यथामतीति । मतिर्व्युत्पत्तिः । युक्तायुक्तविवेक इति यावत् । शक्तिः कवित्वबीजभूतः प्राक्तनः संस्कारः । औचित्यं दर्शितमेव । रुचिर्मनोनुकूलताप्रतिसंधानम् । कवेः पात्रस्येति यथायोगम् । तथा हि शक्तिव्युत्पत्ती कवेरेव । औचित्यं पात्रस्यैव । रुचिरुभयोरपीति ॥

स चायं संदर्भावच्छेदो गुरुलघुसंनिवेशेनैव शोभत इति तमाश्रित्य विभागमाह—