अत्र ‘अकुपितोऽपि कुपितः क्रियते’ इति योऽयं निषेधाक्षेपरूप उपालम्भः, तत्र च ‘भ्रुकुटिरारचिता—’ इत्यादिवैयात्येन प्रतिकूलं कारणमुपन्यस्य, ‘सेयमतिप्रभुता, सोऽयं बलात्कारः’ इति कक्वा वाचनिकमेवोपालम्भमभिधत्ते; तेनायमौक्तः प्रतिकूलश्च निषेधाक्षेपो रोध इत्युच्यते ॥ अयमेव चास्या अवैयात्योक्तिपक्षे स्वरूपाख्यानादौक्तोऽनुकूलनिषेधाक्षेपो रोधो भवति ॥