अत्र वसुधादय इति । निर्धारिताद्वसुधामात्रात्पत्तनवती वसुधा व्यतिरिच्यते । वसुधावत्पत्तनात्सौधवत्पत्तनम् । सौधात्तल्पवत्सौधात्तल्पाद्वराङ्गनावदिति तदिदमुक्तं उत्तरोत्तरक्रमेणेति ॥

एतेन धर्मधर्मिस्वरूपोऽपि व्याख्यातः । स द्विधा । सामान्यतो विशेषतश्च ॥