्वैतरूपताप्रतातिवत् । द्वितीयविकल्पोऽप्यनुपपन्नः; अबाधितत्वस्य
उभयत्राप्यविशेषात्, नहि सामान्यादिसत्त्ववत् द्रव्यादौ सत्त्वं केनचित् प्रमाणेन बाध्यते तस्या
ऽसत्त्वप्रसङ्गात् । अथ गौणत्वम् सामान्यादिसत्त्वस्य द्रव्यादिसत्त्वाद् वैलक्षण्यम्; ननु गौण
त्वमेव अस्य कुतः सिद्धम् ? भिन्नविशेषणत्वाऽभावाच्चेत्; नहि यथा द्रव्यादौ सत्तालक्षणभिन्न
विशेषणनिमित्तं सत्त्वम् तथा सामान्यादौ । न च अभिन्नविशेषणस्य मुख्यत्वं युक्तम् 3090भिन्न
विशेषण मुख्यम् अभिन्नविशेषणं गौणम् ।
इत्यभिधानात्; इ3091त्यप्यसत्;
अन्योन्याश्रयप्रसङ्गात्–सिद्धे हि सामान्यादिसत्त्वस्य सत्तालक्षणभिन्नविशेषणनिबन्धनत्वाऽभावे
गौणत्वसिद्धिः, तत्सिद्धौ च तन्निबन्धनत्वाऽभावसिद्धिरिति ।


एतेन द्रव्यादौ सत्त्वस्य मुख्यत्वमपि चिन्तितम्; इतरेतराश्रयाऽविशेषात्; तथाहि–सिद्धे
द्रव्यादौ सत्त्वस्य मुख्यत्वे सत्तालक्षणभिन्नविशेषणनिबन्धनत्वसिद्धिः, तत्सिद्धौ च तन्मुख्य
त्वसिद्धिरिति । न च कश्चिदबालिशः स्वरूपनिबन्धनं सत्त्वमुपचरितम्, अर्थान्तरभूतसत्तानि
बन्धनं तु मुख्यम्
इति मन्यते । नहि यष्टौ यष्टित्वमुपचरितम्, पुरुषे तु मुख्यम् इति
प्रेक्षावान् मन्यते ।


किञ्च, सत्ता स्वयं सती अन्यस्य सत्त्वहेतुः स्यात्, असती वा ? यदि असती; कथं
स्वसम्बन्धेन अन्यस्य सत्त्वहेतुः ? यद् असत् न तत् स्वसम्बन्धेन अन्यस्य सत्त्वहेतुः यथा
खरविषाणम्, असती च सत्ता इति । अथ सती; किं स्वतः, सत्तान्तरसम्बन्धाद्वा ? यदि
स्वतः; तर्हि वस्तुनोऽपि स्वत एव सत्त्वमस्तु, कि तत्सम्बन्धात् सत्त्वकल्पनाप्रयासेन ? यत् सत्
तत् स्वात्मभूतेनैव सत्त्वेन यथा सामान्यविशेषसमवायाः, सन्ति च द्रव्यादीनि इति । अथ
सत्तान्तरसम्बन्धात्; तदा अनवस्था । ननु च अनवस्थाया बाधिकायाः सद्भावादेव सामान्य
विशेषसमवायेषु स्वतः सत्त्वमिष्यते द्रव्यादौ तु परतः तत्र तदभावात्, न खलु द्रव्यादौ
परतः सत्त्वे अनवस्था अवतरति–सत्तातो हि द्रव्यादीनां सत्त्वं सत्तायास्तु स्वतः इति; तद
400 प्यविचारितरमणीयम्; द्रव्यादीनामपि परतः सत्त्वे यत् सत् तत्स्वात्मभूतेनैव सत्त्वेन
इत्याद्यनुमानबाधस्य प्रतिपादितत्वात् ।


अतिप्रसङ्ग-वैय3092र्थ्यलक्षणबाधप्रसक्तेश्च; तथाहि–स्वरूपेण सतः सत्तासम्बन्धात् सत्त्वं
स्यात्, असतो वा ? न तावद् असत; अतिप्रसङ्गात्, यत् स्वरूपेण असत् न तत्र
सत्तासम्बन्धः तत्सम्बन्धात् सत्त्वं वा यथा गगनेन्दीवरे, स्वरूपेण असच्च परैरिष्टं द्रव्यादि

