विद्राण इति । उपघ्न आश्रयः । निघ्नः परवशः । अनुप्रासजातेरासमाप्ति निर्वाहोऽभिमतः । व्यक्तयः पुनरन्या अन्या एवाभिमतास्तेन वृत्त्यनुप्रासाद्भेदः । अत एव वेणीतुल्यता । तत्र हि किल केशग्रथना निर्व्यूढैव भक्तिः पुनरन्यान्येति ॥