न शशीशेत्यादि । शशीशे चन्द्रे नवे भावे भक्तौ । स्थित इति शेषः । त्वामहं न नमामि । काक्वा नमाम्येव । नमन् भग्नः कामो यस्मात् । नतमुपनतं व्रतं यस्य संयमिधौरेयत्वात् । माननमनं शत्रूणामुन्नतिनाशनम् । नन्विति पूजासंबोधने । त्वा इति त्वाम् । अनुनयन् विनयं कुर्वाणोऽयम् ॥ न्यासमाह—प्राक्कर्णिकामिति । पूर्वं कर्णिकायामाद्यो नकारो ग्राह्यः, ततः शेति पर्णमध्ये, शीति पर्णाग्रे, परावृत्य पर्णकर्णिकयोः शकारनकारौ, पुनः कर्णिकातो दलाग्रगमागमेऽपि । अयमेव क्रमश्चतुर्दलपद्मे ॥