3093त्यनुमानबाधप्रसङ्गाच्च । अथ स्वरूपेण सत; तर्हि सत्तासम्बन्धवैयर्थ्यम्, यत् स्वयं सत्
न तत्र सत्तासम्बन्धात् सत्त्वम् यथा सत्तायाम्, स्वयं सच्च सत्तासम्बन्धात् प्रागपि सकलं
वस्तु इति । स्वयं सतोऽपि तत्सम्बन्धात् सत्त्वकल्पने सत्तायामपि तत्कल्पनप्रसङ्गात् सैव
अनवस्था । अथ न तत्र स्वयं सत्त्वं किन्तु सत्तासम्बन्धादेव, ननु कि तथैव सत्तया सम्बन्धात्
तत्र सत्त्वं स्यात्, तदन्तरेण वा ? यदि तथैव, तदा अन्योन्याश्रयः–सिद्धे हि तस्य सत्त्वे
सत्तया सम्बन्धसिद्धि, तत्सिद्धौ3094 च सत्त्वसिद्धिरिति । तदन्तरात् स3095त्त्वसिद्धौ च अनवस्था;
तथाहि–सत्तान्तरेणाऽपि सम्बन्ध वस्तुनःसत्त्वे सिद्धे सिद्ध्येत्, तत्सत्त्वसिद्धिश्च अपरसत्ता
न्तरेण सम्बन्धात् इति । तन्न अर्थान्तरभूतसत्तासम्बन्धात् सत्त्वम् अर्थानां घटते ।


नापि अर्थक्रियात; तेभ्यो भिन्नत्वात् तस्याः । यद् यतो भिन्नं न ततः तस्य सत्त्वं
सिद्ध्यति यथा घटात् पटस्य, अर्थेभ्यो भिन्ना च अर्थक्रिया इति । न च अर्थेभ्योऽस्या
भिन्नत्वमसिद्धम्; पूर्वोत्तरकालभावित्वेन अस्याः ततो भेदप्रसिद्धेः । पू3096र्वसिद्ध एव हि भावो
यत्र कुत्रचिद् अर्थक्रियायां व्याप्रियते । अन्योन्याश्रय3097श्च–सिद्धे हि पूर्वम् अर्थस्य सत्त्वे उत्तर
कालभाविन्याः तस्याः सिद्धिः, तत्सिद्धौ च तथाविधस्याऽर्थस्य सत्त्वसिद्धिरिति । एतेन अर्थ
क्रियाकारित्वात् तत्सत्त्वं प्रत्याख्यातम्; यतः अर्थक्रियाकारित्वम् अर्थक्रियाहेतुत्वमुच्यते, तच्च
सत एव युक्तमित्यन्योन्याऽऽश्रयः–सिद्धे हि सत्त्वे अर्थक्रियाकारित्वसिद्धि, ततश्च सत्त्व
सिद्धि इति । निरन्वयवि3098नाशित्वे चार्थानाम् अर्थक्रियाकारित्वं प्रपञ्चतः प्रागेव प्रत्युक्तम् ।


तत्करणयोग्यताऽपि एतेन प्रतिव्यूढा; प्रतिक्षणविनाशिन्यर्थे अर्थक्रियाकारित्वाऽस
म्भवे तत्करणयोग्यतायाः नितरामसंभवात् । किञ्च, अर्थक्रियादिकं स्वयं सत् अन्यस्य सत्त्व
हेतुः, असद्वा ? पक्षद्वयेऽपि सत्त्वाऽसत्त्वपक्षोक्तदोषा द्रष्टव्याः । तन्न अर्थक्रियादेरपि अर्थानां
सत्त्वसिद्धिः ।


401

नापि प्रमाण3099सम्बन्धात्; भाववद् अभावेऽपि अस्य गतत्वात ततश्च अभावस्यापि भाव
वत् सद्रूपताप्रसङ्गः तत्सम्बन्धाऽविशेपात् । अथ तदविशेषेऽपि यस्य प्रमाणसम्बन्धेन सत्त्वं
बोध्यते स एव सन् नाऽन्यः; कथमेवं प्रमाणसम्बन्धः सत्त्वलक्षणम् ? किञ्च, यदि तत्सम्ब
न्धात् प्रागपि अर्थानां सत्त्वं सिद्धं स्यात्, तदा स्यादयं परिहारः न च तत्सिद्धम्; तत्स
म्बन्धेन अर्थानां सत्त्वकल्पनावैयर्थ्यप्रसङ्गात् । परस्पराश्रयश्च–प्रमाणसम्बन्धात् सत्त्वम्, सतश्च
प्रमाणसम्बन्धः इति ।


