अत्र न मालतीदाम विमर्दयोग्यामिति, म्लानापि न म्लायति केसरस्रगिति च ऋजूक्तिभ्यामेव पूर्वं दृष्टान्तरूपे वस्तुनी प्रतिषिध्योत्तरकालं न प्रेम नव्यं सहतेऽपराधानिति, देवी न खण्डप्रणया कथंचिदिति च दार्ष्टान्तिकरूपे प्रतिवस्तुनी ऋजूक्त्यैव प्रतिषिद्धे । सेयं निषेधे ऋज्वी पूर्वा च दृष्टान्तोक्तिच्छायाया प्रतिवस्तूक्तिः साम्यभेदः ।