क्रिये इति । हे क्रिये कर्मन् । ‘मिष स्पर्धायाम्’, ‘पीङ् पाने’, ‘मृड सुखने’ तुदादौ, ‘होडृ अनादरे’, ‘कुड संहारे’, रज्यसे आसजसि । रजसि मत्सरयसि । राजसे शोभसे । भ्राजसे जाज्वल्यसे । एषेति । इह पृथ्वीनामनि छन्दसि षड्भ्यः संबोधनानुगे पदचतुष्टये उपादीयमाने एकादशाक्षरायां जातौ प्रस्ताराल्पत्वेन यदि वा छन्दोभेदस्य शब्देनाप्रतिपादितत्वात् तद्भेदोऽप्युदाहरणीय इति तस्यामेव रथोद्धताभिधाने छन्दसि दशसु विकल्पेषु प्रतिपादं भवत्सु दशभिः शतं शतेन सहस्रं सहस्रेण च दशसहस्राणि तर्णकाः श्लोकाः समुत्पद्यन्ते इतीयमयुतधेनुः ॥