किञ्च, तत्सम्बन्धः3100 स्वयं सन्, असन् वा ? यदि असन्; कथं तत्सम्बन्धात् कस्यचित्
सत्त्वम् अतिप्रसङ्गात् ? अथ स3101न्; किं स्वतः, अपरप्रमाणसम्बन्धात्, अन्यतो वा कुत
श्चित् ? यदि स्वतः; पदार्थैः किमपराद्धं येन एषां स्वतः सत्त्वं नेष्यते ? अपरप्रमाणसम्ब
न्धात्तु तत्सत्त्वे अनवस्था । अन्यतोऽपि–प्रमेयसम्बन्धात्, निमित्तान्तराद्वा तत्सत्त्वं स्यात् ?
यदि प्रमेयसम्बन्धात्; इतरेतराश्रयः । अथ निमित्तान्तरात्; तर्हि सर्वत्र तस्यैव अव्यभिचा
रिणः स3102त्त्वहेतुत्वमस्तु किं प्रमाणसम्बन्धकल्पनया ? तच्च उत्पादव्ययध्रौव्ययुक्तत्वात् नान्यद्
भवितुमर्हति ।


किञ्च, सिद्धे अध्यक्षादिरूपे प्रमाणे तत्सम्बन्धेन अर्थानां सत्त्वसिद्धिर्युक्ता, तत्सिद्धिश्च
इन्द्रियार्थसम्बन्धादिसामग्रीतो भविष्यति, एवञ्च चक्रकप्रसङ्गः; तथाहि–सिद्धे प्रत्यक्षादि
प्रमाणे तत्सम्बन्धेन इन्द्रियार्थानां सत्त्वसिद्धिः, तत्सिद्धौ च सत्यां तत्सम्बन्धादिप्रमाणसामग्री
सिद्धिः, तस्यां सत्यां प्रत्यक्षादिप्रमाणसिद्धिरिति ।


किञ्च, प्रमाणसम्बन्धेन अर्थानां सत्त्वं क्रियते, ज्ञाप्यते वा ? न तावत् क्रियते; ततः
प्रागपि अर्थानां लब्धात्मलाभत्वात्, यतः प्रागपि यत् लब्धात्मलाभं न तस्य सत्त्वं तेन क्रियते
यथा3103 पुत्रात्प्रागपि लब्धात्मलाभस्य पितुः पुत्रेण, प्रमाणात् प्रागपि लब्धात्मलाभाश्च घटादयो
भावा इति । अथ ज्ञाप्यते; न किञ्चिदनिष्टम्, प्रमाणसाध्यत्वात् प्रमेयव्यवस्थायाः, नहि
प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता अतिप्रसङ्गात् । तदेवम् अन्यतो वस्तुनः सत्त्वाऽनुपपत्तेः
3104त्पादव्ययध्रौव्ययुक्तत्वेनैव अस्य सत्त्वं प्रतिपत्तव्यम् । न च उत्पादादयो वस्तुनो भिन्नाः
402 येन तेषामपि अपरोत्पादादियोगतः सत्त्वेन भवितव्यम् इत्यनवस्था3105 स्यात्, तत्तादात्म्येन तेषां
व्यवस्थितत्वात् ।


कुतः पुन उत्पादाद्यनेकान्तात्मकमेव वस्तु प्रमेयम् ? इत्याह–एकान्तस्य अनुलपब्धेः ।
यत एवं तत् तस्मात् अनेकान्तात्मा अर्थः । इति परिच्छेदार्थोपसंहारे इति ।


  1. इत्यप्यस– ब॰, ज॰, भा॰, श्र॰


  2. युज्यते
    श्र॰यथोत्पादादय सन्त परोत्पादादिभिर्विना । तथा वस्तु न चेत् केन अनवस्थादि निवा
    र्यते ॥ २ ॥ इत्यसत् सर्वथा तेषा वस्तुन सदसिद्धित ।
    तत्त्वार्थश्लो॰ पृ॰ ४३४ । अष्टसह॰ पृ॰
    ११२ ।

