वस्तुन उत्पाद इति । भाव एवाभावाभावव्यवहारभूमिः । अभावव्यवहारविषयमात्रस्य च विभागः कृतोऽस्ति । प्रागभावादेः प्रध्वंसादिरूपतेति न न्यूनता विभागवाक्यस्याशङ्कनीया । तेनेति । भूतभव्यसमुच्चारणे भूतं भव्यायेति न्यायान्मञ्जरीणामुद्भेदस्य कारकतालाभोऽन्यथा वाक्यभेदे न किंचित्स्यात् । प्रागभावात्प्रागभावाभावभङ्ग्या च समस्तमञ्जरीसमुद्भेदेन वसन्तप्रौढिध्वननात्प्रकृतविप्रलम्भः पोषः ॥