कुत इत्यादि । हे कलभाषिणि मधुरवचने, कस्मान्नीलोत्पलं कर्णे करोषि । कुत इति प्रतिषेधे हेतुमाह—अस्मिन् कर्मणि कामिवशीकरणादौ किमपाङ्गं नेत्रप्रान्तमपर्याप्तमसमर्थं त्वं मन्यसे । अत्र निषेधस्य निषेधपर्यवसायिवाक्येन क्षेपणान्निषेधाक्षेपः । शुद्धता च कैवल्येन ॥