  3. पृ॰ १३३ ।

  4. –वायानां सत्तासम्बन्धामावेऽपि भा॰, श्र॰सत्तायोगाद् विना सन्ति
    यथा सत्तादयस्तथा । सर्वेऽर्था देशकालाश्च सामान्यं सकल मतम् ॥
    न्यायविनि॰ १ । १५२ । पृ॰
    ३७८ पू॰ । सत्तासम्बन्ध इष्टश्चेद् वस्तूना लक्षण न तत् । असिद्धे समवायादे कथ वाऽन्योऽन्यलक्ष
    णम् ॥ ४१८ ॥
    तत्त्वस॰ ।

  5. सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । वैशेसू॰ १ । २ । ७ ।

  6. –न्नः तस्य श्र॰

  7. प्रति
    पत्तिः
    ब॰, ज॰

  8. –षाद्वैत– ब॰, ज॰

  9. सत्ताविशे– ब॰, ज॰

  10. इत्यसत् आ॰, ब॰, ज॰

  11. –वैयर्थ्यबाधकप्र– ब॰, ज॰द्रव्यगुणकर्मणा स्वरूपसत्त्वोपगमे सत्तासमवायस्य वैयर्थ्यात्
    सामान्यादिवत्, सामान्यादीना वा सत्तासम्बन्धप्रसंगाद् द्रव्यादिवत् । तेषा स्वरूपसत्वानुपगमे कूर्मरोमा
    दिभ्यो विशेषाऽभावात् ।
    अष्टसह॰ पृ॰ २२१ ।

  12. इत्याद्यनुमानबाधप्रसङ्गात् ब॰, ज॰

  13. –द्धौस– आ॰

  14. तत्त्सत्त्व– ब॰, ज॰, श्र॰

  15. पूर्वसि– श्र॰

  16. –यः सि– आ॰


  17. विनाशत्वे
    आ॰

  18. किन्त्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते । न्यायमं॰ पृ॰ ४५३ ।

  19. –न्धः लक्ष्यते च
    स्वयं
    भां॰, श्र॰

  20. सन् एव किं ब॰, ज॰

  21. सत्त्वे हे– श्र॰

  22. –था सुतात् श्र॰

  23. द्रव्यं
    हि नित्यमाकृतिरनित्यासुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते,
    रुचकातिकृमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते, पुनरावृत्तः सुवर्णपिण्डः पुन
    रपरया आकृत्या युक्तः खदिराङ्गारसदृशे कुण्डले भवतः, आकृतिरन्या अन्या च भवति द्रव्यं पुनस्तदेव,
    आकृत्युपमर्देन द्रव्यमेवावशिष्यते ।
    पात॰ महाभा॰ १ । १ । १ । योगभा॰ ४ । १३ । घटमौलिसुव
    णार्थो नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ ५९ ॥
    आप्तमी॰ । वर्ध
    मानकभङ्गे च रुचकः क्रियते यदा । तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ॥ २१ ॥ हेमार्थिनस्तु
    n402 माध्यस्थ्य तस्माद्वस्तु त्रयात्मकम् ॥ २२ ॥ न नाशेन विना शोको नोत्पादेन विना सुखम् । स्थित्या विना
    न माध्यस्यं तेन सामान्यनित्यता ॥ २३ ॥
    मी॰ श्लो॰ पृ॰ ६१९ ।

  24. अथ भिन्नारतर्हि प्रत्येक स्थित्यादीनां त्रिलक्षणत्वप्रसङ्ग सत्त्वात्, अन्यथा तदसत्त्वापत्ते,
    तया चानवस्थानान्न समीहितसिद्धिरिति कश्चित्, सोऽपि अनालोचितपदार्थस्वभाव, पक्षद्वयस्यापि
    कथञ्चिदिष्टत्वात्, तत्र तत कथशिदभेदोपगमे स्थित्यादीना स्थितिरेव उत्पद्यते सामर्थ्याद् विनश्यति च,
    विनाश एव तिष्ठति सामर्थ्याद् उत्पद्यते च, उत्पत्तिरेव नश्यति सामर्थ्यात्तिष्ठतीति च ज्ञायते त्रिल
    क्षणाज्जीवादिपदार्थादभिन्नाना स्थित्यादीना त्रिलक्षणत्वसिद्धे । एतेनैव ततस्तेषा भेदोपगमेऽपि त्रिलक्षणत्व
    सिद्धिरुक्ता ।
    अष्टसह॰ पृ॰ ११२ । सिद्धिवे॰ टी॰ पृ॰ १६९ ।