एकवचनबहुवचनाभ्यां विशेषणेषु संबन्धयोग्यताक्षेपात्तिङ्वचनेषु सुब्वचनेषु च यथायथमर्थद्वयोन्मीलनाच्छब्दरूपद्वयोद्भेदः । एकवचनेन वलयः कङ्कणं बहुवचनेन च मध्यरेखा इति सुबन्तपदे । एतदौचित्ये तिङन्तपदे चाभवन्निति वचनद्वयलाभः । न चानयोः किंचिदुद्भेदकं निबद्धमिति निरुद्भेदोऽयम् । तदेतदाह—अत्रेत्यादि ॥